Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ६. महाकाळत्थेरगाथावण्णना

    6. Mahākāḷattheragāthāvaṇṇanā

    काळी इत्थीति आयस्मतो महाकाळत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्‍ञानि उपचिनन्तो इतो एकनवुते कप्पे कुलगेहे निब्बत्तित्वा विञ्‍ञुतं पत्तो केनचिदेव करणीयेन अरञ्‍ञं गतो तत्थ अञ्‍ञतरस्स रुक्खस्स साखाय ओलम्बमानं पंसुकूलचीवरं दिस्वा ‘‘अरियद्धजो ओलम्बती’’ति पसन्‍नचित्तो किङ्कणिपुप्फानि गहेत्वा पंसुकूलं पूजेसि। सो तेन पुञ्‍ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सेतब्यनगरे सत्थवाहकुले निब्बत्तित्वा महाकाळोति लद्धनामो विञ्‍ञुतं पत्वा घरावासं वसन्तो पञ्‍चहि सकटसतेहि भण्डं गहेत्वा वाणिज्‍जवसेन सावत्थिं गतो एकमन्तं सकटसत्थं निवेसेत्वा अद्धानपरिस्समं विनोदेत्वा अत्तनो परिसाय सद्धिं निसिन्‍नो सायन्हसमयं गन्धमालादिहत्थे उपासके जेतवनं गच्छन्ते दिस्वा सयम्पि तेहि सद्धिं विहारं गन्त्वा सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा सोसानिकङ्गं अधिट्ठाय सुसाने वसति। अथेकदिवसं काळी नाम एका इत्थी छवडाहिका थेरस्स कम्मट्ठानत्थाय अचिरमतसरीरं उभो सत्थी भिन्दित्वा उभो च बाहू भिन्दित्वा सीसञ्‍च दधिथालकं विय भिन्दित्वा सब्बं अङ्गपच्‍चङ्गं सम्बन्धमेव कत्वा थेरस्स ओलोकेतुं योग्यट्ठाने ठपेत्वा एकमन्तं निसीदि। थेरो तं दिस्वा अत्तानं ओवदन्तो –

    Kāḷīitthīti āyasmato mahākāḷattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto ito ekanavute kappe kulagehe nibbattitvā viññutaṃ patto kenacideva karaṇīyena araññaṃ gato tattha aññatarassa rukkhassa sākhāya olambamānaṃ paṃsukūlacīvaraṃ disvā ‘‘ariyaddhajo olambatī’’ti pasannacitto kiṅkaṇipupphāni gahetvā paṃsukūlaṃ pūjesi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde setabyanagare satthavāhakule nibbattitvā mahākāḷoti laddhanāmo viññutaṃ patvā gharāvāsaṃ vasanto pañcahi sakaṭasatehi bhaṇḍaṃ gahetvā vāṇijjavasena sāvatthiṃ gato ekamantaṃ sakaṭasatthaṃ nivesetvā addhānaparissamaṃ vinodetvā attano parisāya saddhiṃ nisinno sāyanhasamayaṃ gandhamālādihatthe upāsake jetavanaṃ gacchante disvā sayampi tehi saddhiṃ vihāraṃ gantvā satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā sosānikaṅgaṃ adhiṭṭhāya susāne vasati. Athekadivasaṃ kāḷī nāma ekā itthī chavaḍāhikā therassa kammaṭṭhānatthāya aciramatasarīraṃ ubho satthī bhinditvā ubho ca bāhū bhinditvā sīsañca dadhithālakaṃ viya bhinditvā sabbaṃ aṅgapaccaṅgaṃ sambandhameva katvā therassa oloketuṃ yogyaṭṭhāne ṭhapetvā ekamantaṃ nisīdi. Thero taṃ disvā attānaṃ ovadanto –

    १५१.

    151.

    ‘‘काळी इत्थी ब्रहती धङ्करूपा, सत्थिञ्‍च भेत्वा अपरञ्‍च सत्थिं।

    ‘‘Kāḷī itthī brahatī dhaṅkarūpā, satthiñca bhetvā aparañca satthiṃ;

    बाहञ्‍च भेत्वा अपरञ्‍च बाहं, सीसञ्‍च भेत्वा दधिथालकंव।

    Bāhañca bhetvā aparañca bāhaṃ, sīsañca bhetvā dadhithālakaṃva;

    एसा निसिन्‍ना अभिसन्दहित्वा॥

    Esā nisinnā abhisandahitvā.

    १५२.

    152.

    ‘‘यो वे अविद्वा उपधिं करोति, पुनप्पुनं दुक्खमुपेति मन्दो।

    ‘‘Yo ve avidvā upadhiṃ karoti, punappunaṃ dukkhamupeti mando;

    तस्मा पजानं उपधिं न कयिरा, माहं पुन भिन्‍नसिरो सयिस्स’’न्ति॥ –

    Tasmā pajānaṃ upadhiṃ na kayirā, māhaṃ puna bhinnasiro sayissa’’nti. –

    गाथाद्वयं अभासि।

    Gāthādvayaṃ abhāsi.

    तत्थ काळीति तस्सा नामं, काळवण्णत्ता वा एवं वुत्तं। ब्रहतीति महासरीरा आरोहपरिणाहवती। धङ्करूपाति काळवण्णत्ता एव काकसदिसरूपा। सत्थिञ्‍च भेत्वाति मतसरीरस्स सत्थिं जण्णुभेदनेन भञ्‍जित्वा। अपरञ्‍च सत्थिन्ति इतरञ्‍च सत्थिं भञ्‍जित्वा। बाहञ्‍च भेत्वाति बाहट्ठिञ्‍च अग्गबाहट्ठानेयेव भञ्‍जित्वा। सीसञ्‍च भेत्वा दधिथालकंवाति मतसरीरस्स सीसं भिन्दित्वा भिन्‍नत्ता एव लेड्डुदण्डादीहि पग्घरन्तं दधिथालकं विय, पग्घरन्तं मत्थलुङ्गं कत्वाति अत्थो। एसा निसिन्‍ना अभिसन्दहित्वाति छिन्‍नभिन्‍नावयवं मतसरीरं ते अवयवे यथाठानेयेव ठपनेन सन्दहित्वा सहितं कत्वा मंसापणं पसारेन्ती विय एसा निसिन्‍ना।

    Tattha kāḷīti tassā nāmaṃ, kāḷavaṇṇattā vā evaṃ vuttaṃ. Brahatīti mahāsarīrā ārohapariṇāhavatī. Dhaṅkarūpāti kāḷavaṇṇattā eva kākasadisarūpā. Satthiñca bhetvāti matasarīrassa satthiṃ jaṇṇubhedanena bhañjitvā. Aparañca satthinti itarañca satthiṃ bhañjitvā. Bāhañca bhetvāti bāhaṭṭhiñca aggabāhaṭṭhāneyeva bhañjitvā. Sīsañca bhetvā dadhithālakaṃvāti matasarīrassa sīsaṃ bhinditvā bhinnattā eva leḍḍudaṇḍādīhi paggharantaṃ dadhithālakaṃ viya, paggharantaṃ matthaluṅgaṃ katvāti attho. Esā nisinnā abhisandahitvāti chinnabhinnāvayavaṃ matasarīraṃ te avayave yathāṭhāneyeva ṭhapanena sandahitvā sahitaṃ katvā maṃsāpaṇaṃ pasārentī viya esā nisinnā.

    यो वे अविद्वा उपधिं करोतीति यो इमाय उपट्ठापितं कम्मट्ठानं दिस्वापि अविद्वा अकुसलो कम्मट्ठानं छड्डेत्वा अयोनिसोमनसिकारेन किलेसूपधिं उप्पादेति, सो मन्दो मन्दपञ्‍ञो संसारस्स अनतिवत्तनतो पुनप्पुनं अपरापरं निरयादीसु दुक्खं उपेतितस्मा पजानं उपधिं न कयिराति तस्माति यस्मा चेतदेवं, तस्मा। पजानं उपधिन्ति ‘‘इध यं दुक्खं सम्भोती’’ति पजानन्तो योनिसो मनसिकरोन्तो किलेसूपधिं न कयिरा न उप्पादेय्य। कस्मा? माहं पुन भिन्‍नसिरो सयिस्सन्ति यथयिदं मतसरीरं भिन्‍नसरीरं सयति, एवं किलेसूपधीहि संसारे पुनप्पुनं उप्पत्तिया कटसिवड्ढको हुत्वा भिन्‍नसिरो अहं मा सयिस्सन्ति। एवं वदन्तो एव थेरो विपस्सनं उस्सुक्‍कापेत्वा अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर २.५०.८-१४) –

    Yo ve avidvā upadhiṃ karotīti yo imāya upaṭṭhāpitaṃ kammaṭṭhānaṃ disvāpi avidvā akusalo kammaṭṭhānaṃ chaḍḍetvā ayonisomanasikārena kilesūpadhiṃ uppādeti, so mando mandapañño saṃsārassa anativattanato punappunaṃ aparāparaṃ nirayādīsu dukkhaṃ upeti. Tasmā pajānaṃ upadhiṃ na kayirāti tasmāti yasmā cetadevaṃ, tasmā. Pajānaṃ upadhinti ‘‘idha yaṃ dukkhaṃ sambhotī’’ti pajānanto yoniso manasikaronto kilesūpadhiṃ na kayirā na uppādeyya. Kasmā? Māhaṃ puna bhinnasiro sayissanti yathayidaṃ matasarīraṃ bhinnasarīraṃ sayati, evaṃ kilesūpadhīhi saṃsāre punappunaṃ uppattiyā kaṭasivaḍḍhako hutvā bhinnasiro ahaṃ mā sayissanti. Evaṃ vadanto eva thero vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.50.8-14) –

    ‘‘हिमवन्तस्साविदूरे , उदङ्गणो नाम पब्बतो।

    ‘‘Himavantassāvidūre , udaṅgaṇo nāma pabbato;

    तत्थद्दसं पंसुकूलं, दुमग्गम्हि विलम्बितं॥

    Tatthaddasaṃ paṃsukūlaṃ, dumaggamhi vilambitaṃ.

    ‘‘तीणि किङ्कणिपुप्फानि, ओचिनित्वानहं तदा।

    ‘‘Tīṇi kiṅkaṇipupphāni, ocinitvānahaṃ tadā;

    हट्ठो हट्ठेन चित्तेन, पंसुकूलमपूजयिं॥

    Haṭṭho haṭṭhena cittena, paṃsukūlamapūjayiṃ.

    ‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च।

    ‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

    जहित्वा मानुसं देहं, तावतिंसमगच्छहं॥

    Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

    ‘‘एकनवुतितो कप्पे, यं कम्ममकरिं तदा।

    ‘‘Ekanavutito kappe, yaṃ kammamakariṃ tadā;

    दुग्गतिं नाभिजानामि, पूजित्वा अरहद्धजं॥

    Duggatiṃ nābhijānāmi, pūjitvā arahaddhajaṃ.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    महाकाळत्थेरगाथावण्णना निट्ठिता।

    Mahākāḷattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ६. महाकाळत्थेरगाथा • 6. Mahākāḷattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact