Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā)

    ४. महामालुक्यसुत्तवण्णना

    4. Mahāmālukyasuttavaṇṇanā

    १२९. एवं मे सुतन्ति महामालुक्यसुत्तं। तत्थ ओरम्भागियानीति हेट्ठा कोट्ठासिकानि कामभवे निब्बत्तिसंवत्तनिकानि। संयोजनानीति बन्धनानि। कस्स खो नामाति कस्स देवस्स वा मनुस्सस्स वा देसितानि धारेसि, किं त्वमेवेको अस्सोसि, न अञ्‍ञो कोचीति? अनुसेतीति अप्पहीनताय अनुसेति। अनुसयमानो संयोजनं नाम होति।

    129.Evaṃme sutanti mahāmālukyasuttaṃ. Tattha orambhāgiyānīti heṭṭhā koṭṭhāsikāni kāmabhave nibbattisaṃvattanikāni. Saṃyojanānīti bandhanāni. Kassakho nāmāti kassa devassa vā manussassa vā desitāni dhāresi, kiṃ tvameveko assosi, na añño kocīti? Anusetīti appahīnatāya anuseti. Anusayamāno saṃyojanaṃ nāma hoti.

    एत्थ च भगवता संयोजनं पुच्छितं, थेरेनपि संयोजनमेव ब्याकतं। एवं सन्तेपि तस्स वादे भगवता दोसो आरोपितो। सो कस्माति चे? थेरस्स तथालद्धिकत्ता। अयञ्हि तस्स लद्धि ‘‘समुदाचारक्खणेयेव किलेसेहि संयुत्तो नाम होति, इतरस्मिं खणे असंयुत्तो’’ति। तेनस्स भगवता दोसो आरोपितो। अथायस्मा आनन्दो चिन्तेसि – ‘‘भगवता भिक्खुसङ्घस्स धम्मं देसेस्सामीति अत्तनो धम्मतायेव अयं धम्मदेसना आरद्धा, सा इमिना अपण्डितेन भिक्खुना विसंवादिता। हन्दाहं भगवन्तं याचित्वा भिक्खूनं धम्मं देसेस्सामी’’ति। सो एवमकासि। तं दस्सेतुं ‘‘एवं वुत्ते आयस्मा आनन्दो’’तिआदि वुत्तं।

    Ettha ca bhagavatā saṃyojanaṃ pucchitaṃ, therenapi saṃyojanameva byākataṃ. Evaṃ santepi tassa vāde bhagavatā doso āropito. So kasmāti ce? Therassa tathāladdhikattā. Ayañhi tassa laddhi ‘‘samudācārakkhaṇeyeva kilesehi saṃyutto nāma hoti, itarasmiṃ khaṇe asaṃyutto’’ti. Tenassa bhagavatā doso āropito. Athāyasmā ānando cintesi – ‘‘bhagavatā bhikkhusaṅghassa dhammaṃ desessāmīti attano dhammatāyeva ayaṃ dhammadesanā āraddhā, sā iminā apaṇḍitena bhikkhunā visaṃvāditā. Handāhaṃ bhagavantaṃ yācitvā bhikkhūnaṃ dhammaṃ desessāmī’’ti. So evamakāsi. Taṃ dassetuṃ ‘‘evaṃ vutte āyasmā ānando’’tiādi vuttaṃ.

    तत्थ सक्‍कायदिट्ठिपरियुट्ठितेनाति सक्‍कायदिट्ठिया गहितेन अभिभूतेन। सक्‍कायदिट्ठिपरेतेनाति सक्‍कायदिट्ठिया अनुगतेन। निस्सरणन्ति दिट्ठिनिस्सरणं नाम निब्बानं, तं यथाभूतं नप्पजानाति। अप्पटिविनीताति अविनोदिता अनीहटा। ओरम्भागियं संयोजनन्ति हेट्ठाभागियसंयोजनं नाम होति। सेसपदेसुपि एसेव नयो। सुक्‍कपक्खो उत्तानत्थोयेव। ‘‘सानुसया पहीयती’’ति वचनतो पनेत्थ एकच्‍चे ‘‘अञ्‍ञं संयोजनं अञ्‍ञो अनुसयो’’ति वदन्ति। ‘‘यथा हि सब्यञ्‍जनं भत्त’’न्ति वुत्ते भत्ततो अञ्‍ञं ब्यञ्‍जनं होति, एवं ‘‘सानुसया’’ति वचनतो परियुट्ठानसक्‍कायदिट्ठितो अञ्‍ञेन अनुसयेन भवितब्बन्ति तेसं लद्धि। ते ‘‘ससीसं पारुपित्वा’’तिआदीहि पटिक्खिपितब्बा। न हि सीसतो अञ्‍ञो पुरिसो अत्थि। अथापि सिया – ‘‘यदि तदेव संयोजनं सो अनुसयो, एवं सन्ते भगवता थेरस्स तरुणूपमो उपारम्भो दुआरोपितो होती’’ति। न दुआरोपितो, कस्मा? एवंलद्धिकत्ताति वित्थारितमेतं। तस्मा सोयेव किलेसो बन्धनट्ठेन संयोजनं, अप्पहीनट्ठेन अनुसयोति इममत्थं सन्धाय भगवता ‘‘सानुसया पहीयती’’ति एवं वुत्तन्ति वेदितब्बं।

    Tattha sakkāyadiṭṭhipariyuṭṭhitenāti sakkāyadiṭṭhiyā gahitena abhibhūtena. Sakkāyadiṭṭhiparetenāti sakkāyadiṭṭhiyā anugatena. Nissaraṇanti diṭṭhinissaraṇaṃ nāma nibbānaṃ, taṃ yathābhūtaṃ nappajānāti. Appaṭivinītāti avinoditā anīhaṭā. Orambhāgiyaṃ saṃyojananti heṭṭhābhāgiyasaṃyojanaṃ nāma hoti. Sesapadesupi eseva nayo. Sukkapakkho uttānatthoyeva. ‘‘Sānusayā pahīyatī’’ti vacanato panettha ekacce ‘‘aññaṃ saṃyojanaṃ añño anusayo’’ti vadanti. ‘‘Yathā hi sabyañjanaṃ bhatta’’nti vutte bhattato aññaṃ byañjanaṃ hoti, evaṃ ‘‘sānusayā’’ti vacanato pariyuṭṭhānasakkāyadiṭṭhito aññena anusayena bhavitabbanti tesaṃ laddhi. Te ‘‘sasīsaṃ pārupitvā’’tiādīhi paṭikkhipitabbā. Na hi sīsato añño puriso atthi. Athāpi siyā – ‘‘yadi tadeva saṃyojanaṃ so anusayo, evaṃ sante bhagavatā therassa taruṇūpamo upārambho duāropito hotī’’ti. Na duāropito, kasmā? Evaṃladdhikattāti vitthāritametaṃ. Tasmā soyeva kileso bandhanaṭṭhena saṃyojanaṃ, appahīnaṭṭhena anusayoti imamatthaṃ sandhāya bhagavatā ‘‘sānusayā pahīyatī’’ti evaṃ vuttanti veditabbaṃ.

    १३२. तचं छेत्वातिआदीसु इदं ओपम्मसंसन्दनं – तचच्छेदो विय हि समापत्ति दट्ठब्बा, फेग्गुच्छेदो विय विपस्सना, सारच्छेदो विय मग्गो। पटिपदा पन लोकियलोकुत्तरमिस्सकाव वट्टति। एवमेते दट्ठब्बाति एवरूपा पुग्गला एवं दट्ठब्बा।

    132.Tacaṃ chetvātiādīsu idaṃ opammasaṃsandanaṃ – tacacchedo viya hi samāpatti daṭṭhabbā, pheggucchedo viya vipassanā, sāracchedo viya maggo. Paṭipadā pana lokiyalokuttaramissakāva vaṭṭati. Evamete daṭṭhabbāti evarūpā puggalā evaṃ daṭṭhabbā.

    १३३. उपधिविवेकाति उपधिविवेकेन। इमिना पञ्‍चकामगुणविवेको कथितो। अकुसलानं धम्मानं पहानाति इमिना नीवरणप्पहानं कथितं। कायदुट्ठुल्‍लानं पटिप्पस्सद्धियाति इमिना कायालसियपटिप्पस्सद्धि कथिता। विविच्‍चेव कामेहीति उपधिविवेकेन कामेहि विना हुत्वा। विविच्‍च अकुसलेहीति अकुसलानं धम्मानं पहानेन कायदुट्ठुल्‍लानं पटिप्पस्सद्धिया च अकुसलेहि विना हुत्वा। यदेव तत्थ होतीति यं तत्थ अन्तोसमापत्तिक्खणेयेव समापत्तिसमुट्ठितञ्‍च रूपादिधम्मजातं होति। ते धम्मेति ते रूपगतन्तिआदिना नयेन वुत्ते रूपादयो धम्मे। अनिच्‍चतोति न निच्‍चतो। दुक्खतोति न सुखतो। रोगतोतिआदीसु आबाधट्ठेन रोगतो, अन्तोदोसट्ठेन गण्डतो, अनुपविद्धट्ठेन दुक्खजननट्ठेन च सल्‍लतो, दुक्खट्ठेन अघतो, रोगट्ठेन आबाधतो, असकट्ठेन परतो, पलुज्‍जनट्ठेन पलोकतो, निस्सत्तट्ठेन सुञ्‍ञतो, न अत्तट्ठेन अनत्ततो। तत्थ अनिच्‍चतो, पलोकतोति द्वीहि पदेहि अनिच्‍चलक्खणं कथितं, दुक्खतोतिआदीहि छहि दुक्खलक्खणं, परतो सुञ्‍ञतो अनत्ततोति तीहि अनत्तलक्खणं।

    133.Upadhivivekāti upadhivivekena. Iminā pañcakāmaguṇaviveko kathito. Akusalānaṃ dhammānaṃ pahānāti iminā nīvaraṇappahānaṃ kathitaṃ. Kāyaduṭṭhullānaṃ paṭippassaddhiyāti iminā kāyālasiyapaṭippassaddhi kathitā. Vivicceva kāmehīti upadhivivekena kāmehi vinā hutvā. Vivicca akusalehīti akusalānaṃ dhammānaṃ pahānena kāyaduṭṭhullānaṃ paṭippassaddhiyā ca akusalehi vinā hutvā. Yadeva tattha hotīti yaṃ tattha antosamāpattikkhaṇeyeva samāpattisamuṭṭhitañca rūpādidhammajātaṃ hoti. Tedhammeti te rūpagatantiādinā nayena vutte rūpādayo dhamme. Aniccatoti na niccato. Dukkhatoti na sukhato. Rogatotiādīsu ābādhaṭṭhena rogato, antodosaṭṭhena gaṇḍato, anupaviddhaṭṭhena dukkhajananaṭṭhena ca sallato, dukkhaṭṭhena aghato, rogaṭṭhena ābādhato, asakaṭṭhena parato, palujjanaṭṭhena palokato, nissattaṭṭhena suññato, na attaṭṭhena anattato. Tattha aniccato, palokatoti dvīhi padehi aniccalakkhaṇaṃ kathitaṃ, dukkhatotiādīhi chahi dukkhalakkhaṇaṃ, parato suññato anattatoti tīhi anattalakkhaṇaṃ.

    सो तेहि धम्मेहीति सो तेहि एवं तिलक्खणं आरोपेत्वा दिट्ठेहि अन्तोसमापत्तियं पञ्‍चक्खन्धधम्मेहि। चित्तं पटिवापेतीति चित्तं पटिसंहरति मोचेति अपनेति। उपसंहरतीति विपस्सनाचित्तं ताव सवनवसेन थुतिवसेन परियत्तिवसेन पञ्‍ञत्तिवसेन च एतं सन्तं निब्बानन्ति एवं असङ्खताय अमताय धातुया उपसंहरति। मग्गचित्तं निब्बानं आरम्मणकरणवसेनेव एतं सन्तमेतं पणीतन्ति न एवं वदति, इमिना पन आकारेन तं पटिविज्झन्तो तत्थ चित्तं उपसंहरतीति अत्थो। सो तत्थ ठितोति ताय तिलक्खणारम्मणाय विपस्सनाय ठितो। आसवानं खयं पापुणातीति अनुक्‍कमेन चत्तारो मग्गे भावेत्वा पापुणाति । तेनेव धम्मरागेनाति समथविपस्सनाधम्मे छन्दरागेन। समथविपस्सनासु हि सब्बसो छन्दरागं परियादातुं सक्‍कोन्तो अरहत्तं पापुणाति, असक्‍कोन्तो अनागामी होति।

    So tehi dhammehīti so tehi evaṃ tilakkhaṇaṃ āropetvā diṭṭhehi antosamāpattiyaṃ pañcakkhandhadhammehi. Cittaṃ paṭivāpetīti cittaṃ paṭisaṃharati moceti apaneti. Upasaṃharatīti vipassanācittaṃ tāva savanavasena thutivasena pariyattivasena paññattivasena ca etaṃ santaṃ nibbānanti evaṃ asaṅkhatāya amatāya dhātuyā upasaṃharati. Maggacittaṃ nibbānaṃ ārammaṇakaraṇavaseneva etaṃ santametaṃ paṇītanti na evaṃ vadati, iminā pana ākārena taṃ paṭivijjhanto tattha cittaṃ upasaṃharatīti attho. So tattha ṭhitoti tāya tilakkhaṇārammaṇāya vipassanāya ṭhito. Āsavānaṃ khayaṃ pāpuṇātīti anukkamena cattāro magge bhāvetvā pāpuṇāti . Teneva dhammarāgenāti samathavipassanādhamme chandarāgena. Samathavipassanāsu hi sabbaso chandarāgaṃ pariyādātuṃ sakkonto arahattaṃ pāpuṇāti, asakkonto anāgāmī hoti.

    यदेव तत्थ होति वेदनागतन्ति इध पन रूपं न गहितं। कस्मा? समतिक्‍कन्तत्ता। अयञ्हि हेट्ठा रूपावचरज्झानं समापज्‍जित्वा रूपं अतिक्‍कमित्वा अरूपावचरसमापत्तिं समापन्‍नोति समथवसेनपिनेन रूपं अतिक्‍कन्तं, हेट्ठा रूपं सम्मदेव सम्मसित्वा तं अतिक्‍कम्म इदानि अरूपं सम्मसतीति विपस्सनावसेनपिनेन रूपं अतिक्‍कन्तं। अरूपे पन सब्बसोपि रूपं नत्थीति तं सन्धायपि इध रूपं न गहितं।

    Yadevatattha hoti vedanāgatanti idha pana rūpaṃ na gahitaṃ. Kasmā? Samatikkantattā. Ayañhi heṭṭhā rūpāvacarajjhānaṃ samāpajjitvā rūpaṃ atikkamitvā arūpāvacarasamāpattiṃ samāpannoti samathavasenapinena rūpaṃ atikkantaṃ, heṭṭhā rūpaṃ sammadeva sammasitvā taṃ atikkamma idāni arūpaṃ sammasatīti vipassanāvasenapinena rūpaṃ atikkantaṃ. Arūpe pana sabbasopi rūpaṃ natthīti taṃ sandhāyapi idha rūpaṃ na gahitaṃ.

    अथ किञ्‍चरहीति किं पुच्छामीति पुच्छति? समथवसेन गच्छतो चित्तेकग्गता धुरं होति, सो चेतोविमुत्तो नाम। विपस्सनावसेन गच्छतो पञ्‍ञा धुरं होति, सो पञ्‍ञाविमुत्तो नामाति एत्थ थेरस्स कङ्खा नत्थि। अयं सभावधम्मोयेव, समथवसेनेव पन गच्छन्तेसु एको चेतोविमुत्तो नाम होति, एको पञ्‍ञाविमुत्तो। विपस्सनावसेन गच्छन्तेसुपि एको पञ्‍ञाविमुत्तो नाम होति, एको चेतोविमुत्तोति एत्थ किं कारणन्ति पुच्छति।

    Atha kiñcarahīti kiṃ pucchāmīti pucchati? Samathavasena gacchato cittekaggatā dhuraṃ hoti, so cetovimutto nāma. Vipassanāvasena gacchato paññā dhuraṃ hoti, so paññāvimutto nāmāti ettha therassa kaṅkhā natthi. Ayaṃ sabhāvadhammoyeva, samathavaseneva pana gacchantesu eko cetovimutto nāma hoti, eko paññāvimutto. Vipassanāvasena gacchantesupi eko paññāvimutto nāma hoti, eko cetovimuttoti ettha kiṃ kāraṇanti pucchati.

    इन्द्रियवेमत्ततं वदामीति इन्द्रियनानत्ततं वदामि। इदं वुत्तं होति, न त्वं, आनन्द, दस पारमियो पूरेत्वा सब्बञ्‍ञुतं पटिविज्झि, तेन ते एतं अपाकटं। अहं पन पटिविज्झिं, तेन मे एतं पाकटं। एत्थ हि इन्द्रियनानत्तता कारणं। समथवसेनेव हि गच्छन्तेसु एकस्स भिक्खुनो चित्तेकग्गता धुरं होति, सो चेतोविमुत्तो नाम होति। एकस्स पञ्‍ञा धुरं होति, सो पञ्‍ञाविमुत्तो नाम होति। विपस्सनावसेनेव च गच्छन्तेसु एकस्स पञ्‍ञा धुरं होति, सो पञ्‍ञाविमुत्तो नाम होति। एकस्स चित्तेकग्गता धुरं होति, सो चेतोविमुत्तो नाम होति। द्वे अग्गसावका समथविपस्सनाधुरेन अरहत्तं पत्ता। तेसु धम्मसेनापति पञ्‍ञाविमुत्तो जातो, महामोग्गल्‍लानत्थेरो चेतोविमुत्तो। इति इन्द्रियवेमत्तमेत्थ कारणन्ति वेदितब्बं। सेसं सब्बत्थ उत्तानमेवाति।

    Indriyavemattataṃ vadāmīti indriyanānattataṃ vadāmi. Idaṃ vuttaṃ hoti, na tvaṃ, ānanda, dasa pāramiyo pūretvā sabbaññutaṃ paṭivijjhi, tena te etaṃ apākaṭaṃ. Ahaṃ pana paṭivijjhiṃ, tena me etaṃ pākaṭaṃ. Ettha hi indriyanānattatā kāraṇaṃ. Samathavaseneva hi gacchantesu ekassa bhikkhuno cittekaggatā dhuraṃ hoti, so cetovimutto nāma hoti. Ekassa paññā dhuraṃ hoti, so paññāvimutto nāma hoti. Vipassanāvaseneva ca gacchantesu ekassa paññā dhuraṃ hoti, so paññāvimutto nāma hoti. Ekassa cittekaggatā dhuraṃ hoti, so cetovimutto nāma hoti. Dve aggasāvakā samathavipassanādhurena arahattaṃ pattā. Tesu dhammasenāpati paññāvimutto jāto, mahāmoggallānatthero cetovimutto. Iti indriyavemattamettha kāraṇanti veditabbaṃ. Sesaṃ sabbattha uttānamevāti.

    पपञ्‍चसूदनिया मज्झिमनिकायट्ठकथाय

    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

    महामालुक्यसुत्तवण्णना निट्ठिता।

    Mahāmālukyasuttavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ४. महामालुक्यसुत्तं • 4. Mahāmālukyasuttaṃ

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / ४. महामालुक्यसुत्तवण्णना • 4. Mahāmālukyasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact