Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय • Majjhimanikāya

    ६. महासच्‍चकसुत्तं

    6. Mahāsaccakasuttaṃ

    ३६४. एवं मे सुतं – एकं समयं भगवा वेसालियं विहरति महावने कूटागारसालायं। तेन खो पन समयेन भगवा पुब्बण्हसमयं सुनिवत्थो होति पत्तचीवरमादाय वेसालिं पिण्डाय पविसितुकामो 1। अथ खो सच्‍चको निगण्ठपुत्तो जङ्घाविहारं अनुचङ्कममानो अनुविचरमानो येन महावनं कूटागारसाला तेनुपसङ्कमि। अद्दसा खो आयस्मा आनन्दो सच्‍चकं निगण्ठपुत्तं दूरतोव आगच्छन्तं। दिस्वान भगवन्तं एतदवोच – ‘‘अयं, भन्ते, सच्‍चको निगण्ठपुत्तो आगच्छति भस्सप्पवादको पण्डितवादो साधुसम्मतो बहुजनस्स। एसो खो, भन्ते, अवण्णकामो बुद्धस्स, अवण्णकामो धम्मस्स, अवण्णकामो सङ्घस्स। साधु, भन्ते, भगवा मुहुत्तं निसीदतु अनुकम्पं उपादाया’’ति। निसीदि भगवा पञ्‍ञत्ते आसने। अथ खो सच्‍चको निगण्ठपुत्तो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि, सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्‍नो खो सच्‍चको निगण्ठपुत्तो भगवन्तं एतदवोच –

    364. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena bhagavā pubbaṇhasamayaṃ sunivattho hoti pattacīvaramādāya vesāliṃ piṇḍāya pavisitukāmo 2. Atha kho saccako nigaṇṭhaputto jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena mahāvanaṃ kūṭāgārasālā tenupasaṅkami. Addasā kho āyasmā ānando saccakaṃ nigaṇṭhaputtaṃ dūratova āgacchantaṃ. Disvāna bhagavantaṃ etadavoca – ‘‘ayaṃ, bhante, saccako nigaṇṭhaputto āgacchati bhassappavādako paṇḍitavādo sādhusammato bahujanassa. Eso kho, bhante, avaṇṇakāmo buddhassa, avaṇṇakāmo dhammassa, avaṇṇakāmo saṅghassa. Sādhu, bhante, bhagavā muhuttaṃ nisīdatu anukampaṃ upādāyā’’ti. Nisīdi bhagavā paññatte āsane. Atha kho saccako nigaṇṭhaputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho saccako nigaṇṭhaputto bhagavantaṃ etadavoca –

    ३६५. ‘‘सन्ति, भो गोतम, एके समणब्राह्मणा कायभावनानुयोगमनुयुत्ता विहरन्ति, नो चित्तभावनं। फुसन्ति हि ते, भो गोतम, सारीरिकं दुक्खं वेदनं। भूतपुब्बं, भो गोतम, सारीरिकाय दुक्खाय वेदनाय फुट्ठस्स सतो ऊरुक्खम्भोपि नाम भविस्सति, हदयम्पि नाम फलिस्सति, उण्हम्पि लोहितं मुखतो उग्गमिस्सति, उम्मादम्पि पापुणिस्सति 3 चित्तक्खेपं। तस्स खो एतं, भो गोतम, कायन्वयं चित्तं होति, कायस्स वसेन वत्तति। तं किस्स हेतु? अभावितत्ता चित्तस्स। सन्ति पन, भो गोतम, एके समणब्राह्मणा चित्तभावनानुयोगमनुयुत्ता विहरन्ति, नो कायभावनं। फुसन्ति हि ते, भो गोतम, चेतसिकं दुक्खं वेदनं। भूतपुब्बं, भो गोतम, चेतसिकाय दुक्खाय वेदनाय फुट्ठस्स सतो ऊरुक्खम्भोपि नाम भविस्सति, हदयम्पि नाम फलिस्सति, उण्हम्पि लोहितं मुखतो उग्गमिस्सति, उम्मादम्पि पापुणिस्सति चित्तक्खेपं। तस्स खो एसो, भो गोतम, चित्तन्वयो कायो होति, चित्तस्स वसेन वत्तति। तं किस्स हेतु? अभावितत्ता कायस्स । तस्स मय्हं, भो गोतम, एवं होति – ‘अद्धा भोतो गोतमस्स सावका चित्तभावनानुयोगमनुयुत्ता विहरन्ति, नो कायभावन’’’न्ति।

    365. ‘‘Santi, bho gotama, eke samaṇabrāhmaṇā kāyabhāvanānuyogamanuyuttā viharanti, no cittabhāvanaṃ. Phusanti hi te, bho gotama, sārīrikaṃ dukkhaṃ vedanaṃ. Bhūtapubbaṃ, bho gotama, sārīrikāya dukkhāya vedanāya phuṭṭhassa sato ūrukkhambhopi nāma bhavissati, hadayampi nāma phalissati, uṇhampi lohitaṃ mukhato uggamissati, ummādampi pāpuṇissati 4 cittakkhepaṃ. Tassa kho etaṃ, bho gotama, kāyanvayaṃ cittaṃ hoti, kāyassa vasena vattati. Taṃ kissa hetu? Abhāvitattā cittassa. Santi pana, bho gotama, eke samaṇabrāhmaṇā cittabhāvanānuyogamanuyuttā viharanti, no kāyabhāvanaṃ. Phusanti hi te, bho gotama, cetasikaṃ dukkhaṃ vedanaṃ. Bhūtapubbaṃ, bho gotama, cetasikāya dukkhāya vedanāya phuṭṭhassa sato ūrukkhambhopi nāma bhavissati, hadayampi nāma phalissati, uṇhampi lohitaṃ mukhato uggamissati, ummādampi pāpuṇissati cittakkhepaṃ. Tassa kho eso, bho gotama, cittanvayo kāyo hoti, cittassa vasena vattati. Taṃ kissa hetu? Abhāvitattā kāyassa . Tassa mayhaṃ, bho gotama, evaṃ hoti – ‘addhā bhoto gotamassa sāvakā cittabhāvanānuyogamanuyuttā viharanti, no kāyabhāvana’’’nti.

    ३६६. ‘‘किन्ति पन ते, अग्गिवेस्सन, कायभावना सुता’’ति? ‘‘सेय्यथिदं – नन्दो वच्छो, किसो संकिच्‍चो, मक्खलि गोसालो – एतेहि, भो गोतम, अचेलका मुत्ताचारा हत्थापलेखना नएहिभद्दन्तिका नतिट्ठभद्दन्तिका 5 न अभिहटं न उद्दिस्सकतं न निमन्तनं सादियन्ति, ते न कुम्भिमुखा पटिग्गण्हन्ति न कळोपिमुखा पटिग्गण्हन्ति न एळकमन्तरं न दण्डमन्तरं न मुसलमन्तरं न द्विन्‍नं भुञ्‍जमानानं न गब्भिनिया न पायमानाय न पुरिसन्तरगताय न सङ्कित्तीसु न यत्थ सा उपट्ठितो होति न यत्थ मक्खिका सण्डसण्डचारिनी , न मच्छं न मंसं न सुरं न मेरयं न थुसोदकं पिवन्ति। ते एकागारिका वा होन्ति एकालोपिका, द्वागारिका वा होन्ति द्वालोपिका…पे॰… सत्तागारिका वा होन्ति सत्तालोपिका। एकिस्सापि दत्तिया यापेन्ति, द्वीहिपि दत्तीहि यापेन्ति…पे॰… सत्तहिपि दत्तीहि यापेन्ति। एकाहिकम्पि आहारं आहारेन्ति, द्वीहिकम्पि आहारं आहारेन्ति…पे॰… सत्ताहिकम्पि आहारं आहारेन्ति। इति एवरूपं अद्धमासिकम्पि परियायभत्तभोजनानुयोगमनुयुत्ता विहरन्ती’’ति।

    366. ‘‘Kinti pana te, aggivessana, kāyabhāvanā sutā’’ti? ‘‘Seyyathidaṃ – nando vaccho, kiso saṃkicco, makkhali gosālo – etehi, bho gotama, acelakā muttācārā hatthāpalekhanā naehibhaddantikā natiṭṭhabhaddantikā 6 na abhihaṭaṃ na uddissakataṃ na nimantanaṃ sādiyanti, te na kumbhimukhā paṭiggaṇhanti na kaḷopimukhā paṭiggaṇhanti na eḷakamantaraṃ na daṇḍamantaraṃ na musalamantaraṃ na dvinnaṃ bhuñjamānānaṃ na gabbhiniyā na pāyamānāya na purisantaragatāya na saṅkittīsu na yattha sā upaṭṭhito hoti na yattha makkhikā saṇḍasaṇḍacārinī , na macchaṃ na maṃsaṃ na suraṃ na merayaṃ na thusodakaṃ pivanti. Te ekāgārikā vā honti ekālopikā, dvāgārikā vā honti dvālopikā…pe… sattāgārikā vā honti sattālopikā. Ekissāpi dattiyā yāpenti, dvīhipi dattīhi yāpenti…pe… sattahipi dattīhi yāpenti. Ekāhikampi āhāraṃ āhārenti, dvīhikampi āhāraṃ āhārenti…pe… sattāhikampi āhāraṃ āhārenti. Iti evarūpaṃ addhamāsikampi pariyāyabhattabhojanānuyogamanuyuttā viharantī’’ti.

    ‘‘किं पन ते, अग्गिवेस्सन, तावतकेनेव यापेन्ती’’ति? ‘‘नो हिदं, भो गोतम। अप्पेकदा, भो गोतम, उळारानि उळारानि खादनीयानि खादन्ति, उळारानि उळारानि भोजनानि भुञ्‍जन्ति, उळारानि उळारानि सायनीयानि सायन्ति, उळारानि उळारानि पानानि पिवन्ति। ते इमं कायं बलं गाहेन्ति नाम, ब्रूहेन्ति नाम, मेदेन्ति नामा’’ति।

    ‘‘Kiṃ pana te, aggivessana, tāvatakeneva yāpentī’’ti? ‘‘No hidaṃ, bho gotama. Appekadā, bho gotama, uḷārāni uḷārāni khādanīyāni khādanti, uḷārāni uḷārāni bhojanāni bhuñjanti, uḷārāni uḷārāni sāyanīyāni sāyanti, uḷārāni uḷārāni pānāni pivanti. Te imaṃ kāyaṃ balaṃ gāhenti nāma, brūhenti nāma, medenti nāmā’’ti.

    ‘‘यं खो ते, अग्गिवेस्सन, पुरिमं पहाय पच्छा उपचिनन्ति, एवं इमस्स कायस्स आचयापचयो होति। किन्ति पन ते, अग्गिवेस्सन, चित्तभावना सुता’’ति? चित्तभावनाय खो सच्‍चको निगण्ठपुत्तो भगवता पुट्ठो समानो न सम्पायासि।

    ‘‘Yaṃ kho te, aggivessana, purimaṃ pahāya pacchā upacinanti, evaṃ imassa kāyassa ācayāpacayo hoti. Kinti pana te, aggivessana, cittabhāvanā sutā’’ti? Cittabhāvanāya kho saccako nigaṇṭhaputto bhagavatā puṭṭho samāno na sampāyāsi.

    ३६७. अथ खो भगवा सच्‍चकं निगण्ठपुत्तं एतदवोच – ‘‘यापि खो ते एसा, अग्गिवेस्सन, पुरिमा कायभावना भासिता सापि अरियस्स विनये नो धम्मिका कायभावना। कायभावनम्पि 7 खो त्वं, अग्गिवेस्सन, न अञ्‍ञासि, कुतो पन त्वं चित्तभावनं जानिस्ससि ? अपि च, अग्गिवेस्सन, यथा अभावितकायो च होति अभावितचित्तो च, भावितकायो च होति भावितचित्तो च। तं सुणाहि, साधुकं मनसि करोहि, भासिस्सामी’’ति। ‘‘एवं, भो’’ति खो सच्‍चको निगण्ठपुत्तो भगवतो पच्‍चस्सोसि। भगवा एतदवोच –

    367. Atha kho bhagavā saccakaṃ nigaṇṭhaputtaṃ etadavoca – ‘‘yāpi kho te esā, aggivessana, purimā kāyabhāvanā bhāsitā sāpi ariyassa vinaye no dhammikā kāyabhāvanā. Kāyabhāvanampi 8 kho tvaṃ, aggivessana, na aññāsi, kuto pana tvaṃ cittabhāvanaṃ jānissasi ? Api ca, aggivessana, yathā abhāvitakāyo ca hoti abhāvitacitto ca, bhāvitakāyo ca hoti bhāvitacitto ca. Taṃ suṇāhi, sādhukaṃ manasi karohi, bhāsissāmī’’ti. ‘‘Evaṃ, bho’’ti kho saccako nigaṇṭhaputto bhagavato paccassosi. Bhagavā etadavoca –

    ३६८. ‘‘कथञ्‍च , अग्गिवेस्सन, अभावितकायो च होति अभावितचित्तो च? इध, अग्गिवेस्सन, अस्सुतवतो पुथुज्‍जनस्स उप्पज्‍जति सुखा वेदना। सो सुखाय वेदनाय फुट्ठो समानो सुखसारागी च होति सुखसारागितञ्‍च आपज्‍जति। तस्स सा सुखा वेदना निरुज्झति। सुखाय वेदनाय निरोधा उप्पज्‍जति दुक्खा वेदना। सो दुक्खाय वेदनाय फुट्ठो समानो सोचति किलमति परिदेवति उरत्ताळिं कन्दति सम्मोहं आपज्‍जति। तस्स खो एसा, अग्गिवेस्सन, उप्पन्‍नापि सुखा वेदना चित्तं परियादाय तिट्ठति अभावितत्ता कायस्स, उप्पन्‍नापि दुक्खा वेदना चित्तं परियादाय तिट्ठति अभावितत्ता चित्तस्स। यस्स कस्सचि, अग्गिवेस्सन, एवं उभतोपक्खं उप्पन्‍नापि सुखा वेदना चित्तं परियादाय तिट्ठति अभावितत्ता कायस्स, उप्पन्‍नापि दुक्खा वेदना चित्तं परियादाय तिट्ठति अभावितत्ता चित्तस्स, एवं खो, अग्गिवेस्सन, अभावितकायो च होति अभावितचित्तो च।

    368. ‘‘Kathañca , aggivessana, abhāvitakāyo ca hoti abhāvitacitto ca? Idha, aggivessana, assutavato puthujjanassa uppajjati sukhā vedanā. So sukhāya vedanāya phuṭṭho samāno sukhasārāgī ca hoti sukhasārāgitañca āpajjati. Tassa sā sukhā vedanā nirujjhati. Sukhāya vedanāya nirodhā uppajjati dukkhā vedanā. So dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati. Tassa kho esā, aggivessana, uppannāpi sukhā vedanā cittaṃ pariyādāya tiṭṭhati abhāvitattā kāyassa, uppannāpi dukkhā vedanā cittaṃ pariyādāya tiṭṭhati abhāvitattā cittassa. Yassa kassaci, aggivessana, evaṃ ubhatopakkhaṃ uppannāpi sukhā vedanā cittaṃ pariyādāya tiṭṭhati abhāvitattā kāyassa, uppannāpi dukkhā vedanā cittaṃ pariyādāya tiṭṭhati abhāvitattā cittassa, evaṃ kho, aggivessana, abhāvitakāyo ca hoti abhāvitacitto ca.

    ३६९. ‘‘कथञ्‍च, अग्गिवेस्सन, भावितकायो च होति भावितचित्तो च? इध, अग्गिवेस्सन, सुतवतो अरियसावकस्स उप्पज्‍जति सुखा वेदना। सो सुखाय वेदनाय फुट्ठो समानो न सुखसारागी च होति, न सुखसारागितञ्‍च आपज्‍जति। तस्स सा सुखा वेदना निरुज्झति। सुखाय वेदनाय निरोधा उप्पज्‍जति दुक्खा वेदना। सो दुक्खाय वेदनाय फुट्ठो समानो न सोचति न किलमति न परिदेवति न उरत्ताळिं कन्दति न सम्मोहं आपज्‍जति। तस्स खो एसा, अग्गिवेस्सन, उप्पन्‍नापि सुखा वेदना चित्तं न परियादाय तिट्ठति भावितत्ता कायस्स, उप्पन्‍नापि दुक्खा वेदना चित्तं न परियादाय तिट्ठति भावितत्ता चित्तस्स। यस्स कस्सचि, अग्गिवेस्सन, एवं उभतोपक्खं उप्पन्‍नापि सुखा वेदना चित्तं न परियादाय तिट्ठति भावितत्ता कायस्स, उप्पन्‍नापि दुक्खा वेदना चित्तं न परियादाय तिट्ठति भावितत्ता चित्तस्स। एवं खो, अग्गिवेस्सन, भावितकायो च होति भावितचित्तो चा’’ति।

    369. ‘‘Kathañca, aggivessana, bhāvitakāyo ca hoti bhāvitacitto ca? Idha, aggivessana, sutavato ariyasāvakassa uppajjati sukhā vedanā. So sukhāya vedanāya phuṭṭho samāno na sukhasārāgī ca hoti, na sukhasārāgitañca āpajjati. Tassa sā sukhā vedanā nirujjhati. Sukhāya vedanāya nirodhā uppajjati dukkhā vedanā. So dukkhāya vedanāya phuṭṭho samāno na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjati. Tassa kho esā, aggivessana, uppannāpi sukhā vedanā cittaṃ na pariyādāya tiṭṭhati bhāvitattā kāyassa, uppannāpi dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati bhāvitattā cittassa. Yassa kassaci, aggivessana, evaṃ ubhatopakkhaṃ uppannāpi sukhā vedanā cittaṃ na pariyādāya tiṭṭhati bhāvitattā kāyassa, uppannāpi dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati bhāvitattā cittassa. Evaṃ kho, aggivessana, bhāvitakāyo ca hoti bhāvitacitto cā’’ti.

    ३७०. ‘‘एवं पसन्‍नो अहं भोतो गोतमस्स! भवञ्हि गोतमो भावितकायो च होति भावितचित्तो चा’’ति । ‘‘अद्धा खो ते अयं, अग्गिवेस्सन, आसज्‍ज उपनीय वाचा भासिता, अपि च ते अहं ब्याकरिस्सामि । यतो खो अहं, अग्गिवेस्सन, केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजितो, तं वत मे उप्पन्‍ना वा सुखा वेदना चित्तं परियादाय ठस्सति, उप्पन्‍ना वा दुक्खा वेदना चित्तं परियादाय ठस्सतीति नेतं ठानं 9 विज्‍जती’’ति।

    370. ‘‘Evaṃ pasanno ahaṃ bhoto gotamassa! Bhavañhi gotamo bhāvitakāyo ca hoti bhāvitacitto cā’’ti . ‘‘Addhā kho te ayaṃ, aggivessana, āsajja upanīya vācā bhāsitā, api ca te ahaṃ byākarissāmi . Yato kho ahaṃ, aggivessana, kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito, taṃ vata me uppannā vā sukhā vedanā cittaṃ pariyādāya ṭhassati, uppannā vā dukkhā vedanā cittaṃ pariyādāya ṭhassatīti netaṃ ṭhānaṃ 10 vijjatī’’ti.

    ‘‘न हि नून 11 भोतो गोतमस्स उप्पज्‍जति तथारूपा सुखा वेदना यथारूपा उप्पन्‍ना सुखा वेदना चित्तं परियादाय तिट्ठेय्य; न हि नून भोतो गोतमस्स उप्पज्‍जति तथारूपा दुक्खा वेदना यथारूपा उप्पन्‍ना दुक्खा वेदना चित्तं परियादाय तिट्ठेय्या’’ति।

    ‘‘Na hi nūna 12 bhoto gotamassa uppajjati tathārūpā sukhā vedanā yathārūpā uppannā sukhā vedanā cittaṃ pariyādāya tiṭṭheyya; na hi nūna bhoto gotamassa uppajjati tathārūpā dukkhā vedanā yathārūpā uppannā dukkhā vedanā cittaṃ pariyādāya tiṭṭheyyā’’ti.

    ३७१. ‘‘किञ्हि नो सिया, अग्गिवेस्सन? इध मे, अग्गिवेस्सन, पुब्बेव सम्बोधा अनभिसम्बुद्धस्स बोधिसत्तस्सेव सतो एतदहोसि – ‘सम्बाधो घरावासो रजापथो, अब्भोकासो पब्बज्‍जा। नयिदं सुकरं अगारं अज्झावसता एकन्तपरिपुण्णं एकन्तपरिसुद्धं सङ्खलिखितं ब्रह्मचरियं चरितुं। यंनूनाहं केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजेय्य’न्ति। सो खो अहं, अग्गिवेस्सन, अपरेन समयेन दहरोव समानो, सुसुकाळकेसो भद्रेन योब्बनेन समन्‍नागतो पठमेन वयसा, अकामकानं मातापितूनं अस्सुमुखानं रुदन्तानं, केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजिं। सो एवं पब्बजितो समानो किंकुसलगवेसी अनुत्तरं सन्तिवरपदं परियेसमानो येन आळारो कालामो तेनुपसङ्कमिं; उपसङ्कमित्वा आळारं कालामं एतदवोचं – ‘इच्छामहं, आवुसो कालाम, इमस्मिं धम्मविनये ब्रह्मचरियं चरितु’न्ति। एवं वुत्ते, अग्गिवेस्सन, आळारो कालामो मं एतदवोच – ‘विहरतायस्मा, तादिसो अयं धम्मो यत्थ विञ्‍ञू पुरिसो नचिरस्सेव सकं आचरियकं सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहरेय्या’ति। सो खो अहं, अग्गिवेस्सन, नचिरस्सेव खिप्पमेव तं धम्मं परियापुणिं। सो खो अहं, अग्गिवेस्सन, तावतकेनेव ओट्ठपहतमत्तेन लपितलापनमत्तेन ञाणवादञ्‍च वदामि थेरवादञ्‍च, ‘जानामि पस्सामी’ति च पटिजानामि, अहञ्‍चेव अञ्‍ञे च। तस्स मय्हं, अग्गिवेस्सन, एतदहोसि – ‘न खो आळारो कालामो इमं धम्मं केवलं सद्धामत्तकेन सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहरामीति पवेदेति, अद्धा आळारो कालामो इमं धम्मं जानं पस्सं विहरती’’’ति।

    371. ‘‘Kiñhi no siyā, aggivessana? Idha me, aggivessana, pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi – ‘sambādho gharāvāso rajāpatho, abbhokāso pabbajjā. Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yaṃnūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya’nti. So kho ahaṃ, aggivessana, aparena samayena daharova samāno, susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā, akāmakānaṃ mātāpitūnaṃ assumukhānaṃ rudantānaṃ, kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajiṃ. So evaṃ pabbajito samāno kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno yena āḷāro kālāmo tenupasaṅkamiṃ; upasaṅkamitvā āḷāraṃ kālāmaṃ etadavocaṃ – ‘icchāmahaṃ, āvuso kālāma, imasmiṃ dhammavinaye brahmacariyaṃ caritu’nti. Evaṃ vutte, aggivessana, āḷāro kālāmo maṃ etadavoca – ‘viharatāyasmā, tādiso ayaṃ dhammo yattha viññū puriso nacirasseva sakaṃ ācariyakaṃ sayaṃ abhiññā sacchikatvā upasampajja vihareyyā’ti. So kho ahaṃ, aggivessana, nacirasseva khippameva taṃ dhammaṃ pariyāpuṇiṃ. So kho ahaṃ, aggivessana, tāvatakeneva oṭṭhapahatamattena lapitalāpanamattena ñāṇavādañca vadāmi theravādañca, ‘jānāmi passāmī’ti ca paṭijānāmi, ahañceva aññe ca. Tassa mayhaṃ, aggivessana, etadahosi – ‘na kho āḷāro kālāmo imaṃ dhammaṃ kevalaṃ saddhāmattakena sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedeti, addhā āḷāro kālāmo imaṃ dhammaṃ jānaṃ passaṃ viharatī’’’ti.

    ‘‘अथ ख्वाहं, अग्गिवेस्सन, येन आळारो कालामो तेनुपसङ्कमिं; उपसङ्कमित्वा आळारं कालामं एतदवोचं – ‘कित्तावता नो, आवुसो कालाम, इमं धम्मं सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहरामीति पवेदेसी’ति? एवं वुत्ते, अग्गिवेस्सन, आळारो कालामो आकिञ्‍चञ्‍ञायतनं पवेदेसि। तस्स मय्हं, अग्गिवेस्सन, एतदहोसि – ‘न खो आळारस्सेव कालामस्स अत्थि सद्धा, मय्हंपत्थि सद्धा; न खो आळारस्सेव कालामस्स अत्थि वीरियं, मय्हंपत्थि वीरियं; न खो आळारस्सेव कालामस्स अत्थि सति, मय्हंपत्थि सति; न खो आळारस्सेव कालामस्स अत्थि समाधि, मय्हंपत्थि समाधि; न खो आळारस्सेव कालामस्स अत्थि पञ्‍ञा, मय्हंपत्थि पञ्‍ञा; यंनूनाहं यं धम्मं आळारो कालामो सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहरामीति पवेदेति तस्स धम्मस्स सच्छिकिरियाय पदहेय्य’न्ति। सो खो अहं, अग्गिवेस्सन, नचिरस्सेव खिप्पमेव तं धम्मं सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहासिं।

    ‘‘Atha khvāhaṃ, aggivessana, yena āḷāro kālāmo tenupasaṅkamiṃ; upasaṅkamitvā āḷāraṃ kālāmaṃ etadavocaṃ – ‘kittāvatā no, āvuso kālāma, imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedesī’ti? Evaṃ vutte, aggivessana, āḷāro kālāmo ākiñcaññāyatanaṃ pavedesi. Tassa mayhaṃ, aggivessana, etadahosi – ‘na kho āḷārasseva kālāmassa atthi saddhā, mayhaṃpatthi saddhā; na kho āḷārasseva kālāmassa atthi vīriyaṃ, mayhaṃpatthi vīriyaṃ; na kho āḷārasseva kālāmassa atthi sati, mayhaṃpatthi sati; na kho āḷārasseva kālāmassa atthi samādhi, mayhaṃpatthi samādhi; na kho āḷārasseva kālāmassa atthi paññā, mayhaṃpatthi paññā; yaṃnūnāhaṃ yaṃ dhammaṃ āḷāro kālāmo sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedeti tassa dhammassa sacchikiriyāya padaheyya’nti. So kho ahaṃ, aggivessana, nacirasseva khippameva taṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja vihāsiṃ.

    ‘‘अथ ख्वाहं, अग्गिवेस्सन, येन आळारो कालामो तेनुपसङ्कमिं; उपसङ्कमित्वा आळारं कालामं एतदवोचं – ‘एत्तावता नो, आवुसो कालाम , इमं धम्मं सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज पवेदेसी’ति? ‘एत्तावता खो अहं, आवुसो, इमं धम्मं सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज पवेदेमी’ति। ‘अहम्पि खो, आवुसो, एत्तावता इमं धम्मं सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहरामी’ति। ‘लाभा नो, आवुसो, सुलद्धं नो, आवुसो, ये मयं आयस्मन्तं तादिसं सब्रह्मचारिं पस्साम। इति याहं धम्मं सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज पवेदेमि तं त्वं धम्मं सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहरसि; यं त्वं धम्मं सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहरसि तमहं धम्मं सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज पवेदेमि। इति याहं धम्मं जानामि तं त्वं धम्मं जानासि; यं त्वं धम्मं जानासि तमहं धम्मं जानामि। इति यादिसो अहं तादिसो तुवं, यादिसो तुवं तादिसो अहं। एहि दानि, आवुसो, उभोव सन्ता इमं गणं परिहरामा’ति। इति खो, अग्गिवेस्सन, आळारो कालामो आचरियो मे समानो (अत्तनो) 13 अन्तेवासिं मं समानं अत्तना समसमं ठपेसि, उळाराय च मं पूजाय पूजेसि। तस्स मय्हं, अग्गिवेस्सन, एतदहोसि – ‘नायं धम्मो निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिञ्‍ञाय न सम्बोधाय न निब्बानाय संवत्तति, यावदेव आकिञ्‍चञ्‍ञायतनूपपत्तिया’ति। सो खो अहं, अग्गिवेस्सन, तं धम्मं अनलङ्करित्वा तस्मा धम्मा निब्बिज्‍ज अपक्‍कमिं।

    ‘‘Atha khvāhaṃ, aggivessana, yena āḷāro kālāmo tenupasaṅkamiṃ; upasaṅkamitvā āḷāraṃ kālāmaṃ etadavocaṃ – ‘ettāvatā no, āvuso kālāma , imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesī’ti? ‘Ettāvatā kho ahaṃ, āvuso, imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemī’ti. ‘Ahampi kho, āvuso, ettāvatā imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmī’ti. ‘Lābhā no, āvuso, suladdhaṃ no, āvuso, ye mayaṃ āyasmantaṃ tādisaṃ sabrahmacāriṃ passāma. Iti yāhaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemi taṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi; yaṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi tamahaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemi. Iti yāhaṃ dhammaṃ jānāmi taṃ tvaṃ dhammaṃ jānāsi; yaṃ tvaṃ dhammaṃ jānāsi tamahaṃ dhammaṃ jānāmi. Iti yādiso ahaṃ tādiso tuvaṃ, yādiso tuvaṃ tādiso ahaṃ. Ehi dāni, āvuso, ubhova santā imaṃ gaṇaṃ pariharāmā’ti. Iti kho, aggivessana, āḷāro kālāmo ācariyo me samāno (attano) 14 antevāsiṃ maṃ samānaṃ attanā samasamaṃ ṭhapesi, uḷārāya ca maṃ pūjāya pūjesi. Tassa mayhaṃ, aggivessana, etadahosi – ‘nāyaṃ dhammo nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati, yāvadeva ākiñcaññāyatanūpapattiyā’ti. So kho ahaṃ, aggivessana, taṃ dhammaṃ analaṅkaritvā tasmā dhammā nibbijja apakkamiṃ.

    ३७२. ‘‘सो खो अहं, अग्गिवेस्सन, किंकुसलगवेसी अनुत्तरं सन्तिवरपदं परियेसमानो येन उदको रामपुत्तो तेनुपसङ्कमिं; उपसङ्कमित्वा उदकं रामपुत्तं एतदवोचं – ‘इच्छामहं, आवुसो 15 इमस्मिं धम्मविनये ब्रह्मचरियं चरितु’न्ति। एवं वुत्ते, अग्गिवेस्सन, उदको रामपुत्तो मं एतदवोच – ‘विहरतायस्मा, तादिसो अयं धम्मो यत्थ विञ्‍ञू पुरिसो नचिरस्सेव सकं आचरियकं सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहरेय्या’ति। सो खो अहं, अग्गिवेस्सन, नचिरस्सेव खिप्पमेव तं धम्मं परियापुणिं। सो खो अहं, अग्गिवेस्सन, तावतकेनेव ओट्ठपहतमत्तेन लपितलापनमत्तेन ञाणवादञ्‍च वदामि थेरवादञ्‍च, ‘जानामि पस्सामी’ति च पटिजानामि, अहञ्‍चेव अञ्‍ञे च। तस्स मय्हं, अग्गिवेस्सन, एतदहोसि – ‘न खो रामो इमं धम्मं केवलं सद्धामत्तकेन सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहरामीति पवेदेसि। अद्धा रामो इमं धम्मं जानं पस्सं विहासी’ति। अथ ख्वाहं, अग्गिवेस्सन, येन उदको रामपुत्तो तेनुपसङ्कमिं; उपसङ्कमित्वा उदकं रामपुत्तं एतदवोचं – ‘कित्तावता नो, आवुसो रामो, इमं धम्मं सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहरामीति पवेदेसी’ति? एवं वुत्ते, अग्गिवेस्सन, उदको रामपुत्तो नेवसञ्‍ञानासञ्‍ञायतनं पवेदेसि। तस्स मय्हं, अग्गिवेस्सन, एतदहोसि – ‘न खो रामस्सेव अहोसि सद्धा, मय्हंपत्थि सद्धा; न खो रामस्सेव अहोसि वीरियं, मय्हंपत्थि वीरियं; न खो रामस्सेव अहोसि सति, मय्हंपत्थि सति; न खो रामस्सेव अहोसि समाधि, मय्हंपत्थि समाधि; न खो रामस्सेव अहोसि पञ्‍ञा, मय्हंपत्थि पञ्‍ञा; यंनूनाहं यं धम्मं रामो सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहरामीति पवेदेसि तस्स धम्मस्स सच्छिकिरियाय पदहेय्य’न्ति। सो खो अहं, अग्गिवेस्सन, नचिरस्सेव खिप्पमेव तं धम्मं सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहासिं।

    372. ‘‘So kho ahaṃ, aggivessana, kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno yena udako rāmaputto tenupasaṅkamiṃ; upasaṅkamitvā udakaṃ rāmaputtaṃ etadavocaṃ – ‘icchāmahaṃ, āvuso 16 imasmiṃ dhammavinaye brahmacariyaṃ caritu’nti. Evaṃ vutte, aggivessana, udako rāmaputto maṃ etadavoca – ‘viharatāyasmā, tādiso ayaṃ dhammo yattha viññū puriso nacirasseva sakaṃ ācariyakaṃ sayaṃ abhiññā sacchikatvā upasampajja vihareyyā’ti. So kho ahaṃ, aggivessana, nacirasseva khippameva taṃ dhammaṃ pariyāpuṇiṃ. So kho ahaṃ, aggivessana, tāvatakeneva oṭṭhapahatamattena lapitalāpanamattena ñāṇavādañca vadāmi theravādañca, ‘jānāmi passāmī’ti ca paṭijānāmi, ahañceva aññe ca. Tassa mayhaṃ, aggivessana, etadahosi – ‘na kho rāmo imaṃ dhammaṃ kevalaṃ saddhāmattakena sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedesi. Addhā rāmo imaṃ dhammaṃ jānaṃ passaṃ vihāsī’ti. Atha khvāhaṃ, aggivessana, yena udako rāmaputto tenupasaṅkamiṃ; upasaṅkamitvā udakaṃ rāmaputtaṃ etadavocaṃ – ‘kittāvatā no, āvuso rāmo, imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedesī’ti? Evaṃ vutte, aggivessana, udako rāmaputto nevasaññānāsaññāyatanaṃ pavedesi. Tassa mayhaṃ, aggivessana, etadahosi – ‘na kho rāmasseva ahosi saddhā, mayhaṃpatthi saddhā; na kho rāmasseva ahosi vīriyaṃ, mayhaṃpatthi vīriyaṃ; na kho rāmasseva ahosi sati, mayhaṃpatthi sati; na kho rāmasseva ahosi samādhi, mayhaṃpatthi samādhi; na kho rāmasseva ahosi paññā, mayhaṃpatthi paññā; yaṃnūnāhaṃ yaṃ dhammaṃ rāmo sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedesi tassa dhammassa sacchikiriyāya padaheyya’nti. So kho ahaṃ, aggivessana, nacirasseva khippameva taṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja vihāsiṃ.

    ‘‘अथ ख्वाहं, अग्गिवेस्सन, येन उदको रामपुत्तो तेनुपसङ्कमिं; उपसङ्कमित्वा उदकं रामपुत्तं एतदवोचं – ‘एत्तावता नो, आवुसो, रामो इमं धम्मं सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज पवेदेसी’ति? ‘एत्तावता खो, आवुसो, रामो इमं धम्मं सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज पवेदेसी’ति। ‘अहम्पि खो, आवुसो, एत्तावता इमं धम्मं सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहरामी’ति। ‘लाभा नो, आवुसो, सुलद्धं नो, आवुसो, ये मयं आयस्मन्तं तादिसं सब्रह्मचारिं पस्साम। इति यं धम्मं रामो सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज पवेदेसि, तं त्वं धम्मं सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहरसि; यं त्वं धम्मं सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहरसि, तं धम्मं रामो सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज पवेदेसि। इति यं धम्मं रामो अभिञ्‍ञासि तं त्वं धम्मं जानासि; यं त्वं धम्मं जानासि तं धम्मं रामो अभिञ्‍ञासि। इति यादिसो रामो अहोसि तादिसो तुवं; यादिसो तुवं तादिसो रामो अहोसि। एहि दानि, आवुसो, तुवं इमं गणं परिहरा’ति। इति खो, अग्गिवेस्सन, उदको रामपुत्तो सब्रह्मचारी मे समानो आचरियट्ठाने च मं ठपेसि, उळाराय च मं पूजाय पूजेसि। तस्स मय्हं, अग्गिवेस्सन, एतदहोसि – ‘नायं धम्मो निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिञ्‍ञाय न सम्बोधाय न निब्बानाय संवत्तति, यावदेव नेवसञ्‍ञानासञ्‍ञायतनूपपत्तिया’ति। सो खो अहं, अग्गिवेस्सन, तं धम्मं अनलङ्करित्वा तस्मा धम्मा निब्बिज्‍ज अपक्‍कमिं।

    ‘‘Atha khvāhaṃ, aggivessana, yena udako rāmaputto tenupasaṅkamiṃ; upasaṅkamitvā udakaṃ rāmaputtaṃ etadavocaṃ – ‘ettāvatā no, āvuso, rāmo imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesī’ti? ‘Ettāvatā kho, āvuso, rāmo imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesī’ti. ‘Ahampi kho, āvuso, ettāvatā imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmī’ti. ‘Lābhā no, āvuso, suladdhaṃ no, āvuso, ye mayaṃ āyasmantaṃ tādisaṃ sabrahmacāriṃ passāma. Iti yaṃ dhammaṃ rāmo sayaṃ abhiññā sacchikatvā upasampajja pavedesi, taṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi; yaṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi, taṃ dhammaṃ rāmo sayaṃ abhiññā sacchikatvā upasampajja pavedesi. Iti yaṃ dhammaṃ rāmo abhiññāsi taṃ tvaṃ dhammaṃ jānāsi; yaṃ tvaṃ dhammaṃ jānāsi taṃ dhammaṃ rāmo abhiññāsi. Iti yādiso rāmo ahosi tādiso tuvaṃ; yādiso tuvaṃ tādiso rāmo ahosi. Ehi dāni, āvuso, tuvaṃ imaṃ gaṇaṃ pariharā’ti. Iti kho, aggivessana, udako rāmaputto sabrahmacārī me samāno ācariyaṭṭhāne ca maṃ ṭhapesi, uḷārāya ca maṃ pūjāya pūjesi. Tassa mayhaṃ, aggivessana, etadahosi – ‘nāyaṃ dhammo nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati, yāvadeva nevasaññānāsaññāyatanūpapattiyā’ti. So kho ahaṃ, aggivessana, taṃ dhammaṃ analaṅkaritvā tasmā dhammā nibbijja apakkamiṃ.

    ३७३. ‘‘सो खो अहं, अग्गिवेस्सन, किंकुसलगवेसी अनुत्तरं सन्तिवरपदं परियेसमानो मगधेसु अनुपुब्बेन चारिकं चरमानो येन उरुवेला सेनानिगमो तदवसरिं। तत्थद्दसं रमणीयं भूमिभागं, पासादिकञ्‍च वनसण्डं, नदिञ्‍च सन्दन्तिं सेतकं सुपतित्थं रमणीयं, समन्ता च गोचरगामं। तस्स मय्हं, अग्गिवेस्सन, एतदहोसि – ‘रमणीयो वत, भो, भूमिभागो, पासादिको च वनसण्डो, नदी च सन्दति सेतका सुपतित्था रमणीया, समन्ता च गोचरगामो। अलं वतिदं कुलपुत्तस्स पधानत्थिकस्स पधानाया’ति। सो खो अहं, अग्गिवेस्सन, तत्थेव निसीदिं ‘अलमिदं पधानाया’ति।

    373. ‘‘So kho ahaṃ, aggivessana, kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno magadhesu anupubbena cārikaṃ caramāno yena uruvelā senānigamo tadavasariṃ. Tatthaddasaṃ ramaṇīyaṃ bhūmibhāgaṃ, pāsādikañca vanasaṇḍaṃ, nadiñca sandantiṃ setakaṃ supatitthaṃ ramaṇīyaṃ, samantā ca gocaragāmaṃ. Tassa mayhaṃ, aggivessana, etadahosi – ‘ramaṇīyo vata, bho, bhūmibhāgo, pāsādiko ca vanasaṇḍo, nadī ca sandati setakā supatitthā ramaṇīyā, samantā ca gocaragāmo. Alaṃ vatidaṃ kulaputtassa padhānatthikassa padhānāyā’ti. So kho ahaṃ, aggivessana, tattheva nisīdiṃ ‘alamidaṃ padhānāyā’ti.

    ३७४. ‘‘अपिस्सुमं, अग्गिवेस्सन, तिस्सो उपमा पटिभंसु अनच्छरिया पुब्बे अस्सुतपुब्बा। सेय्यथापि, अग्गिवेस्सन, अल्‍लं कट्ठं सस्नेहं उदके निक्खित्तं। अथ पुरिसो आगच्छेय्य उत्तरारणिं आदाय – ‘अग्गिं अभिनिब्बत्तेस्सामि, तेजो पातुकरिस्सामी’ति। तं किं मञ्‍ञसि, अग्गिवेस्सन, अपि नु सो पुरिसो अमुं अल्‍लं कट्ठं सस्नेहं, उदके निक्खित्तं , उत्तरारणिं आदाय अभिमन्थेन्तो अग्गिं अभिनिब्बत्तेय्य, तेजो पातुकरेय्या’’ति? ‘‘नो हिदं, भो गोतम’’। ‘‘तं किस्स हेतु’’? ‘‘अदुञ्हि, भो गोतम, अल्‍लं कट्ठं सस्नेहं, तञ्‍च पन उदके निक्खित्तं। यावदेव च पन सो पुरिसो किलमथस्स विघातस्स भागी अस्सा’’ति। ‘‘एवमेव खो, अग्गिवेस्सन, ये हि केचि समणा वा ब्राह्मणा वा कायेन चेव चित्तेन च कामेहि अवूपकट्ठा विहरन्ति, यो च नेसं कामेसु कामच्छन्दो कामस्नेहो काममुच्छा कामपिपासा कामपरिळाहो, सो च अज्झत्तं न सुप्पहीनो होति, न सुप्पटिप्पस्सद्धो, ओपक्‍कमिका चेपि ते भोन्तो समणब्राह्मणा दुक्खा तिब्बा खरा कटुका वेदना वेदयन्ति, अभब्बाव ते ञाणाय दस्सनाय अनुत्तराय सम्बोधाय। नो चेपि ते भोन्तो समणब्राह्मणा ओपक्‍कमिका दुक्खा तिब्बा खरा कटुका वेदना वेदयन्ति, अभब्बाव ते ञाणाय दस्सनाय अनुत्तराय सम्बोधाय। अयं खो मं, अग्गिवेस्सन, पठमा उपमा पटिभासि अनच्छरिया पुब्बे अस्सुतपुब्बा।

    374. ‘‘Apissumaṃ, aggivessana, tisso upamā paṭibhaṃsu anacchariyā pubbe assutapubbā. Seyyathāpi, aggivessana, allaṃ kaṭṭhaṃ sasnehaṃ udake nikkhittaṃ. Atha puriso āgaccheyya uttarāraṇiṃ ādāya – ‘aggiṃ abhinibbattessāmi, tejo pātukarissāmī’ti. Taṃ kiṃ maññasi, aggivessana, api nu so puriso amuṃ allaṃ kaṭṭhaṃ sasnehaṃ, udake nikkhittaṃ , uttarāraṇiṃ ādāya abhimanthento aggiṃ abhinibbatteyya, tejo pātukareyyā’’ti? ‘‘No hidaṃ, bho gotama’’. ‘‘Taṃ kissa hetu’’? ‘‘Aduñhi, bho gotama, allaṃ kaṭṭhaṃ sasnehaṃ, tañca pana udake nikkhittaṃ. Yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā’’ti. ‘‘Evameva kho, aggivessana, ye hi keci samaṇā vā brāhmaṇā vā kāyena ceva cittena ca kāmehi avūpakaṭṭhā viharanti, yo ca nesaṃ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho, so ca ajjhattaṃ na suppahīno hoti, na suppaṭippassaddho, opakkamikā cepi te bhonto samaṇabrāhmaṇā dukkhā tibbā kharā kaṭukā vedanā vedayanti, abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. No cepi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tibbā kharā kaṭukā vedanā vedayanti, abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. Ayaṃ kho maṃ, aggivessana, paṭhamā upamā paṭibhāsi anacchariyā pubbe assutapubbā.

    ३७५. ‘‘अपरापि खो मं, अग्गिवेस्सन, दुतिया उपमा पटिभासि अनच्छरिया पुब्बे अस्सुतपुब्बा। सेय्यथापि, अग्गिवेस्सन, अल्‍लं कट्ठं सस्नेहं, आरका उदका थले निक्खित्तं। अथ पुरिसो आगच्छेय्य उत्तरारणिं आदाय – ‘अग्गिं अभिनिब्बत्तेस्सामि, तेजो पातुकरिस्सामी’ति। तं किं मञ्‍ञसि, अग्गिवेस्सन, अपि नु सो पुरिसो अमुं अल्‍लं कट्ठं सस्नेहं, आरका उदका थले निक्खित्तं, उत्तरारणिं आदाय अभिमन्थेन्तो अग्गिं अभिनिब्बत्तेय्य तेजो पातुकरेय्या’’ति? ‘‘नो हिदं, भो गोतम’’। ‘‘तं किस्स हेतु’’? ‘‘अदुञ्हि, भो गोतम, अल्‍लं कट्ठं सस्नेहं, किञ्‍चापि आरका उदका थले निक्खित्तं। यावदेव च पन सो पुरिसो किलमथस्स विघातस्स भागी अस्साति। एवमेव खो, अग्गिवेस्सन, ये हि केचि समणा वा ब्राह्मणा वा कायेन चेव चित्तेन च कामेहि वूपकट्ठा विहरन्ति, यो च नेसं कामेसु कामच्छन्दो कामस्नेहो काममुच्छा कामपिपासा कामपरिळाहो सो च अज्झत्तं न सुप्पहीनो होति, न सुप्पटिप्पस्सद्धो, ओपक्‍कमिका चेपि ते भोन्तो समणब्राह्मणा दुक्खा तिब्बा खरा कटुका वेदना वेदयन्ति, अभब्बाव ते ञाणाय दस्सनाय अनुत्तराय सम्बोधाय। नो चेपि ते भोन्तो समणब्राह्मणा ओपक्‍कमिका दुक्खा तिब्बा खरा कटुका वेदना वेदयन्ति, अभब्बाव ते ञाणाय दस्सनाय अनुत्तराय सम्बोधाय। अयं खो मं, अग्गिवेस्सन, दुतिया उपमा पटिभासि अनच्छरिया पुब्बे अस्सुतपुब्बा’’।

    375. ‘‘Aparāpi kho maṃ, aggivessana, dutiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā. Seyyathāpi, aggivessana, allaṃ kaṭṭhaṃ sasnehaṃ, ārakā udakā thale nikkhittaṃ. Atha puriso āgaccheyya uttarāraṇiṃ ādāya – ‘aggiṃ abhinibbattessāmi, tejo pātukarissāmī’ti. Taṃ kiṃ maññasi, aggivessana, api nu so puriso amuṃ allaṃ kaṭṭhaṃ sasnehaṃ, ārakā udakā thale nikkhittaṃ, uttarāraṇiṃ ādāya abhimanthento aggiṃ abhinibbatteyya tejo pātukareyyā’’ti? ‘‘No hidaṃ, bho gotama’’. ‘‘Taṃ kissa hetu’’? ‘‘Aduñhi, bho gotama, allaṃ kaṭṭhaṃ sasnehaṃ, kiñcāpi ārakā udakā thale nikkhittaṃ. Yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assāti. Evameva kho, aggivessana, ye hi keci samaṇā vā brāhmaṇā vā kāyena ceva cittena ca kāmehi vūpakaṭṭhā viharanti, yo ca nesaṃ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho so ca ajjhattaṃ na suppahīno hoti, na suppaṭippassaddho, opakkamikā cepi te bhonto samaṇabrāhmaṇā dukkhā tibbā kharā kaṭukā vedanā vedayanti, abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. No cepi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tibbā kharā kaṭukā vedanā vedayanti, abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. Ayaṃ kho maṃ, aggivessana, dutiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā’’.

    ३७६. ‘‘अपरापि खो मं, अग्गिवेस्सन, ततिया उपमा पटिभासि अनच्छरिया पुब्बे अस्सुतपुब्बा। सेय्यथापि, अग्गिवेस्सन, सुक्खं कट्ठं कोळापं, आरका उदका थले निक्खित्तं। अथ पुरिसो आगच्छेय्य उत्तरारणिं आदाय – ‘अग्गिं अभिनिब्बत्तेस्सामि, तेजो पातुकरिस्सामी’ति। तं किं मञ्‍ञसि, अग्गिवेस्सन, अपि नु सो पुरिसो अमुं सुक्खं कट्ठं कोळापं, आरका उदका थले निक्खित्तं, उत्तरारणिं आदाय अभिमन्थेन्तो अग्गिं अभिनिब्बत्तेय्य, तेजो पातुकरेय्या’’ति? ‘‘एवं, भो गोतम’’। ‘‘तं किस्स हेतु’’? ‘‘अदुञ्हि, भो गोतम, सुक्खं कट्ठं कोळापं, तञ्‍च पन आरका उदका थले निक्खित्त’’न्ति । ‘‘एवमेव खो, अग्गिवेस्सन, ये हि केचि समणा वा ब्राह्मणा वा कायेन चेव चित्तेन च कामेहि वूपकट्ठा विहरन्ति, यो च नेसं कामेसु कामच्छन्दो कामस्नेहो काममुच्छा कामपिपासा कामपरिळाहो, सो च अज्झत्तं सुप्पहीनो होति सुप्पटिप्पस्सद्धो, ओपक्‍कमिका चेपि ते भोन्तो समणब्राह्मणा दुक्खा तिब्बा खरा कटुका वेदना वेदयन्ति, भब्बाव ते ञाणाय दस्सनाय अनुत्तराय सम्बोधाय। नो चेपि ते भोन्तो समणब्राह्मणा ओपक्‍कमिका दुक्खा तिब्बा खरा कटुका वेदना वेदयन्ति, भब्बाव ते ञाणाय दस्सनाय अनुत्तराय सम्बोधाय। अयं खो मं, अग्गिवेस्सन, ततिया उपमा पटिभासि अनच्छरिया पुब्बे अस्सुतपुब्बा। इमा खो मं, अग्गिवेस्सन, तिस्सो उपमा पटिभंसु अनच्छरिया पुब्बे अस्सुतपुब्बा।’’

    376. ‘‘Aparāpi kho maṃ, aggivessana, tatiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā. Seyyathāpi, aggivessana, sukkhaṃ kaṭṭhaṃ koḷāpaṃ, ārakā udakā thale nikkhittaṃ. Atha puriso āgaccheyya uttarāraṇiṃ ādāya – ‘aggiṃ abhinibbattessāmi, tejo pātukarissāmī’ti. Taṃ kiṃ maññasi, aggivessana, api nu so puriso amuṃ sukkhaṃ kaṭṭhaṃ koḷāpaṃ, ārakā udakā thale nikkhittaṃ, uttarāraṇiṃ ādāya abhimanthento aggiṃ abhinibbatteyya, tejo pātukareyyā’’ti? ‘‘Evaṃ, bho gotama’’. ‘‘Taṃ kissa hetu’’? ‘‘Aduñhi, bho gotama, sukkhaṃ kaṭṭhaṃ koḷāpaṃ, tañca pana ārakā udakā thale nikkhitta’’nti . ‘‘Evameva kho, aggivessana, ye hi keci samaṇā vā brāhmaṇā vā kāyena ceva cittena ca kāmehi vūpakaṭṭhā viharanti, yo ca nesaṃ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho, so ca ajjhattaṃ suppahīno hoti suppaṭippassaddho, opakkamikā cepi te bhonto samaṇabrāhmaṇā dukkhā tibbā kharā kaṭukā vedanā vedayanti, bhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. No cepi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tibbā kharā kaṭukā vedanā vedayanti, bhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. Ayaṃ kho maṃ, aggivessana, tatiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā. Imā kho maṃ, aggivessana, tisso upamā paṭibhaṃsu anacchariyā pubbe assutapubbā.’’

    ३७७. ‘‘तस्स मय्हं, अग्गिवेस्सन, एतदहोसि – ‘यंनूनाहं दन्तेभि दन्तमाधाय 17, जिव्हाय तालुं आहच्‍च, चेतसा चित्तं अभिनिग्गण्हेय्यं अभिनिप्पीळेय्यं अभिसन्तापेय्य’न्ति। सो खो अहं, अग्गिवेस्सन, दन्तेभि दन्तमाधाय, जिव्हाय तालुं आहच्‍च, चेतसा चित्तं अभिनिग्गण्हामि अभिनिप्पीळेमि अभिसन्तापेमि। तस्स मय्हं, अग्गिवेस्सन, दन्तेभि दन्तमाधाय जिव्हाय तालुं आहच्‍च चेतसा चित्तं अभिनिग्गण्हतो अभिनिप्पीळयतो अभिसन्तापयतो कच्छेहि सेदा मुच्‍चन्ति। सेय्यथापि, अग्गिवेस्सन, बलवा पुरिसो दुब्बलतरं पुरिसं सीसे वा गहेत्वा खन्धे वा गहेत्वा अभिनिग्गण्हेय्य अभिनिप्पीळेय्य अभिसन्तापेय्य, एवमेव खो मे, अग्गिवेस्सन, दन्तेभि दन्तमाधाय, जिव्हाय तालुं आहच्‍च, चेतसा चित्तं अभिनिग्गण्हतो अभिनिप्पीळयतो अभिसन्तापयतो कच्छेहि सेदा मुच्‍चन्ति। आरद्धं खो पन मे, अग्गिवेस्सन, वीरियं होति असल्‍लीनं, उपट्ठिता सति असम्मुट्ठा, सारद्धो च पन मे कायो होति अप्पटिप्पस्सद्धो तेनेव दुक्खप्पधानेन पधानाभितुन्‍नस्स सतो। एवरूपापि खो मे, अग्गिवेस्सन, उप्पन्‍ना दुक्खा वेदना चित्तं न परियादाय तिट्ठति।

    377. ‘‘Tassa mayhaṃ, aggivessana, etadahosi – ‘yaṃnūnāhaṃ dantebhi dantamādhāya 18, jivhāya tāluṃ āhacca, cetasā cittaṃ abhiniggaṇheyyaṃ abhinippīḷeyyaṃ abhisantāpeyya’nti. So kho ahaṃ, aggivessana, dantebhi dantamādhāya, jivhāya tāluṃ āhacca, cetasā cittaṃ abhiniggaṇhāmi abhinippīḷemi abhisantāpemi. Tassa mayhaṃ, aggivessana, dantebhi dantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato kacchehi sedā muccanti. Seyyathāpi, aggivessana, balavā puriso dubbalataraṃ purisaṃ sīse vā gahetvā khandhe vā gahetvā abhiniggaṇheyya abhinippīḷeyya abhisantāpeyya, evameva kho me, aggivessana, dantebhi dantamādhāya, jivhāya tāluṃ āhacca, cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato kacchehi sedā muccanti. Āraddhaṃ kho pana me, aggivessana, vīriyaṃ hoti asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato. Evarūpāpi kho me, aggivessana, uppannā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati.

    ३७८. ‘‘तस्स मय्हं, अग्गिवेस्सन, एतदहोसि – ‘यंनूनाहं अप्पाणकंयेव झानं झायेय्य’न्ति। सो खो अहं, अग्गिवेस्सन, मुखतो च नासतो च अस्सासपस्सासे उपरुन्धिं। तस्स मय्हं, अग्गिवेस्सन, मुखतो च नासतो च अस्सासपस्सासेसु उपरुद्धेसु कण्णसोतेहि वातानं निक्खमन्तानं अधिमत्तो सद्दो होति। सेय्यथापि नाम कम्मारगग्गरिया धममानाय अधिमत्तो सद्दो होति, एवमेव खो मे, अग्गिवेस्सन, मुखतो च नासतो च अस्सासपस्सासेसु उपरुद्धेसु कण्णसोतेहि वातानं निक्खमन्तानं अधिमत्तो सद्दो होति। आरद्धं खो पन मे, अग्गिवेस्सन, वीरियं होति असल्‍लीनं उपट्ठिता सति असम्मुट्ठा। सारद्धो च पन मे कायो होति अप्पटिप्पस्सद्धो तेनेव दुक्खप्पधानेन पधानाभितुन्‍नस्स सतो। एवरूपापि खो मे, अग्गिवेस्सन, उप्पन्‍ना दुक्खा वेदना चित्तं न परियादाय तिट्ठति।

    378. ‘‘Tassa mayhaṃ, aggivessana, etadahosi – ‘yaṃnūnāhaṃ appāṇakaṃyeva jhānaṃ jhāyeyya’nti. So kho ahaṃ, aggivessana, mukhato ca nāsato ca assāsapassāse uparundhiṃ. Tassa mayhaṃ, aggivessana, mukhato ca nāsato ca assāsapassāsesu uparuddhesu kaṇṇasotehi vātānaṃ nikkhamantānaṃ adhimatto saddo hoti. Seyyathāpi nāma kammāragaggariyā dhamamānāya adhimatto saddo hoti, evameva kho me, aggivessana, mukhato ca nāsato ca assāsapassāsesu uparuddhesu kaṇṇasotehi vātānaṃ nikkhamantānaṃ adhimatto saddo hoti. Āraddhaṃ kho pana me, aggivessana, vīriyaṃ hoti asallīnaṃ upaṭṭhitā sati asammuṭṭhā. Sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato. Evarūpāpi kho me, aggivessana, uppannā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati.

    ‘‘तस्स मय्हं, अग्गिवेस्सन, एतदहोसि – ‘यंनूनाहं अप्पाणकंयेव झानं झायेय्य’न्ति। सो खो अहं, अग्गिवेस्सन, मुखतो च नासतो च कण्णतो च अस्सासपस्सासे उपरुन्धिं। तस्स मय्हं, अग्गिवेस्सन, मुखतो च नासतो च कण्णतो च अस्सासपस्सासेसु उपरुद्धेसु अधिमत्ता वाता मुद्धनि ऊहनन्ति 19। सेय्यथापि, अग्गिवेस्सन, बलवा पुरिसो तिण्हेन सिखरेन मुद्धनि अभिमत्थेय्य 20, एवमेव खो मे, अग्गिवेस्सन, मुखतो च नासतो च कण्णतो च अस्सासपस्सासेसु उपरुद्धेसु अधिमत्ता वाता मुद्धनि ऊहनन्ति। आरद्धं खो पन मे, अग्गिवेस्सन, वीरियं होति असल्‍लीनं उपट्ठिता सति असम्मुट्ठा। सारद्धो च पन मे कायो होति अप्पटिप्पस्सद्धो तेनेव दुक्खप्पधानेन पधानाभितुन्‍नस्स सतो। एवरूपापि खो मे, अग्गिवेस्सन, उप्पन्‍ना दुक्खा वेदना चित्तं न परियादाय तिट्ठति।

    ‘‘Tassa mayhaṃ, aggivessana, etadahosi – ‘yaṃnūnāhaṃ appāṇakaṃyeva jhānaṃ jhāyeyya’nti. So kho ahaṃ, aggivessana, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. Tassa mayhaṃ, aggivessana, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā muddhani ūhananti 21. Seyyathāpi, aggivessana, balavā puriso tiṇhena sikharena muddhani abhimattheyya 22, evameva kho me, aggivessana, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā muddhani ūhananti. Āraddhaṃ kho pana me, aggivessana, vīriyaṃ hoti asallīnaṃ upaṭṭhitā sati asammuṭṭhā. Sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato. Evarūpāpi kho me, aggivessana, uppannā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati.

    ‘‘तस्स मय्हं, अग्गिवेस्सन, एतदहोसि – ‘यंनूनाहं अप्पाणकंयेव झानं झायेय्य’न्ति। सो खो अहं, अग्गिवेस्सन, मुखतो च नासतो च कण्णतो च अस्सासपस्सासे उपरुन्धिं। तस्स मय्हं, अग्गिवेस्सन, मुखतो च नासतो च कण्णतो च अस्सासपस्सासेसु उपरुद्धेसु अधिमत्ता सीसे सीसवेदना होन्ति। सेय्यथापि, अग्गिवेस्सन, बलवा पुरिसो दळ्हेन वरत्तक्खण्डेन 23 सीसे सीसवेठं ददेय्य, एवमेव खो मे, अग्गिवेस्सन, मुखतो च नासतो च कण्णतो च अस्सासपस्सासेसु उपरुद्धेसु अधिमत्ता सीसे सीसवेदना होन्ति। आरद्धं खो पन मे, अग्गिवेस्सन, वीरियं होति असल्‍लीनं उपट्ठिता सति असम्मुट्ठा। सारद्धो च पन मे कायो होति अप्पटिप्पस्सद्धो तेनेव दुक्खप्पधानेन पधानाभितुन्‍नस्स सतो। एवरूपापि खो मे, अग्गिवेस्सन, उप्पन्‍ना दुक्खा वेदना चित्तं न परियादाय तिट्ठति।

    ‘‘Tassa mayhaṃ, aggivessana, etadahosi – ‘yaṃnūnāhaṃ appāṇakaṃyeva jhānaṃ jhāyeyya’nti. So kho ahaṃ, aggivessana, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. Tassa mayhaṃ, aggivessana, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā sīse sīsavedanā honti. Seyyathāpi, aggivessana, balavā puriso daḷhena varattakkhaṇḍena 24 sīse sīsaveṭhaṃ dadeyya, evameva kho me, aggivessana, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā sīse sīsavedanā honti. Āraddhaṃ kho pana me, aggivessana, vīriyaṃ hoti asallīnaṃ upaṭṭhitā sati asammuṭṭhā. Sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato. Evarūpāpi kho me, aggivessana, uppannā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati.

    ‘‘तस्स मय्हं, अग्गिवेस्सन, एतदहोसि – ‘यंनूनाहं अप्पाणकंयेव झानं झायेय्य’न्ति। सो खो अहं, अग्गिवेस्सन, मुखतो च नासतो च कण्णतो च अस्सासपस्सासे उपरुन्धिं। तस्स मय्हं, अग्गिवेस्सन, मुखतो च नासतो च कण्णतो च अस्सासपस्सासेसु उपरुद्धेसु अधिमत्ता वाता कुच्छिं परिकन्तन्ति। सेय्यथापि, अग्गिवेस्सन, दक्खो गोघातको वा गोघातकन्तेवासी वा तिण्हेन गोविकन्तनेन कुच्छिं परिकन्तेय्य, एवमेव खो मे, अग्गिवेस्सन, मुखतो च नासतो च कण्णतो च अस्सासपस्सासेसु उपरुद्धेसु अधिमत्ता वाता कुच्छिं परिकन्तन्ति। आरद्धं खो पन मे, अग्गिवेस्सन, वीरियं होति असल्‍लीनं उपट्ठिता सति असम्मुट्ठा। सारद्धो च पन मे कायो होति अप्पटिप्पस्सद्धो तेनेव दुक्खप्पधानेन पधानाभितुन्‍नस्स सतो। एवरूपापि खो मे, अग्गिवेस्सन, उप्पन्‍ना दुक्खा वेदना चित्तं न परियादाय तिट्ठति।

    ‘‘Tassa mayhaṃ, aggivessana, etadahosi – ‘yaṃnūnāhaṃ appāṇakaṃyeva jhānaṃ jhāyeyya’nti. So kho ahaṃ, aggivessana, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. Tassa mayhaṃ, aggivessana, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā kucchiṃ parikantanti. Seyyathāpi, aggivessana, dakkho goghātako vā goghātakantevāsī vā tiṇhena govikantanena kucchiṃ parikanteyya, evameva kho me, aggivessana, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā kucchiṃ parikantanti. Āraddhaṃ kho pana me, aggivessana, vīriyaṃ hoti asallīnaṃ upaṭṭhitā sati asammuṭṭhā. Sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato. Evarūpāpi kho me, aggivessana, uppannā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati.

    ‘‘तस्स मय्हं, अग्गिवेस्सन, एतदहोसि – ‘यंनूनाहं अप्पाणकंयेव झानं झायेय्य’न्ति। सो खो अहं, अग्गिवेस्सन, मुखतो च नासतो च कण्णतो च अस्सासपस्सासे उपरुन्धिं। तस्स मय्हं, अग्गिवेस्सन, मुखतो च नासतो च कण्णतो च अस्सासपस्सासेसु उपरुद्धेसु अधिमत्तो कायस्मिं डाहो होति। सेय्यथापि, अग्गिवेस्सन, द्वे बलवन्तो पुरिसा दुब्बलतरं पुरिसं नानाबाहासु गहेत्वा अङ्गारकासुया सन्तापेय्युं सम्परितापेय्युं, एवमेव खो मे, अग्गिवेस्सन, मुखतो च नासतो च कण्णतो च अस्सासपस्सासेसु उपरुद्धेसु अधिमत्तो कायस्मिं डाहो होति। आरद्धं खो पन मे, अग्गिवेस्सन, वीरियं होति असल्‍लीनं उपट्ठिता सति असम्मुट्ठा। सारद्धो च पन मे कायो होति अप्पटिप्पस्सद्धो तेनेव दुक्खप्पधानेन पधानाभितुन्‍नस्स सतो। एवरूपापि खो मे, अग्गिवेस्सन, उप्पन्‍ना दुक्खा वेदना चित्तं न परियादाय तिट्ठति। अपिस्सु मं, अग्गिवेस्सन, देवता दिस्वा एवमाहंसु – ‘कालङ्कतो समणो गोतमो’ति। एकच्‍चा देवता एवमाहंसु – ‘न कालङ्कतो समणो गोतमो, अपि च कालङ्करोती’ति। एकच्‍चा देवता एवमाहंसु – ‘न कालङ्कतो समणो गोतमो, नपि कालङ्करोति, अरहं समणो गोतमो, विहारोत्वेव सो 25 अरहतो एवरूपो होती’ति 26

    ‘‘Tassa mayhaṃ, aggivessana, etadahosi – ‘yaṃnūnāhaṃ appāṇakaṃyeva jhānaṃ jhāyeyya’nti. So kho ahaṃ, aggivessana, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. Tassa mayhaṃ, aggivessana, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiṃ ḍāho hoti. Seyyathāpi, aggivessana, dve balavanto purisā dubbalataraṃ purisaṃ nānābāhāsu gahetvā aṅgārakāsuyā santāpeyyuṃ samparitāpeyyuṃ, evameva kho me, aggivessana, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiṃ ḍāho hoti. Āraddhaṃ kho pana me, aggivessana, vīriyaṃ hoti asallīnaṃ upaṭṭhitā sati asammuṭṭhā. Sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato. Evarūpāpi kho me, aggivessana, uppannā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati. Apissu maṃ, aggivessana, devatā disvā evamāhaṃsu – ‘kālaṅkato samaṇo gotamo’ti. Ekaccā devatā evamāhaṃsu – ‘na kālaṅkato samaṇo gotamo, api ca kālaṅkarotī’ti. Ekaccā devatā evamāhaṃsu – ‘na kālaṅkato samaṇo gotamo, napi kālaṅkaroti, arahaṃ samaṇo gotamo, vihārotveva so 27 arahato evarūpo hotī’ti 28.

    ३७९. ‘‘तस्स मय्हं, अग्गिवेस्सन, एतदहोसि – ‘यंनूनाहं सब्बसो आहारुपच्छेदाय पटिपज्‍जेय्य’न्ति। अथ खो मं, अग्गिवेस्सन, देवता उपसङ्कमित्वा एतदवोचुं – ‘मा खो त्वं, मारिस, सब्बसो आहारुपच्छेदाय पटिपज्‍जि। सचे खो त्वं, मारिस, सब्बसो आहारुपच्छेदाय पटिपज्‍जिस्ससि, तस्स ते मयं दिब्बं ओजं लोमकूपेहि अज्झोहारेस्साम 29, ताय त्वं यापेस्ससी’ति। तस्स मय्हं, अग्गिवेस्सन, एतदहोसि – ‘अहञ्‍चेव खो पन सब्बसो अजज्‍जितं 30 पटिजानेय्यं, इमा च मे देवता दिब्बं ओजं लोमकूपेहि अज्झोहारेय्युं 31, ताय चाहं यापेय्यं, तं ममस्स मुसा’ति। सो खो अहं, अग्गिवेस्सन, ता देवता पच्‍चाचिक्खामि, ‘हल’न्ति वदामि।

    379. ‘‘Tassa mayhaṃ, aggivessana, etadahosi – ‘yaṃnūnāhaṃ sabbaso āhārupacchedāya paṭipajjeyya’nti. Atha kho maṃ, aggivessana, devatā upasaṅkamitvā etadavocuṃ – ‘mā kho tvaṃ, mārisa, sabbaso āhārupacchedāya paṭipajji. Sace kho tvaṃ, mārisa, sabbaso āhārupacchedāya paṭipajjissasi, tassa te mayaṃ dibbaṃ ojaṃ lomakūpehi ajjhohāressāma 32, tāya tvaṃ yāpessasī’ti. Tassa mayhaṃ, aggivessana, etadahosi – ‘ahañceva kho pana sabbaso ajajjitaṃ 33 paṭijāneyyaṃ, imā ca me devatā dibbaṃ ojaṃ lomakūpehi ajjhohāreyyuṃ 34, tāya cāhaṃ yāpeyyaṃ, taṃ mamassa musā’ti. So kho ahaṃ, aggivessana, tā devatā paccācikkhāmi, ‘hala’nti vadāmi.

    ३८०. ‘‘तस्स मय्हं, अग्गिवेस्सन, एतदहोसि – ‘यंनूनाहं थोकं थोकं आहारं आहारेय्यं, पसतं पसतं, यदि वा मुग्गयूसं, यदि वा कुलत्थयूसं, यदि वा कळाययूसं, यदि वा हरेणुकयूस’न्ति। सो खो अहं, अग्गिवेस्सन, थोकं थोकं आहारं आहारेसिं, पसतं पसतं, यदि वा मुग्गयूसं, यदि वा कुलत्थयूसं, यदि वा कळाययूसं, यदि वा हरेणुकयूसं। तस्स मय्हं, अग्गिवेस्सन, थोकं थोकं आहारं आहारयतो, पसतं पसतं, यदि वा मुग्गयूसं, यदि वा कुलत्थयूसं, यदि वा कळाययूसं, यदि वा हरेणुकयूसं, अधिमत्तकसिमानं पत्तो कायो होति। सेय्यथापि नाम आसीतिकपब्बानि वा काळपब्बानि वा, एवमेवस्सु मे अङ्गपच्‍चङ्गानि भवन्ति तायेवप्पाहारताय। सेय्यथापि नाम ओट्ठपदं, एवमेवस्सु मे आनिसदं होति तायेवप्पाहारताय। सेय्यथापि नाम वट्टनावळी, एवमेवस्सु मे पिट्ठिकण्टको उण्णतावनतो होति तायेवप्पाहारताय। सेय्यथापि नाम जरसालाय गोपाणसियो ओलुग्गविलुग्गा भवन्ति, एवमेवस्सु मे फासुळियो ओलुग्गविलुग्गा भवन्ति तायेवप्पाहारताय। सेय्यथापि नाम गम्भीरे उदपाने उदकतारका गम्भीरगता ओक्खायिका दिस्सन्ति, एवमेवस्सु मे अक्खिकूपेसु अक्खितारका गम्भीरगता ओक्खायिका दिस्सन्ति तायेवप्पाहारताय। सेय्यथापि नाम तित्तकालाबु आमकच्छिन्‍नो वातातपेन संफुटितो होति सम्मिलातो, एवमेवस्सु मे सीसच्छवि संफुटिता होति सम्मिलाता तायेवप्पाहारताय।

    380. ‘‘Tassa mayhaṃ, aggivessana, etadahosi – ‘yaṃnūnāhaṃ thokaṃ thokaṃ āhāraṃ āhāreyyaṃ, pasataṃ pasataṃ, yadi vā muggayūsaṃ, yadi vā kulatthayūsaṃ, yadi vā kaḷāyayūsaṃ, yadi vā hareṇukayūsa’nti. So kho ahaṃ, aggivessana, thokaṃ thokaṃ āhāraṃ āhāresiṃ, pasataṃ pasataṃ, yadi vā muggayūsaṃ, yadi vā kulatthayūsaṃ, yadi vā kaḷāyayūsaṃ, yadi vā hareṇukayūsaṃ. Tassa mayhaṃ, aggivessana, thokaṃ thokaṃ āhāraṃ āhārayato, pasataṃ pasataṃ, yadi vā muggayūsaṃ, yadi vā kulatthayūsaṃ, yadi vā kaḷāyayūsaṃ, yadi vā hareṇukayūsaṃ, adhimattakasimānaṃ patto kāyo hoti. Seyyathāpi nāma āsītikapabbāni vā kāḷapabbāni vā, evamevassu me aṅgapaccaṅgāni bhavanti tāyevappāhāratāya. Seyyathāpi nāma oṭṭhapadaṃ, evamevassu me ānisadaṃ hoti tāyevappāhāratāya. Seyyathāpi nāma vaṭṭanāvaḷī, evamevassu me piṭṭhikaṇṭako uṇṇatāvanato hoti tāyevappāhāratāya. Seyyathāpi nāma jarasālāya gopāṇasiyo oluggaviluggā bhavanti, evamevassu me phāsuḷiyo oluggaviluggā bhavanti tāyevappāhāratāya. Seyyathāpi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti, evamevassu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāyevappāhāratāya. Seyyathāpi nāma tittakālābu āmakacchinno vātātapena saṃphuṭito hoti sammilāto, evamevassu me sīsacchavi saṃphuṭitā hoti sammilātā tāyevappāhāratāya.

    ‘‘सो खो अहं, अग्गिवेस्सन, उदरच्छविं परिमसिस्सामीति पिट्ठिकण्टकंयेव परिग्गण्हामि, पिट्ठिकण्टकं परिमसिस्सामीति उदरच्छविंयेव परिग्गण्हामि, यावस्सु मे, अग्गिवेस्सन, उदरच्छवि पिट्ठिकण्टकं अल्‍लीना होति तायेवप्पाहारताय। सो खो अहं, अग्गिवेस्सन, वच्‍चं वा मुत्तं वा करिस्सामीति तत्थेव अवकुज्‍जो पपतामि तायेवप्पाहारताय। सो खो अहं, अग्गिवेस्सन, इममेव कायं अस्सासेन्तो पाणिना गत्तानि अनुमज्‍जामि। तस्स मय्हं, अग्गिवेस्सन, पाणिना गत्तानि अनुमज्‍जतो पूतिमूलानि लोमानि कायस्मा पपतन्ति तायेवप्पाहारताय। अपिस्सु मं, अग्गिवेस्सन, मनुस्सा दिस्वा एवमाहंसु – ‘काळो समणो गोतमो’ति। एकच्‍चे मनुस्सा एवमाहंसु – ‘न काळो समणो गोतमो, सामो समणो गोतमो’ति। एकच्‍चे मनुस्सा एवमाहंसु – ‘न काळो समणो गोतमो , नपि सामो, मङ्गुरच्छवि समणो गोतमो’ति। यावस्सु मे, अग्गिवेस्सन, ताव परिसुद्धो छविवण्णो परियोदातो उपहतो होति तायेवप्पाहारताय।

    ‘‘So kho ahaṃ, aggivessana, udaracchaviṃ parimasissāmīti piṭṭhikaṇṭakaṃyeva pariggaṇhāmi, piṭṭhikaṇṭakaṃ parimasissāmīti udaracchaviṃyeva pariggaṇhāmi, yāvassu me, aggivessana, udaracchavi piṭṭhikaṇṭakaṃ allīnā hoti tāyevappāhāratāya. So kho ahaṃ, aggivessana, vaccaṃ vā muttaṃ vā karissāmīti tattheva avakujjo papatāmi tāyevappāhāratāya. So kho ahaṃ, aggivessana, imameva kāyaṃ assāsento pāṇinā gattāni anumajjāmi. Tassa mayhaṃ, aggivessana, pāṇinā gattāni anumajjato pūtimūlāni lomāni kāyasmā papatanti tāyevappāhāratāya. Apissu maṃ, aggivessana, manussā disvā evamāhaṃsu – ‘kāḷo samaṇo gotamo’ti. Ekacce manussā evamāhaṃsu – ‘na kāḷo samaṇo gotamo, sāmo samaṇo gotamo’ti. Ekacce manussā evamāhaṃsu – ‘na kāḷo samaṇo gotamo , napi sāmo, maṅguracchavi samaṇo gotamo’ti. Yāvassu me, aggivessana, tāva parisuddho chavivaṇṇo pariyodāto upahato hoti tāyevappāhāratāya.

    ३८१. ‘‘तस्स मय्हं, अग्गिवेस्सन, एतदहोसि – ‘ये खो केचि अतीतमद्धानं समणा वा ब्राह्मणा वा ओपक्‍कमिका दुक्खा तिब्बा खरा कटुका वेदना वेदयिंसु, एतावपरमं, नयितो भिय्यो। येपि हि केचि अनागतमद्धानं समणा वा ब्राह्मणा वा ओपक्‍कमिका दुक्खा तिब्बा खरा कटुका वेदना वेदयिस्सन्ति, एतावपरमं, नयितो भिय्यो। येपि हि केचि एतरहि समणा वा ब्राह्मणा वा ओपक्‍कमिका दुक्खा तिब्बा खरा कटुका वेदना वेदयन्ति, एतावपरमं, नयितो भिय्यो। न खो पनाहं इमाय कटुकाय दुक्‍करकारिकाय अधिगच्छामि उत्तरि मनुस्सधम्मा अलमरियञाणदस्सनविसेसं। सिया नु खो अञ्‍ञो मग्गो बोधाया’ति? तस्स मय्हं, अग्गिवेस्सन, एतदहोसि – ‘अभिजानामि खो पनाहं पितु सक्‍कस्स कम्मन्ते सीताय जम्बुच्छायाय निसिन्‍नो विविच्‍चेव कामेहि विविच्‍च अकुसलेहि धम्मेहि सवितक्‍कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्‍ज विहरिता। सिया नु खो एसो मग्गो बोधाया’ति? तस्स मय्हं, अग्गिवेस्सन, सतानुसारि विञ्‍ञाणं अहोसि – ‘एसेव मग्गो बोधाया’ति। तस्स मय्हं, अग्गिवेस्सन, एतदहोसि – ‘किं नु खो अहं तस्स सुखस्स भायामि, यं तं सुखं अञ्‍ञत्रेव कामेहि अञ्‍ञत्र अकुसलेहि धम्मेही’ति? तस्स मय्हं, अग्गिवेस्सन, एतदहोसि – ‘न खो अहं तस्स सुखस्स भायामि, यं तं सुखं अञ्‍ञत्रेव कामेहि अञ्‍ञत्र अकुसलेहि धम्मेही’ति।

    381. ‘‘Tassa mayhaṃ, aggivessana, etadahosi – ‘ye kho keci atītamaddhānaṃ samaṇā vā brāhmaṇā vā opakkamikā dukkhā tibbā kharā kaṭukā vedanā vedayiṃsu, etāvaparamaṃ, nayito bhiyyo. Yepi hi keci anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā opakkamikā dukkhā tibbā kharā kaṭukā vedanā vedayissanti, etāvaparamaṃ, nayito bhiyyo. Yepi hi keci etarahi samaṇā vā brāhmaṇā vā opakkamikā dukkhā tibbā kharā kaṭukā vedanā vedayanti, etāvaparamaṃ, nayito bhiyyo. Na kho panāhaṃ imāya kaṭukāya dukkarakārikāya adhigacchāmi uttari manussadhammā alamariyañāṇadassanavisesaṃ. Siyā nu kho añño maggo bodhāyā’ti? Tassa mayhaṃ, aggivessana, etadahosi – ‘abhijānāmi kho panāhaṃ pitu sakkassa kammante sītāya jambucchāyāya nisinno vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharitā. Siyā nu kho eso maggo bodhāyā’ti? Tassa mayhaṃ, aggivessana, satānusāri viññāṇaṃ ahosi – ‘eseva maggo bodhāyā’ti. Tassa mayhaṃ, aggivessana, etadahosi – ‘kiṃ nu kho ahaṃ tassa sukhassa bhāyāmi, yaṃ taṃ sukhaṃ aññatreva kāmehi aññatra akusalehi dhammehī’ti? Tassa mayhaṃ, aggivessana, etadahosi – ‘na kho ahaṃ tassa sukhassa bhāyāmi, yaṃ taṃ sukhaṃ aññatreva kāmehi aññatra akusalehi dhammehī’ti.

    ३८२. ‘‘तस्स मय्हं, अग्गिवेस्सन, एतदहोसि – ‘न खो तं सुकरं सुखं अधिगन्तुं एवं अधिमत्तकसिमानं पत्तकायेन, यंनूनाहं ओळारिकं आहारं आहारेय्यं ओदनकुम्मास’न्ति। सो खो अहं, अग्गिवेस्सन, ओळारिकं आहारं आहारेसिं ओदनकुम्मासं। तेन खो पन मं, अग्गिवेस्सन, समयेन पञ्‍च 35 भिक्खू पच्‍चुपट्ठिता होन्ति – ‘यं खो समणो गोतमो धम्मं अधिगमिस्सति, तं नो आरोचेस्सती’ति। यतो खो अहं, अग्गिवेस्सन, ओळारिकं आहारं आहारेसिं ओदनकुम्मासं, अथ मे ते पञ्‍च भिक्खू निब्बिज्‍ज पक्‍कमिंसु – ‘बाहुल्‍लिको 36 समणो गोतमो, पधानविब्भन्तो, आवत्तो बाहुल्‍लाया’ति।

    382. ‘‘Tassa mayhaṃ, aggivessana, etadahosi – ‘na kho taṃ sukaraṃ sukhaṃ adhigantuṃ evaṃ adhimattakasimānaṃ pattakāyena, yaṃnūnāhaṃ oḷārikaṃ āhāraṃ āhāreyyaṃ odanakummāsa’nti. So kho ahaṃ, aggivessana, oḷārikaṃ āhāraṃ āhāresiṃ odanakummāsaṃ. Tena kho pana maṃ, aggivessana, samayena pañca 37 bhikkhū paccupaṭṭhitā honti – ‘yaṃ kho samaṇo gotamo dhammaṃ adhigamissati, taṃ no ārocessatī’ti. Yato kho ahaṃ, aggivessana, oḷārikaṃ āhāraṃ āhāresiṃ odanakummāsaṃ, atha me te pañca bhikkhū nibbijja pakkamiṃsu – ‘bāhulliko 38 samaṇo gotamo, padhānavibbhanto, āvatto bāhullāyā’ti.

    ३८३. ‘‘सो खो अहं, अग्गिवेस्सन, ओळारिकं आहारं आहारेत्वा, बलं गहेत्वा, विविच्‍चेव कामेहि विविच्‍च अकुसलेहि धम्मेहि सवितक्‍कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्‍ज विहासिं। एवरूपापि खो मे, अग्गिवेस्सन, उप्पन्‍ना सुखा वेदना चित्तं न परियादाय तिट्ठति। वितक्‍कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्‍कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्‍ज विहासिं। एवरूपापि खो मे, अग्गिवेस्सन, उप्पन्‍ना सुखा वेदना चित्तं न परियादाय तिट्ठति। पीतिया च विरागा उपेक्खको च विहासिं, सतो च सम्पजानो। सुखञ्‍च कायेन पटिसंवेदेसिं यं तं अरिया आचिक्खन्ति – ‘उपेक्खको सतिमा सुखविहारी’ति ततियं झानं उपसम्पज्‍ज विहासिं। एवरूपापि खो मे, अग्गिवेस्सन, उप्पन्‍ना सुखा वेदना चित्तं न परियादाय तिट्ठति। सुखस्स च पहाना दुक्खस्स च पहाना, पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा, अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्‍ज विहासिं। एवरूपापि खो मे, अग्गिवेस्सन, उप्पन्‍ना सुखा वेदना चित्तं न परियादाय तिट्ठति।

    383. ‘‘So kho ahaṃ, aggivessana, oḷārikaṃ āhāraṃ āhāretvā, balaṃ gahetvā, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vihāsiṃ. Evarūpāpi kho me, aggivessana, uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihāsiṃ. Evarūpāpi kho me, aggivessana, uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati. Pītiyā ca virāgā upekkhako ca vihāsiṃ, sato ca sampajāno. Sukhañca kāyena paṭisaṃvedesiṃ yaṃ taṃ ariyā ācikkhanti – ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja vihāsiṃ. Evarūpāpi kho me, aggivessana, uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati. Sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaṃ atthaṅgamā, adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihāsiṃ. Evarūpāpi kho me, aggivessana, uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati.

    ३८४. ‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्‍किलेसे मुदुभूते कम्मनिये ठिते आनेञ्‍जप्पत्ते पुब्बेनिवासानुस्सतिञाणाय चित्तं अभिनिन्‍नामेसिं। सो अनेकविहितं पुब्बेनिवासं अनुस्सरामि , सेय्यथिदं – एकम्पि जातिं…पे॰… इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरामि। अयं खो मे, अग्गिवेस्सन, रत्तिया पठमे यामे पठमा विज्‍जा अधिगता; अविज्‍जा विहता, विज्‍जा उप्पन्‍ना; तमो विहतो, आलोको उप्पन्‍नो; यथा तं अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो। एवरूपापि खो मे, अग्गिवेस्सन, उप्पन्‍ना सुखा वेदना चित्तं न परियादाय तिट्ठति।

    384. ‘‘So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmesiṃ. So anekavihitaṃ pubbenivāsaṃ anussarāmi , seyyathidaṃ – ekampi jātiṃ…pe… iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi. Ayaṃ kho me, aggivessana, rattiyā paṭhame yāme paṭhamā vijjā adhigatā; avijjā vihatā, vijjā uppannā; tamo vihato, āloko uppanno; yathā taṃ appamattassa ātāpino pahitattassa viharato. Evarūpāpi kho me, aggivessana, uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati.

    ३८५. ‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्‍किलेसे मुदुभूते कम्मनिये ठिते आनेञ्‍जप्पत्ते सत्तानं चुतूपपातञाणाय चित्तं अभिनिन्‍नामेसिं। सो दिब्बेन चक्खुना विसुद्धेन अतिक्‍कन्तमानुसकेन सत्ते पस्सामि चवमाने उपपज्‍जमाने हीने पणीते सुवण्णे दुब्बण्णे सुगते दुग्गते यथाकम्मूपगे सत्ते पजानामि…पे॰… अयं खो मे, अग्गिवेस्सन, रत्तिया मज्झिमे यामे दुतिया विज्‍जा अधिगता; अविज्‍जा विहता, विज्‍जा उप्पन्‍ना; तमो विहतो, आलोको उप्पन्‍नो; यथा तं अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो । एवरूपापि खो मे, अग्गिवेस्सन , उप्पन्‍ना सुखा वेदना चित्तं न परियादाय तिट्ठति।

    385. ‘‘So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmesiṃ. So dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi…pe… ayaṃ kho me, aggivessana, rattiyā majjhime yāme dutiyā vijjā adhigatā; avijjā vihatā, vijjā uppannā; tamo vihato, āloko uppanno; yathā taṃ appamattassa ātāpino pahitattassa viharato . Evarūpāpi kho me, aggivessana , uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati.

    ३८६. ‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्‍किलेसे मुदुभूते कम्मनिये ठिते आनेञ्‍जप्पत्ते आसवानं खयञाणाय चित्तं अभिनिन्‍नामेसिं। सो ‘इदं दुक्ख’न्ति यथाभूतं अब्भञ्‍ञासिं, ‘अयं दुक्खसमुदयो’ति यथाभूतं अब्भञ्‍ञासिं, ‘अयं दुक्खनिरोधो’ति यथाभूतं अब्भञ्‍ञासिं, ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं अब्भञ्‍ञासिं। ‘इमे आसवा’ति यथाभूतं अब्भञ्‍ञासिं, ‘अयं आसवसमुदयो’ति यथाभूतं अब्भञ्‍ञासिं, ‘अयं आसवनिरोधो’ति यथाभूतं अब्भञ्‍ञासिं, ‘अयं आसवनिरोधगामिनी पटिपदा’ति यथाभूतं अब्भञ्‍ञासिं। तस्स मे एवं जानतो एवं पस्सतो कामासवापि चित्तं विमुच्‍चित्थ, भवासवापि चित्तं विमुच्‍चित्थ, अविज्‍जासवापि चित्तं विमुच्‍चित्थ। विमुत्तस्मिं विमुत्तमिति ञाणं अहोसि। ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति अब्भञ्‍ञासिं। अयं खो मे, अग्गिवेस्सन, रत्तिया पच्छिमे यामे ततिया विज्‍जा अधिगता; अविज्‍जा विहता, विज्‍जा उप्पन्‍ना; तमो विहतो, आलोको उप्पन्‍नो; यथा तं अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो। एवरूपापि खो मे, अग्गिवेस्सन, उप्पन्‍ना सुखा वेदना चित्तं न परियादाय तिट्ठति।

    386. ‘‘So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ. So ‘idaṃ dukkha’nti yathābhūtaṃ abbhaññāsiṃ, ‘ayaṃ dukkhasamudayo’ti yathābhūtaṃ abbhaññāsiṃ, ‘ayaṃ dukkhanirodho’ti yathābhūtaṃ abbhaññāsiṃ, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ abbhaññāsiṃ. ‘Ime āsavā’ti yathābhūtaṃ abbhaññāsiṃ, ‘ayaṃ āsavasamudayo’ti yathābhūtaṃ abbhaññāsiṃ, ‘ayaṃ āsavanirodho’ti yathābhūtaṃ abbhaññāsiṃ, ‘ayaṃ āsavanirodhagāminī paṭipadā’ti yathābhūtaṃ abbhaññāsiṃ. Tassa me evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccittha, bhavāsavāpi cittaṃ vimuccittha, avijjāsavāpi cittaṃ vimuccittha. Vimuttasmiṃ vimuttamiti ñāṇaṃ ahosi. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti abbhaññāsiṃ. Ayaṃ kho me, aggivessana, rattiyā pacchime yāme tatiyā vijjā adhigatā; avijjā vihatā, vijjā uppannā; tamo vihato, āloko uppanno; yathā taṃ appamattassa ātāpino pahitattassa viharato. Evarūpāpi kho me, aggivessana, uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati.

    ३८७. ‘‘अभिजानामि खो पनाहं, अग्गिवेस्सन, अनेकसताय परिसाय धम्मं देसेता। अपिस्सु मं एकमेको एवं मञ्‍ञति – ‘ममेवारब्भ समणो गोतमो धम्मं देसेती’ति। ‘न खो पनेतं, अग्गिवेस्सन, एवं दट्ठब्बं; यावदेव विञ्‍ञापनत्थाय तथागतो परेसं धम्मं देसेति। सो खो अहं, अग्गिवेस्सन, तस्सायेव कथाय परियोसाने, तस्मिंयेव पुरिमस्मिं समाधिनिमित्ते अज्झत्तमेव चित्तं सण्ठपेमि सन्‍निसादेमि एकोदिं करोमि समादहामि, येन सुदं निच्‍चकप्पं विहरामी’’’ति।

    387. ‘‘Abhijānāmi kho panāhaṃ, aggivessana, anekasatāya parisāya dhammaṃ desetā. Apissu maṃ ekameko evaṃ maññati – ‘mamevārabbha samaṇo gotamo dhammaṃ desetī’ti. ‘Na kho panetaṃ, aggivessana, evaṃ daṭṭhabbaṃ; yāvadeva viññāpanatthāya tathāgato paresaṃ dhammaṃ deseti. So kho ahaṃ, aggivessana, tassāyeva kathāya pariyosāne, tasmiṃyeva purimasmiṃ samādhinimitte ajjhattameva cittaṃ saṇṭhapemi sannisādemi ekodiṃ karomi samādahāmi, yena sudaṃ niccakappaṃ viharāmī’’’ti.

    ‘‘ओकप्पनियमेतं भोतो गोतमस्स यथा तं अरहतो सम्मासम्बुद्धस्स। अभिजानाति खो पन भवं गोतमो दिवा सुपिता’’ति? ‘‘अभिजानामहं, अग्गिवेस्सन, गिम्हानं पच्छिमे मासे पच्छाभत्तं पिण्डपातपटिक्‍कन्तो चतुग्गुणं सङ्घाटिं पञ्‍ञपेत्वा दक्खिणेन पस्सेन सतो सम्पजानो निद्दं ओक्‍कमिता’’ति। ‘‘एतं खो, भो गोतम, एके समणब्राह्मणा सम्मोहविहारस्मिं वदन्ती’’ति ? ‘‘न खो, अग्गिवेस्सन, एत्तावता सम्मूळ्हो वा होति असम्मूळ्हो वा। अपि च, अग्गिवेस्सन, यथा सम्मूळ्हो च होति असम्मूळ्हो च, तं सुणाहि, साधुकं मनसि करोहि, भासिस्सामी’’ति। ‘‘एवं, भो’’ति खो सच्‍चको निगण्ठपुत्तो भगवतो पच्‍चस्सोसि। भगवा एतदवोच –

    ‘‘Okappaniyametaṃ bhoto gotamassa yathā taṃ arahato sammāsambuddhassa. Abhijānāti kho pana bhavaṃ gotamo divā supitā’’ti? ‘‘Abhijānāmahaṃ, aggivessana, gimhānaṃ pacchime māse pacchābhattaṃ piṇḍapātapaṭikkanto catugguṇaṃ saṅghāṭiṃ paññapetvā dakkhiṇena passena sato sampajāno niddaṃ okkamitā’’ti. ‘‘Etaṃ kho, bho gotama, eke samaṇabrāhmaṇā sammohavihārasmiṃ vadantī’’ti ? ‘‘Na kho, aggivessana, ettāvatā sammūḷho vā hoti asammūḷho vā. Api ca, aggivessana, yathā sammūḷho ca hoti asammūḷho ca, taṃ suṇāhi, sādhukaṃ manasi karohi, bhāsissāmī’’ti. ‘‘Evaṃ, bho’’ti kho saccako nigaṇṭhaputto bhagavato paccassosi. Bhagavā etadavoca –

    ३८८. ‘‘यस्स कस्सचि, अग्गिवेस्सन, ये आसवा संकिलेसिका पोनोब्भविका सदरा दुक्खविपाका आयतिं जातिजरामरणिया अप्पहीना, तमहं ‘सम्मूळ्हो’ति वदामि। आसवानञ्हि, अग्गिवेस्सन, अप्पहाना सम्मूळ्हो होति। यस्स कस्सचि, अग्गिवेस्सन, ये आसवा संकिलेसिका पोनोब्भविका सदरा दुक्खविपाका आयतिं जातिजरामरणिया पहीना, तमहं ‘असम्मूळ्हो’ति वदामि। आसवानञ्हि, अग्गिवेस्सन, पहाना असम्मूळ्हो होति।

    388. ‘‘Yassa kassaci, aggivessana, ye āsavā saṃkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā appahīnā, tamahaṃ ‘sammūḷho’ti vadāmi. Āsavānañhi, aggivessana, appahānā sammūḷho hoti. Yassa kassaci, aggivessana, ye āsavā saṃkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā pahīnā, tamahaṃ ‘asammūḷho’ti vadāmi. Āsavānañhi, aggivessana, pahānā asammūḷho hoti.

    ‘‘तथागतस्स खो, अग्गिवेस्सन, ये आसवा संकिलेसिका पोनोब्भविका सदरा दुक्खविपाका आयतिं जातिजरामरणिया पहीना उच्छिन्‍नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा । सेय्यथापि, अग्गिवेस्सन, तालो मत्थकच्छिन्‍नो अभब्बो पुन विरूळ्हिया, एवमेव खो, अग्गिवेस्सन, तथागतस्स ये आसवा संकिलेसिका पोनोब्भविका सदरा दुक्खविपाका आयतिं जातिजरामरणिया पहीना उच्छिन्‍नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा’’ति।

    ‘‘Tathāgatassa kho, aggivessana, ye āsavā saṃkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā . Seyyathāpi, aggivessana, tālo matthakacchinno abhabbo puna virūḷhiyā, evameva kho, aggivessana, tathāgatassa ye āsavā saṃkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā’’ti.

    ३८९. एवं वुत्ते, सच्‍चको निगण्ठपुत्तो भगवन्तं एतदवोच – ‘‘अच्छरियं, भो गोतम, अब्भुतं, भो गोतम! यावञ्‍चिदं भोतो गोतमस्स एवं आसज्‍ज आसज्‍ज वुच्‍चमानस्स, उपनीतेहि वचनप्पथेहि समुदाचरियमानस्स, छविवण्णो चेव परियोदायति, मुखवण्णो च विप्पसीदति, यथा तं अरहतो सम्मासम्बुद्धस्स। अभिजानामहं, भो गोतम, पूरणं कस्सपं वादेन वादं समारभिता। सोपि मया वादेन वादं समारद्धो अञ्‍ञेनञ्‍ञं पटिचरि, बहिद्धा कथं अपनामेसि, कोपञ्‍च दोसञ्‍च अप्पच्‍चयञ्‍च पात्वाकासि। भोतो पन 39 गोतमस्स एवं आसज्‍ज आसज्‍ज वुच्‍चमानस्स, उपनीतेहि वचनप्पथेहि समुदाचरियमानस्स, छविवण्णो चेव परियोदायति, मुखवण्णो च विप्पसीदति, यथा तं अरहतो सम्मासम्बुद्धस्स। अभिजानामहं, भो गोतम, मक्खलिं गोसालं…पे॰… अजितं केसकम्बलं… पकुधं कच्‍चायनं… सञ्‍जयं बेलट्ठपुत्तं… निगण्ठं नाटपुत्तं वादेन वादं समारभिता । सोपि मया वादेन वादं समारद्धो अञ्‍ञेनञ्‍ञं पटिचरि, बहिद्धा कथं अपनामेसि, कोपञ्‍च दोसञ्‍च अप्पच्‍चयञ्‍च पात्वाकासि। भोतो पन गोतमस्स एवं आसज्‍ज आसज्‍ज वुच्‍चमानस्स, उपनीतेहि वचनप्पथेहि समुदाचरियमानस्स, छविवण्णो चेव परियोदायति, मुखवण्णो च विप्पसीदति, यथा तं अरहतो सम्मासम्बुद्धस्स। हन्द च दानि मयं, भो गोतम, गच्छाम। बहुकिच्‍चा मयं, बहुकरणीया’’ति। ‘‘यस्सदानि त्वं, अग्गिवेस्सन, कालं मञ्‍ञसी’’ति।

    389. Evaṃ vutte, saccako nigaṇṭhaputto bhagavantaṃ etadavoca – ‘‘acchariyaṃ, bho gotama, abbhutaṃ, bho gotama! Yāvañcidaṃ bhoto gotamassa evaṃ āsajja āsajja vuccamānassa, upanītehi vacanappathehi samudācariyamānassa, chavivaṇṇo ceva pariyodāyati, mukhavaṇṇo ca vippasīdati, yathā taṃ arahato sammāsambuddhassa. Abhijānāmahaṃ, bho gotama, pūraṇaṃ kassapaṃ vādena vādaṃ samārabhitā. Sopi mayā vādena vādaṃ samāraddho aññenaññaṃ paṭicari, bahiddhā kathaṃ apanāmesi, kopañca dosañca appaccayañca pātvākāsi. Bhoto pana 40 gotamassa evaṃ āsajja āsajja vuccamānassa, upanītehi vacanappathehi samudācariyamānassa, chavivaṇṇo ceva pariyodāyati, mukhavaṇṇo ca vippasīdati, yathā taṃ arahato sammāsambuddhassa. Abhijānāmahaṃ, bho gotama, makkhaliṃ gosālaṃ…pe… ajitaṃ kesakambalaṃ… pakudhaṃ kaccāyanaṃ… sañjayaṃ belaṭṭhaputtaṃ… nigaṇṭhaṃ nāṭaputtaṃ vādena vādaṃ samārabhitā . Sopi mayā vādena vādaṃ samāraddho aññenaññaṃ paṭicari, bahiddhā kathaṃ apanāmesi, kopañca dosañca appaccayañca pātvākāsi. Bhoto pana gotamassa evaṃ āsajja āsajja vuccamānassa, upanītehi vacanappathehi samudācariyamānassa, chavivaṇṇo ceva pariyodāyati, mukhavaṇṇo ca vippasīdati, yathā taṃ arahato sammāsambuddhassa. Handa ca dāni mayaṃ, bho gotama, gacchāma. Bahukiccā mayaṃ, bahukaraṇīyā’’ti. ‘‘Yassadāni tvaṃ, aggivessana, kālaṃ maññasī’’ti.

    अथ खो सच्‍चको निगण्ठपुत्तो भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना पक्‍कामीति।

    Atha kho saccako nigaṇṭhaputto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmīti.

    महासच्‍चकसुत्तं निट्ठितं छट्ठं।

    Mahāsaccakasuttaṃ niṭṭhitaṃ chaṭṭhaṃ.







    Footnotes:
    1. पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय… पविसितुकामो होति (सी॰)
    2. pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya… pavisitukāmo hoti (sī.)
    3. पापुणिस्सन्ति (स्या॰ कं॰)
    4. pāpuṇissanti (syā. kaṃ.)
    5. नएहिभदन्तिका, नतिट्ठभदन्तिका (सी॰ स्या॰ कं॰ पी॰ क॰)
    6. naehibhadantikā, natiṭṭhabhadantikā (sī. syā. kaṃ. pī. ka.)
    7. कायभावनं हि (सी॰ पी॰ क॰)
    8. kāyabhāvanaṃ hi (sī. pī. ka.)
    9. नेतं खोठानं (सी॰ पी॰)
    10. netaṃ khoṭhānaṃ (sī. pī.)
    11. न हनून (सी॰ स्या॰ कं॰ पी॰)
    12. na hanūna (sī. syā. kaṃ. pī.)
    13. ( ) नत्थि (सी॰ पी॰)
    14. ( ) natthi (sī. pī.)
    15. पस्स म॰ नि॰ १.२७८ पासरासिसुत्ते
    16. passa ma. ni. 1.278 pāsarāsisutte
    17. पस्स म॰ नि॰ १.२२१ वितक्‍कसण्ठानसुत्ते
    18. passa ma. ni. 1.221 vitakkasaṇṭhānasutte
    19. ऊहन्ति (सी॰), ओहनन्ति (स्या॰ कं॰), उहनन्ति (क॰)
    20. मुद्धानं अभिमन्थेय्य (सी॰ पी॰), मुद्धानं अभिमत्थेय्य (स्या॰ कं॰)
    21. ūhanti (sī.), ohananti (syā. kaṃ.), uhananti (ka.)
    22. muddhānaṃ abhimantheyya (sī. pī.), muddhānaṃ abhimattheyya (syā. kaṃ.)
    23. वरत्तकबन्धनेन (सी॰)
    24. varattakabandhanena (sī.)
    25. विहारोत्वेवेसो (सी॰)
    26. विहारोत्वेवेसो अरहतो’’ति (?)
    27. vihārotveveso (sī.)
    28. vihārotveveso arahato’’ti (?)
    29. अज्झोहरिस्साम (स्या॰ कं॰ पी॰ क॰)
    30. अजद्धुकं (सी॰ पी॰), जद्धुकं (स्या॰ कं॰)
    31. अज्झोहरेय्युं (स्या॰ कं॰ पी॰ क॰)
    32. ajjhoharissāma (syā. kaṃ. pī. ka.)
    33. ajaddhukaṃ (sī. pī.), jaddhukaṃ (syā. kaṃ.)
    34. ajjhohareyyuṃ (syā. kaṃ. pī. ka.)
    35. पञ्‍चवग्गिया (अञ्‍ञसुत्तेसु)
    36. बाहुलिको (सी॰ पी॰) संघभेदसिक्खापदटीकाय समेति
    37. pañcavaggiyā (aññasuttesu)
    38. bāhuliko (sī. pī.) saṃghabhedasikkhāpadaṭīkāya sameti
    39. भोतो खो पन (सी॰)
    40. bhoto kho pana (sī.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ६. महासच्‍चकसुतवण्णना • 6. Mahāsaccakasutavaṇṇanā

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / ६. महासच्‍चकसुत्तवण्णना • 6. Mahāsaccakasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact