Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ५. महानामत्थेरगाथावण्णना

    5. Mahānāmattheragāthāvaṇṇanā

    एसावहिय्यसे पब्बतेनाति आयस्मतो महानामत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्‍ञानि उपचिनन्तो सुमेधस्स भगवतो काले ब्राह्मणकुले निब्बत्तित्वा ब्राह्मणविज्‍जासु निप्फत्तिं गतो घरावासं पहाय अञ्‍ञतराय नदिया तीरे अस्समं कारेत्वा सम्बहुले ब्राह्मणे मन्ते वाचेन्तो विहरति। अथेकदिवसं भगवा तं अनुग्गण्हितुं तस्स असमपदं उपगच्छि। सो भगवन्तं दिस्वा पसन्‍नचित्तो आसनं पञ्‍ञापेत्वा अदासि । निसिन्‍ने भगवति सुमधुरं मधुं उपनामेसि। तं भगवा परिभुञ्‍जित्वा हेट्ठा अधिमुत्तत्थेरवत्थुम्हि वुत्तनयेन अनागतं ब्याकरित्वा पक्‍कामि। सो तेन पुञ्‍ञकम्मेन देवलोके निब्बत्तित्वा अपरापरं सुगतीसुयेव परिवत्तेन्तो इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणकुले निब्बत्तित्वा महानामोति लद्धनामो विञ्‍ञुतं पत्तो भगवतो सन्तिकं उपसङ्कमित्वा धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा कम्मट्ठानं गहेत्वा नेसादके नाम पब्बते विहरन्तो किलेसपरियुट्ठानं विक्खम्भेतुं असक्‍कोन्तो ‘‘किं मे इमिना संकिलिट्ठचित्तस्स जीवितेना’’ति अत्तभावं निब्बिन्दन्तो उच्‍चं पब्बतसिखरं अभिरुहित्वा ‘‘इतो पातेत्वा तं मारेस्सामी’’ति अत्तानं परं विय निद्दिसन्तो –

    Esāvahiyyasepabbatenāti āyasmato mahānāmattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto sumedhassa bhagavato kāle brāhmaṇakule nibbattitvā brāhmaṇavijjāsu nipphattiṃ gato gharāvāsaṃ pahāya aññatarāya nadiyā tīre assamaṃ kāretvā sambahule brāhmaṇe mante vācento viharati. Athekadivasaṃ bhagavā taṃ anuggaṇhituṃ tassa asamapadaṃ upagacchi. So bhagavantaṃ disvā pasannacitto āsanaṃ paññāpetvā adāsi . Nisinne bhagavati sumadhuraṃ madhuṃ upanāmesi. Taṃ bhagavā paribhuñjitvā heṭṭhā adhimuttattheravatthumhi vuttanayena anāgataṃ byākaritvā pakkāmi. So tena puññakammena devaloke nibbattitvā aparāparaṃ sugatīsuyeva parivattento imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbattitvā mahānāmoti laddhanāmo viññutaṃ patto bhagavato santikaṃ upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā kammaṭṭhānaṃ gahetvā nesādake nāma pabbate viharanto kilesapariyuṭṭhānaṃ vikkhambhetuṃ asakkonto ‘‘kiṃ me iminā saṃkiliṭṭhacittassa jīvitenā’’ti attabhāvaṃ nibbindanto uccaṃ pabbatasikharaṃ abhiruhitvā ‘‘ito pātetvā taṃ māressāmī’’ti attānaṃ paraṃ viya niddisanto –

    ११५.

    115.

    ‘‘एसावहिय्यसे पब्बतेन, बहुकुटजसल्‍लकिकेन।

    ‘‘Esāvahiyyase pabbatena, bahukuṭajasallakikena;

    नेसादकेन गिरिना, यसस्सिना परिच्छदेना’’ति॥ – गाथं अभासि।

    Nesādakena girinā, yasassinā paricchadenā’’ti. – gāthaṃ abhāsi;

    तत्थ एसावहिय्यसेति एसो त्वं महानाम अवहिय्यसे परिहायसि। पब्बतेनाति निवासट्ठानभूतेन इमिना पब्बतेन। बहुकुटजसल्‍लकिकेनाति बहूहि कुटजेहि इन्दसालरुक्खेहि सल्‍लकीहि इन्दसालरुक्खेहि वा समन्‍नागतेन। नेसादकेनाति एवंनामकेन। गिरिनाति सेलेन। सेलो हि सन्धिसङ्खातेहि पब्बेहि ठितत्ता ‘‘पब्बतो’’ति, पसवनादिवसेन जलस्स, सारभूतानं भेसज्‍जादिवत्थूनञ्‍च गिरणतो ‘‘गिरी’’ति वुच्‍चति। तदुभयत्थसम्भवतो पनेत्थ ‘‘पब्बतेना’’ति वत्वा ‘‘गिरिना’’ति च वुत्तं। यसस्सिनाति सब्बगुणेहि विस्सुतेन पकासेन। परिच्छदेनाति नानाविधरुक्खगच्छलताहि समन्ततो छन्‍नेन, वसनट्ठानताय वा तुय्हं परिच्छदभूतेन। अयञ्हेत्थ अधिप्पायो – महानाम, यदि कम्मट्ठानं विस्सज्‍जेत्वा वितक्‍कबहुलो होसि, एवं त्वं इमिना छायूदकसम्पन्‍नेन सप्पायेन निवासनट्ठानभूतेन नेसादकगिरिना परिहायसि, इदानिहं तं इतो पातेत्वा मारेस्सामि, तस्मा न लब्भा वितक्‍कवसिकेन भवितुन्ति। एवं थेरो अत्तानं सन्तज्‍जेन्तोयेव विपस्सनं उस्सुक्‍कापेत्वा अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर १.४०.३३३-३५२) –

    Tattha esāvahiyyaseti eso tvaṃ mahānāma avahiyyase parihāyasi. Pabbatenāti nivāsaṭṭhānabhūtena iminā pabbatena. Bahukuṭajasallakikenāti bahūhi kuṭajehi indasālarukkhehi sallakīhi indasālarukkhehi vā samannāgatena. Nesādakenāti evaṃnāmakena. Girināti selena. Selo hi sandhisaṅkhātehi pabbehi ṭhitattā ‘‘pabbato’’ti, pasavanādivasena jalassa, sārabhūtānaṃ bhesajjādivatthūnañca giraṇato ‘‘girī’’ti vuccati. Tadubhayatthasambhavato panettha ‘‘pabbatenā’’ti vatvā ‘‘girinā’’ti ca vuttaṃ. Yasassināti sabbaguṇehi vissutena pakāsena. Paricchadenāti nānāvidharukkhagacchalatāhi samantato channena, vasanaṭṭhānatāya vā tuyhaṃ paricchadabhūtena. Ayañhettha adhippāyo – mahānāma, yadi kammaṭṭhānaṃ vissajjetvā vitakkabahulo hosi, evaṃ tvaṃ iminā chāyūdakasampannena sappāyena nivāsanaṭṭhānabhūtena nesādakagirinā parihāyasi, idānihaṃ taṃ ito pātetvā māressāmi, tasmā na labbhā vitakkavasikena bhavitunti. Evaṃ thero attānaṃ santajjentoyeva vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.40.333-352) –

    ‘‘सिन्धुया नदिया तीरे, सुकतो अस्समो मम।

    ‘‘Sindhuyā nadiyā tīre, sukato assamo mama;

    तत्थ वाचेमहं सिस्से, इतिहासं सलक्खणं॥

    Tattha vācemahaṃ sisse, itihāsaṃ salakkhaṇaṃ.

    ‘‘धम्मकामा विनीता ते, सोतुकामा सुसासनं।

    ‘‘Dhammakāmā vinītā te, sotukāmā susāsanaṃ;

    छळङ्गे पारमिप्पत्ता, सिन्धुकूले वसन्ति ते॥

    Chaḷaṅge pāramippattā, sindhukūle vasanti te.

    ‘‘उप्पातगमने चेव, लक्खणेसु च कोविदा।

    ‘‘Uppātagamane ceva, lakkhaṇesu ca kovidā;

    उत्तमत्थं गवेसन्ता, वसन्ति विपिने तदा॥

    Uttamatthaṃ gavesantā, vasanti vipine tadā.

    ‘‘सुमेधो नाम सम्बुद्धो, लोके उप्पज्‍जि तावदे।

    ‘‘Sumedho nāma sambuddho, loke uppajji tāvade;

    अम्हाकं अनुकम्पन्तो, उपागच्छि विनायको॥

    Amhākaṃ anukampanto, upāgacchi vināyako.

    ‘‘उपागतं महावीरं, सुमेधं लोकनायकं।

    ‘‘Upāgataṃ mahāvīraṃ, sumedhaṃ lokanāyakaṃ;

    तिणसन्थारकं कत्वा, लोकजेट्ठस्सदासहं॥

    Tiṇasanthārakaṃ katvā, lokajeṭṭhassadāsahaṃ.

    ‘‘विपिनातो मधुं गय्ह, बुद्धसेट्ठस्सदासहं।

    ‘‘Vipināto madhuṃ gayha, buddhaseṭṭhassadāsahaṃ;

    सम्बुद्धो परिभुञ्‍जित्वा, इदं वचनमब्रवि॥

    Sambuddho paribhuñjitvā, idaṃ vacanamabravi.

    ‘‘यो तं अदासि मधुं मे, पसन्‍नो सेहि पाणिभि।

    ‘‘Yo taṃ adāsi madhuṃ me, pasanno sehi pāṇibhi;

    तमहं कित्तयिस्सामि, सुणाथ मम भासतो॥

    Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

    ‘‘इमिना मधुदानेन, तिणसन्थारकेन च।

    ‘‘Iminā madhudānena, tiṇasanthārakena ca;

    तिंस कप्पसहस्सानि, देवलोके रमिस्सति॥

    Tiṃsa kappasahassāni, devaloke ramissati.

    ‘‘तिंसकप्पसहस्सम्हि, ओक्‍काककुलसम्भवो।

    ‘‘Tiṃsakappasahassamhi, okkākakulasambhavo;

    गोतमो नाम गोत्तेन, सत्था लोके भविस्सति॥

    Gotamo nāma gottena, satthā loke bhavissati.

    ‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो।

    ‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

    सब्बासवे परिञ्‍ञाय, निब्बायिस्सतिनासवो॥

    Sabbāsave pariññāya, nibbāyissatināsavo.

    ‘‘देवलोका इधागन्त्वा, मातुकुच्छिं उपागते।

    ‘‘Devalokā idhāgantvā, mātukucchiṃ upāgate;

    मधुवस्सं पवस्सित्थ, छादयं मधुना महिं॥

    Madhuvassaṃ pavassittha, chādayaṃ madhunā mahiṃ.

    ‘‘मयि निक्खन्तमत्तम्हि, कुच्छिया च सुदुत्तरा।

    ‘‘Mayi nikkhantamattamhi, kucchiyā ca suduttarā;

    तत्रापि मधुवस्सं मे, वस्सते निच्‍चकालिकं॥

    Tatrāpi madhuvassaṃ me, vassate niccakālikaṃ.

    ‘‘अगारा अभिनिक्खम्म, पब्बजिं अनगारियं।

    ‘‘Agārā abhinikkhamma, pabbajiṃ anagāriyaṃ;

    लाभी अन्‍नस्स पानस्स, मधुदानस्सिदं फलं॥

    Lābhī annassa pānassa, madhudānassidaṃ phalaṃ.

    ‘‘सब्बकामसमिद्धोहं, भवित्वा देवमानुसे।

    ‘‘Sabbakāmasamiddhohaṃ, bhavitvā devamānuse;

    तेनेव मधुदानेन, पत्तोम्हि आसवक्खयं॥

    Teneva madhudānena, pattomhi āsavakkhayaṃ.

    ‘‘वुट्ठम्हि देवे चतुरङ्गुले तिणे, सम्पुप्फिते धरणीरुहे सञ्छन्‍ने।

    ‘‘Vuṭṭhamhi deve caturaṅgule tiṇe, sampupphite dharaṇīruhe sañchanne;

    सुञ्‍ञे घरे मण्डपरुक्खमूलके, वसामि निच्‍चं सुखितो अनासवो॥

    Suññe ghare maṇḍaparukkhamūlake, vasāmi niccaṃ sukhito anāsavo.

    ‘‘मज्झे महन्ते हीने च, भवे सब्बे अतिक्‍कमिं।

    ‘‘Majjhe mahante hīne ca, bhave sabbe atikkamiṃ;

    अज्‍ज मे आसवा खीणा, नत्थि दानि पुनब्भवो॥

    Ajja me āsavā khīṇā, natthi dāni punabbhavo.

    ‘‘तिंसकप्पसहस्सम्हि, यं दानमददिं तदा।

    ‘‘Tiṃsakappasahassamhi, yaṃ dānamadadiṃ tadā;

    दुग्गतिं नाभिजानामि, मधुदानस्सिदं फलं॥

    Duggatiṃ nābhijānāmi, madhudānassidaṃ phalaṃ.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अयमेव च थेरस्स अञ्‍ञाब्याकरणगाथा अहोसीति।

    Ayameva ca therassa aññābyākaraṇagāthā ahosīti.

    महानामत्थेरगाथावण्णना निट्ठिता।

    Mahānāmattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ५. महानामत्थेरगाथा • 5. Mahānāmattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact