Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथापाळि • Theragāthāpāḷi

    ८. अट्ठकनिपातो

    8. Aṭṭhakanipāto

    १. महाकच्‍चायनत्थेरगाथा

    1. Mahākaccāyanattheragāthā

    ४९४.

    494.

    ‘‘कम्मं बहुकं न कारये, परिवज्‍जेय्य जनं न उय्यमे।

    ‘‘Kammaṃ bahukaṃ na kāraye, parivajjeyya janaṃ na uyyame;

    सो उस्सुक्‍को रसानुगिद्धो, अत्थं रिञ्‍चति यो सुखाधिवाहो॥

    So ussukko rasānugiddho, atthaṃ riñcati yo sukhādhivāho.

    ४९५.

    495.

    ‘‘पङ्कोति हि नं अवेदयुं, यायं वन्दनपूजना कुलेसु।

    ‘‘Paṅkoti hi naṃ avedayuṃ, yāyaṃ vandanapūjanā kulesu;

    सुखुमं सल्‍लं दुरुब्बहं, सक्‍कारो कापुरिसेन दुज्‍जहो॥

    Sukhumaṃ sallaṃ durubbahaṃ, sakkāro kāpurisena dujjaho.

    ४९६.

    496.

    ‘‘न परस्सुपनिधाय, कम्मं मच्‍चस्स पापकं।

    ‘‘Na parassupanidhāya, kammaṃ maccassa pāpakaṃ;

    अत्तना तं न सेवेय्य, कम्मबन्धूहि मातिया॥

    Attanā taṃ na seveyya, kammabandhūhi mātiyā.

    ४९७.

    497.

    ‘‘न परे वचना चोरो, न परे वचना मुनि।

    ‘‘Na pare vacanā coro, na pare vacanā muni;

    अत्ता च नं यथावेदि 1, देवापि नं तथा विदू॥

    Attā ca naṃ yathāvedi 2, devāpi naṃ tathā vidū.

    ४९८.

    498.

    ‘‘परे च न विजानन्ति, मयमेत्थ यमामसे।

    ‘‘Pare ca na vijānanti, mayamettha yamāmase;

    ये च तत्थ विजानन्ति, ततो सम्मन्ति मेधगा॥

    Ye ca tattha vijānanti, tato sammanti medhagā.

    ४९९.

    499.

    ‘‘जीवते वापि सप्पञ्‍ञो, अपि वित्तपरिक्खयो।

    ‘‘Jīvate vāpi sappañño, api vittaparikkhayo;

    पञ्‍ञाय च अलाभेन 3, वित्तवापि न जीवति॥

    Paññāya ca alābhena 4, vittavāpi na jīvati.

    ५००.

    500.

    ‘‘सब्बं सुणाति सोतेन, सब्बं पस्सति चक्खुना।

    ‘‘Sabbaṃ suṇāti sotena, sabbaṃ passati cakkhunā;

    न च दिट्ठं सुतं धीरो, सब्बं उज्झितुमरहति॥

    Na ca diṭṭhaṃ sutaṃ dhīro, sabbaṃ ujjhitumarahati.

    ५०१.

    501.

    ‘‘चक्खुमास्स यथा अन्धो, सोतवा बधिरो यथा।

    ‘‘Cakkhumāssa yathā andho, sotavā badhiro yathā;

    पञ्‍ञवास्स यथा मूगो, बलवा दुब्बलोरिव।

    Paññavāssa yathā mūgo, balavā dubbaloriva;

    अथ अत्थे समुप्पन्‍ने, सयेथ 5 मतसायिक’’न्ति॥

    Atha atthe samuppanne, sayetha 6 matasāyika’’nti.

    … महाकच्‍चायनो थेरो…।

    … Mahākaccāyano thero….







    Footnotes:
    1. यथा वेत्ति (सी॰)
    2. yathā vetti (sī.)
    3. अभावेन (सी॰ अट्ठ॰)
    4. abhāvena (sī. aṭṭha.)
    5. पस्सेथ (क॰)
    6. passetha (ka.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / खुद्दकनिकाय (अट्ठकथा) • Khuddakanikāya (aṭṭhakathā) / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā / १. महाकच्‍चायनत्थेरगाथावण्णना • 1. Mahākaccāyanattheragāthāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact