Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय • Majjhimanikāya

    ४. महामालुक्यसुत्तं

    4. Mahāmālukyasuttaṃ

    १२९. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्‍चस्सोसुं। भगवा एतदवोच – ‘‘धारेथ नो तुम्हे, भिक्खवे, मया देसितानि पञ्‍चोरम्भागियानि संयोजनानी’’ति?

    129. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca – ‘‘dhāretha no tumhe, bhikkhave, mayā desitāni pañcorambhāgiyāni saṃyojanānī’’ti?

    एवं वुत्ते, आयस्मा मालुक्यपुत्तो भगवन्तं एतदवोच – ‘‘अहं खो, भन्ते, धारेमि भगवता देसितानि पञ्‍चोरम्भागियानि संयोजनानी’’ति। ‘‘यथा कथं पन त्वं, मालुक्यपुत्त, धारेसि मया देसितानि पञ्‍चोरम्भागियानि संयोजनानी’’ति? ‘‘सक्‍कायदिट्ठिं खो अहं, भन्ते, भगवता ओरम्भागियं संयोजनं देसितं धारेमि; विचिकिच्छं खो अहं, भन्ते, भगवता ओरम्भागियं संयोजनं देसितं धारेमि; सीलब्बतपरामासं खो अहं, भन्ते, भगवता ओरम्भागियं संयोजनं देसितं धारेमि; कामच्छन्दं खो अहं, भन्ते, भगवता ओरम्भागियं संयोजनं देसितं धारेमि; ब्यापादं खो अहं, भन्ते, भगवता ओरम्भागियं संयोजनं देसितं धारेमि। एवं खो अहं, भन्ते, धारेमि भगवता देसितानि पञ्‍चोरम्भागियानि संयोजनानी’’ति।

    Evaṃ vutte, āyasmā mālukyaputto bhagavantaṃ etadavoca – ‘‘ahaṃ kho, bhante, dhāremi bhagavatā desitāni pañcorambhāgiyāni saṃyojanānī’’ti. ‘‘Yathā kathaṃ pana tvaṃ, mālukyaputta, dhāresi mayā desitāni pañcorambhāgiyāni saṃyojanānī’’ti? ‘‘Sakkāyadiṭṭhiṃ kho ahaṃ, bhante, bhagavatā orambhāgiyaṃ saṃyojanaṃ desitaṃ dhāremi; vicikicchaṃ kho ahaṃ, bhante, bhagavatā orambhāgiyaṃ saṃyojanaṃ desitaṃ dhāremi; sīlabbataparāmāsaṃ kho ahaṃ, bhante, bhagavatā orambhāgiyaṃ saṃyojanaṃ desitaṃ dhāremi; kāmacchandaṃ kho ahaṃ, bhante, bhagavatā orambhāgiyaṃ saṃyojanaṃ desitaṃ dhāremi; byāpādaṃ kho ahaṃ, bhante, bhagavatā orambhāgiyaṃ saṃyojanaṃ desitaṃ dhāremi. Evaṃ kho ahaṃ, bhante, dhāremi bhagavatā desitāni pañcorambhāgiyāni saṃyojanānī’’ti.

    ‘‘कस्स खो नाम त्वं, मालुक्यपुत्त, इमानि एवं पञ्‍चोरम्भागियानि संयोजनानि देसितानि धारेसि? ननु, मालुक्यपुत्त , अञ्‍ञतित्थिया परिब्बाजका इमिना तरुणूपमेन उपारम्भेन उपारम्भिस्सन्ति? दहरस्स हि, मालुक्यपुत्त, कुमारस्स मन्दस्स उत्तानसेय्यकस्स सक्‍कायोतिपि न होति, कुतो पनस्स उप्पज्‍जिस्सति सक्‍कायदिट्ठि? अनुसेत्वेवस्स 1 सक्‍कायदिट्ठानुसयो। दहरस्स हि, मालुक्यपुत्त, कुमारस्स मन्दस्स उत्तानसेय्यकस्स धम्मातिपि न होति, कुतो पनस्स उप्पज्‍जिस्सति धम्मेसु विचिकिच्छा? अनुसेत्वेवस्स विचिकिच्छानुसयो। दहरस्स हि, मालुक्यपुत्त, कुमारस्स मन्दस्स उत्तानसेय्यकस्स सीलातिपि न होति, कुतो पनस्स उप्पज्‍जिस्सति सीलेसु सीलब्बतपरामासो? अनुसेत्वेवस्स सीलब्बतपरामासानुसयो । दहरस्स हि, मालुक्यपुत्त, कुमारस्स मन्दस्स उत्तानसेय्यकस्स कामातिपि न होति, कुतो पनस्स उप्पज्‍जिस्सति कामेसु कामच्छन्दो? अनुसेत्वेवस्स कामरागानुसयो। दहरस्स हि, मालुक्यपुत्त, कुमारस्स मन्दस्स उत्तानसेय्यकस्स सत्तातिपि न होति, कुतो पनस्स उप्पज्‍जिस्सति सत्तेसु ब्यापादो? अनुसेत्वेवस्स ब्यापादानुसयो। ननु, मालुक्यपुत्त, अञ्‍ञतित्थिया परिब्बाजका इमिना तरुणूपमेन उपारम्भेन उपारम्भिस्सन्ती’’ति? एवं वुत्ते, आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘एतस्स, भगवा, कालो, एतस्स, सुगत, कालो यं भगवा पञ्‍चोरम्भागियानि संयोजनानि देसेय्य। भगवतो सुत्वा भिक्खू धारेस्सन्ती’’ति। ‘‘तेन हानन्द, सुणाहि, साधुकं मनसि करोहि; भासिस्सामी’’ति। ‘‘एवं, भन्ते’’ति खो आयस्मा आनन्दो भगवतो पच्‍चस्सोसि। भगवा एतदवोच –

    ‘‘Kassa kho nāma tvaṃ, mālukyaputta, imāni evaṃ pañcorambhāgiyāni saṃyojanāni desitāni dhāresi? Nanu, mālukyaputta , aññatitthiyā paribbājakā iminā taruṇūpamena upārambhena upārambhissanti? Daharassa hi, mālukyaputta, kumārassa mandassa uttānaseyyakassa sakkāyotipi na hoti, kuto panassa uppajjissati sakkāyadiṭṭhi? Anusetvevassa 2 sakkāyadiṭṭhānusayo. Daharassa hi, mālukyaputta, kumārassa mandassa uttānaseyyakassa dhammātipi na hoti, kuto panassa uppajjissati dhammesu vicikicchā? Anusetvevassa vicikicchānusayo. Daharassa hi, mālukyaputta, kumārassa mandassa uttānaseyyakassa sīlātipi na hoti, kuto panassa uppajjissati sīlesu sīlabbataparāmāso? Anusetvevassa sīlabbataparāmāsānusayo . Daharassa hi, mālukyaputta, kumārassa mandassa uttānaseyyakassa kāmātipi na hoti, kuto panassa uppajjissati kāmesu kāmacchando? Anusetvevassa kāmarāgānusayo. Daharassa hi, mālukyaputta, kumārassa mandassa uttānaseyyakassa sattātipi na hoti, kuto panassa uppajjissati sattesu byāpādo? Anusetvevassa byāpādānusayo. Nanu, mālukyaputta, aññatitthiyā paribbājakā iminā taruṇūpamena upārambhena upārambhissantī’’ti? Evaṃ vutte, āyasmā ānando bhagavantaṃ etadavoca – ‘‘etassa, bhagavā, kālo, etassa, sugata, kālo yaṃ bhagavā pañcorambhāgiyāni saṃyojanāni deseyya. Bhagavato sutvā bhikkhū dhāressantī’’ti. ‘‘Tena hānanda, suṇāhi, sādhukaṃ manasi karohi; bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho āyasmā ānando bhagavato paccassosi. Bhagavā etadavoca –

    १३०. ‘‘इधानन्द , अस्सुतवा पुथुज्‍जनो अरियानं अदस्सावी अरियधम्मस्स अकोविदो अरियधम्मे अविनीतो, सप्पुरिसानं अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनीतो सक्‍कायदिट्ठिपरियुट्ठितेन चेतसा विहरति सक्‍कायदिट्ठिपरेतेन; उप्पन्‍नाय च सक्‍कायदिट्ठिया निस्सरणं यथाभूतं नप्पजानाति। तस्स सा सक्‍कायदिट्ठि थामगता अप्पटिविनीता ओरम्भागियं संयोजनं। विचिकिच्छापरियुट्ठितेन चेतसा विहरति विचिकिच्छापरेतेन; उप्पन्‍नाय च विचिकिच्छाय निस्सरणं यथाभूतं नप्पजानाति। तस्स सा विचिकिच्छा थामगता अप्पटिविनीता ओरम्भागियं संयोजनं। सीलब्बतपरामासपरियुट्ठितेन चेतसा विहरति सीलब्बतपरामासपरेतेन; उप्पन्‍नस्स च सीलब्बतपरामासस्स निस्सरणं यथाभूतं नप्पजानाति। तस्स सो सीलब्बतपरामासो थामगतो अप्पटिविनीतो ओरम्भागियं संयोजनं। कामरागपरियुट्ठितेन चेतसा विहरति कामरागपरेतेन ; उप्पन्‍नस्स च कामरागस्स निस्सरणं यथाभूतं नप्पजानाति। तस्स सो कामरागो थामगतो अप्पटिविनीतो ओरम्भागियं संयोजनं। ब्यापादपरियुट्ठितेन चेतसा विहरति ब्यापादपरेतेन; उप्पन्‍नस्स च ब्यापादस्स निस्सरणं यथाभूतं नप्पजानाति। तस्स सो ब्यापादो थामगतो अप्पटिविनीतो ओरम्भागियं संयोजनं।

    130. ‘‘Idhānanda , assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto sakkāyadiṭṭhipariyuṭṭhitena cetasā viharati sakkāyadiṭṭhiparetena; uppannāya ca sakkāyadiṭṭhiyā nissaraṇaṃ yathābhūtaṃ nappajānāti. Tassa sā sakkāyadiṭṭhi thāmagatā appaṭivinītā orambhāgiyaṃ saṃyojanaṃ. Vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena; uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ nappajānāti. Tassa sā vicikicchā thāmagatā appaṭivinītā orambhāgiyaṃ saṃyojanaṃ. Sīlabbataparāmāsapariyuṭṭhitena cetasā viharati sīlabbataparāmāsaparetena; uppannassa ca sīlabbataparāmāsassa nissaraṇaṃ yathābhūtaṃ nappajānāti. Tassa so sīlabbataparāmāso thāmagato appaṭivinīto orambhāgiyaṃ saṃyojanaṃ. Kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena ; uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ nappajānāti. Tassa so kāmarāgo thāmagato appaṭivinīto orambhāgiyaṃ saṃyojanaṃ. Byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena; uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ nappajānāti. Tassa so byāpādo thāmagato appaṭivinīto orambhāgiyaṃ saṃyojanaṃ.

    १३१. ‘‘सुतवा च खो, आनन्द, अरियसावको अरियानं दस्सावी अरियधम्मस्स कोविदो अरियधम्मे सुविनीतो, सप्पुरिसानं दस्सावी सप्पुरिसधम्मस्स कोविदो सप्पुरिसधम्मे सुविनीतो न सक्‍कायदिट्ठिपरियुट्ठितेन चेतसा विहरति न सक्‍कायदिट्ठिपरेतेन; उप्पन्‍नाय च सक्‍कायदिट्ठिया निस्सरणं यथाभूतं पजानाति। तस्स सा सक्‍कायदिट्ठि सानुसया पहीयति। न विचिकिच्छापरियुट्ठितेन चेतसा विहरति न विचिकिच्छापरेतेन; उप्पन्‍नाय च विचिकिच्छाय निस्सरणं यथाभूतं पजानाति। तस्स सा विचिकिच्छा सानुसया पहीयति। न सीलब्बतपरामासपरियुट्ठितेन चेतसा विहरति न सीलब्बतपरामासपरेतेन; उप्पन्‍नस्स च सीलब्बतपरामासस्स निस्सरणं यथाभूतं पजानाति। तस्स सो सीलब्बतपरामासो सानुसयो पहीयति। न कामरागपरियुट्ठितेन चेतसा विहरति न कामरागपरेतेन; उप्पन्‍नस्स च कामरागस्स निस्सरणं यथाभूतं पजानाति। तस्स सो कामरागो सानुसयो पहीयति । न ब्यापादपरियुट्ठितेन चेतसा विहरति न ब्यापादपरेतेन; उप्पन्‍नस्स च ब्यापादस्स निस्सरणं यथाभूतं पजानाति। तस्स सो ब्यापादो सानुसयो पहीयति।

    131. ‘‘Sutavā ca kho, ānanda, ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na sakkāyadiṭṭhipariyuṭṭhitena cetasā viharati na sakkāyadiṭṭhiparetena; uppannāya ca sakkāyadiṭṭhiyā nissaraṇaṃ yathābhūtaṃ pajānāti. Tassa sā sakkāyadiṭṭhi sānusayā pahīyati. Na vicikicchāpariyuṭṭhitena cetasā viharati na vicikicchāparetena; uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ pajānāti. Tassa sā vicikicchā sānusayā pahīyati. Na sīlabbataparāmāsapariyuṭṭhitena cetasā viharati na sīlabbataparāmāsaparetena; uppannassa ca sīlabbataparāmāsassa nissaraṇaṃ yathābhūtaṃ pajānāti. Tassa so sīlabbataparāmāso sānusayo pahīyati. Na kāmarāgapariyuṭṭhitena cetasā viharati na kāmarāgaparetena; uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ pajānāti. Tassa so kāmarāgo sānusayo pahīyati . Na byāpādapariyuṭṭhitena cetasā viharati na byāpādaparetena; uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ pajānāti. Tassa so byāpādo sānusayo pahīyati.

    १३२. ‘‘यो, आनन्द, मग्गो या पटिपदा पञ्‍चन्‍नं ओरम्भागियानं संयोजनानं पहानाय तं मग्गं तं पटिपदं अनागम्म पञ्‍चोरम्भागियानि संयोजनानि ञस्सति वा दक्खति वा पजहिस्सति वाति – नेतं ठानं विज्‍जति। सेय्यथापि, आनन्द, महतो रुक्खस्स तिट्ठतो सारवतो तचं अच्छेत्वा फेग्गुं अच्छेत्वा सारच्छेदो भविस्सतीति – नेतं ठानं विज्‍जति; एवमेव खो, आनन्द, यो मग्गो या पटिपदा पञ्‍चन्‍नं ओरम्भागियानं संयोजनानं पहानाय तं मग्गं तं पटिपदं अनागम्म पञ्‍चोरम्भागियानि संयोजनानि ञस्सति वा दक्खति वा पजहिस्सति वाति – नेतं ठानं विज्‍जति।

    132. ‘‘Yo, ānanda, maggo yā paṭipadā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya taṃ maggaṃ taṃ paṭipadaṃ anāgamma pañcorambhāgiyāni saṃyojanāni ñassati vā dakkhati vā pajahissati vāti – netaṃ ṭhānaṃ vijjati. Seyyathāpi, ānanda, mahato rukkhassa tiṭṭhato sāravato tacaṃ acchetvā phegguṃ acchetvā sāracchedo bhavissatīti – netaṃ ṭhānaṃ vijjati; evameva kho, ānanda, yo maggo yā paṭipadā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya taṃ maggaṃ taṃ paṭipadaṃ anāgamma pañcorambhāgiyāni saṃyojanāni ñassati vā dakkhati vā pajahissati vāti – netaṃ ṭhānaṃ vijjati.

    ‘‘यो च खो, आनन्द, मग्गो या पटिपदा पञ्‍चन्‍नं ओरम्भागियानं संयोजनानं पहानाय तं मग्गं तं पटिपदं आगम्म पञ्‍चोरम्भागियानि संयोजनानि ञस्सति वा दक्खति वा पजहिस्सति वाति – ठानमेतं विज्‍जति। सेय्यथापि, आनन्द, महतो रुक्खस्स तिट्ठतो सारवतो तचं छेत्वा फेग्गुं छेत्वा सारच्छेदो भविस्सतीति – ठानमेतं विज्‍जति; एवमेव खो, आनन्द, यो मग्गो या पटिपदा पञ्‍चन्‍नं ओरम्भागियानं संयोजनानं पहानाय तं मग्गं तं पटिपदं आगम्म पञ्‍चोरम्भागियानि संयोजनानि ञस्सति वा दक्खति वा पजहिस्सति वाति – ठानमेतं विज्‍जति। सेय्यथापि, आनन्द, गङ्गा नदी पूरा उदकस्स समतित्तिका काकपेय्या। अथ दुब्बलको पुरिसो आगच्छेय्य – ‘अहं इमिस्सा गङ्गाय नदिया तिरियं बाहाय सोतं छेत्वा सोत्थिना पारं गच्छिस्सामी’ति 3; सो न सक्‍कुणेय्य गङ्गाय नदिया तिरियं बाहाय सोतं छेत्वा सोत्थिना पारं गन्तुं। एवमेव खो, आनन्द, येसं केसञ्‍चि 4 सक्‍कायनिरोधाय धम्मे देसियमाने चित्तं न पक्खन्दति नप्पसीदति न सन्तिट्ठति न विमुच्‍चति; सेय्यथापि सो दुब्बलको पुरिसो एवमेते दट्ठब्बा। सेय्यथापि, आनन्द, गङ्गा नदी पूरा उदकस्स समतित्तिका काकपेय्या। अथ बलवा पुरिसो आगच्छेय्य – ‘अहं इमिस्सा गङ्गाय नदिया तिरियं बाहाय सोतं छेत्वा सोत्थिना पारं गच्छिस्सामी’ति; सो सक्‍कुणेय्य गङ्गाय नदिया तिरियं बाहाय सोतं छेत्वा सोत्थिना पारं गन्तुं। एवमेव खो, आनन्द, येसं केसञ्‍चि सक्‍कायनिरोधाय धम्मे देसियमाने चित्तं पक्खन्दति पसीदति सन्तिट्ठति विमुच्‍चति; सेय्यथापि सो बलवा पुरिसो एवमेते दट्ठब्बा।

    ‘‘Yo ca kho, ānanda, maggo yā paṭipadā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya taṃ maggaṃ taṃ paṭipadaṃ āgamma pañcorambhāgiyāni saṃyojanāni ñassati vā dakkhati vā pajahissati vāti – ṭhānametaṃ vijjati. Seyyathāpi, ānanda, mahato rukkhassa tiṭṭhato sāravato tacaṃ chetvā phegguṃ chetvā sāracchedo bhavissatīti – ṭhānametaṃ vijjati; evameva kho, ānanda, yo maggo yā paṭipadā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya taṃ maggaṃ taṃ paṭipadaṃ āgamma pañcorambhāgiyāni saṃyojanāni ñassati vā dakkhati vā pajahissati vāti – ṭhānametaṃ vijjati. Seyyathāpi, ānanda, gaṅgā nadī pūrā udakassa samatittikā kākapeyyā. Atha dubbalako puriso āgaccheyya – ‘ahaṃ imissā gaṅgāya nadiyā tiriyaṃ bāhāya sotaṃ chetvā sotthinā pāraṃ gacchissāmī’ti 5; so na sakkuṇeyya gaṅgāya nadiyā tiriyaṃ bāhāya sotaṃ chetvā sotthinā pāraṃ gantuṃ. Evameva kho, ānanda, yesaṃ kesañci 6 sakkāyanirodhāya dhamme desiyamāne cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati; seyyathāpi so dubbalako puriso evamete daṭṭhabbā. Seyyathāpi, ānanda, gaṅgā nadī pūrā udakassa samatittikā kākapeyyā. Atha balavā puriso āgaccheyya – ‘ahaṃ imissā gaṅgāya nadiyā tiriyaṃ bāhāya sotaṃ chetvā sotthinā pāraṃ gacchissāmī’ti; so sakkuṇeyya gaṅgāya nadiyā tiriyaṃ bāhāya sotaṃ chetvā sotthinā pāraṃ gantuṃ. Evameva kho, ānanda, yesaṃ kesañci sakkāyanirodhāya dhamme desiyamāne cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati; seyyathāpi so balavā puriso evamete daṭṭhabbā.

    १३३. ‘‘कतमो चानन्द, मग्गो, कतमा पटिपदा पञ्‍चन्‍नं ओरम्भागियानं संयोजनानं पहानाय? इधानन्द, भिक्खु उपधिविवेका अकुसलानं धम्मानं पहाना सब्बसो कायदुट्ठुल्‍लानं पटिप्पस्सद्धिया विविच्‍चेव कामेहि विविच्‍च अकुसलेहि धम्मेहि सवितक्‍कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्‍ज विहरति। सो यदेव तत्थ होति रूपगतं वेदनागतं सञ्‍ञागतं सङ्खारगतं विञ्‍ञाणगतं ते धम्मे अनिच्‍चतो दुक्खतो रोगतो गण्डतो सल्‍लतो अघतो आबाधतो परतो पलोकतो सुञ्‍ञतो अनत्ततो समनुपस्सति। सो तेहि धम्मेहि चित्तं पटिवापेति 7। सो तेहि धम्मेहि चित्तं पटिवापेत्वा अमताय धातुया चित्तं उपसंहरति – ‘एतं सन्तं एतं पणीतं यदिदं सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हाक्खयो विरागो निरोधो निब्बान’न्ति। सो तत्थ ठितो आसवानं खयं पापुणाति; नो चे आसवानं खयं पापुणाति तेनेव धम्मरागेन ताय धम्मनन्दिया पञ्‍चन्‍नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिको होति, तत्थ परिनिब्बायी, अनावत्तिधम्मो तस्मा लोका। अयम्पि खो, आनन्द, मग्गो अयं पटिपदा पञ्‍चन्‍नं ओरम्भागियानं संयोजनानं पहानाय।

    133. ‘‘Katamo cānanda, maggo, katamā paṭipadā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya? Idhānanda, bhikkhu upadhivivekā akusalānaṃ dhammānaṃ pahānā sabbaso kāyaduṭṭhullānaṃ paṭippassaddhiyā vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti 8. So tehi dhammehi cittaṃ paṭivāpetvā amatāya dhātuyā cittaṃ upasaṃharati – ‘etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbāna’nti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti; no ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti, tattha parinibbāyī, anāvattidhammo tasmā lokā. Ayampi kho, ānanda, maggo ayaṃ paṭipadā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya.

    ‘‘पुन चपरं, आनन्द, भिक्खु वितक्‍कविचारानं वूपसमा…पे॰… दुतियं झानं उपसम्पज्‍ज विहरति… ततियं झानं… चतुत्थं झानं उपसम्पज्‍ज विहरति। सो यदेव तत्थ होति रूपगतं वेदनागतं सञ्‍ञागतं सङ्खारगतं विञ्‍ञाणगतं… अनावत्तिधम्मो तस्मा लोका। अयम्पि खो, आनन्द, मग्गो अयं पटिपदा पञ्‍चन्‍नं ओरम्भागियानं संयोजनानं पहानाय।

    ‘‘Puna caparaṃ, ānanda, bhikkhu vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ upasampajja viharati… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ upasampajja viharati. So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ… anāvattidhammo tasmā lokā. Ayampi kho, ānanda, maggo ayaṃ paṭipadā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya.

    ‘‘पुन चपरं, आनन्द, भिक्खु सब्बसो रूपसञ्‍ञानं समतिक्‍कमा पटिघसञ्‍ञानं अत्थङ्गमा नानत्तसञ्‍ञानं अमनसिकारा ‘अनन्तो आकासो’ति आकासानञ्‍चायतनं उपसम्पज्‍ज विहरति। सो यदेव तत्थ होति वेदनागतं सञ्‍ञागतं सङ्खारगतं विञ्‍ञाणगतं…पे॰… अनावत्तिधम्मो तस्मा लोका। अयम्पि खो, आनन्द, मग्गो अयं पटिपदा पञ्‍चन्‍नं ओरम्भागियानं संयोजनानं पहानाय।

    ‘‘Puna caparaṃ, ānanda, bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati. So yadeva tattha hoti vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ…pe… anāvattidhammo tasmā lokā. Ayampi kho, ānanda, maggo ayaṃ paṭipadā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya.

    ‘‘पुन चपरं, आनन्द, भिक्खु सब्बसो आकासानञ्‍चायतनं समतिक्‍कम्म ‘अनन्तं विञ्‍ञाण’न्ति विञ्‍ञाणञ्‍चायतनं उपसम्पज्‍ज विहरति। सो यदेव तत्थ होति वेदनागतं सञ्‍ञागतं सङ्खारगतं विञ्‍ञाणगतं…पे॰… अनावत्तिधम्मो तस्मा लोका। अयम्पि खो, आनन्द, मग्गो अयं पटिपदा पञ्‍चन्‍नं ओरम्भागियानं संयोजनानं पहानाय।

    ‘‘Puna caparaṃ, ānanda, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇa’nti viññāṇañcāyatanaṃ upasampajja viharati. So yadeva tattha hoti vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ…pe… anāvattidhammo tasmā lokā. Ayampi kho, ānanda, maggo ayaṃ paṭipadā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya.

    ‘‘पुन चपरं, आनन्द, भिक्खु सब्बसो विञ्‍ञाणञ्‍चायतनं समतिक्‍कम्म ‘नत्थि किञ्‍ची’ति आकिञ्‍चञ्‍ञायतनं उपसम्पज्‍ज विहरति। सो यदेव तत्थ होति वेदनागतं सञ्‍ञागतं सङ्खारगतं विञ्‍ञाणगतं…पे॰… अनावत्तिधम्मो तस्मा लोका। अयम्पि खो, आनन्द, मग्गो अयं पटिपदा पञ्‍चन्‍नं ओरम्भागियानं संयोजनानं पहानाया’’ति।

    ‘‘Puna caparaṃ, ānanda, bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati. So yadeva tattha hoti vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ…pe… anāvattidhammo tasmā lokā. Ayampi kho, ānanda, maggo ayaṃ paṭipadā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāyā’’ti.

    ‘‘एसो चे, भन्ते, मग्गो एसा पटिपदा पञ्‍चन्‍नं ओरम्भागियानं संयोजनानं पहानाय, अथ किञ्‍चरहि इधेकच्‍चे भिक्खू चेतोविमुत्तिनो एकच्‍चे भिक्खू पञ्‍ञाविमुत्तिनो’’ति? ‘‘एत्थ खो पनेसाहं 9, आनन्द, इन्द्रियवेमत्ततं वदामी’’ति।

    ‘‘Eso ce, bhante, maggo esā paṭipadā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya, atha kiñcarahi idhekacce bhikkhū cetovimuttino ekacce bhikkhū paññāvimuttino’’ti? ‘‘Ettha kho panesāhaṃ 10, ānanda, indriyavemattataṃ vadāmī’’ti.

    इदमवोच भगवा। अत्तमनो आयस्मा आनन्दो भगवतो भासितं अभिनन्दीति।

    Idamavoca bhagavā. Attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti.

    महामालुक्यसुत्तं निट्ठितं चतुत्थं।

    Mahāmālukyasuttaṃ niṭṭhitaṃ catutthaṃ.







    Footnotes:
    1. अनुसेति त्वेवस्स (सी॰ पी॰)
    2. anuseti tvevassa (sī. pī.)
    3. गच्छामीति (सी॰ पी॰)
    4. यस्स कस्सचि (सब्बत्थ)
    5. gacchāmīti (sī. pī.)
    6. yassa kassaci (sabbattha)
    7. पटिपापेति (स्या॰), पतिट्ठापेति (क॰)
    8. paṭipāpeti (syā.), patiṭṭhāpeti (ka.)
    9. एत्थ खो तेसाहं (सी॰ स्या॰ कं॰ पी॰)
    10. ettha kho tesāhaṃ (sī. syā. kaṃ. pī.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ४. महामालुक्यसुत्तवण्णना • 4. Mahāmālukyasuttavaṇṇanā

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / ४. महामालुक्यसुत्तवण्णना • 4. Mahāmālukyasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact