Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ३. महाकप्पिनत्थेरगाथावण्णना

    3. Mahākappinattheragāthāvaṇṇanā

    अनागतं यो पटिकच्‍च पस्सतीतिआदिका आयस्मतो महाकप्पिनत्थेरस्स गाथा। का उप्पत्ति? अयं किर पदुमुत्तरबुद्धकाले हंसवतीनगरे कुलघरे निब्बत्तित्वा विञ्‍ञुतं पत्तो सत्थु सन्तिके धम्मं सुणन्तो सत्थारं एकं भिक्खुं भिक्खुओवादकानं अग्गट्ठाने ठपेन्तं दिस्वा तज्‍जं अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेसि।

    Anāgataṃyo paṭikacca passatītiādikā āyasmato mahākappinattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarabuddhakāle haṃsavatīnagare kulaghare nibbattitvā viññutaṃ patto satthu santike dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ bhikkhuovādakānaṃ aggaṭṭhāne ṭhapentaṃ disvā tajjaṃ adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi.

    सो तत्थ यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो कस्सपसम्मासम्बुद्धकाले बाराणसियं कुलगेहे निब्बत्तित्वा विञ्‍ञुतं पत्तो पुरिससहस्सगणजेट्ठको हुत्वा गब्भसहस्सपटिमण्डितं महन्तं परिवेणं कारापेसि। ते सब्बेपि जना यावजीवं कुसलं कत्वा तं उपासकं जेट्ठकं कत्वा सपुत्तदारा देवलोके निब्बत्तित्वा एकं बुद्धन्तरं देवमनुस्सेसु संसरिंसु। तेसु गणजेट्ठको अम्हाकं सत्थु निब्बत्तितो पुरेतरमेव पच्‍चन्तदेसे कुक्‍कुटनामके नगरे राजगेहे निब्बत्ति, तस्स कप्पिनोति नामं अहोसि। सेसपुरिसा तस्मिंयेव नगरे अमच्‍चकुले निब्बत्तिंसु। कप्पिनकुमारो पितु अच्‍चयेन छत्तं उस्सापेत्वा महाकप्पिनराजा नाम जातो। सो सुतवित्तकताय पातोव चतूहि द्वारेहि सीघं दूते पेसेसि – ‘‘यत्थ बहुस्सुते पस्सथ, ततो निवत्तित्वा मय्हं आरोचेथा’’ति।

    So tattha yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto kassapasammāsambuddhakāle bārāṇasiyaṃ kulagehe nibbattitvā viññutaṃ patto purisasahassagaṇajeṭṭhako hutvā gabbhasahassapaṭimaṇḍitaṃ mahantaṃ pariveṇaṃ kārāpesi. Te sabbepi janā yāvajīvaṃ kusalaṃ katvā taṃ upāsakaṃ jeṭṭhakaṃ katvā saputtadārā devaloke nibbattitvā ekaṃ buddhantaraṃ devamanussesu saṃsariṃsu. Tesu gaṇajeṭṭhako amhākaṃ satthu nibbattito puretarameva paccantadese kukkuṭanāmake nagare rājagehe nibbatti, tassa kappinoti nāmaṃ ahosi. Sesapurisā tasmiṃyeva nagare amaccakule nibbattiṃsu. Kappinakumāro pitu accayena chattaṃ ussāpetvā mahākappinarājā nāma jāto. So sutavittakatāya pātova catūhi dvārehi sīghaṃ dūte pesesi – ‘‘yattha bahussute passatha, tato nivattitvā mayhaṃ ārocethā’’ti.

    तेन च समयेन अम्हाकं सत्था लोके उप्पज्‍जित्वा सावत्थिं उपनिस्साय विहरति। तस्मिं काले सावत्थिवासिनो वाणिजा सावत्थियं उट्ठानकभण्डं गहेत्वा तं नगरं गन्त्वा भण्डं पटिसामेत्वा ‘‘राजानं पस्सिस्सामा’’ति पण्णाकारहत्था रञ्‍ञो आरोचापेसुं। ते राजा पक्‍कोसापेत्वा निय्यादितपण्णाकारे वन्दित्वा ठिते ‘‘कुतो आगतत्था’’ति पुच्छि। ‘‘सावत्थितो, देवा’’ति। ‘‘कच्‍चि वो रट्ठं सुभिक्खं, धम्मिको राजा’’ति? ‘‘आम, देवा’’ति। ‘‘कीदिसो धम्मो तुम्हाकं देसे इदानि पवत्तती’’ति? ‘‘तं, देव, न सक्‍का उच्छिट्ठमुखेहि कथेतु’’न्ति। राजा सुवण्णभिङ्गारेन उदकं दापेसि। ते मुखं विक्खालेत्वा दसबलाभिमुखा अञ्‍जलिं पग्गहेत्वा, ‘‘देव, अम्हाकं देसे बुद्धरतनं नाम उप्पन्‍न’’न्ति आहंसु। रञ्‍ञो ‘‘बुद्धो’’ति वचने सुतमत्तेयेव सकलसरीरं फरमाना पीति उप्पज्‍जि। ततो ‘‘बुद्धोति, ताता, वदेथा’’ति आह। ‘‘बुद्धोति, देव, वदामा’’ति। एवं तिक्खत्तुं वदापेत्वा ‘‘बुद्धोति पदं अपरिमाण’’न्ति तस्मिंयेव पदे पसन्‍नो सतसहस्सं दत्वा ‘‘अपरं वदेथा’’ति पुच्छि। ‘‘देव, लोके धम्मरतनं नाम उप्पन्‍न’’न्ति। तम्पि सुत्वा तथेव सतसहस्सं दत्वा ‘‘अपरं वदेथा’’ति पुच्छि। ‘‘देव, सङ्घरतनं नाम उप्पन्‍न’’न्ति। तम्पि सुत्वा तथेव सतसहस्सं दत्वा ‘‘बुद्धस्स भगवतो सन्तिके पब्बजिस्सामी’’ति ततोव निक्खमि। अमच्‍चापि तथेव निक्खमिंसु। सो अमच्‍चसहस्सेन सद्धिं गङ्गातीरं पत्वा ‘‘सचे सत्था सम्मासम्बुद्धो, इमेसं अस्सानं खुरमत्तम्पि मा तेमेतू’’ति सच्‍चाधिट्ठानं कत्वा उदकपिट्ठेनेव पूरं गङ्गानदिं अतिक्‍कमित्वा अपरम्पि अड्ढयोजनवित्थारं नदिं तथेव अतिक्‍कमित्वा ततियं चन्दभागं नाम महानदिं पत्वा तम्पि ताय एव सच्‍चकिरियाय अतिक्‍कमि।

    Tena ca samayena amhākaṃ satthā loke uppajjitvā sāvatthiṃ upanissāya viharati. Tasmiṃ kāle sāvatthivāsino vāṇijā sāvatthiyaṃ uṭṭhānakabhaṇḍaṃ gahetvā taṃ nagaraṃ gantvā bhaṇḍaṃ paṭisāmetvā ‘‘rājānaṃ passissāmā’’ti paṇṇākārahatthā rañño ārocāpesuṃ. Te rājā pakkosāpetvā niyyāditapaṇṇākāre vanditvā ṭhite ‘‘kuto āgatatthā’’ti pucchi. ‘‘Sāvatthito, devā’’ti. ‘‘Kacci vo raṭṭhaṃ subhikkhaṃ, dhammiko rājā’’ti? ‘‘Āma, devā’’ti. ‘‘Kīdiso dhammo tumhākaṃ dese idāni pavattatī’’ti? ‘‘Taṃ, deva, na sakkā ucchiṭṭhamukhehi kathetu’’nti. Rājā suvaṇṇabhiṅgārena udakaṃ dāpesi. Te mukhaṃ vikkhāletvā dasabalābhimukhā añjaliṃ paggahetvā, ‘‘deva, amhākaṃ dese buddharatanaṃ nāma uppanna’’nti āhaṃsu. Rañño ‘‘buddho’’ti vacane sutamatteyeva sakalasarīraṃ pharamānā pīti uppajji. Tato ‘‘buddhoti, tātā, vadethā’’ti āha. ‘‘Buddhoti, deva, vadāmā’’ti. Evaṃ tikkhattuṃ vadāpetvā ‘‘buddhoti padaṃ aparimāṇa’’nti tasmiṃyeva pade pasanno satasahassaṃ datvā ‘‘aparaṃ vadethā’’ti pucchi. ‘‘Deva, loke dhammaratanaṃ nāma uppanna’’nti. Tampi sutvā tatheva satasahassaṃ datvā ‘‘aparaṃ vadethā’’ti pucchi. ‘‘Deva, saṅgharatanaṃ nāma uppanna’’nti. Tampi sutvā tatheva satasahassaṃ datvā ‘‘buddhassa bhagavato santike pabbajissāmī’’ti tatova nikkhami. Amaccāpi tatheva nikkhamiṃsu. So amaccasahassena saddhiṃ gaṅgātīraṃ patvā ‘‘sace satthā sammāsambuddho, imesaṃ assānaṃ khuramattampi mā temetū’’ti saccādhiṭṭhānaṃ katvā udakapiṭṭheneva pūraṃ gaṅgānadiṃ atikkamitvā aparampi aḍḍhayojanavitthāraṃ nadiṃ tatheva atikkamitvā tatiyaṃ candabhāgaṃ nāma mahānadiṃ patvā tampi tāya eva saccakiriyāya atikkami.

    सत्थापि तंदिवसं पच्‍चूससमयंयेव महाकरुणासमापत्तितो वुट्ठाय लोकं वोलोकेन्तो ‘‘अज्‍ज महाकप्पिनो तियोजनसतिकं रज्‍जं पहाय अमच्‍चसहस्सपरिवारो मम सन्तिके पब्बजितुं आगमिस्सती’’ति दिस्वा ‘‘मया तेसं पच्‍चुग्गमनं कातुं युत्त’’न्ति पातोव सरीरपटिजग्गनं कत्वा भिक्खुसङ्घपरिवुतो सावत्थियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्‍कन्तो सयमेव आकासेन गन्त्वा चन्दभागाय नदिया तीरे तेसं उत्तरणतित्थस्साभिमुखट्ठाने महानिग्रोधमूले पल्‍लङ्केन निसिन्‍नो छब्बण्णबुद्धरस्मियो विस्सज्‍जेसि। ते तेन तित्थेन उत्तरन्ता बुद्धरस्मियो इतो चितो च विधावन्तियो ओलोकेन्तो भगवन्तं दिस्वा ‘‘यं सत्थारं उद्दिस्स मयं आगता, अद्धा सो एसो’’ति दस्सनेनेव निट्ठं गन्त्वा दिट्ठट्ठानतो पट्ठाय ओनमित्वा परमनिपच्‍चाकारं करोन्ता भगवन्तं उपसङ्कमिंसु। राजा भगवतो गोप्फकेसु गहेत्वा सत्थारं वन्दित्वा एकमन्तं निसीदि सद्धिं अमच्‍चसहस्सेन। सत्था तेसं धम्मं देसेसि। देसनापरियोसाने सद्धिं परिसाय अरहत्ते पतिट्ठासि। तेन वुत्तं अपदाने (अप॰ थेर २.५४.६६-१०७) –

    Satthāpi taṃdivasaṃ paccūsasamayaṃyeva mahākaruṇāsamāpattito vuṭṭhāya lokaṃ volokento ‘‘ajja mahākappino tiyojanasatikaṃ rajjaṃ pahāya amaccasahassaparivāro mama santike pabbajituṃ āgamissatī’’ti disvā ‘‘mayā tesaṃ paccuggamanaṃ kātuṃ yutta’’nti pātova sarīrapaṭijagganaṃ katvā bhikkhusaṅghaparivuto sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto sayameva ākāsena gantvā candabhāgāya nadiyā tīre tesaṃ uttaraṇatitthassābhimukhaṭṭhāne mahānigrodhamūle pallaṅkena nisinno chabbaṇṇabuddharasmiyo vissajjesi. Te tena titthena uttarantā buddharasmiyo ito cito ca vidhāvantiyo olokento bhagavantaṃ disvā ‘‘yaṃ satthāraṃ uddissa mayaṃ āgatā, addhā so eso’’ti dassaneneva niṭṭhaṃ gantvā diṭṭhaṭṭhānato paṭṭhāya onamitvā paramanipaccākāraṃ karontā bhagavantaṃ upasaṅkamiṃsu. Rājā bhagavato gopphakesu gahetvā satthāraṃ vanditvā ekamantaṃ nisīdi saddhiṃ amaccasahassena. Satthā tesaṃ dhammaṃ desesi. Desanāpariyosāne saddhiṃ parisāya arahatte patiṭṭhāsi. Tena vuttaṃ apadāne (apa. thera 2.54.66-107) –

    ‘‘पदुमुत्तरो नाम जिनो, सब्बधम्मान पारगू।

    ‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

    उदितो अजटाकासे, रवीव सरदम्बरे॥

    Udito ajaṭākāse, ravīva saradambare.

    ‘‘वचनाभाय बोधेति, वेनेय्यपदुमानि सो।

    ‘‘Vacanābhāya bodheti, veneyyapadumāni so;

    किलेसपङ्कं सोसेति, मतिरंसीहि नायको॥

    Kilesapaṅkaṃ soseti, matiraṃsīhi nāyako.

    ‘‘तित्थियानं यसे हन्ति, खज्‍जोताभा यथा रवि।

    ‘‘Titthiyānaṃ yase hanti, khajjotābhā yathā ravi;

    सच्‍चत्थाभं पकासेति, रतनंव दिवाकरो॥

    Saccatthābhaṃ pakāseti, ratanaṃva divākaro.

    ‘‘गुणानं आयतिभूतो, रतनानंव सागरो।

    ‘‘Guṇānaṃ āyatibhūto, ratanānaṃva sāgaro;

    पज्‍जुन्‍नोरिव भूतानि, धम्ममेघेन वस्सति॥

    Pajjunnoriva bhūtāni, dhammameghena vassati.

    ‘‘अक्खदस्सो तदा आसिं, नगरे हंससव्हये।

    ‘‘Akkhadasso tadā āsiṃ, nagare haṃsasavhaye;

    उपेच्‍च धम्ममस्सोसिं, जलजुत्तमनामिनो॥

    Upecca dhammamassosiṃ, jalajuttamanāmino.

    ‘‘ओवादकस्स भिक्खूनं, सावकस्स कताविनो।

    ‘‘Ovādakassa bhikkhūnaṃ, sāvakassa katāvino;

    गुणं पकासयन्तस्स, तप्पयन्तस्स मे मनं॥

    Guṇaṃ pakāsayantassa, tappayantassa me manaṃ.

    ‘‘सुत्वा पतीतो सुमनो, निमन्तेत्वा तथागतं।

    ‘‘Sutvā patīto sumano, nimantetvā tathāgataṃ;

    ससिस्सं भोजयित्वान, तं ठानमभिपत्थयिं॥

    Sasissaṃ bhojayitvāna, taṃ ṭhānamabhipatthayiṃ.

    ‘‘तदा हंससमभागो, हंसदुन्दुभिनिस्सनो।

    ‘‘Tadā haṃsasamabhāgo, haṃsadundubhinissano;

    पस्सथेतं महामत्तं, विनिच्छयविसारदं॥

    Passathetaṃ mahāmattaṃ, vinicchayavisāradaṃ.

    ‘‘पतितं पादमूले मे, समुग्गततनूरुहं।

    ‘‘Patitaṃ pādamūle me, samuggatatanūruhaṃ;

    जीमूतवण्णं पीणंसं, पसन्‍ननयनाननं॥

    Jīmūtavaṇṇaṃ pīṇaṃsaṃ, pasannanayanānanaṃ.

    ‘‘परिवारेन महता, राजयुत्तं महायसं।

    ‘‘Parivārena mahatā, rājayuttaṃ mahāyasaṃ;

    एसो कताविनो ठानं, पत्थेति मुदितासयो॥

    Eso katāvino ṭhānaṃ, pattheti muditāsayo.

    ‘‘इमिना पणिपातेन, चागेन पणिधीहि च।

    ‘‘Iminā paṇipātena, cāgena paṇidhīhi ca;

    कप्पसतसहस्सानि, नुपपज्‍जति दुग्गतिं॥

    Kappasatasahassāni, nupapajjati duggatiṃ.

    ‘‘देवेसु देवसोभग्गं, मनुस्सेसु महन्ततं।

    ‘‘Devesu devasobhaggaṃ, manussesu mahantataṃ;

    अनुभोत्वान सेसेन, निब्बानं पापुणिस्सति॥

    Anubhotvāna sesena, nibbānaṃ pāpuṇissati.

    ‘‘सतसहस्सितो कप्पे, ओक्‍काककुलसम्भवो।

    ‘‘Satasahassito kappe, okkākakulasambhavo;

    गोतमो नाम गोत्तेन, सत्था लोके भविस्सति॥

    Gotamo nāma gottena, satthā loke bhavissati.

    ‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो।

    ‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

    कप्पिनो नाम नामेन, हेस्सति सत्थु सावको॥

    Kappino nāma nāmena, hessati satthu sāvako.

    ‘‘ततोहं सुकतं कारं, कत्वान जिनसासने।

    ‘‘Tatohaṃ sukataṃ kāraṃ, katvāna jinasāsane;

    जहित्वा मानुसं देहं, तुसितं अगमासहं॥

    Jahitvā mānusaṃ dehaṃ, tusitaṃ agamāsahaṃ.

    ‘‘देवमानुसरज्‍जानि, सतसो अनुसासिय।

    ‘‘Devamānusarajjāni, sataso anusāsiya;

    बाराणसियमासन्‍ने, जातो केणियजातियं॥

    Bārāṇasiyamāsanne, jāto keṇiyajātiyaṃ.

    ‘‘सहस्सपरिवारेन, सपजापतिको अहं।

    ‘‘Sahassaparivārena, sapajāpatiko ahaṃ;

    पञ्‍चपच्‍चेकबुद्धानं, सतानि समुपट्ठहिं॥

    Pañcapaccekabuddhānaṃ, satāni samupaṭṭhahiṃ.

    ‘‘तेमासं भोजयित्वान, पच्छादम्ह तिचीवरं।

    ‘‘Temāsaṃ bhojayitvāna, pacchādamha ticīvaraṃ;

    ततो चुता मयं सब्बे, अहुम्ह तिदसूपगा॥

    Tato cutā mayaṃ sabbe, ahumha tidasūpagā.

    ‘‘पुनो सब्बे मनुस्सत्तं, अगमिम्ह ततो चुता।

    ‘‘Puno sabbe manussattaṃ, agamimha tato cutā;

    कुक्‍कुटम्हि पुरे जाता, हिमवन्तस्स पस्सतो॥

    Kukkuṭamhi pure jātā, himavantassa passato.

    ‘‘कप्पिनो नामहं आसिं, राजपुत्तो महायसो।

    ‘‘Kappino nāmahaṃ āsiṃ, rājaputto mahāyaso;

    सेसामच्‍चकुले जाता, ममेव परिवारयुं॥

    Sesāmaccakule jātā, mameva parivārayuṃ.

    ‘‘महारज्‍जसुखं पत्तो, सब्बकामसमिद्धिमा।

    ‘‘Mahārajjasukhaṃ patto, sabbakāmasamiddhimā;

    वाणिजेहि समक्खातं, बुद्धुप्पादमहं सुणिं॥

    Vāṇijehi samakkhātaṃ, buddhuppādamahaṃ suṇiṃ.

    ‘‘बुद्धो लोके समुप्पन्‍नो, असमो एकपुग्गलो।

    ‘‘Buddho loke samuppanno, asamo ekapuggalo;

    सो पकासेति सद्धम्मं, अमतं सुखमुत्तमं॥

    So pakāseti saddhammaṃ, amataṃ sukhamuttamaṃ.

    ‘‘सुयुत्ता तस्स सिस्सा च, सुमुत्ता च अनासवा।

    ‘‘Suyuttā tassa sissā ca, sumuttā ca anāsavā;

    सुत्वा नेसं सुवचनं, सक्‍करित्वान वाणिजे॥

    Sutvā nesaṃ suvacanaṃ, sakkaritvāna vāṇije.

    ‘‘पहाय रज्‍जं सामच्‍चो, निक्खमिं बुद्धमामको।

    ‘‘Pahāya rajjaṃ sāmacco, nikkhamiṃ buddhamāmako;

    नदिं दिस्वा महाचन्दं, पूरितं समतित्तिकं॥

    Nadiṃ disvā mahācandaṃ, pūritaṃ samatittikaṃ.

    ‘‘अप्पतिट्ठं अनालम्बं, दुत्तरं सीघवाहिनिं।

    ‘‘Appatiṭṭhaṃ anālambaṃ, duttaraṃ sīghavāhiniṃ;

    गुणं सरित्वा बुद्धस्स, सोत्थिना समतिक्‍कमिं॥

    Guṇaṃ saritvā buddhassa, sotthinā samatikkamiṃ.

    ‘‘भवसोतं सचे बुद्धो, तिण्णो लोकन्तगू विदू।

    ‘‘Bhavasotaṃ sace buddho, tiṇṇo lokantagū vidū;

    एतेन सच्‍चवज्‍जेन, गमनं मे समिज्झतु॥

    Etena saccavajjena, gamanaṃ me samijjhatu.

    ‘‘यदि सन्तिगमो मग्गो, मोक्खो चच्‍चन्तिकं सुखं।

    ‘‘Yadi santigamo maggo, mokkho caccantikaṃ sukhaṃ;

    एतेन सच्‍चवज्‍जेन, गमनं मे समिज्झतु॥

    Etena saccavajjena, gamanaṃ me samijjhatu.

    ‘‘सङ्घो चे तिण्णकन्तारो, पुञ्‍ञक्खेत्तो अनुत्तरो।

    ‘‘Saṅgho ce tiṇṇakantāro, puññakkhetto anuttaro;

    एतेन सच्‍चवज्‍जेन, गमनं मे समिज्झतु॥

    Etena saccavajjena, gamanaṃ me samijjhatu.

    ‘‘सह कते सच्‍चवरे, मग्गा अपगतं जलं।

    ‘‘Saha kate saccavare, maggā apagataṃ jalaṃ;

    ततो सुखेन उत्तिण्णो, नदीतीरे मनोरमे॥

    Tato sukhena uttiṇṇo, nadītīre manorame.

    ‘‘निसिन्‍नं अद्दसं बुद्धं, उदेन्तंव पभङ्करं।

    ‘‘Nisinnaṃ addasaṃ buddhaṃ, udentaṃva pabhaṅkaraṃ;

    जलन्तं हेमसेलंव, दीपरुक्खंव जोतितं॥

    Jalantaṃ hemaselaṃva, dīparukkhaṃva jotitaṃ.

    ‘‘ससिंव तारासहितं, सावकेहि पुरक्खतं।

    ‘‘Sasiṃva tārāsahitaṃ, sāvakehi purakkhataṃ;

    वासवं विय वस्सन्तं, देसनाजलदन्तरं॥

    Vāsavaṃ viya vassantaṃ, desanājaladantaraṃ.

    ‘‘वन्दित्वान सहामच्‍चो, एकमन्तमुपाविसिं।

    ‘‘Vanditvāna sahāmacco, ekamantamupāvisiṃ;

    ततो नो आसयं ञत्वा, बुद्धो धम्ममदेसयि॥

    Tato no āsayaṃ ñatvā, buddho dhammamadesayi.

    ‘‘सुत्वान धम्मं विमलं, अवोचुम्ह मयं जिनं।

    ‘‘Sutvāna dhammaṃ vimalaṃ, avocumha mayaṃ jinaṃ;

    पब्बाजेहि महावीर, निब्बिन्दाम्ह मयं भवे॥

    Pabbājehi mahāvīra, nibbindāmha mayaṃ bhave.

    ‘‘स्वक्खातो भिक्खवे धम्मो, दुक्खन्तकरणाय वो।

    ‘‘Svakkhāto bhikkhave dhammo, dukkhantakaraṇāya vo;

    चरथ ब्रह्मचरियं, इच्‍चाह मुनिसत्तमो॥

    Caratha brahmacariyaṃ, iccāha munisattamo.

    ‘‘सह वाचाय सब्बेपि, भिक्खुवेसधरा मयं।

    ‘‘Saha vācāya sabbepi, bhikkhuvesadharā mayaṃ;

    अहुम्ह उपसम्पन्‍ना, सोतापन्‍ना च सासने॥

    Ahumha upasampannā, sotāpannā ca sāsane.

    ‘‘ततो जेतवनं गन्त्वा, अनुसासि विनायको।

    ‘‘Tato jetavanaṃ gantvā, anusāsi vināyako;

    अनुसिट्ठो जिनेनाहं, अरहत्तमपापुणिं॥

    Anusiṭṭho jinenāhaṃ, arahattamapāpuṇiṃ.

    ‘‘ततो भिक्खुसहस्सानि, अनुसासिमहं तदा।

    ‘‘Tato bhikkhusahassāni, anusāsimahaṃ tadā;

    ममानुसासनकरा, तेपि आसुं अनासवा॥

    Mamānusāsanakarā, tepi āsuṃ anāsavā.

    ‘‘जिनो तस्मिं गुणे तुट्ठो, एतदग्गे ठपेसि मं।

    ‘‘Jino tasmiṃ guṇe tuṭṭho, etadagge ṭhapesi maṃ;

    भिक्खुओवादकानग्गो, कप्पिनोति महाजने॥

    Bhikkhuovādakānaggo, kappinoti mahājane.

    ‘‘सतसहस्से कतं कम्मं, फलं दस्सेसि मे इध।

    ‘‘Satasahasse kataṃ kammaṃ, phalaṃ dassesi me idha;

    पमुत्तो सरवेगोव, किलेसे झापयिं मम॥

    Pamutto saravegova, kilese jhāpayiṃ mama.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पत्वा पन ते सब्बेव सत्थारं पब्बज्‍जं याचिंसु। सत्था ते ‘‘एथ, भिक्खवो’’ति आह। सा एव तेसं पब्बज्‍जा उपसम्पदा च अहोसि। सत्था तं भिक्खुसहस्सं आदाय आकासेन जेतवनं अगमासि। अथेकदिवसं भगवा तस्सन्तेवासिके भिक्खू आह – ‘‘कच्‍चि, भिक्खवे, कप्पिनो भिक्खूनं धम्मं देसेती’’ति? ‘‘न, भगवा, देसेति । अप्पोस्सुक्‍को दिट्ठधम्मसुखविहारमनुयुत्तो विहरति, ओवादमत्तम्पि न देती’’ति। सत्था थेरं पक्‍कोसापेत्वा – ‘‘सच्‍चं किर त्वं, कप्पिन, अन्तेवासिकानं ओवादमत्तम्पि न देसी’’ति? ‘‘सच्‍चं, भगवा’’ति। ‘‘ब्राह्मण, मा एवं करि, अज्‍ज पट्ठाय उपगतानं धम्मं देसेही’’ति। ‘‘साधु, भन्ते’’ति थेरो सत्थु वचनं सिरसा सम्पटिच्छित्वा एकोवादेनेव समणसहस्सं अरहत्ते पतिट्ठापेसि। तेन नं सत्था पटिपाटिया अत्तनो सावके थेरे ठानन्तरे ठपेन्तो भिक्खुओवादकानं अग्गट्ठाने ठपेसि। अथेकदिवसं थेरो भिक्खुनियो ओवदन्तो –

    Arahattaṃ patvā pana te sabbeva satthāraṃ pabbajjaṃ yāciṃsu. Satthā te ‘‘etha, bhikkhavo’’ti āha. Sā eva tesaṃ pabbajjā upasampadā ca ahosi. Satthā taṃ bhikkhusahassaṃ ādāya ākāsena jetavanaṃ agamāsi. Athekadivasaṃ bhagavā tassantevāsike bhikkhū āha – ‘‘kacci, bhikkhave, kappino bhikkhūnaṃ dhammaṃ desetī’’ti? ‘‘Na, bhagavā, deseti . Appossukko diṭṭhadhammasukhavihāramanuyutto viharati, ovādamattampi na detī’’ti. Satthā theraṃ pakkosāpetvā – ‘‘saccaṃ kira tvaṃ, kappina, antevāsikānaṃ ovādamattampi na desī’’ti? ‘‘Saccaṃ, bhagavā’’ti. ‘‘Brāhmaṇa, mā evaṃ kari, ajja paṭṭhāya upagatānaṃ dhammaṃ desehī’’ti. ‘‘Sādhu, bhante’’ti thero satthu vacanaṃ sirasā sampaṭicchitvā ekovādeneva samaṇasahassaṃ arahatte patiṭṭhāpesi. Tena naṃ satthā paṭipāṭiyā attano sāvake there ṭhānantare ṭhapento bhikkhuovādakānaṃ aggaṭṭhāne ṭhapesi. Athekadivasaṃ thero bhikkhuniyo ovadanto –

    ५४७.

    547.

    ‘‘अनागतं यो पटिकच्‍च पस्सति, हितञ्‍च अत्थं अहितञ्‍च तं द्वयं।

    ‘‘Anāgataṃ yo paṭikacca passati, hitañca atthaṃ ahitañca taṃ dvayaṃ;

    विद्देसिनो तस्स हितेसिनो वा, रन्धं न पस्सन्ति समेक्खमाना॥

    Viddesino tassa hitesino vā, randhaṃ na passanti samekkhamānā.

    ५४८.

    548.

    ‘‘आनापानसती यस्स, परिपुण्णा सुभाविता।

    ‘‘Ānāpānasatī yassa, paripuṇṇā subhāvitā;

    अनुपुब्बं परिचिता, यथा बुद्धेन देसिता।

    Anupubbaṃ paricitā, yathā buddhena desitā;

    सोमं लोकं पभासेति, अब्भा मुत्तोव चन्दिमा॥

    Somaṃ lokaṃ pabhāseti, abbhā muttova candimā.

    ५४९.

    549.

    ‘‘ओदातं वत मे चित्तं, अप्पमाणं सुभावितं।

    ‘‘Odātaṃ vata me cittaṃ, appamāṇaṃ subhāvitaṃ;

    निब्बिद्धं पग्गहीतञ्‍च, सब्बा ओभासते दिसा॥

    Nibbiddhaṃ paggahītañca, sabbā obhāsate disā.

    ५५०.

    550.

    ‘‘जीवते वापि सप्पञ्‍ञो, अपि वित्तपरिक्खयो।

    ‘‘Jīvate vāpi sappañño, api vittaparikkhayo;

    पञ्‍ञाय च अलाभेन, वित्तवापि न जीवति॥

    Paññāya ca alābhena, vittavāpi na jīvati.

    ५५१.

    551.

    ‘‘पञ्‍ञा सुतविनिच्छिनी, पञ्‍ञा कित्तिसिलोकवद्धनी।

    ‘‘Paññā sutavinicchinī, paññā kittisilokavaddhanī;

    पञ्‍ञासहितो नरो इध, अपि दुक्खेसु सुखानि विन्दति॥

    Paññāsahito naro idha, api dukkhesu sukhāni vindati.

    ५५२.

    552.

    ‘‘नायं अज्‍जतनो धम्मो, नच्छेरो नपि अब्भुतो।

    ‘‘Nāyaṃ ajjatano dhammo, nacchero napi abbhuto;

    यत्थ जायेथ मीयेथ, तत्थ किं विय अब्भुतं॥

    Yattha jāyetha mīyetha, tattha kiṃ viya abbhutaṃ.

    ५५३.

    553.

    ‘‘अनन्तरञ्हि जातस्स, जीविता मरणं धुवं।

    ‘‘Anantarañhi jātassa, jīvitā maraṇaṃ dhuvaṃ;

    जाता जाता मरन्तीध, एवं धम्मा हि पाणिनो॥

    Jātā jātā marantīdha, evaṃ dhammā hi pāṇino.

    ५५४.

    554.

    ‘‘न हेतदत्थाय मतस्स होति, यं जीवितत्थं परपोरिसानं।

    ‘‘Na hetadatthāya matassa hoti, yaṃ jīvitatthaṃ paraporisānaṃ;

    मतम्हि रुण्णं न यसो न लोक्यं, न वण्णितं समणब्राह्मणेहि॥

    Matamhi ruṇṇaṃ na yaso na lokyaṃ, na vaṇṇitaṃ samaṇabrāhmaṇehi.

    ५५५.

    555.

    ‘‘चक्खुं सरीरं उपहन्ति तेन, निहीयति वण्णबलं मती च।

    ‘‘Cakkhuṃ sarīraṃ upahanti tena, nihīyati vaṇṇabalaṃ matī ca;

    आनन्दिनो तस्स दिसा भवन्ति, हितेसिनो नास्स सुखी भवन्ति॥

    Ānandino tassa disā bhavanti, hitesino nāssa sukhī bhavanti.

    ५५६.

    556.

    ‘‘तस्मा हि इच्छेय्य कुले वसन्ते, मेधाविनो चेव बहुस्सुते च।

    ‘‘Tasmā hi iccheyya kule vasante, medhāvino ceva bahussute ca;

    येसञ्हि पञ्‍ञाविभवेन किच्‍चं, तरन्ति नावाय नदिंव पुण्ण’’न्ति॥ –

    Yesañhi paññāvibhavena kiccaṃ, taranti nāvāya nadiṃva puṇṇa’’nti. –

    इमा गाथा अभासि।

    Imā gāthā abhāsi.

    तत्थ अनागतन्ति न आगतं, अविन्दन्ति, अत्थो। पटिकच्‍चाति पुतेतरंयेव। पस्सतीति ओलोकेति। अत्थन्ति किच्‍चं। तं द्वयन्ति हिताहितं। विद्देसिनोति अमित्ता। हितेसिनोति मित्ता। रन्धन्ति छिद्दं। समेक्खमानाति गवेसन्ता। इदं वुत्तं होति – यो पुग्गलो अत्तनो हितावहं अहितावहं तदुभयञ्‍च अत्थं किच्‍चं अनागतं असम्पत्तं पुरेतरंयेव पञ्‍ञाचक्खुना अहं विय पस्सति वीमंसति विचारेति, तस्स अमित्ता वा अहितज्झासयेन मित्ता वा हितज्झासयेन रन्धं गवेसन्ता न पस्सन्ति, तादिसो पञ्‍ञवा पुग्गलो अच्छिद्दवुत्ति, तस्मा तुम्हेहि तथारूपेहि भवितब्बन्ति।

    Tattha anāgatanti na āgataṃ, avindanti, attho. Paṭikaccāti putetaraṃyeva. Passatīti oloketi. Atthanti kiccaṃ. Taṃ dvayanti hitāhitaṃ. Viddesinoti amittā. Hitesinoti mittā. Randhanti chiddaṃ. Samekkhamānāti gavesantā. Idaṃ vuttaṃ hoti – yo puggalo attano hitāvahaṃ ahitāvahaṃ tadubhayañca atthaṃ kiccaṃ anāgataṃ asampattaṃ puretaraṃyeva paññācakkhunā ahaṃ viya passati vīmaṃsati vicāreti, tassa amittā vā ahitajjhāsayena mittā vā hitajjhāsayena randhaṃ gavesantā na passanti, tādiso paññavā puggalo acchiddavutti, tasmā tumhehi tathārūpehi bhavitabbanti.

    इदानि आनापानसतिभावनाय गुणं दस्सेन्तो तत्थ तानि योजेतुं ‘‘आनापानसती यस्सा’’ति दुतियं गाथमाह। तत्थ आनन्ति अस्सासो। अपानन्ति पस्सासो। अस्सासपस्सासनिमित्तारम्मणा सति आनापानसति। सतिसीसेन चेत्थ तंसम्पयुत्तसमाधिभावना अधिप्पेता। यस्साति, यस्स योगिनो। परिपुण्णा सुभाविताति चतुन्‍नं सतिपट्ठानानं सोळसन्‍नञ्‍च आकारानं पारिपूरिया सब्बसो पुण्णा सत्तन्‍नं बोज्झङ्गानं विज्‍जाविमुत्तीनञ्‍च पारिपूरिया सुट्ठु भाविता वड्ढिता। अनुपुब्बं परिचिता, यथा बुद्धेन देसिताति ‘‘सो सतोव अस्ससती’’तिआदिना (दी॰ नि॰ २.३७४; म॰ नि॰ १.१०७) यथा भगवता देसिता, तथा अनुपुब्बं अनुक्‍कमेन परिचिता आसेविता भाविता। सोमं लोकं पभासेति, अब्भा मुत्तोव चन्दिमाति सो योगावचरो यथा अब्भादिउपक्‍किलेसा विमुत्तो चन्दो चन्दालोकेन इमं ओकासलोकं पभासेति, एवं अविज्‍जादिउपक्‍किलेसविमुत्तो ञाणालोकेन अत्तसन्तानपतितं परसन्तानपतितञ्‍च सङ्खारलोकं पभासेति पकासेति। तस्मा तुम्हेहि आनापानसतिभावना भावेतब्बाति अधिप्पायो।

    Idāni ānāpānasatibhāvanāya guṇaṃ dassento tattha tāni yojetuṃ ‘‘ānāpānasatī yassā’’ti dutiyaṃ gāthamāha. Tattha ānanti assāso. Apānanti passāso. Assāsapassāsanimittārammaṇā sati ānāpānasati. Satisīsena cettha taṃsampayuttasamādhibhāvanā adhippetā. Yassāti, yassa yogino. Paripuṇṇā subhāvitāti catunnaṃ satipaṭṭhānānaṃ soḷasannañca ākārānaṃ pāripūriyā sabbaso puṇṇā sattannaṃ bojjhaṅgānaṃ vijjāvimuttīnañca pāripūriyā suṭṭhu bhāvitā vaḍḍhitā. Anupubbaṃ paricitā, yathā buddhena desitāti ‘‘so satova assasatī’’tiādinā (dī. ni. 2.374; ma. ni. 1.107) yathā bhagavatā desitā, tathā anupubbaṃ anukkamena paricitā āsevitā bhāvitā. Somaṃ lokaṃ pabhāseti, abbhā muttova candimāti so yogāvacaro yathā abbhādiupakkilesā vimutto cando candālokena imaṃ okāsalokaṃ pabhāseti, evaṃ avijjādiupakkilesavimutto ñāṇālokena attasantānapatitaṃ parasantānapatitañca saṅkhāralokaṃ pabhāseti pakāseti. Tasmā tumhehi ānāpānasatibhāvanā bhāvetabbāti adhippāyo.

    इदानि अत्तानं निदस्सनं कत्वा भावनाभियोगस्स सफलतं दस्सेन्तो ‘‘ओदातं वत मे चित्त’’न्ति ततियं गाथमाह। तस्सत्थो – नीवरणमलविगमतो ओदातं सुद्धं वत मम चित्तं। यथा पमाणकरा रागादयो पहीना, अप्पमाणञ्‍च निब्बानं पच्‍चक्खं कतं अहोसि, तथा भावितत्ता अप्पमाणं सुभावितं, ततो एव चतुसच्‍चं निब्बिद्धं पटिविज्झितं, सकलसंकिलेसपक्खतो पग्गहितञ्‍च हुत्वा दुक्खादिका पुब्बन्तादिका च दिसा ओभासते तत्थ वितिण्णकङ्खत्ता सब्बधम्मेसु विगतसम्मोहत्ता च। तस्मा तुम्हेहिपि एवं चित्तं भावेतब्बन्ति दस्सेति।

    Idāni attānaṃ nidassanaṃ katvā bhāvanābhiyogassa saphalataṃ dassento ‘‘odātaṃ vata me citta’’nti tatiyaṃ gāthamāha. Tassattho – nīvaraṇamalavigamato odātaṃ suddhaṃ vata mama cittaṃ. Yathā pamāṇakarā rāgādayo pahīnā, appamāṇañca nibbānaṃ paccakkhaṃ kataṃ ahosi, tathā bhāvitattā appamāṇaṃ subhāvitaṃ, tato eva catusaccaṃ nibbiddhaṃ paṭivijjhitaṃ, sakalasaṃkilesapakkhato paggahitañca hutvā dukkhādikā pubbantādikā ca disā obhāsate tattha vitiṇṇakaṅkhattā sabbadhammesu vigatasammohattā ca. Tasmā tumhehipi evaṃ cittaṃ bhāvetabbanti dasseti.

    यथा भावनामया पञ्‍ञा चित्तमलविसोधनादिना पुरिसस्स बहुपकारा, एवं इतरापीति दस्सेन्तो ‘‘जीवते वापि सप्पञ्‍ञो’’ति चतुत्थगाथमाह। तस्सत्थो – परिक्खीणधनोपि सप्पञ्‍ञजातिको इतरीतरसन्तोसेन सन्तुट्ठो अनवज्‍जाय जीविकाय जीवतियेव। तस्स हि जीवितं जीवितं नाम। तेनाह भगवा – ‘‘पञ्‍ञाजीविं जीवितमाहु सेट्ठ’’न्ति (सं॰ नि॰ १.७३, २४६; सु॰ नि॰ १८४)। दुम्मेधपुग्गलो पन पञ्‍ञाय अलाभेन दिट्ठधम्मिकं सम्परायिकञ्‍च अत्थं विराधेन्तो वित्तवापि न जीवति, गरहादिप्पत्तिया जीवन्तो नाम न तस्स होति, अनुपायञ्‍ञुताय वा यथाधिगतं धनं नासेन्तो जीवितम्पि सन्धारेतुं न सक्‍कोतियेव, तस्मा पारिहारियपञ्‍ञापि तुम्हेहि अप्पमत्तेहि सम्पादेतब्बाति अधिप्पायो।

    Yathā bhāvanāmayā paññā cittamalavisodhanādinā purisassa bahupakārā, evaṃ itarāpīti dassento ‘‘jīvate vāpi sappañño’’ti catutthagāthamāha. Tassattho – parikkhīṇadhanopi sappaññajātiko itarītarasantosena santuṭṭho anavajjāya jīvikāya jīvatiyeva. Tassa hi jīvitaṃ jīvitaṃ nāma. Tenāha bhagavā – ‘‘paññājīviṃ jīvitamāhu seṭṭha’’nti (saṃ. ni. 1.73, 246; su. ni. 184). Dummedhapuggalo pana paññāya alābhena diṭṭhadhammikaṃ samparāyikañca atthaṃ virādhento vittavāpi na jīvati, garahādippattiyā jīvanto nāma na tassa hoti, anupāyaññutāya vā yathādhigataṃ dhanaṃ nāsento jīvitampi sandhāretuṃ na sakkotiyeva, tasmā pārihāriyapaññāpi tumhehi appamattehi sampādetabbāti adhippāyo.

    इदानि पञ्‍ञाय आनिसंसे दस्सेतुं ‘‘पञ्‍ञा सुतविनिच्छिनी’’ति पञ्‍चमं गाथमाह। तत्थ पञ्‍ञा सुतविनिच्छिनीति पञ्‍ञा नामेसा सुतस्स विनिच्छयिनी, यथासुते सोतपथमागते अत्थे ‘‘अयं अकुसलो, अयं कुसलो, अयं सावज्‍जो, अयं अनवज्‍जो’’तिआदिना विनिच्छयजननी। कित्तिसिलोकवद्धनीति कित्तिया सम्मुखा पसंसाय सिलोकस्स पत्थटयसभावस्स वद्धनी, पञ्‍ञवतोयेव हि कित्तिआदयो विञ्‍ञूनं पासंसभावतो। पञ्‍ञासहितोति पारिहारियपञ्‍ञाय, विपस्सनापञ्‍ञाय च युत्तो। अपि दुक्खेसु सुखानि विन्दतीति एकन्तदुक्खसभावेसु खन्धायतनादीसु सम्मापटिपत्तिया यथाभूतसभावावबोधेन निरामिसानिपि सुखानि पटिलभति।

    Idāni paññāya ānisaṃse dassetuṃ ‘‘paññā sutavinicchinī’’ti pañcamaṃ gāthamāha. Tattha paññā sutavinicchinīti paññā nāmesā sutassa vinicchayinī, yathāsute sotapathamāgate atthe ‘‘ayaṃ akusalo, ayaṃ kusalo, ayaṃ sāvajjo, ayaṃ anavajjo’’tiādinā vinicchayajananī. Kittisilokavaddhanīti kittiyā sammukhā pasaṃsāya silokassa patthaṭayasabhāvassa vaddhanī, paññavatoyeva hi kittiādayo viññūnaṃ pāsaṃsabhāvato. Paññāsahitoti pārihāriyapaññāya, vipassanāpaññāya ca yutto. Api dukkhesu sukhāni vindatīti ekantadukkhasabhāvesu khandhāyatanādīsu sammāpaṭipattiyā yathābhūtasabhāvāvabodhena nirāmisānipi sukhāni paṭilabhati.

    इदानि तासं भिक्खुनीनं अनिच्‍चतापटिसंयुत्तं धीरभावावहं धम्मं कथेन्तो ‘‘नायं अज्‍जतनो धम्मो’’तिआदिना सेसगाथा अभासि। तत्रायं सङ्खेपत्थो – य्वायं सत्तानं जायनमीयनसभावो, अयं धम्मो अज्‍जतनो अधुनागतो न होति, अभिण्हपवत्तिकताय न अच्छरियो, अब्भुतपुब्बताभावतो नापि अब्भुतो। तस्मा यत्थ जायेथ मीयेथ, यस्मिं लोके सत्तो जायेय्य, सो एकंसेन मीयेथ, तत्थ किं विय? किं नाम अब्भुतं सिया? सभाविकत्ता मरणस्स – न हि खणिकमरणस्स किञ्‍चि कारणं अत्थि। यतो अनन्तरञ्हि जातस्स, जीविता मरणं धुवं जातस्स जातिसमनन्तरं जीविततो मरणं एकन्तिकं उप्पन्‍नानं खन्धानं एकंसेन भिज्‍जनतो। यो पनेत्थ जीवतीति लोकवोहारो, सो तदुपादानस्स अनेकपच्‍चयायत्तताय अनेकन्तिको, यस्मा एतदेवं, तस्मा जाता मरन्तीध, एवंधम्मा हि पाणिनोति अयं सत्तानं पकति, यदिदं जातानं मरणन्ति जातिया मरणानुबन्धनतं आह।

    Idāni tāsaṃ bhikkhunīnaṃ aniccatāpaṭisaṃyuttaṃ dhīrabhāvāvahaṃ dhammaṃ kathento ‘‘nāyaṃ ajjatano dhammo’’tiādinā sesagāthā abhāsi. Tatrāyaṃ saṅkhepattho – yvāyaṃ sattānaṃ jāyanamīyanasabhāvo, ayaṃ dhammo ajjatano adhunāgato na hoti, abhiṇhapavattikatāya na acchariyo, abbhutapubbatābhāvato nāpi abbhuto. Tasmā yattha jāyetha mīyetha, yasmiṃ loke satto jāyeyya, so ekaṃsena mīyetha, tattha kiṃ viya? Kiṃ nāma abbhutaṃ siyā? Sabhāvikattā maraṇassa – na hi khaṇikamaraṇassa kiñci kāraṇaṃ atthi. Yato anantarañhi jātassa, jīvitā maraṇaṃ dhuvaṃ jātassa jātisamanantaraṃ jīvitato maraṇaṃ ekantikaṃ uppannānaṃ khandhānaṃ ekaṃsena bhijjanato. Yo panettha jīvatīti lokavohāro, so tadupādānassa anekapaccayāyattatāya anekantiko, yasmā etadevaṃ, tasmā jātā marantīdha, evaṃdhammā hi pāṇinoti ayaṃ sattānaṃ pakati, yadidaṃ jātānaṃ maraṇanti jātiyā maraṇānubandhanataṃ āha.

    इदानि यस्मा तासु भिक्खुनीसु काचि सोकबन्धितचित्तापि अत्थि, तस्मा तासं सोकविनोदनं कातुं ‘‘न हेतदत्थायातिआदि वुत्तं। तत्थ न हेतदत्थाय मतस्स होतीति यं मतस्स जीवितत्थं जीवितनिमित्तं परपोरिसानं परपुग्गलानं रुण्णं, एतं तस्स मतस्स सत्तस्स जीवितत्थं ताव तिट्ठतु, कस्सचिपि अत्थाय न होति, ये पन रुदन्ति, तेसम्पि मतम्हि मतपुग्गलनिमित्तं रुण्णं, न यसो न लोक्यं यसावहं विसुद्धावहञ्‍च न होति । न वण्णितं समणब्राह्मणेहीति विञ्‍ञुप्पसट्ठम्पि न होति, अथ खो विञ्‍ञुगरहितमेवाति अत्थो।

    Idāni yasmā tāsu bhikkhunīsu kāci sokabandhitacittāpi atthi, tasmā tāsaṃ sokavinodanaṃ kātuṃ ‘‘na hetadatthāyātiādi vuttaṃ. Tattha na hetadatthāya matassa hotīti yaṃ matassa jīvitatthaṃ jīvitanimittaṃ paraporisānaṃ parapuggalānaṃ ruṇṇaṃ, etaṃ tassa matassa sattassa jīvitatthaṃ tāva tiṭṭhatu, kassacipi atthāya na hoti, ye pana rudanti, tesampi matamhi matapuggalanimittaṃ ruṇṇaṃ, na yaso na lokyaṃ yasāvahaṃ visuddhāvahañca na hoti . Na vaṇṇitaṃ samaṇabrāhmaṇehīti viññuppasaṭṭhampi na hoti, atha kho viññugarahitamevāti attho.

    न केवलमेतेव ये रुदतो आदीनवा, अथ खो इमेपीति दस्सेन्तो ‘‘चक्खुं सरीरं उपहन्ती’’ति गाथं वत्वा ततो परं सोकादिअनत्थपटिबाहनत्थं कल्याणमित्तपयिरुपासनायं ता नियोजेन्तो ‘‘तस्मा’’तिआदिना ओसानगाथमाह। तत्थ तस्माति यस्मा रुण्णं रुदन्तस्स पुग्गलस्स चक्खुं सरीरञ्‍च उपहन्ति विबाधति, तेन रुण्णेन वण्णो बलं मति च निहीयति परिहायति, तस्स रुदन्तस्स पुग्गलस्स दिसा सपत्ता आनन्दिनो पमोदवन्तो पीतिवन्तो भवन्ति। हितेसिनो मित्ता दुक्खी दुक्खिता भवन्ति तस्मा धम्मोजपञ्‍ञाय समन्‍नागतत्ता मेधाविनो दिट्ठधम्मिकादिअत्थसन्‍निस्सितस्स बाहुसच्‍चस्स पारिपूरिया बहुस्सुते, अत्तनो कुले वसन्ते इच्छेय्य पाटिकङ्खेय्य कुलूपके करेय्य। येसन्ति येसं मेधावीनं बहुस्सुतानं पण्डितानं पञ्‍ञाविभवेन पञ्‍ञाबलेन यथा महोघस्स पुण्णं नदिं नावाय तरन्ति, एवं कुलपुत्ता अत्तनो अत्थकिच्‍चं तरन्ति पारं पापुणन्ति। ते इच्छेय्य कुले वसन्तेति योजना।

    Na kevalameteva ye rudato ādīnavā, atha kho imepīti dassento ‘‘cakkhuṃ sarīraṃ upahantī’’ti gāthaṃ vatvā tato paraṃ sokādianatthapaṭibāhanatthaṃ kalyāṇamittapayirupāsanāyaṃ tā niyojento ‘‘tasmā’’tiādinā osānagāthamāha. Tattha tasmāti yasmā ruṇṇaṃ rudantassa puggalassa cakkhuṃ sarīrañca upahanti vibādhati, tena ruṇṇena vaṇṇo balaṃ mati ca nihīyati parihāyati, tassa rudantassa puggalassa disā sapattā ānandino pamodavanto pītivanto bhavanti. Hitesino mittā dukkhī dukkhitā bhavanti tasmā dhammojapaññāya samannāgatattā medhāvino diṭṭhadhammikādiatthasannissitassa bāhusaccassa pāripūriyā bahussute, attano kule vasante iccheyya pāṭikaṅkheyya kulūpake kareyya. Yesanti yesaṃ medhāvīnaṃ bahussutānaṃ paṇḍitānaṃ paññāvibhavena paññābalena yathā mahoghassa puṇṇaṃ nadiṃ nāvāya taranti, evaṃ kulaputtā attano atthakiccaṃ taranti pāraṃ pāpuṇanti. Te iccheyya kule vasanteti yojanā.

    एवं थेरो तासं भिक्खुनीनं धम्मं कथेत्वा विस्सज्‍जेसि। ता थेरस्स ओवादे ठत्वा सोकं विनोदेत्वा योनिसो पटिपज्‍जन्तियो सदत्थं परिपूरेसुं।

    Evaṃ thero tāsaṃ bhikkhunīnaṃ dhammaṃ kathetvā vissajjesi. Tā therassa ovāde ṭhatvā sokaṃ vinodetvā yoniso paṭipajjantiyo sadatthaṃ paripūresuṃ.

    महाकप्पिनत्थेरगाथावण्णना निट्ठिता।

    Mahākappinattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ३. महाकप्पिनत्थेरगाथा • 3. Mahākappinattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact