Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) |
८. महाहत्थिपदोपमसुत्तवण्णना
8. Mahāhatthipadopamasuttavaṇṇanā
३००. एवं मे सुतन्ति महाहत्थिपदोपमसुत्तं। तत्थ जङ्गलानन्ति पथवीतलचारीनं। पाणानन्ति सपादकपाणानं। पदजातानीति पदानि। समोधानं गच्छन्तीति ओधानं पक्खेपं गच्छन्ति। अग्गमक्खायतीति सेट्ठं अक्खायति। यदिदं महन्तत्तेनाति महन्तभावेन अग्गं अक्खायति, न गुणवसेनाति अत्थो। ये केचि कुसला धम्माति ये केचि लोकिया वा लोकुत्तरा वा कुसला धम्मा। सङ्गहं गच्छन्तीति एत्थ चतुब्बिधो सङ्गहो – सजातिसङ्गहो, सञ्जातिसङ्गहो, किरियसङ्गहो, गणनसङ्गहोति। तत्थ ‘‘सब्बे खत्तिया आगच्छन्तु सब्बे ब्राह्मणा’’ति एवं समानजातिवसेन सङ्गहो सजातिसङ्गहो नाम। ‘‘सब्बे कोसलका सब्बे मागधका’’ति एवं सञ्जातिदेसवसेन सङ्गहो सञ्जातिसङ्गहो नाम। ‘‘सब्बे रथिका सब्बे धनुग्गहा’’ति एवं किरियवसेन सङ्गहो किरियसङ्गहो नाम। ‘‘चक्खायतनं कतमक्खन्धगणनं गच्छतीति? चक्खायतनं रूपक्खन्धगणनं गच्छति। हञ्चि चक्खायतनं रूपक्खन्धगणनं गच्छति, तेन वत रे वत्तब्बे चक्खायतनं रूपक्खन्धेन सङ्गहित’’न्ति (कथा॰ ४७१), अयं गणनसङ्गहो नाम। इमस्मिम्पि ठाने अयमेव अधिप्पेतो।
300.Evaṃme sutanti mahāhatthipadopamasuttaṃ. Tattha jaṅgalānanti pathavītalacārīnaṃ. Pāṇānanti sapādakapāṇānaṃ. Padajātānīti padāni. Samodhānaṃ gacchantīti odhānaṃ pakkhepaṃ gacchanti. Aggamakkhāyatīti seṭṭhaṃ akkhāyati. Yadidaṃ mahantattenāti mahantabhāvena aggaṃ akkhāyati, na guṇavasenāti attho. Ye keci kusalā dhammāti ye keci lokiyā vā lokuttarā vā kusalā dhammā. Saṅgahaṃ gacchantīti ettha catubbidho saṅgaho – sajātisaṅgaho, sañjātisaṅgaho, kiriyasaṅgaho, gaṇanasaṅgahoti. Tattha ‘‘sabbe khattiyā āgacchantu sabbe brāhmaṇā’’ti evaṃ samānajātivasena saṅgaho sajātisaṅgaho nāma. ‘‘Sabbe kosalakā sabbe māgadhakā’’ti evaṃ sañjātidesavasena saṅgaho sañjātisaṅgaho nāma. ‘‘Sabbe rathikā sabbe dhanuggahā’’ti evaṃ kiriyavasena saṅgaho kiriyasaṅgaho nāma. ‘‘Cakkhāyatanaṃ katamakkhandhagaṇanaṃ gacchatīti? Cakkhāyatanaṃ rūpakkhandhagaṇanaṃ gacchati. Hañci cakkhāyatanaṃ rūpakkhandhagaṇanaṃ gacchati, tena vata re vattabbe cakkhāyatanaṃ rūpakkhandhena saṅgahita’’nti (kathā. 471), ayaṃ gaṇanasaṅgaho nāma. Imasmimpi ṭhāne ayameva adhippeto.
ननु च ‘‘चतुन्नं अरियसच्चानं कति कुसला कति अकुसला कति अब्याकताति पञ्हस्स विस्सज्जने समुदयसच्चं अकुसलं, मग्गसच्चं कुसलं, निरोधसच्चं अब्याकतं, दुक्खसच्चं सिया कुसलं, सिया अकुसलं, सिया अब्याकत’’न्ति (विभ॰ २१६-२१७) आगतत्ता चतुभूमकम्पि कुसलं दियड्ढमेव सच्चं भजति। अथ कस्मा महाथेरो चतूसु अरियसच्चेसु गणनं गच्छतीति आहाति? सच्चानं अन्तोगधत्ता। यथा हि ‘‘साधिकमिदं, भिक्खवे, दियड्ढसिक्खापदसतं अन्वद्धमासं उद्देसं आगच्छति, यत्थ अत्तकामा कुलपुत्ता सिक्खन्ति। तिस्सो इमा, भिक्खवे, सिक्खा अधिसीलसिक्खा अधिचित्तसिक्खा अधिपञ्ञासिक्खा’’ति (अ॰ नि॰ ३.८८) एत्थ साधिकमिदं दियड्ढसिक्खापदसतं एका अधिसीलसिक्खाव होति, तं सिक्खन्तोपि तिस्सो सिक्खा सिक्खतीति दस्सितो, सिक्खानं अन्तोगधत्ता। यथा च एकस्स हत्थिपदस्स चतूसु कोट्ठासेसु एकस्मिं कोट्ठासे ओतिण्णानिपि द्वीसु तीसु चतूसु कोट्ठासेसु ओतिण्णानिपि सिङ्गालससमिगादीनं पादानि हत्थिपदे समोधानं गतानेव होन्ति। हत्थिपदतो अमुच्चित्वा तस्सेव अन्तोगधत्ता। एवमेव एकस्मिम्पि द्वीसुपि तीसुपि चतूसुपि सच्चेसु गणनं गता धम्मा चतूसु सच्चेसु गणनं गताव होन्ति; सच्चानं अन्तोगधत्ताति दियड्ढसच्चगणनं गतेपि कुसलधम्मे ‘‘सब्बे ते चतूसु अरियसच्चेसु सङ्गहं गच्छन्ती’’ति आह। ‘‘दुक्खे अरियसच्चे’’तिआदीसु उद्देसपदेसु चेव जातिपि दुक्खातिआदीसु निद्देसपदेसु च यं वत्तब्बं, तं विसुद्धिमग्गे वुत्तमेव। केवलं पनेत्थ देसनानुक्कमोव वेदितब्बो।
Nanu ca ‘‘catunnaṃ ariyasaccānaṃ kati kusalā kati akusalā kati abyākatāti pañhassa vissajjane samudayasaccaṃ akusalaṃ, maggasaccaṃ kusalaṃ, nirodhasaccaṃ abyākataṃ, dukkhasaccaṃ siyā kusalaṃ, siyā akusalaṃ, siyā abyākata’’nti (vibha. 216-217) āgatattā catubhūmakampi kusalaṃ diyaḍḍhameva saccaṃ bhajati. Atha kasmā mahāthero catūsu ariyasaccesu gaṇanaṃ gacchatīti āhāti? Saccānaṃ antogadhattā. Yathā hi ‘‘sādhikamidaṃ, bhikkhave, diyaḍḍhasikkhāpadasataṃ anvaddhamāsaṃ uddesaṃ āgacchati, yattha attakāmā kulaputtā sikkhanti. Tisso imā, bhikkhave, sikkhā adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā’’ti (a. ni. 3.88) ettha sādhikamidaṃ diyaḍḍhasikkhāpadasataṃ ekā adhisīlasikkhāva hoti, taṃ sikkhantopi tisso sikkhā sikkhatīti dassito, sikkhānaṃ antogadhattā. Yathā ca ekassa hatthipadassa catūsu koṭṭhāsesu ekasmiṃ koṭṭhāse otiṇṇānipi dvīsu tīsu catūsu koṭṭhāsesu otiṇṇānipi siṅgālasasamigādīnaṃ pādāni hatthipade samodhānaṃ gatāneva honti. Hatthipadato amuccitvā tasseva antogadhattā. Evameva ekasmimpi dvīsupi tīsupi catūsupi saccesu gaṇanaṃ gatā dhammā catūsu saccesu gaṇanaṃ gatāva honti; saccānaṃ antogadhattāti diyaḍḍhasaccagaṇanaṃ gatepi kusaladhamme ‘‘sabbe te catūsu ariyasaccesu saṅgahaṃ gacchantī’’ti āha. ‘‘Dukkhe ariyasacce’’tiādīsu uddesapadesu ceva jātipi dukkhātiādīsu niddesapadesu ca yaṃ vattabbaṃ, taṃ visuddhimagge vuttameva. Kevalaṃ panettha desanānukkamova veditabbo.
३०१. यथा हि छेको विलीवकारो सुजातं वेळुं लभित्वा चतुधा छेत्वा ततो तयो कोट्ठासे ठपेत्वा एकं गण्हित्वा पञ्चधा भिन्देय्य, ततोपि चत्तारो ठपेत्वा एकं गण्हित्वा फालेन्तो पञ्च पेसियो करेय्य, ततो चतस्सो ठपेत्वा एकं गण्हित्वा कुच्छिभागं पिट्ठिभागन्ति द्विधा फालेत्वा पिट्ठिभागं ठपेत्वा कुच्छिभागं आदाय ततो समुग्गबीजनितालवण्टादिनानप्पकारं वेळुविकतिं करेय्य, सो पिट्ठिभागञ्च इतरा च चतस्सो पेसियो इतरे च चत्तारो कोट्ठासे इतरे च तयो कोट्ठासे कम्माय न उपनेस्सतीति न वत्तब्बो। एकप्पहारेन पन उपनेतुं न सक्का, अनुपुब्बेन उपनेस्सति। एवमेव अयं महाथेरोपि विलीवकारो सुजातं वेळुं लभित्वा चत्तारो कोट्ठासे विय, इमं महन्तं सुत्तन्तं आरभित्वा चतुअरियसच्चवसेन मातिकं ठपेसि। विलीवकारस्स तयो कोट्ठासे ठपेत्वा एकं गहेत्वा तस्स पञ्चधा करणं विय थेरस्स तीणि अरियसच्चानि ठपेत्वा एकं दुक्खसच्चं गहेत्वा भाजेन्तस्स खन्धवसेन पञ्चधा करणं। ततो यथा सो विलीवकारो चत्तारो कोट्ठासे ठपेत्वा एकं भागं गहेत्वा पञ्चधा फालेसि, एवं थेरो चत्तारो अरूपक्खन्धे ठपेत्वा रूपक्खन्धं विभजन्तो चत्तारि च महाभूतानि चतुन्नञ्च महाभूतानं उपादाय रूपन्ति पञ्चधा अकासि। ततो यथा सो विलीवकारो चतस्सो पेसियो ठपेत्वा एकं गहेत्वा कुच्छिभागं पिट्ठिभागन्ति द्विधा फालेसि, एवं थेरो उपादाय रूपञ्च तिस्सो च धातुयो ठपेत्वा एकं पथवीधातुं विभजन्तो अज्झत्तिकबाहिरवसेन द्विधा दस्सेसि। यथा सो विलीवकारो पिट्ठिभागं ठपेत्वा कुच्छिभागं आदाय नानप्पकारं विलीवविकतिं अकासि, एवं थेरो बाहिरं पथवीधातुं ठपेत्वा अज्झत्तिकं पथवीधातुं वीसतिया आकारेहि विभजित्वा दस्सेतुं कतमा चावुसो, अज्झत्तिका पथवीधातूतिआदिमाह।
301. Yathā hi cheko vilīvakāro sujātaṃ veḷuṃ labhitvā catudhā chetvā tato tayo koṭṭhāse ṭhapetvā ekaṃ gaṇhitvā pañcadhā bhindeyya, tatopi cattāro ṭhapetvā ekaṃ gaṇhitvā phālento pañca pesiyo kareyya, tato catasso ṭhapetvā ekaṃ gaṇhitvā kucchibhāgaṃ piṭṭhibhāganti dvidhā phāletvā piṭṭhibhāgaṃ ṭhapetvā kucchibhāgaṃ ādāya tato samuggabījanitālavaṇṭādinānappakāraṃ veḷuvikatiṃ kareyya, so piṭṭhibhāgañca itarā ca catasso pesiyo itare ca cattāro koṭṭhāse itare ca tayo koṭṭhāse kammāya na upanessatīti na vattabbo. Ekappahārena pana upanetuṃ na sakkā, anupubbena upanessati. Evameva ayaṃ mahātheropi vilīvakāro sujātaṃ veḷuṃ labhitvā cattāro koṭṭhāse viya, imaṃ mahantaṃ suttantaṃ ārabhitvā catuariyasaccavasena mātikaṃ ṭhapesi. Vilīvakārassa tayo koṭṭhāse ṭhapetvā ekaṃ gahetvā tassa pañcadhā karaṇaṃ viya therassa tīṇi ariyasaccāni ṭhapetvā ekaṃ dukkhasaccaṃ gahetvā bhājentassa khandhavasena pañcadhā karaṇaṃ. Tato yathā so vilīvakāro cattāro koṭṭhāse ṭhapetvā ekaṃ bhāgaṃ gahetvā pañcadhā phālesi, evaṃ thero cattāro arūpakkhandhe ṭhapetvā rūpakkhandhaṃ vibhajanto cattāri ca mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti pañcadhā akāsi. Tato yathā so vilīvakāro catasso pesiyo ṭhapetvā ekaṃ gahetvā kucchibhāgaṃ piṭṭhibhāganti dvidhā phālesi, evaṃ thero upādāya rūpañca tisso ca dhātuyo ṭhapetvā ekaṃ pathavīdhātuṃ vibhajanto ajjhattikabāhiravasena dvidhā dassesi. Yathā so vilīvakāro piṭṭhibhāgaṃ ṭhapetvā kucchibhāgaṃ ādāya nānappakāraṃ vilīvavikatiṃ akāsi, evaṃ thero bāhiraṃ pathavīdhātuṃ ṭhapetvā ajjhattikaṃ pathavīdhātuṃ vīsatiyā ākārehi vibhajitvā dassetuṃ katamā cāvuso, ajjhattikā pathavīdhātūtiādimāha.
यथा पन विलीवकारो पिट्ठिभागञ्च इतरा च चत्तस्सो पेसियो इतरे च चत्तारो कोट्ठासे इतरे च तयो कोट्ठासे अनुपुब्बेन कम्माय उपनेस्सति, न हि सक्का एकप्पहारेन उपनेतुं, एवं थेरोपि बाहिरञ्च पथवीधातुं इतरा च तिस्सो धातुयो उपादारूपञ्च इतरे च चत्तारो अरूपिनो खन्धे इतरानि च तीणि अरियसच्चानि अनुपुब्बेन विभजित्वा दस्सेस्सति, न हि सक्का एकप्पहारेन दस्सेतुं। अपिच राजपुत्तूपमायपि अयं कमो विभावेतब्बो –
Yathā pana vilīvakāro piṭṭhibhāgañca itarā ca cattasso pesiyo itare ca cattāro koṭṭhāse itare ca tayo koṭṭhāse anupubbena kammāya upanessati, na hi sakkā ekappahārena upanetuṃ, evaṃ theropi bāhirañca pathavīdhātuṃ itarā ca tisso dhātuyo upādārūpañca itare ca cattāro arūpino khandhe itarāni ca tīṇi ariyasaccāni anupubbena vibhajitvā dassessati, na hi sakkā ekappahārena dassetuṃ. Apica rājaputtūpamāyapi ayaṃ kamo vibhāvetabbo –
एको किर महाराजा, तस्स परोसहस्सं पुत्ता। सो तेसं पिळन्धनपरिक्खारं चतूसु पेळासु ठपेत्वा जेट्ठपुत्तस्स अप्पेसि – ‘‘इदं ते, तात, भातिकानं पिळन्धनभण्डं तथारूपे छणे सम्पत्ते पिळन्धनं नो देहीति याचन्तानं ददेय्यासी’’ति। सो ‘‘साधु देवा’’ति सारगब्भे पटिसामेसि, तथारूपे छणदिवसे राजपुत्ता रञ्ञो सन्तिकं गन्त्वा ‘‘पिळन्धनं नो, तात, देथ, नक्खत्तं कीळिस्सामा’’ति आहंसु। ताता, जेट्ठभातिकस्स वो हत्थे मया पिळन्धनं ठपितं, तं आहरापेत्वा पिळन्धथाति। ते साधूति पटिस्सुणित्वा तस्स सन्तिकं गन्त्वा, ‘‘तुम्हाकं किर नो हत्थे पिळन्धनभण्डं, तं देथा’’ति आहंसु। सो एवं करिस्सामीति गब्भं विवरित्वा, चतस्सो पेळायो नीहरित्वा तिस्सो ठपेत्वा एकं विवरित्वा, ततो पञ्च समुग्गे नीहरित्वा चत्तारो ठपेत्वा एकं विवरित्वा, ततो पञ्चसु करण्डेसु नीहरितेसु चत्तारो ठपेत्वा एकं विवरित्वा पिधानं पस्से ठपेत्वा ततो हत्थूपगपादूपगादीनि नानप्पकारानि पिळन्धनानि नीहरित्वा अदासि। सो किञ्चापि इतरेहि चतूहि करण्डेहि इतरेहि चतूहि समुग्गेहि इतराहि तीहि पेळाहि न ताव भाजेत्वा देति, अनुपुब्बेन पन दस्सति, न हि सक्का एकप्पहारेन दातुं।
Eko kira mahārājā, tassa parosahassaṃ puttā. So tesaṃ piḷandhanaparikkhāraṃ catūsu peḷāsu ṭhapetvā jeṭṭhaputtassa appesi – ‘‘idaṃ te, tāta, bhātikānaṃ piḷandhanabhaṇḍaṃ tathārūpe chaṇe sampatte piḷandhanaṃ no dehīti yācantānaṃ dadeyyāsī’’ti. So ‘‘sādhu devā’’ti sāragabbhe paṭisāmesi, tathārūpe chaṇadivase rājaputtā rañño santikaṃ gantvā ‘‘piḷandhanaṃ no, tāta, detha, nakkhattaṃ kīḷissāmā’’ti āhaṃsu. Tātā, jeṭṭhabhātikassa vo hatthe mayā piḷandhanaṃ ṭhapitaṃ, taṃ āharāpetvā piḷandhathāti. Te sādhūti paṭissuṇitvā tassa santikaṃ gantvā, ‘‘tumhākaṃ kira no hatthe piḷandhanabhaṇḍaṃ, taṃ dethā’’ti āhaṃsu. So evaṃ karissāmīti gabbhaṃ vivaritvā, catasso peḷāyo nīharitvā tisso ṭhapetvā ekaṃ vivaritvā, tato pañca samugge nīharitvā cattāro ṭhapetvā ekaṃ vivaritvā, tato pañcasu karaṇḍesu nīharitesu cattāro ṭhapetvā ekaṃ vivaritvā pidhānaṃ passe ṭhapetvā tato hatthūpagapādūpagādīni nānappakārāni piḷandhanāni nīharitvā adāsi. So kiñcāpi itarehi catūhi karaṇḍehi itarehi catūhi samuggehi itarāhi tīhi peḷāhi na tāva bhājetvā deti, anupubbena pana dassati, na hi sakkā ekappahārena dātuṃ.
तत्थ महाराजा विय भगवा दट्ठब्बो। वुत्तम्पि चेतं – ‘‘राजाहमस्मि सेलाति भगवा, धम्मराजा अनुत्तरो’’ति (सु॰ नि॰ ५५९)। जेट्ठपुत्तो विय सारिपुत्तत्थेरो, वुत्तम्पि चेतं – ‘‘यं खो तं, भिक्खवे, सम्मा वदमानो वदेय्य, ‘भगवतो पुत्तो ओरसो मुखतो जातो धम्मजो धम्मनिम्मितो धम्मदायादो, नो आमिसदायादो’ति सारिपुत्तमेव तं सम्मा वदमानो वदेय्य, भगवतो पुत्तो…पे॰… नो आमिसदायादो’’ति (म॰ नि॰ ३.९७)। परोसहस्सराजपुत्ता विय भिक्खुसङ्घो दट्ठब्बो। वुत्तम्पि चेतं –
Tattha mahārājā viya bhagavā daṭṭhabbo. Vuttampi cetaṃ – ‘‘rājāhamasmi selāti bhagavā, dhammarājā anuttaro’’ti (su. ni. 559). Jeṭṭhaputto viya sāriputtatthero, vuttampi cetaṃ – ‘‘yaṃ kho taṃ, bhikkhave, sammā vadamāno vadeyya, ‘bhagavato putto oraso mukhato jāto dhammajo dhammanimmito dhammadāyādo, no āmisadāyādo’ti sāriputtameva taṃ sammā vadamāno vadeyya, bhagavato putto…pe… no āmisadāyādo’’ti (ma. ni. 3.97). Parosahassarājaputtā viya bhikkhusaṅgho daṭṭhabbo. Vuttampi cetaṃ –
‘‘परोसहस्सं भिक्खूनं, सुगतं पयिरुपासति।
‘‘Parosahassaṃ bhikkhūnaṃ, sugataṃ payirupāsati;
देसेन्तं विरजं धम्मं, निब्बानं अकुतोभय’’न्ति॥ (सं॰ नि॰ १.२१६)।
Desentaṃ virajaṃ dhammaṃ, nibbānaṃ akutobhaya’’nti. (saṃ. ni. 1.216);
रञ्ञो तेसं पुत्तानं पिळन्धनं चतूसु पेळासु पक्खिपित्वा जेट्ठपुत्तस्स हत्थे ठपितकालो विय भगवतो धम्मसेनापतिस्स हत्थे चतुसच्चप्पकासनाय ठपितकालो, तेनेवाह – ‘‘सारिपुत्तो, भिक्खवे, पहोति चत्तारि अरियसच्चानि वित्थारेन आचिक्खितुं देसेतुं पञ्ञापेतुं पट्ठपेतुं विवरितुं विभजितुं उत्तानीकातु’’न्ति (म॰ नि॰ ३.३७१)। तथारूपे खणे तेसं राजपुत्तानं तं राजानं उपसङ्कमित्वा पिळन्धनं याचनकालो विय भिक्खुसङ्घस्स वस्सूपनायिकसमये आगन्त्वा धम्मदेसनाय याचितकालो। उपकट्ठाय किर वस्सूपनायिकाय इदं सुत्तं देसितं। रञ्ञो, ‘‘ताता, जेट्ठभातिकस्स वो हत्थे मया पिळन्धनं ठपितं तं आहरापेत्वा पिळन्धथा’’ति वुत्तकालो विय सम्बुद्धेनापि, ‘‘सेवेथ, भिक्खवे, सारिपुत्तमोग्गल्लाने, भजथ, भिक्खवे, सारिपुत्तमोग्गल्लाने। पण्डिता भिक्खू अनुग्गाहका सब्रह्मचारीन’’न्ति एवं धम्मसेनापतिनो सन्तिके भिक्खूनं पेसितकालो।
Rañño tesaṃ puttānaṃ piḷandhanaṃ catūsu peḷāsu pakkhipitvā jeṭṭhaputtassa hatthe ṭhapitakālo viya bhagavato dhammasenāpatissa hatthe catusaccappakāsanāya ṭhapitakālo, tenevāha – ‘‘sāriputto, bhikkhave, pahoti cattāri ariyasaccāni vitthārena ācikkhituṃ desetuṃ paññāpetuṃ paṭṭhapetuṃ vivarituṃ vibhajituṃ uttānīkātu’’nti (ma. ni. 3.371). Tathārūpe khaṇe tesaṃ rājaputtānaṃ taṃ rājānaṃ upasaṅkamitvā piḷandhanaṃ yācanakālo viya bhikkhusaṅghassa vassūpanāyikasamaye āgantvā dhammadesanāya yācitakālo. Upakaṭṭhāya kira vassūpanāyikāya idaṃ suttaṃ desitaṃ. Rañño, ‘‘tātā, jeṭṭhabhātikassa vo hatthe mayā piḷandhanaṃ ṭhapitaṃ taṃ āharāpetvā piḷandhathā’’ti vuttakālo viya sambuddhenāpi, ‘‘sevetha, bhikkhave, sāriputtamoggallāne, bhajatha, bhikkhave, sāriputtamoggallāne. Paṇḍitā bhikkhū anuggāhakā sabrahmacārīna’’nti evaṃ dhammasenāpatino santike bhikkhūnaṃ pesitakālo.
राजपुत्तेहि रञ्ञो कथं सुत्वा जेट्ठभातिकस्स सन्तिकं गन्त्वा पिळन्धनं याचितकालो विय भिक्खूहि सत्थुकथं सुत्वा धम्मसेनापतिं उपसङ्कम्म धम्मदेसनं आयाचितकालो। जेट्ठभातिकस्स गब्भं विवरित्वा चतस्सो पेळायो नीहरित्वा ठपनं विय धम्मसेनापतिस्स इमं सुत्तन्तं आरभित्वा चतुन्नं अरियसच्चानं वसेन मातिकाय ठपनं। तिस्सो पेळायो ठपेत्वा एकं विवरित्वा ततो पञ्चसमुग्गनीहरणं विय तीणि अरियसच्चानि ठपेत्वा दुक्खं अरियसच्चं विभजन्तस्स पञ्चक्खन्धदस्सनं। चत्तारो समुग्गे ठपेत्वा एकं विवरित्वा ततो पञ्चकरण्डनीहरणं विय चत्तारो अरूपक्खन्धे ठपेत्वा एकं रूपक्खन्धं विभजन्तस्स चतुमहाभूतउपादारूपवसेन पञ्चकोट्ठासदस्सनं।
Rājaputtehi rañño kathaṃ sutvā jeṭṭhabhātikassa santikaṃ gantvā piḷandhanaṃ yācitakālo viya bhikkhūhi satthukathaṃ sutvā dhammasenāpatiṃ upasaṅkamma dhammadesanaṃ āyācitakālo. Jeṭṭhabhātikassa gabbhaṃ vivaritvā catasso peḷāyo nīharitvā ṭhapanaṃ viya dhammasenāpatissa imaṃ suttantaṃ ārabhitvā catunnaṃ ariyasaccānaṃ vasena mātikāya ṭhapanaṃ. Tisso peḷāyo ṭhapetvā ekaṃ vivaritvā tato pañcasamugganīharaṇaṃ viya tīṇi ariyasaccāni ṭhapetvā dukkhaṃ ariyasaccaṃ vibhajantassa pañcakkhandhadassanaṃ. Cattāro samugge ṭhapetvā ekaṃ vivaritvā tato pañcakaraṇḍanīharaṇaṃ viya cattāro arūpakkhandhe ṭhapetvā ekaṃ rūpakkhandhaṃ vibhajantassa catumahābhūtaupādārūpavasena pañcakoṭṭhāsadassanaṃ.
३०२. चत्तारो करण्डे ठपेत्वा एकं विवरित्वा पिधानं पस्से ठपेत्वा हत्थूपगपादूपगादिपिळन्धनदानं विय तीणि महाभूतानि उपादारूपञ्च ठपेत्वा एकं पथवीधातुं विभजन्तस्स बाहिरं ताव पिधानं विय ठपेत्वा अज्झत्तिकाय पथवीधातुया नानासभावतो वीसतिया आकारेहि दस्सनत्थं ‘‘कतमा चावुसो अज्झत्तिका पथवीधातू’’तिआदिवचनं।
302. Cattāro karaṇḍe ṭhapetvā ekaṃ vivaritvā pidhānaṃ passe ṭhapetvā hatthūpagapādūpagādipiḷandhanadānaṃ viya tīṇi mahābhūtāni upādārūpañca ṭhapetvā ekaṃ pathavīdhātuṃ vibhajantassa bāhiraṃ tāva pidhānaṃ viya ṭhapetvā ajjhattikāya pathavīdhātuyā nānāsabhāvato vīsatiyā ākārehi dassanatthaṃ ‘‘katamā cāvuso ajjhattikā pathavīdhātū’’tiādivacanaṃ.
तस्स पन राजपुत्तस्स तेहि चतूहि करण्डेहि चतूहि समुग्गेहि तीहि च पेळाहि पच्छा अनुपुब्बेन नीहरित्वा पिळन्धनदानं विय थेरस्सापि इतरेसञ्च तिण्णं महाभूतानं उपादारूपानञ्च चतुन्नं अरूपक्खन्धानञ्च तिण्णं अरियसच्चानञ्च पच्छा अनुपुब्बेन भाजेत्वा दस्सनं वेदितब्बं। यं पनेतं ‘‘कतमा चावुसो, अज्झत्तिका पथवीधातू’’तिआदि वुत्तं। तत्थ अज्झत्तं पच्चत्तन्ति उभयम्पेतं नियकाधिवचनमेव। कक्खळन्ति थद्धं। खरिगतन्ति फरुसं। उपादिन्नन्ति न कम्मसमुट्ठानमेव, अविसेसेन पन सरीरट्ठकस्सेतं गहणं। सरीरट्ठकञ्हि उपादिन्नं वा होतु, अनुपादिन्नं वा, आदिन्नगहितपरामट्ठवसेन सब्बं उपादिन्नमेव नाम। सेय्यथिदं – केसा लोमा…पे॰… उदरियं करीसन्ति इदं धातुकम्मट्ठानिकस्स कुलपुत्तस्स अज्झत्तिकपथवीधातुवसेन ताव कम्मट्ठानं विभत्तं। एत्थ पन मनसिकारं आरभित्वा विपस्सनं वड्ढेत्वा अरहत्तं गहेतुकामेन यं कातब्बं, तं सब्बं विसुद्धिमग्गे वित्थारितमेव। मत्थलुङ्गं पन न इध पाळिआरुळ्हं। तम्पि आहरित्वा, विसुद्धिमग्गे वुत्तनयेनेव वण्णसण्ठानादिवसेन ववत्थपेत्वा, ‘‘अयम्पि अचेतना अब्याकता सुञ्ञा थद्धा पथवीधातु एवा’’ति मनसि कातब्बं। यं वा पनञ्ञम्पीति इदं इतरेसु तीसु कोट्ठासेसु अनुगताय पथवीधातुया गहणत्थं वुत्तं। या चेव खो पन अज्झत्तिका पथवीधातूति या च अयं वुत्तप्पकारा अज्झत्तिका पथवीधातु। या च बाहिराति या च विभङ्गे, ‘‘अयो लोहं तिपु सीस’’न्तिआदिना (विभ॰ १७३) नयेन आगता बाहिरा पथवीधातु।
Tassa pana rājaputtassa tehi catūhi karaṇḍehi catūhi samuggehi tīhi ca peḷāhi pacchā anupubbena nīharitvā piḷandhanadānaṃ viya therassāpi itaresañca tiṇṇaṃ mahābhūtānaṃ upādārūpānañca catunnaṃ arūpakkhandhānañca tiṇṇaṃ ariyasaccānañca pacchā anupubbena bhājetvā dassanaṃ veditabbaṃ. Yaṃ panetaṃ ‘‘katamā cāvuso, ajjhattikā pathavīdhātū’’tiādi vuttaṃ. Tattha ajjhattaṃ paccattanti ubhayampetaṃ niyakādhivacanameva. Kakkhaḷanti thaddhaṃ. Kharigatanti pharusaṃ. Upādinnanti na kammasamuṭṭhānameva, avisesena pana sarīraṭṭhakassetaṃ gahaṇaṃ. Sarīraṭṭhakañhi upādinnaṃ vā hotu, anupādinnaṃ vā, ādinnagahitaparāmaṭṭhavasena sabbaṃ upādinnameva nāma. Seyyathidaṃ – kesā lomā…pe… udariyaṃ karīsanti idaṃ dhātukammaṭṭhānikassa kulaputtassa ajjhattikapathavīdhātuvasena tāva kammaṭṭhānaṃ vibhattaṃ. Ettha pana manasikāraṃ ārabhitvā vipassanaṃ vaḍḍhetvā arahattaṃ gahetukāmena yaṃ kātabbaṃ, taṃ sabbaṃ visuddhimagge vitthāritameva. Matthaluṅgaṃ pana na idha pāḷiāruḷhaṃ. Tampi āharitvā, visuddhimagge vuttanayeneva vaṇṇasaṇṭhānādivasena vavatthapetvā, ‘‘ayampi acetanā abyākatā suññā thaddhā pathavīdhātu evā’’ti manasi kātabbaṃ. Yaṃ vā panaññampīti idaṃ itaresu tīsu koṭṭhāsesu anugatāya pathavīdhātuyā gahaṇatthaṃ vuttaṃ. Yā ceva kho pana ajjhattikā pathavīdhātūti yā ca ayaṃ vuttappakārā ajjhattikā pathavīdhātu. Yā ca bāhirāti yā ca vibhaṅge, ‘‘ayo lohaṃ tipu sīsa’’ntiādinā (vibha. 173) nayena āgatā bāhirā pathavīdhātu.
एत्तावता थेरेन अज्झत्तिका पथवीधातु नानासभावतो वीसतिया आकारेहि वित्थारेन दस्सिता, बाहिरा सङ्खेपेन। कस्मा? यस्मिञ्हि ठाने सत्तानं आलयो निकन्ति पत्थना परियुट्ठानं गहणं परामासो बलवा होति, तत्थ तेसं आलयादीनं उद्धरणत्थं बुद्धा वा बुद्धसावका वा वित्थारकथं कथेन्ति। यत्थ पन न बलवा, तत्थ कत्तब्बकिच्चाभावतो सङ्खेपेन कथेन्ति। यथा हि कस्सको खेत्तं कसमानो यत्थ मूलसन्तानकानं बलवताय नङ्गलं लग्गति, तत्थ गोणे ठपेत्वा पंसुं वियूहित्वा मूलसन्तानकानि छेत्वा छेत्वा उद्धरन्तो बहुं वायामं करोति। यत्थ तानि नत्थि, तत्थ बलवं पयोगं कत्वा गोणे पिट्ठियं पहरमानो कसतियेव, एवंसम्पदमिदं वेदितब्बं।
Ettāvatā therena ajjhattikā pathavīdhātu nānāsabhāvato vīsatiyā ākārehi vitthārena dassitā, bāhirā saṅkhepena. Kasmā? Yasmiñhi ṭhāne sattānaṃ ālayo nikanti patthanā pariyuṭṭhānaṃ gahaṇaṃ parāmāso balavā hoti, tattha tesaṃ ālayādīnaṃ uddharaṇatthaṃ buddhā vā buddhasāvakā vā vitthārakathaṃ kathenti. Yattha pana na balavā, tattha kattabbakiccābhāvato saṅkhepena kathenti. Yathā hi kassako khettaṃ kasamāno yattha mūlasantānakānaṃ balavatāya naṅgalaṃ laggati, tattha goṇe ṭhapetvā paṃsuṃ viyūhitvā mūlasantānakāni chetvā chetvā uddharanto bahuṃ vāyāmaṃ karoti. Yattha tāni natthi, tattha balavaṃ payogaṃ katvā goṇe piṭṭhiyaṃ paharamāno kasatiyeva, evaṃsampadamidaṃ veditabbaṃ.
पथवीधातुरेवेसाति दुविधापेसा थद्धट्ठेन कक्खळट्ठेन फरुसट्ठेन एकलक्खणा पथवीधातुयेव , आवुसोति अज्झत्तिकं बाहिराय सद्धिं योजेत्वा दस्सेति। यस्मा बाहिराय पथवीधातुया अचेतनाभावो पाकटो, न अज्झत्तिकाय, तस्मा सा बाहिराय सद्धिं एकसदिसा अचेतनायेवाति गण्हन्तस्स सुखपरिग्गहो होति। यथा किं? यथा दन्तेन गोणेन सद्धिं योजितो अदन्तो कतिपाहमेव विसूकायति विप्फन्दति, अथ न चिरस्सेव दमथं उपेति। एवं अज्झत्तिकापि बाहिराय सद्धिं एकसदिसाति गण्हन्तस्स कतिपाहमेव अचेतनाभावो न उपट्ठाति, अथ न चिरेनेवस्सा अचेतनाभावो पाकटो होति। तं नेतं ममाति तं उभयम्पि न एतं मम, न एसोहमस्मि, न एसो मे अत्ताति एवं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं। यथाभूतन्ति यथासभावं, तञ्हि अनिच्चादिसभावं, तस्मा अनिच्चं दुक्खमनत्ताति एवं दट्ठब्बन्ति अत्थो।
Pathavīdhāturevesāti duvidhāpesā thaddhaṭṭhena kakkhaḷaṭṭhena pharusaṭṭhena ekalakkhaṇā pathavīdhātuyeva , āvusoti ajjhattikaṃ bāhirāya saddhiṃ yojetvā dasseti. Yasmā bāhirāya pathavīdhātuyā acetanābhāvo pākaṭo, na ajjhattikāya, tasmā sā bāhirāya saddhiṃ ekasadisā acetanāyevāti gaṇhantassa sukhapariggaho hoti. Yathā kiṃ? Yathā dantena goṇena saddhiṃ yojito adanto katipāhameva visūkāyati vipphandati, atha na cirasseva damathaṃ upeti. Evaṃ ajjhattikāpi bāhirāya saddhiṃ ekasadisāti gaṇhantassa katipāhameva acetanābhāvo na upaṭṭhāti, atha na cirenevassā acetanābhāvo pākaṭo hoti. Taṃ netaṃ mamāti taṃ ubhayampi na etaṃ mama, na esohamasmi, na eso me attāti evaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yathābhūtanti yathāsabhāvaṃ, tañhi aniccādisabhāvaṃ, tasmā aniccaṃ dukkhamanattāti evaṃ daṭṭhabbanti attho.
होति खो सो, आवुसोति कस्मा आरभि? बाहिरआपोधातुवसेन बाहिराय पथवीधातुया विनासं दस्सेत्वा ततो विसेसतरेन उपादिन्नाय सरीरट्ठकपथवीधातुया विनासदस्सनत्थं। पकुप्पतीति आपोसंवट्टवसेन वड्ढमाना कुप्पति। अन्तरहिता तस्मिं समये बाहिरा पथवीधातु होतीति तस्मिं समये कोटिसतसहस्सचक्कवाळे खारोदकेन विलीयमाना उदकानुगता हुत्वा सब्बा पब्बतादिवसेन सण्ठिता पथवीधातु अन्तरहिता होति। विलीयित्वा उदकमेव होति। ताव महल्लिकायाति ताव महन्ताय।
Hoti kho so, āvusoti kasmā ārabhi? Bāhiraāpodhātuvasena bāhirāya pathavīdhātuyā vināsaṃ dassetvā tato visesatarena upādinnāya sarīraṭṭhakapathavīdhātuyā vināsadassanatthaṃ. Pakuppatīti āposaṃvaṭṭavasena vaḍḍhamānā kuppati. Antarahitā tasmiṃ samaye bāhirā pathavīdhātu hotīti tasmiṃ samaye koṭisatasahassacakkavāḷe khārodakena vilīyamānā udakānugatā hutvā sabbā pabbatādivasena saṇṭhitā pathavīdhātu antarahitā hoti. Vilīyitvā udakameva hoti. Tāva mahallikāyāti tāva mahantāya.
दुवे सतसहस्सानि, चत्तारि नहुतानि च।
Duve satasahassāni, cattāri nahutāni ca;
एत्तकं बहलत्तेन, सङ्खातायं वसुन्धराति॥ –
Ettakaṃ bahalattena, saṅkhātāyaṃ vasundharāti. –
एवं बहलत्तेनेव महन्ताय, वित्थारतो पन कोटिसतसहस्सचक्कवाळप्पमाणाय। अनिच्चताति हुत्वा अभावता। खयधम्मताति खयं गमनसभावता । वयधम्मताति वयं गमनसभावता। विपरिणामधम्मताति पकतिविजहनसभावता, इति सब्बेहिपि इमेहि पदेहि अनिच्चलक्खणमेव वुत्तं। यं पन अनिच्चं, तं दुक्खं। यं दुक्खं, तं अनत्ताति तीणिपि लक्खणानि आगतानेव होन्ति। मत्तट्ठकस्साति परित्तट्ठितिकस्स, तत्थ द्वीहाकारेहि इमस्स कायस्स परित्तट्ठितिता वेदितब्बा ठितिपरित्तताय च सरसपरित्तताय च। अयञ्हि अतीते चित्तक्खणे जीवित्थ, न जीवति, न जीविस्सति। अनागते चित्तक्खणे जीविस्सति, न जीवति, न जीवित्थ। पच्चुप्पन्ने चित्तक्खणे जीवति , न जीवित्थ, न जीविस्सतीति वुच्चति।
Evaṃ bahalatteneva mahantāya, vitthārato pana koṭisatasahassacakkavāḷappamāṇāya. Aniccatāti hutvā abhāvatā. Khayadhammatāti khayaṃ gamanasabhāvatā . Vayadhammatāti vayaṃ gamanasabhāvatā. Vipariṇāmadhammatāti pakativijahanasabhāvatā, iti sabbehipi imehi padehi aniccalakkhaṇameva vuttaṃ. Yaṃ pana aniccaṃ, taṃ dukkhaṃ. Yaṃ dukkhaṃ, taṃ anattāti tīṇipi lakkhaṇāni āgatāneva honti. Mattaṭṭhakassāti parittaṭṭhitikassa, tattha dvīhākārehi imassa kāyassa parittaṭṭhititā veditabbā ṭhitiparittatāya ca sarasaparittatāya ca. Ayañhi atīte cittakkhaṇe jīvittha, na jīvati, na jīvissati. Anāgate cittakkhaṇe jīvissati, na jīvati, na jīvittha. Paccuppanne cittakkhaṇe jīvati , na jīvittha, na jīvissatīti vuccati.
‘‘जीवितं अत्तभावो च, सुखदुक्खा च केवला।
‘‘Jīvitaṃ attabhāvo ca, sukhadukkhā ca kevalā;
एकचित्तसमायुत्ता, लहु सो वत्तते खणो’’ति॥ –
Ekacittasamāyuttā, lahu so vattate khaṇo’’ti. –
इदं एतस्सेव परित्तट्ठितिदस्सनत्थं वुत्तं। एवं ठितिपरित्तताय परित्तट्ठितिता वेदितब्बा।
Idaṃ etasseva parittaṭṭhitidassanatthaṃ vuttaṃ. Evaṃ ṭhitiparittatāya parittaṭṭhititā veditabbā.
अस्सासपस्सासूपनिबद्धादिभावेन पनस्स सरसपरित्तता वेदितब्बा। सत्तानञ्हि अस्सासूपनिबद्धं जीवितं, पस्सासूपनिबद्धं जीवितं, अस्सासपस्सासूपनिबद्धं जीवितं, महाभूतूपनिबद्धं जीवितं, कबळीकाराहारूपनिबद्धं जीवितं, विञ्ञाणूपनिबद्धं जीवितन्ति विसुद्धिमग्गे वित्थारितं।
Assāsapassāsūpanibaddhādibhāvena panassa sarasaparittatā veditabbā. Sattānañhi assāsūpanibaddhaṃ jīvitaṃ, passāsūpanibaddhaṃ jīvitaṃ, assāsapassāsūpanibaddhaṃ jīvitaṃ, mahābhūtūpanibaddhaṃ jīvitaṃ, kabaḷīkārāhārūpanibaddhaṃ jīvitaṃ, viññāṇūpanibaddhaṃ jīvitanti visuddhimagge vitthāritaṃ.
तण्हुपादिन्नस्साति तण्हाय आदिन्नगहितपरामट्ठस्स अहन्ति वा ममन्ति वा अस्मीति वा। अथ ख्वास्स नोतेवेत्थ होतीति अथ खो अस्स भिक्खुनो एवं तीणि लक्खणानि आरोपेत्वा पस्सन्तस्स एत्थ अज्झत्तिकाय पथवीधातुया अहन्ति वातिआदि तिविधो तण्हामानदिट्ठिग्गाहो नोतेव होति, न होतियेवाति अत्थो। यथा च आपोधातुवसेन, एवं तेजोधातुवायोधातुवसेनपि बाहिराय पथवीधातुया अन्तरधानं होति। इध पन एकंयेव आगतं। इतरानिपि अत्थतो वेदितब्बानि।
Taṇhupādinnassāti taṇhāya ādinnagahitaparāmaṭṭhassa ahanti vā mamanti vā asmīti vā. Atha khvāssa notevettha hotīti atha kho assa bhikkhuno evaṃ tīṇi lakkhaṇāni āropetvā passantassa ettha ajjhattikāya pathavīdhātuyā ahanti vātiādi tividho taṇhāmānadiṭṭhiggāho noteva hoti, na hotiyevāti attho. Yathā ca āpodhātuvasena, evaṃ tejodhātuvāyodhātuvasenapi bāhirāya pathavīdhātuyā antaradhānaṃ hoti. Idha pana ekaṃyeva āgataṃ. Itarānipi atthato veditabbāni.
तञ्चे, आवुसोति इध तस्स धातुकम्मट्ठानिकस्स भिक्खुनो सोतद्वारे परिग्गहं पट्ठपेन्तो बलं दस्सेति। अक्कोसन्तीति दसहि अक्कोसवत्थूहि अक्कोसन्ति। परिभासन्तीति तया इदञ्चिदञ्च कतं, एवञ्च एवञ्च तं करिस्सामाति वाचाय परिभासन्ति। रोसेन्तीति घट्टेन्ति। विहेसेन्तीति दुक्खापेन्ति, सब्बं वाचाय घट्टनमेव वुत्तं। सो एवन्ति सो धातुकम्मट्ठानिको एवं सम्पजानाति। उप्पन्ना खो मे अयन्ति सम्पतिवत्तमानुप्पन्नभावेन च समुदाचारुप्पन्नभावेन च उप्पन्ना। सोतसम्फस्सजाति उपनिस्सयवसेन सोतसम्फस्सतो जाता सोतद्वारजवनवेदना, फस्सो अनिच्चोति सोतसम्फस्सो हुत्वा अभावट्ठेन अनिच्चोति पस्सति। वेदनादयोपि सोतसम्फस्ससम्पयुत्ताव वेदितब्बा। धातारम्मणमेवाति धातुसङ्खातमेव आरम्मणं। पक्खन्दतीति ओतरति। पसीदतीति तस्मिं आरम्मणे पसीदति, भुम्मवचनमेव वा एतं। ब्यञ्जनसन्धिवसेन ‘‘धातारम्मणमेवा’’ति वुत्तं, धातारम्मणेयेवाति अयमेत्थ अत्थो। अधिमुच्चतीति धातुवसेन एवन्ति अधिमोक्खं लभति, न रज्जति, न दुस्सति। अयञ्हि सोतद्वारम्हि आरम्मणे आपाथगते मूलपरिञ्ञाआगन्तुकतावकालिकवसेन परिग्गहं करोति, तस्स वित्थारकथा सतिपट्ठाने सतिसम्पजञ्ञपब्बे वुत्ता। सा पन तत्थ चक्खुद्वारवसेन वुत्ता, इध सोतद्वारवसेन वेदितब्बा।
Tañce, āvusoti idha tassa dhātukammaṭṭhānikassa bhikkhuno sotadvāre pariggahaṃ paṭṭhapento balaṃ dasseti. Akkosantīti dasahi akkosavatthūhi akkosanti. Paribhāsantīti tayā idañcidañca kataṃ, evañca evañca taṃ karissāmāti vācāya paribhāsanti. Rosentīti ghaṭṭenti. Vihesentīti dukkhāpenti, sabbaṃ vācāya ghaṭṭanameva vuttaṃ. So evanti so dhātukammaṭṭhāniko evaṃ sampajānāti. Uppannā kho me ayanti sampativattamānuppannabhāvena ca samudācāruppannabhāvena ca uppannā. Sotasamphassajāti upanissayavasena sotasamphassato jātā sotadvārajavanavedanā, phasso aniccoti sotasamphasso hutvā abhāvaṭṭhena aniccoti passati. Vedanādayopi sotasamphassasampayuttāva veditabbā. Dhātārammaṇamevāti dhātusaṅkhātameva ārammaṇaṃ. Pakkhandatīti otarati. Pasīdatīti tasmiṃ ārammaṇe pasīdati, bhummavacanameva vā etaṃ. Byañjanasandhivasena ‘‘dhātārammaṇamevā’’ti vuttaṃ, dhātārammaṇeyevāti ayamettha attho. Adhimuccatīti dhātuvasena evanti adhimokkhaṃ labhati, na rajjati, na dussati. Ayañhi sotadvāramhi ārammaṇe āpāthagate mūlapariññāāgantukatāvakālikavasena pariggahaṃ karoti, tassa vitthārakathā satipaṭṭhāne satisampajaññapabbe vuttā. Sā pana tattha cakkhudvāravasena vuttā, idha sotadvāravasena veditabbā.
एवं कतपरिग्गहस्स हि धातुकम्मट्ठानिकस्स बलवविपस्सकस्स सचेपि चक्खुद्वारादीसु आरम्मणे आपाथगते अयोनिसो आवज्जनं उप्पज्जति, वोट्ठब्बनं पत्वा एकं द्वे वारे आसेवनं लभित्वा चित्तं भवङ्गमेव ओतरति, न रागादिवसेन उप्पज्जति, अयं कोटिप्पत्तो तिक्खविपस्सको। अपरस्स रागादिवसेन एकं वारं जवनं जवति, जवनपरियोसाने पन रागादिवसेन एवं मे जवनं जवितन्ति आवज्जतो आरम्मणं परिग्गहितमेव होति, पुन वारं तथा न जवति। अपरस्स एकवारं एवं आवज्जतो पुन दुतियवारं रागादिवसेन जवनं जवतियेव, दुतियवारावसाने पन एवं मे जवनं जवितन्ति आवज्जतो आरम्मणं परिग्गहितमेव होति, ततियवारे तथा न उप्पज्जति। एत्थ पन पठमो अतितिक्खो, ततियो अतिमन्दो, दुतियस्स पन वसेन इमस्मिं सुत्ते, लटुकिकोपमे, इन्द्रियभावने च अयमत्थो वेदितब्बो।
Evaṃ katapariggahassa hi dhātukammaṭṭhānikassa balavavipassakassa sacepi cakkhudvārādīsu ārammaṇe āpāthagate ayoniso āvajjanaṃ uppajjati, voṭṭhabbanaṃ patvā ekaṃ dve vāre āsevanaṃ labhitvā cittaṃ bhavaṅgameva otarati, na rāgādivasena uppajjati, ayaṃ koṭippatto tikkhavipassako. Aparassa rāgādivasena ekaṃ vāraṃ javanaṃ javati, javanapariyosāne pana rāgādivasena evaṃ me javanaṃ javitanti āvajjato ārammaṇaṃ pariggahitameva hoti, puna vāraṃ tathā na javati. Aparassa ekavāraṃ evaṃ āvajjato puna dutiyavāraṃ rāgādivasena javanaṃ javatiyeva, dutiyavārāvasāne pana evaṃ me javanaṃ javitanti āvajjato ārammaṇaṃ pariggahitameva hoti, tatiyavāre tathā na uppajjati. Ettha pana paṭhamo atitikkho, tatiyo atimando, dutiyassa pana vasena imasmiṃ sutte, laṭukikopame, indriyabhāvane ca ayamattho veditabbo.
एवं सोतद्वारे परिग्गहितवसेन धातुकम्मट्ठानिकस्स बलं दस्सेत्वा इदानि कायद्वारे दीपेन्तो तञ्चे, आवुसोतिआदिमाह। अनिट्ठारम्मणञ्हि पत्वा द्वीसु वारेसु किलमति सोतद्वारे च कायद्वारे च। तस्मा यथा नाम खेत्तस्सामी पुरिसो कुदालं गहेत्वा खेत्तं अनुसञ्चरन्तो यत्थ वा तत्थ वा मत्तिकपिण्डं अदत्वा दुब्बलट्ठानेसुयेव कुदालेन भूमिं भिन्दित्वा सतिणमत्तिकपिण्डं देति। एवमेव महाथेरो अनागते सिक्खाकामा पधानकम्मिका कुलपुत्ता इमेसु द्वारेसु संवरं पट्ठपेत्वा खिप्पमेव जातिजरामरणस्स अन्तं करिस्सन्तीति इमेसुयेव द्वीसु द्वारेसु गाळ्हं कत्वा संवरं देसेन्तो इमं देसनं आरभि।
Evaṃ sotadvāre pariggahitavasena dhātukammaṭṭhānikassa balaṃ dassetvā idāni kāyadvāre dīpento tañce, āvusotiādimāha. Aniṭṭhārammaṇañhi patvā dvīsu vāresu kilamati sotadvāre ca kāyadvāre ca. Tasmā yathā nāma khettassāmī puriso kudālaṃ gahetvā khettaṃ anusañcaranto yattha vā tattha vā mattikapiṇḍaṃ adatvā dubbalaṭṭhānesuyeva kudālena bhūmiṃ bhinditvā satiṇamattikapiṇḍaṃ deti. Evameva mahāthero anāgate sikkhākāmā padhānakammikā kulaputtā imesu dvāresu saṃvaraṃ paṭṭhapetvā khippameva jātijarāmaraṇassa antaṃ karissantīti imesuyeva dvīsu dvāresu gāḷhaṃ katvā saṃvaraṃ desento imaṃ desanaṃ ārabhi.
तत्थ समुदाचरन्तीति उपक्कमन्ति। पाणिसम्फस्सेनाति पाणिप्पहारेन, इतरेसुपि एसेव नयो। तथाभूतोति तथासभावो। यथाभूतस्मिन्ति यथासभावे। कमन्तीति पवत्तन्ति। एवं बुद्धं अनुस्सरतोतिआदीसु इतिपि सो भगवातिआदिना नयेन अनुस्सरन्तोपि बुद्धं अनुस्सरति, वुत्तं खो पनेतं भगवताति अनुस्सरन्तोपि अनुस्सरतियेव। स्वाक्खातो भगवता धम्मोतिआदिना नयेन अनुस्सरन्तोपि धम्मं अनुस्सरति, ककचूपमोवादं अनुस्सरन्तोपि अनुस्सरतियेव। सुप्पटिपन्नोतिआदिना नयेन अनुस्सरन्तोपि सङ्घं अनुस्सरति, ककचोकन्तनं अधिवासयमानस्स भिक्खुनो गुणं अनुस्सरमानोपि अनुस्सरतियेव।
Tattha samudācarantīti upakkamanti. Pāṇisamphassenāti pāṇippahārena, itaresupi eseva nayo. Tathābhūtoti tathāsabhāvo. Yathābhūtasminti yathāsabhāve. Kamantīti pavattanti. Evaṃ buddhaṃ anussaratotiādīsu itipi so bhagavātiādinā nayena anussarantopi buddhaṃ anussarati, vuttaṃ kho panetaṃ bhagavatāti anussarantopi anussaratiyeva. Svākkhāto bhagavatā dhammotiādinā nayena anussarantopi dhammaṃ anussarati, kakacūpamovādaṃ anussarantopi anussaratiyeva. Suppaṭipannotiādinā nayena anussarantopi saṅghaṃ anussarati, kakacokantanaṃ adhivāsayamānassa bhikkhuno guṇaṃ anussaramānopi anussaratiyeva.
उपेक्खा कुसलनिस्सिता न सण्ठातीति इध विपस्सनुपेक्खा अधिप्पेता। उपेक्खा कुसलनिस्सिता सण्ठातीति इध छळङ्गुपेक्खा, सा पनेसा किञ्चापि खीणासवस्स इट्ठानिट्ठेसु आरम्मणेसु अरज्जनादिवसेन पवत्तति, अयं पन भिक्खु वीरियबलेन भावनासिद्धिया अत्तनो विपस्सनं खीणासवस्स छळङ्गुपेक्खाठाने ठपेतीति विपस्सनाव छळङ्गुपेक्खा नाम जाता।
Upekkhā kusalanissitā na saṇṭhātīti idha vipassanupekkhā adhippetā. Upekkhā kusalanissitā saṇṭhātīti idha chaḷaṅgupekkhā, sā panesā kiñcāpi khīṇāsavassa iṭṭhāniṭṭhesu ārammaṇesu arajjanādivasena pavattati, ayaṃ pana bhikkhu vīriyabalena bhāvanāsiddhiyā attano vipassanaṃ khīṇāsavassa chaḷaṅgupekkhāṭhāne ṭhapetīti vipassanāva chaḷaṅgupekkhā nāma jātā.
३०३. आपोधातुनिद्देसे आपोगतन्ति सब्बआपेसु गतं अल्लयूसभावलक्खणं। पित्तं सेम्हन्तिआदीसु पन यं वत्तब्बं, तं सब्बं सद्धिं भावनानयेन विसुद्धिमग्गे वुत्तं। पकुप्पतीति ओघवसेन वड्ढति, समुद्दतो वा उदकं उत्तरति, अयमस्स पाकतिको पकोपो, आपोसंवट्टकाले पन कोटिसतसहस्सचक्कवाळं उदकपूरमेव होति। ओगच्छन्तीति हेट्ठा गच्छन्ति, उद्धने आरोपितउदकं विय खयं विनासं पापुणन्ति। सेसं पुरिमनयेनेव वेदितब्बं।
303. Āpodhātuniddese āpogatanti sabbaāpesu gataṃ allayūsabhāvalakkhaṇaṃ. Pittaṃ semhantiādīsu pana yaṃ vattabbaṃ, taṃ sabbaṃ saddhiṃ bhāvanānayena visuddhimagge vuttaṃ. Pakuppatīti oghavasena vaḍḍhati, samuddato vā udakaṃ uttarati, ayamassa pākatiko pakopo, āposaṃvaṭṭakāle pana koṭisatasahassacakkavāḷaṃ udakapūrameva hoti. Ogacchantīti heṭṭhā gacchanti, uddhane āropitaudakaṃ viya khayaṃ vināsaṃ pāpuṇanti. Sesaṃ purimanayeneva veditabbaṃ.
३०४. तेजोधातुनिद्देसे तेजोगतन्ति सब्बतेजेसु गतं उण्हत्तलक्खणं। तेजो एव वा तेजोभावं गतन्ति तेजोगतं। पुरिमे आपोगतेपि पच्छिमे वायोगतेपि एसेव नयो। येन चाति येन तेजोगतेन। तस्मिं कुप्पिते अयं कायो सन्तप्पति, एकाहिकजरादिभावेन उसुमजातो होति। येन च जीरीयतीति येन अयं कायो जीरति, इन्द्रियवेकल्लत्तं बलपरिक्खयं वलिपलितादिभावञ्च पापुणाति। येन च परिडय्हतीति येन कुप्पितेन अयं कायो दय्हति, सो च पुग्गलो दय्हामि दय्हामीति कन्दन्तो सतधोतसप्पिगोसीतचन्दनादिलेपञ्च तालवण्टवातञ्च पच्चासीसति। येन च असितपीतखायितसायितं सम्मा परिणामं गच्छतीति येन तं असितं वा ओदनादि, पीतं वा पानकादि, खायितं वा पिट्ठखज्जकादि, सायितं वा अम्बपक्कमधुफाणितादि सम्मा परिपाकं गच्छति, रसादिभावेन विवेकं गच्छतीति अत्थो। अयमेत्थ सङ्खेपो। वित्थारतो पन यं वत्तब्बं सिया, तं सब्बं सद्धिं भावनानयेन विसुद्धिमग्गे वुत्तं।
304. Tejodhātuniddese tejogatanti sabbatejesu gataṃ uṇhattalakkhaṇaṃ. Tejo eva vā tejobhāvaṃ gatanti tejogataṃ. Purime āpogatepi pacchime vāyogatepi eseva nayo. Yena cāti yena tejogatena. Tasmiṃ kuppite ayaṃ kāyo santappati, ekāhikajarādibhāvena usumajāto hoti. Yena ca jīrīyatīti yena ayaṃ kāyo jīrati, indriyavekallattaṃ balaparikkhayaṃ valipalitādibhāvañca pāpuṇāti. Yena ca pariḍayhatīti yena kuppitena ayaṃ kāyo dayhati, so ca puggalo dayhāmi dayhāmīti kandanto satadhotasappigosītacandanādilepañca tālavaṇṭavātañca paccāsīsati. Yena ca asitapītakhāyitasāyitaṃ sammā pariṇāmaṃ gacchatīti yena taṃ asitaṃ vā odanādi, pītaṃ vā pānakādi, khāyitaṃ vā piṭṭhakhajjakādi, sāyitaṃ vā ambapakkamadhuphāṇitādi sammā paripākaṃ gacchati, rasādibhāvena vivekaṃ gacchatīti attho. Ayamettha saṅkhepo. Vitthārato pana yaṃ vattabbaṃ siyā, taṃ sabbaṃ saddhiṃ bhāvanānayena visuddhimagge vuttaṃ.
हरितन्तन्ति हरितमेव। अल्लतिणादिं आगम्म निब्बायतीति अत्थो। पन्थन्तन्ति महामग्गमेव। सेलन्तन्ति पब्बतं। उदकन्तन्ति उदकं। रमणीयं वा भूमिभागन्ति तिणगुम्बादिरहितं, विवित्तं अब्भोकासं भूमिभागं। अनाहाराति निराहारा निरुपादाना, अयम्पि पकतियाव तेजोविकारो वुत्तो, तेजोसंवट्टकाले पन कोटिसतसहस्सचक्कवाळं झापेत्वा छारिकामत्तम्पि न तिट्ठति। न्हारुदद्दुलेनाति चम्मनिल्लेखनेन। अग्गिं गवेसन्तीति एवरूपं सुखुमं उपादानं गहेत्वा अग्गिं परियेसन्ति, यं अप्पमत्तकम्पि उसुमं लभित्वा पज्जलति, सेसमिधापि पुरिमनयेनेव वेदितब्बं।
Haritantanti haritameva. Allatiṇādiṃ āgamma nibbāyatīti attho. Panthantanti mahāmaggameva. Selantanti pabbataṃ. Udakantanti udakaṃ. Ramaṇīyaṃ vā bhūmibhāganti tiṇagumbādirahitaṃ, vivittaṃ abbhokāsaṃ bhūmibhāgaṃ. Anāhārāti nirāhārā nirupādānā, ayampi pakatiyāva tejovikāro vutto, tejosaṃvaṭṭakāle pana koṭisatasahassacakkavāḷaṃ jhāpetvā chārikāmattampi na tiṭṭhati. Nhārudaddulenāti cammanillekhanena. Aggiṃ gavesantīti evarūpaṃ sukhumaṃ upādānaṃ gahetvā aggiṃ pariyesanti, yaṃ appamattakampi usumaṃ labhitvā pajjalati, sesamidhāpi purimanayeneva veditabbaṃ.
३०५. वायोधातुनिद्देसे उद्धङ्गमा वाताति उग्गारहिक्कारादिपवत्तका उद्धं आरोहनवाता। अधोगमा वाताति उच्चारपस्सावादिनीहरणका अधो ओरोहनवाता। कुच्छिसया वाताति अन्तानं बहिवाता। कोट्ठासया वाताति अन्तानं अन्तोवाता। अङ्गमङ्गानुसारिनोति धमनीजालानुसारेन सकलसरीरे अङ्गमङ्गानि अनुसटा समिञ्जनपसारणादिनिब्बत्तकवाता। अस्सासोति अन्तोपविसननासिकवातो । पस्सासोति बहिनिक्खमननासिकवातो। अयमेत्थ सङ्खेपो। वित्थारतो पन यं वत्तब्बं सिया, तं सब्बं सद्धिं भावनानयेन विसुद्धिमग्गे वुत्तं।
305. Vāyodhātuniddese uddhaṅgamā vātāti uggārahikkārādipavattakā uddhaṃ ārohanavātā. Adhogamā vātāti uccārapassāvādinīharaṇakā adho orohanavātā. Kucchisayā vātāti antānaṃ bahivātā. Koṭṭhāsayā vātāti antānaṃ antovātā. Aṅgamaṅgānusārinoti dhamanījālānusārena sakalasarīre aṅgamaṅgāni anusaṭā samiñjanapasāraṇādinibbattakavātā. Assāsoti antopavisananāsikavāto . Passāsoti bahinikkhamananāsikavāto. Ayamettha saṅkhepo. Vitthārato pana yaṃ vattabbaṃ siyā, taṃ sabbaṃ saddhiṃ bhāvanānayena visuddhimagge vuttaṃ.
गामम्पि वहतीति सकलगामम्पि चुण्णविचुण्णं कुरुमाना आदाय गच्छति, निगमादीसुपि एसेव नयो। इध वायोसंवट्टकाले कोटिसतसहस्सचक्कवाळविद्धंसनवसेन वायोधातुविकारो दस्सितो। विधूपनेनाति अग्गिबीजनकेन। ओस्सवनेति छदनग्गे, तेन हि उदकं सवति, तस्मा तं ‘‘ओस्सवन’’न्ति वुच्चति। सेसमिधापि पुरिमनयेनेव योजेतब्बं।
Gāmampi vahatīti sakalagāmampi cuṇṇavicuṇṇaṃ kurumānā ādāya gacchati, nigamādīsupi eseva nayo. Idha vāyosaṃvaṭṭakāle koṭisatasahassacakkavāḷaviddhaṃsanavasena vāyodhātuvikāro dassito. Vidhūpanenāti aggibījanakena. Ossavaneti chadanagge, tena hi udakaṃ savati, tasmā taṃ ‘‘ossavana’’nti vuccati. Sesamidhāpi purimanayeneva yojetabbaṃ.
३०६. सेय्यथापि , आवुसोति इध किं दस्सेति? हेट्ठा कथितानं महाभूतानं निस्सत्तभावं। कट्ठन्ति दब्बसम्भारं। वल्लिन्ति आबन्धनवल्लिं। तिणन्ति छदनतिणं। मत्तिकन्ति अनुलेपमत्तिकं। आकासो परिवारितोति एतानि कट्ठादीनि अन्तो च बहि च परिवारेत्वा आकासो ठितोति अत्थो। अगारंत्वेव सङ्खं गच्छतीति अगारन्ति पण्णत्तिमत्तं होति। कट्ठादीसु पन विसुं विसुं रासिकतेसु कट्ठरासिवल्लिरासीत्वेव वुच्चति। एवमेव खोति एवमेव अट्ठिआदीनि अन्तो च बहि च परिवारेत्वा ठितो आकासो, तानेव अट्ठिआदीनि पटिच्च रूपंत्वेव सङ्खं गच्छति, सरीरन्ति वोहारं गच्छति। यथा कट्ठादीनि पटिच्च गेहन्ति सङ्खं गतं अगारं खत्तियगेहं ब्राह्मणगेहन्ति वुच्चति, एवमिदम्पि खत्तियसरीरं ब्राह्मणसरीरन्ति वुच्चति, न हेत्थ कोचि सत्तो वा जीवो वा विज्जति।
306.Seyyathāpi, āvusoti idha kiṃ dasseti? Heṭṭhā kathitānaṃ mahābhūtānaṃ nissattabhāvaṃ. Kaṭṭhanti dabbasambhāraṃ. Vallinti ābandhanavalliṃ. Tiṇanti chadanatiṇaṃ. Mattikanti anulepamattikaṃ. Ākāso parivāritoti etāni kaṭṭhādīni anto ca bahi ca parivāretvā ākāso ṭhitoti attho. Agāraṃtveva saṅkhaṃ gacchatīti agāranti paṇṇattimattaṃ hoti. Kaṭṭhādīsu pana visuṃ visuṃ rāsikatesu kaṭṭharāsivallirāsītveva vuccati. Evameva khoti evameva aṭṭhiādīni anto ca bahi ca parivāretvā ṭhito ākāso, tāneva aṭṭhiādīni paṭicca rūpaṃtveva saṅkhaṃ gacchati, sarīranti vohāraṃ gacchati. Yathā kaṭṭhādīni paṭicca gehanti saṅkhaṃ gataṃ agāraṃ khattiyagehaṃ brāhmaṇagehanti vuccati, evamidampi khattiyasarīraṃ brāhmaṇasarīranti vuccati, na hettha koci satto vā jīvo vā vijjati.
अज्झत्तिकञ्चेव, आवुसो, चक्खूति इदं कस्मा आरद्धं? हेट्ठा उपादारूपं चत्तारो च अरूपिनो खन्धा तीणि च अरियसच्चानि न कथितानि, इदानि तानि कथेतुं अयं देसना आरद्धाति। तत्थ चक्खुं अपरिभिन्नन्ति चक्खुपसादे निरुद्धेपि उपहतेपि पित्तसेम्हलोहितेहि पलिबुद्धेपि चक्खु चक्खुविञ्ञाणस्स पच्चयो भवितुं न सक्कोति, परिभिन्नमेव होति, चक्खुविञ्ञाणस्स पन पच्चयो भवितुं समत्थं अपरिभिन्नं नाम। बाहिरा च रूपाति बाहिरा चतुसमुट्ठानिकरूपा। तज्जो समन्नाहारोति तं चक्खुञ्च रूपे च पटिच्च भवङ्गं आवट्टेत्वा उप्पज्जनमनसिकारो, भवङ्गावट्टनसमत्थं चक्खुद्वारे किरियमनोधातुचित्तन्ति अत्थो। तं रूपानं अनापाथगतत्तापि अञ्ञाविहितस्सपि न होति, तज्जस्साति तदनुरूपस्स। विञ्ञाणभागस्साति विञ्ञाणकोट्ठासस्स।
Ajjhattikañceva, āvuso, cakkhūti idaṃ kasmā āraddhaṃ? Heṭṭhā upādārūpaṃ cattāro ca arūpino khandhā tīṇi ca ariyasaccāni na kathitāni, idāni tāni kathetuṃ ayaṃ desanā āraddhāti. Tattha cakkhuṃ aparibhinnanti cakkhupasāde niruddhepi upahatepi pittasemhalohitehi palibuddhepi cakkhu cakkhuviññāṇassa paccayo bhavituṃ na sakkoti, paribhinnameva hoti, cakkhuviññāṇassa pana paccayo bhavituṃ samatthaṃ aparibhinnaṃ nāma. Bāhirā ca rūpāti bāhirā catusamuṭṭhānikarūpā. Tajjo samannāhāroti taṃ cakkhuñca rūpe ca paṭicca bhavaṅgaṃ āvaṭṭetvā uppajjanamanasikāro, bhavaṅgāvaṭṭanasamatthaṃ cakkhudvāre kiriyamanodhātucittanti attho. Taṃ rūpānaṃ anāpāthagatattāpi aññāvihitassapi na hoti, tajjassāti tadanurūpassa. Viññāṇabhāgassāti viññāṇakoṭṭhāsassa.
यं तथाभूतस्सातिआदीसु द्वारवसेन चत्तारि सच्चानि दस्सेति। तत्थ तथाभूतस्साति चक्खुविञ्ञाणेन सहभूतस्स, चक्खुविञ्ञाणसमङ्गिनोति अत्थो। रूपन्ति चक्खुविञ्ञाणस्स न रूपजनकत्ता चक्खुविञ्ञाणक्खणे तिसमुट्ठानरूपं, तदनन्तरचित्तक्खणे चतुसमुट्ठानम्पि लब्भति। सङ्गहं गच्छतीति गणनं गच्छति। वेदनादयो चक्खुविञ्ञाणसम्पयुत्ताव। विञ्ञाणम्पि चक्खुविञ्ञाणमेव। एत्थ च सङ्खाराति चेतनाव वुत्ता। सङ्गहोति एकतो सङ्गहो। सन्निपातोति समागमो। समवायोति रासि। यो पटिच्चसमुप्पादं पस्सतीति यो पच्चये पस्सति। सो धम्मं पस्सतीति सो पटिच्चसमुप्पन्नधम्मे पस्सति, छन्दोतिआदि सब्बं तण्हावेवचनमेव , तण्हा हि छन्दकरणवसेन छन्दो। आलयकरणवसेन आलयो। अनुनयकरणवसेन अनुनयो। अज्झोगाहित्वा गिलित्वा गहनवसेन अज्झोसानन्ति वुच्चति। छन्दरागविनयो छन्दरागप्पहानन्ति निब्बानस्सेव वेवचनं, इति तीणि सच्चानि पाळियं आगतानेव मग्गसच्चं आहरित्वा गहेतब्बं, या इमेसु तीसु ठानेसु दिट्ठि सङ्कप्पो वाचा कम्मन्तो आजीवो वायामो सति समाधि भावनापटिवेधो, अयं मग्गोति। बहुकतं होतीति एत्तावतापि बहुं भगवतो सासनं कतं होति, अज्झत्तिकञ्चेव, आवुसो, सोतन्तिआदिवारेसुपि एसेव नयो।
Yaṃ tathābhūtassātiādīsu dvāravasena cattāri saccāni dasseti. Tattha tathābhūtassāti cakkhuviññāṇena sahabhūtassa, cakkhuviññāṇasamaṅginoti attho. Rūpanti cakkhuviññāṇassa na rūpajanakattā cakkhuviññāṇakkhaṇe tisamuṭṭhānarūpaṃ, tadanantaracittakkhaṇe catusamuṭṭhānampi labbhati. Saṅgahaṃ gacchatīti gaṇanaṃ gacchati. Vedanādayo cakkhuviññāṇasampayuttāva. Viññāṇampi cakkhuviññāṇameva. Ettha ca saṅkhārāti cetanāva vuttā. Saṅgahoti ekato saṅgaho. Sannipātoti samāgamo. Samavāyoti rāsi. Yo paṭiccasamuppādaṃ passatīti yo paccaye passati. So dhammaṃ passatīti so paṭiccasamuppannadhamme passati, chandotiādi sabbaṃ taṇhāvevacanameva , taṇhā hi chandakaraṇavasena chando. Ālayakaraṇavasena ālayo. Anunayakaraṇavasena anunayo. Ajjhogāhitvā gilitvā gahanavasena ajjhosānanti vuccati. Chandarāgavinayo chandarāgappahānanti nibbānasseva vevacanaṃ, iti tīṇi saccāni pāḷiyaṃ āgatāneva maggasaccaṃ āharitvā gahetabbaṃ, yā imesu tīsu ṭhānesu diṭṭhi saṅkappo vācā kammanto ājīvo vāyāmo sati samādhi bhāvanāpaṭivedho, ayaṃ maggoti. Bahukataṃ hotīti ettāvatāpi bahuṃ bhagavato sāsanaṃ kataṃ hoti, ajjhattikañceva, āvuso, sotantiādivāresupi eseva nayo.
मनोद्वारे पन अज्झत्तिको मनो नाम भवङ्गचित्तं। तं निरुद्धम्पि आवज्जनचित्तस्स पच्चयो भवितुं असमत्थं मन्दथामगतमेव पवत्तमानम्पि परिभिन्नं नाम होति। आवज्जनस्स पन पच्चयो भवितुं समत्थं अपरिभिन्नं नाम। बाहिरा च धम्माति धम्मारम्मणं। नेव ताव तज्जस्साति इदं भवङ्गसमयेनेव कथितं। दुतियवारो पगुणज्झानपच्चवेक्खणेन वा, पगुणकम्मट्ठानमनसिकारेन वा, पगुणबुद्धवचनसज्झायकरणादिना वा, अञ्ञविहितकं सन्धाय वुत्तो। इमस्मिं वारे रूपन्ति चतुसमुट्ठानम्पि लब्भति। मनोविञ्ञाणञ्हि रूपं समुट्ठापेति, वेदनादयो मनोविञ्ञाणसम्पयुत्ता , विञ्ञाणं मनोविञ्ञाणमेव। सङ्खारा पनेत्थ फस्सचेतनावसेनेव गहिता। सेसं वुत्तनयेनेव वेदितब्बं। इति महाथेरो हेट्ठा एकदेसमेव सम्मसन्तो आगन्त्वा इमस्मिं ठाने ठत्वा हेट्ठा परिहीनदेसनं सब्बं तंतंद्वारवसेन भाजेत्वा दस्सेन्तो यथानुसन्धिनाव सुत्तन्तं निट्ठपेसीति।
Manodvāre pana ajjhattiko mano nāma bhavaṅgacittaṃ. Taṃ niruddhampi āvajjanacittassa paccayo bhavituṃ asamatthaṃ mandathāmagatameva pavattamānampi paribhinnaṃ nāma hoti. Āvajjanassa pana paccayo bhavituṃ samatthaṃ aparibhinnaṃ nāma. Bāhirā ca dhammāti dhammārammaṇaṃ. Neva tāva tajjassāti idaṃ bhavaṅgasamayeneva kathitaṃ. Dutiyavāro paguṇajjhānapaccavekkhaṇena vā, paguṇakammaṭṭhānamanasikārena vā, paguṇabuddhavacanasajjhāyakaraṇādinā vā, aññavihitakaṃ sandhāya vutto. Imasmiṃ vāre rūpanti catusamuṭṭhānampi labbhati. Manoviññāṇañhi rūpaṃ samuṭṭhāpeti, vedanādayo manoviññāṇasampayuttā , viññāṇaṃ manoviññāṇameva. Saṅkhārā panettha phassacetanāvaseneva gahitā. Sesaṃ vuttanayeneva veditabbaṃ. Iti mahāthero heṭṭhā ekadesameva sammasanto āgantvā imasmiṃ ṭhāne ṭhatvā heṭṭhā parihīnadesanaṃ sabbaṃ taṃtaṃdvāravasena bhājetvā dassento yathānusandhināva suttantaṃ niṭṭhapesīti.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
महाहत्थिपदोपमसुत्तवण्णना निट्ठिता।
Mahāhatthipadopamasuttavaṇṇanā niṭṭhitā.
Related texts:
तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ८. महाहत्थिपदोपमसुत्तं • 8. Mahāhatthipadopamasuttaṃ
टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / ८. महाहत्थिपदोपमसुत्तवण्णना • 8. Mahāhatthipadopamasuttavaṇṇanā