Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    ६. महासच्‍चकसुत्तवण्णना

    6. Mahāsaccakasuttavaṇṇanā

    ३६४. एकं समयं भगवा वेसालियं विहरतीति इमिना तदा भगवतो वेसालियं निवासपरिच्छिन्‍नो पुब्बण्हादिभेदो सब्बो समयो साधारणतो गहितो, तथा तेन खो पन समयेनाति च इमिना। पुब्बण्हसमयन्ति पन इमिना तब्बिसेसो, यो भिक्खाचारत्थाय पच्‍चवेक्खणकालो। अट्ठकथायं पन ‘‘तीहि पदेहि एकोव समयो वुत्तो’’ति वुत्तं विसेसस्स सामञ्‍ञन्तोगधत्ता। मुखधोवनस्स पुब्बकालकिरियाभावसामञ्‍ञतो वुत्तं ‘‘मुखं धोवित्वा’’ति। मुखं धोवित्वा एव हि वासधुरो चे, वेलं सल्‍लक्खेत्वा यथाचिण्णं भावनानुयोगं, गन्थधुरो चे, गन्थपरिचये कतिपये निसज्‍जवारे अनुयुञ्‍जित्वा पत्तचीवरं आदाय वितक्‍कमाळं उपगच्छति।

    364.Ekaṃsamayaṃ bhagavā vesāliyaṃ viharatīti iminā tadā bhagavato vesāliyaṃ nivāsaparicchinno pubbaṇhādibhedo sabbo samayo sādhāraṇato gahito, tathā tena kho pana samayenāti ca iminā. Pubbaṇhasamayanti pana iminā tabbiseso, yo bhikkhācāratthāya paccavekkhaṇakālo. Aṭṭhakathāyaṃ pana ‘‘tīhi padehi ekova samayo vutto’’ti vuttaṃ visesassa sāmaññantogadhattā. Mukhadhovanassa pubbakālakiriyābhāvasāmaññato vuttaṃ ‘‘mukhaṃ dhovitvā’’ti. Mukhaṃ dhovitvā eva hi vāsadhuro ce, velaṃ sallakkhetvā yathāciṇṇaṃ bhāvanānuyogaṃ, ganthadhuro ce, ganthaparicaye katipaye nisajjavāre anuyuñjitvā pattacīvaraṃ ādāya vitakkamāḷaṃ upagacchati.

    कारणं युत्तं, अनुच्छविकन्ति अत्थो। पुब्बे यथाचिन्तितं पञ्हं अपुच्छित्वा अञ्‍ञं पुच्छन्तो मग्गं ठपेत्वा उम्मग्गतो परिवत्तेन्तो विय होतीति आह ‘‘पस्सेन ताव परिहरन्तो’’ति।

    Kāraṇaṃ yuttaṃ, anucchavikanti attho. Pubbe yathācintitaṃ pañhaṃ apucchitvā aññaṃ pucchanto maggaṃ ṭhapetvā ummaggato parivattento viya hotīti āha ‘‘passena tāva pariharanto’’ti.

    ३६५. ऊरुक्खम्भोपि नाम भविस्सतीति एत्थ नाम-सद्दो विम्हयत्थोति कत्वा वुत्तं ‘‘विम्हयत्थवसेना’’तिआदि। ‘‘अन्धो नाम पब्बतं अभिरुहिस्सती’’तिआदीसु विय विम्हयवाचीसद्दयोगेन हि ‘‘भविस्सती’’ति अनागतवचनं। कायन्वयन्ति कायानुगतं। ‘‘अयम्पि खो कायो एवंधम्मो एवंभावी एवंअनतीतो’’तिआदिना (दी॰ नि॰ २.३७९; म॰ नि॰ १.११२; म॰ नि॰ ३.१५४) कायस्स असुभानिच्‍चादिताय अनुपस्सना कायभावनाति आह ‘‘कायभावनाति पन विपस्सना वुच्‍चती’’ति। अनागतरूपन्ति अभीते अत्थे अनागतसद्दारोपनं अनागतप्पयोगो न समेति। अत्थोपीति ‘‘ऊरुक्खम्भोपि नाम भविस्सती’’ति वुत्तअत्थोपि न समेति। अयन्ति अत्तकिलमथानुयोगो। तेसन्ति निगण्ठानं।

    365.Ūrukkhambhopi nāma bhavissatīti ettha nāma-saddo vimhayatthoti katvā vuttaṃ ‘‘vimhayatthavasenā’’tiādi. ‘‘Andho nāma pabbataṃ abhiruhissatī’’tiādīsu viya vimhayavācīsaddayogena hi ‘‘bhavissatī’’ti anāgatavacanaṃ. Kāyanvayanti kāyānugataṃ. ‘‘Ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto’’tiādinā (dī. ni. 2.379; ma. ni. 1.112; ma. ni. 3.154) kāyassa asubhāniccāditāya anupassanā kāyabhāvanāti āha ‘‘kāyabhāvanāti pana vipassanā vuccatī’’ti. Anāgatarūpanti abhīte atthe anāgatasaddāropanaṃ anāgatappayogo na sameti. Atthopīti ‘‘ūrukkhambhopi nāma bhavissatī’’ti vuttaatthopi na sameti. Ayanti attakilamathānuyogo. Tesanti nigaṇṭhānaṃ.

    ३६६. अत्तनो अधिप्पेतकायभावनं वित्थारेन्तो वित्थारतो दस्सेन्तो ये तं अनुयुत्ता, ते नामगोत्ततो विभावेन्तो ‘‘नन्दो वच्छो’’तिआदिमाह। किलिट्ठतपानन्ति कायस्स किलेसनतपानं पुग्गलानं। जातमेदन्ति मेदभावापत्तिवसेन उप्पन्‍नमेदं। पुरिमं पहायाति कालपरिच्छेदेन अनाहारअप्पाहारतादिवसेन कायस्स अपचिननं खेदनं परिच्‍चजित्वा। कायभावना पन न पञ्‍ञायतीति नियमं परमत्थतो कायभावनापि तव ञाणेन न ञायति, सेसतोपि न दिस्सति।

    366. Attano adhippetakāyabhāvanaṃ vitthārento vitthārato dassento ye taṃ anuyuttā, te nāmagottato vibhāvento ‘‘nando vaccho’’tiādimāha. Kiliṭṭhatapānanti kāyassa kilesanatapānaṃ puggalānaṃ. Jātamedanti medabhāvāpattivasena uppannamedaṃ. Purimaṃ pahāyāti kālaparicchedena anāhāraappāhāratādivasena kāyassa apacinanaṃ khedanaṃ pariccajitvā. Kāyabhāvanāpana na paññāyatīti niyamaṃ paramatthato kāyabhāvanāpi tava ñāṇena na ñāyati, sesatopi na dissati.

    ३६७. इमस्मिं पन ठानेति ‘‘कायभावनम्पि खो त्वं, अग्गिवेस्सन, न अञ्‍ञासि, कुतो पन त्वं चित्तभावनं जानिस्ससी’’ति इमस्मिं ठाने। तथा ‘‘यो त्वं एवं ओळारिकं दुब्बलं कायभावनं न जानासि, सो त्वं कुतो सन्तसुखुमं चित्तभावनं जानिस्ससी’’ति एतस्मिं अत्थवण्णनाठाने। अबुद्धवचनं नामेतं पदन्ति कायभावनासञ्‍ञितविपस्सनातो चित्तभावना सन्ता, विपस्सना पन पादकज्झानतो ओळारिका चेव दुब्बला चाति अयञ्‍च एतस्स पदस्स अत्थो। ‘‘अबुद्धवचनं नामेतं वचनं सिया’’ति वत्वा थेरो पक्‍कमितुं आरभति। अथ नं महासीवत्थेरो ‘‘विपस्सना नामेसा न आदितो सुब्रूहिता बलवती तिक्खा विसदा होति, तस्मा तरुणवसेनायमत्थो वेदितब्बो’’ति दस्सेन्तो ‘‘दिस्सति, भिक्खवे’’ति सुत्तपदं (सं॰ नि॰ २.६२) आहरि। तत्थ आदानन्ति पटिसन्धि। निक्खेपनन्ति चुति। ओळारिकन्ति अरूपधम्मेहि दुट्ठुल्‍लभावत्ता ओळारिकं। कायन्ति चतुसन्ततिरूपसमूहभूतं कायं। ओळारिकन्ति भावनपुंसकनिद्देसो, ओळारिकाकारेनाति अत्थो। तेनेव वुत्तं ‘‘आदानम्पि निक्खेपनम्पी’’ति।

    367.Imasmiṃ pana ṭhāneti ‘‘kāyabhāvanampi kho tvaṃ, aggivessana, na aññāsi, kuto pana tvaṃ cittabhāvanaṃ jānissasī’’ti imasmiṃ ṭhāne. Tathā ‘‘yo tvaṃ evaṃ oḷārikaṃ dubbalaṃ kāyabhāvanaṃ na jānāsi, so tvaṃ kuto santasukhumaṃ cittabhāvanaṃ jānissasī’’ti etasmiṃ atthavaṇṇanāṭhāne. Abuddhavacanaṃ nāmetaṃ padanti kāyabhāvanāsaññitavipassanāto cittabhāvanā santā, vipassanā pana pādakajjhānato oḷārikā ceva dubbalā cāti ayañca etassa padassa attho. ‘‘Abuddhavacanaṃ nāmetaṃ vacanaṃ siyā’’ti vatvā thero pakkamituṃ ārabhati. Atha naṃ mahāsīvatthero ‘‘vipassanā nāmesā na ādito subrūhitā balavatī tikkhā visadā hoti, tasmā taruṇavasenāyamattho veditabbo’’ti dassento ‘‘dissati, bhikkhave’’ti suttapadaṃ (saṃ. ni. 2.62) āhari. Tattha ādānanti paṭisandhi. Nikkhepananti cuti. Oḷārikanti arūpadhammehi duṭṭhullabhāvattā oḷārikaṃ. Kāyanti catusantatirūpasamūhabhūtaṃ kāyaṃ. Oḷārikanti bhāvanapuṃsakaniddeso, oḷārikākārenāti attho. Teneva vuttaṃ ‘‘ādānampi nikkhepanampī’’ti.

    ३६८. सुखसारागेन समन्‍नागतोति सुखवेदनाय बलवतररागेन समङ्गीभूतो। पट्ठाने पटिसिद्धा अवचनेनेव। तस्माति सुखे ठिते एव दुक्खस्सानुप्पज्‍जनतो। एवं वुत्तन्ति ‘‘सुखाय वेदनाय निरोधा उप्पज्‍जति दुक्खा वेदना’’ति एवं वुत्तं, न अनन्तराव उप्पज्‍जनतो। खेपेत्वाति कुसलानि खेपेत्वा। गण्हित्वा अत्तनो एव ओकासं गहेत्वा। उभतोपक्खं हुत्वाति ‘‘कदाचि सुखवेदना, कदाचि दुक्खवेदना’’ति पक्खद्वयवसेनपि वेदना चित्तस्स परियादाय होति यथाक्‍कमं अभावितकायस्स अभावितचित्तस्स।

    368.Sukhasārāgena samannāgatoti sukhavedanāya balavatararāgena samaṅgībhūto. Paṭṭhāne paṭisiddhā avacaneneva. Tasmāti sukhe ṭhite eva dukkhassānuppajjanato. Evaṃ vuttanti ‘‘sukhāya vedanāya nirodhā uppajjati dukkhā vedanā’’ti evaṃ vuttaṃ, na anantarāva uppajjanato. Khepetvāti kusalāni khepetvā. Gaṇhitvā attano eva okāsaṃ gahetvā. Ubhatopakkhaṃ hutvāti ‘‘kadāci sukhavedanā, kadāci dukkhavedanā’’ti pakkhadvayavasenapi vedanā cittassa pariyādāya hoti yathākkamaṃ abhāvitakāyassa abhāvitacittassa.

    ३६९. विपस्सना च सुखस्स पच्‍चनीकाति सुक्खविपस्सकस्सआदिकम्मिकस्स महाभूतपरिग्गहादिकाले बहि चित्तचारं निसेधेत्वा कम्मट्ठाने एव सतिं संहरन्तस्स अलद्धस्सादं कायसुखं न विन्दति, सम्बाधे वजे सन्‍निरुद्धो गोगणो विय विहञ्‍ञति विप्फन्दति, अच्‍चासन्‍नहेतुकञ्‍च सरीरे दुक्खं उप्पज्‍जतेव। तेन वुत्तं ‘‘दुक्खस्स आसन्‍ना’’ति। तेनाह ‘‘विपस्सनं पट्ठपेत्वा’’तिआदि। अद्धाने गच्छन्ते गच्छन्तेति महाभूतपरिग्गहादिवसेन काले गच्छन्ते। तत्थ तत्थाति तस्मिं तस्मिं सरीरपदेसे। दुक्खं दूरापगतं होति समापत्तिबलेन विक्खम्भितत्ता अप्पनाभावतो। अनप्पकं विपुलं। सुखन्ति झानसुखं । ओक्‍कमतीति झानसमुट्ठानपणीतरूपवसेन रूपकायं अनुपविसति, नामकायोक्‍कमने वत्तब्बमेव नत्थि। कायपस्सद्धिकम्मिकस्सपि सम्मसनभावना पट्ठपेत्वा निसिन्‍नस्स कस्सचि आदितोव कायकिलमथचित्तुपघातापि सम्भवन्ति, समाधिस्स पन अपच्‍चनीकत्ता सिनिद्धभावतो च न सुक्खविपस्सना विय सुखस्स विपच्‍चनीको, अनुक्‍कमेन च दुक्खं विक्खम्भेतीति आह ‘‘यथा समाधी’’ति। यथा समाधि, विपस्सनाय पनेतं नत्थीति आह ‘‘न च तथा विपस्सना’’ति। तेन वुत्तन्ति यस्मा विपस्सना सुखस्स पच्‍चनीका, सा च कायभावना, तेन वुत्तं ‘‘उप्पन्‍नापि सुखा वेदना चित्तं न परियादाय तिट्ठति, भावितत्ता कायस्सा’’ति। तथा यस्मा समाधि दुक्खस्स पच्‍चनीको, सो च चित्तभावना, तेन वुत्तं ‘‘उप्पन्‍नापि दुक्खा वेदना चित्तं न परियादाय तिट्ठति, भावितत्ता चित्तस्सा’’ति योजना।

    369.Vipassanā ca sukhassa paccanīkāti sukkhavipassakassaādikammikassa mahābhūtapariggahādikāle bahi cittacāraṃ nisedhetvā kammaṭṭhāne eva satiṃ saṃharantassa aladdhassādaṃ kāyasukhaṃ na vindati, sambādhe vaje sanniruddho gogaṇo viya vihaññati vipphandati, accāsannahetukañca sarīre dukkhaṃ uppajjateva. Tena vuttaṃ ‘‘dukkhassa āsannā’’ti. Tenāha ‘‘vipassanaṃ paṭṭhapetvā’’tiādi. Addhāne gacchante gacchanteti mahābhūtapariggahādivasena kāle gacchante. Tattha tatthāti tasmiṃ tasmiṃ sarīrapadese. Dukkhaṃ dūrāpagataṃ hoti samāpattibalena vikkhambhitattā appanābhāvato. Anappakaṃ vipulaṃ. Sukhanti jhānasukhaṃ . Okkamatīti jhānasamuṭṭhānapaṇītarūpavasena rūpakāyaṃ anupavisati, nāmakāyokkamane vattabbameva natthi. Kāyapassaddhikammikassapi sammasanabhāvanā paṭṭhapetvā nisinnassa kassaci āditova kāyakilamathacittupaghātāpi sambhavanti, samādhissa pana apaccanīkattā siniddhabhāvato ca na sukkhavipassanā viya sukhassa vipaccanīko, anukkamena ca dukkhaṃ vikkhambhetīti āha ‘‘yathā samādhī’’ti. Yathā samādhi, vipassanāya panetaṃ natthīti āha ‘‘na ca tathā vipassanā’’ti. Tena vuttanti yasmā vipassanā sukhassa paccanīkā, sā ca kāyabhāvanā, tena vuttaṃ ‘‘uppannāpi sukhā vedanā cittaṃ na pariyādāya tiṭṭhati, bhāvitattā kāyassā’’ti. Tathā yasmā samādhi dukkhassa paccanīko, so ca cittabhāvanā, tena vuttaṃ ‘‘uppannāpi dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati, bhāvitattā cittassā’’ti yojanā.

    ३७०. गुणे घट्टेत्वाति अपदेसेन विना समीपमेव नेत्वा। तं वत मम चित्तं उप्पन्‍ना सुखा वेदना परियादाय ठस्सतीति नेतं ठानं विज्‍जतीति योजना।

    370.Guṇe ghaṭṭetvāti apadesena vinā samīpameva netvā. Taṃ vata mama cittaṃ uppannā sukhā vedanā pariyādāya ṭhassatīti netaṃ ṭhānaṃ vijjatīti yojanā.

    ३७१. किं न भविस्सति, सुखापि दुक्खापि वेदना यथापच्‍चयं उप्पज्‍जतेवाति अत्थो। तमत्थन्ति सुखदुक्खवेदनानं उप्पत्तिया अत्तनो चित्तस्स अनभिभवनीयतासङ्खातं अत्थं। तत्थ ताव पासरासिसुत्ते बोधिपल्‍लङ्के निसज्‍जा ‘‘तत्थेव निसीदि’’न्ति वुत्ता। इध महासच्‍चकसुत्ते दुक्‍करकारिकाय दुक्‍करचरणे निसज्‍जा ‘‘तत्थेव निसीदि’’न्ति वुत्ता।

    371.Kiṃ na bhavissati, sukhāpi dukkhāpi vedanā yathāpaccayaṃ uppajjatevāti attho. Tamatthanti sukhadukkhavedanānaṃ uppattiyā attano cittassa anabhibhavanīyatāsaṅkhātaṃ atthaṃ. Tattha tāva pāsarāsisutte bodhipallaṅke nisajjā ‘‘tattheva nisīdi’’nti vuttā. Idha mahāsaccakasutte dukkarakārikāya dukkaracaraṇe nisajjā ‘‘tattheva nisīdi’’nti vuttā.

    ३७४. छन्दकरणवसेनाति तण्हायनवसेनाति अत्थो। सिनेहकरणवसेनाति सिनेहनवसेन। मुच्छाकरणवसेनाति मोहनवसेन पमादापादनेन। विपासाकरणवसेनाति पातुकम्यतावसेन। अनुदहनवसेनाति रागग्गिना अनुदहनवसेन। लोकुत्तरमग्गवेवचनमेव वट्टनिस्सरणस्स अधिप्पेतत्ता।

    374.Chandakaraṇavasenāti taṇhāyanavasenāti attho. Sinehakaraṇavasenāti sinehanavasena. Mucchākaraṇavasenāti mohanavasena pamādāpādanena. Vipāsākaraṇavasenāti pātukamyatāvasena. Anudahanavasenāti rāgagginā anudahanavasena. Lokuttaramaggavevacanameva vaṭṭanissaraṇassa adhippetattā.

    अल्‍लग्गहणेन किलेसानं असमुच्छिन्‍नभावं दस्सेति, सस्नेहग्गहणेन अविक्खम्भितभावं, उदके पक्खित्तभावग्गहणेन समुदाचारावत्थं, उदुम्बरकट्ठग्गहणेन अत्तभावस्स असारकत्तं। इमिनाव नयेनाति ‘‘अल्‍लं उदुम्बरकट्ठ’’न्तिआदिना वुत्तनयेन। सपुत्तभरियपब्बज्‍जायाति पुत्तभरियेहि सद्धिं कतपरिब्बाजकपब्बज्‍जावसेन वेदितब्बा। कुटीचकबहूदकहंस-परमहंसादिभेदा ब्राह्मणपब्बज्‍जा

    Allaggahaṇena kilesānaṃ asamucchinnabhāvaṃ dasseti, sasnehaggahaṇena avikkhambhitabhāvaṃ, udake pakkhittabhāvaggahaṇena samudācārāvatthaṃ, udumbarakaṭṭhaggahaṇena attabhāvassa asārakattaṃ. Imināva nayenāti ‘‘allaṃ udumbarakaṭṭha’’ntiādinā vuttanayena. Saputtabhariyapabbajjāyāti puttabhariyehi saddhiṃ kataparibbājakapabbajjāvasena veditabbā. Kuṭīcakabahūdakahaṃsa-paramahaṃsādibhedā brāhmaṇapabbajjā.

    ३७६. कुतोपि इमस्स आपोसिनेहो नत्थीति कोळापं। तेनाह ‘‘छिन्‍नसिनेहं निराप’’न्ति। कोळन्ति वा सुक्खकलिङ्गरं वुच्‍चति, कोळं कोळभावं आपन्‍नन्ति कोळापं। पटिपन्‍नस्स उपक्‍कममहत्तनिस्सितता पकतिया किलेसेहि अनभिभूतताय। अतिन्तता पटिपक्खभावनाय। तथा हि सुक्खकोळापभावो, आरका उदका थले निक्खित्तभावो च निदस्सितो। ओपक्‍कमिकाहीति किलेसअतिनिग्गण्हनुपक्‍कमप्पभवाहि। वेदनाहीति पटिपत्तिवेदनाहि। दुक्खा पटिपदा हि इधाधिप्पेता।

    376. Kutopi imassa āposineho natthīti koḷāpaṃ. Tenāha ‘‘chinnasinehaṃ nirāpa’’nti. Koḷanti vā sukkhakaliṅgaraṃ vuccati, koḷaṃ koḷabhāvaṃ āpannanti koḷāpaṃ. Paṭipannassa upakkamamahattanissitatā pakatiyā kilesehi anabhibhūtatāya. Atintatā paṭipakkhabhāvanāya. Tathā hi sukkhakoḷāpabhāvo, ārakā udakā thale nikkhittabhāvo ca nidassito. Opakkamikāhīti kilesaatiniggaṇhanupakkamappabhavāhi. Vedanāhīti paṭipattivedanāhi. Dukkhā paṭipadā hi idhādhippetā.

    ३७७. किं पन न समत्थो, यतो एवं परेहि चिन्तितुम्पि असक्‍कुणेय्यं दुक्‍करचरियं छब्बस्सानि अकासीति अधिप्पायो। कत्वापि अकत्वापि समत्थोव कारणस्स निप्फन्‍नत्ता। ‘‘यथापि सब्बेसम्पि खो बोधिसत्तानं चरिमभवे अन्तमसो सत्ताहमत्तम्पि धम्मतावसेन दुक्‍करचरिया होतियेव, एवं भगवा समत्थो दुक्‍करचरियं कातुं, एवञ्‍च नं अकासि, न पन ताय बुद्धो जातो, अथ खो मज्झिमाय एव पटिपत्तिया’’ति तस्सा ब्यतिरेकमुखेन सदेवकस्स लोकस्स बोधाय अमग्गभावदीपनत्थं, इमस्स पन भगवतो कम्मविपाकवसेन छब्बस्सानि दुक्‍करचरिया अहोसि। वुत्तञ्हेतं –

    377.Kiṃ pana na samattho, yato evaṃ parehi cintitumpi asakkuṇeyyaṃ dukkaracariyaṃ chabbassāni akāsīti adhippāyo. Katvāpi akatvāpi samatthova kāraṇassa nipphannattā. ‘‘Yathāpi sabbesampi kho bodhisattānaṃ carimabhave antamaso sattāhamattampi dhammatāvasena dukkaracariyā hotiyeva, evaṃ bhagavā samattho dukkaracariyaṃ kātuṃ, evañca naṃ akāsi, na pana tāya buddho jāto, atha kho majjhimāya eva paṭipattiyā’’ti tassā byatirekamukhena sadevakassa lokassa bodhāya amaggabhāvadīpanatthaṃ, imassa pana bhagavato kammavipākavasena chabbassāni dukkaracariyā ahosi. Vuttañhetaṃ –

    ‘‘अवचाहं जोतिपालो, कस्सपं सुगतं तदा।

    ‘‘Avacāhaṃ jotipālo, kassapaṃ sugataṃ tadā;

    कुतो नु बोधि मुण्डस्स, बोधि परमदुल्‍लभा॥

    Kuto nu bodhi muṇḍassa, bodhi paramadullabhā.

    तेन कम्मविपाकेन, अचरिं दुक्‍करं बहुं।

    Tena kammavipākena, acariṃ dukkaraṃ bahuṃ;

    छब्बस्सानुरुवेलायं, ततो बोधिमपापुणिं॥

    Chabbassānuruvelāyaṃ, tato bodhimapāpuṇiṃ.

    नाहं एतेन मग्गेन, पापुणिं बोधिमुत्तमं।

    Nāhaṃ etena maggena, pāpuṇiṃ bodhimuttamaṃ;

    कुमग्गेन गवेसिस्सं, पुब्बकम्मेन वारितो’’ति॥

    Kumaggena gavesissaṃ, pubbakammena vārito’’ti.

    दुक्‍करचरियाय बोधाय अमग्गभावदस्सनत्थं दुक्‍करचरियं अकासीति केचि। अथ वा लोकनाथस्स अत्तनो परक्‍कमसम्पत्तिदस्सनत्थाय दुक्‍करचरिया। पणीताधिमुत्तिया हि परमुक्‍कंसगतभावतो अभिनीहारानुरूपं सम्बोधियं तिब्बछन्दताय सिखाप्पत्तिया तदत्थं ईदिसम्पि नाम दुक्‍करचरियं अकासीति लोके अत्तनो वीरियानुभावं विभावेतुं – ‘‘सो च मे पच्छा पीतिसोमनस्सावहो भविस्सती’’ति लोकनाथो दुक्‍करचरियं अकासि। तेनाह ‘‘सदेवकस्स लोकस्सा’’तिआदि। तत्थ वीरियनिम्मथनगुणोति वीरियस्स संवड्ढनसम्पादनगुणो। यथावुत्तमत्थं उपमाय विभावेतुं ‘‘पासादे’’तिआदि वुत्तं। सङ्गामे द्वे तयो सम्पहारेति द्विक्खत्तुं तिक्खत्तुं वा परसेनाय पहारपयोगे। पधानवीरियन्ति सम्मप्पधानेहि आसेवनवीरियं, सब्बं वा पुब्बभागवीरियं।

    Dukkaracariyāya bodhāya amaggabhāvadassanatthaṃ dukkaracariyaṃ akāsīti keci. Atha vā lokanāthassa attano parakkamasampattidassanatthāya dukkaracariyā. Paṇītādhimuttiyā hi paramukkaṃsagatabhāvato abhinīhārānurūpaṃ sambodhiyaṃ tibbachandatāya sikhāppattiyā tadatthaṃ īdisampi nāma dukkaracariyaṃ akāsīti loke attano vīriyānubhāvaṃ vibhāvetuṃ – ‘‘so ca me pacchā pītisomanassāvaho bhavissatī’’ti lokanātho dukkaracariyaṃ akāsi. Tenāha ‘‘sadevakassa lokassā’’tiādi. Tattha vīriyanimmathanaguṇoti vīriyassa saṃvaḍḍhanasampādanaguṇo. Yathāvuttamatthaṃ upamāya vibhāvetuṃ ‘‘pāsāde’’tiādi vuttaṃ. Saṅgāme dve tayo sampahāreti dvikkhattuṃ tikkhattuṃ vā parasenāya pahārapayoge. Padhānavīriyanti sammappadhānehi āsevanavīriyaṃ, sabbaṃ vā pubbabhāgavīriyaṃ.

    अभिदन्तन्ति अभिभवनदन्तं, उपरिदन्तन्ति अत्थो। तेनाह ‘‘उपरिदन्त’’न्ति। सो हि इतरं मुसलं विय उदुक्खलं विसेसतो कस्सचि खादनकाले अभिभुय्य वत्तति। कुसलचित्तेनाति बलवसम्मासङ्कप्पयुत्तेन कुसलचित्तेन। अकुसलचित्तन्ति कामवितक्‍कादिसहितं अकुसलचित्तं। अकुसलचित्तस्स पवत्तितुं अप्पदानं निग्गहो। तंतंपटिक्खेपवसेन विनोदनं अभिनिप्पीळनं। वीरियतापेन विक्खम्भनं अभिसन्तापनं। सदरथोति सपरिळाहो। पधानेनाति पदहनेन, कायस्स किलमथुप्पादकेन वीरियेनाति अत्थो। विद्धस्साति तुदस्स। सतोति समानस्स।

    Abhidantanti abhibhavanadantaṃ, uparidantanti attho. Tenāha ‘‘uparidanta’’nti. So hi itaraṃ musalaṃ viya udukkhalaṃ visesato kassaci khādanakāle abhibhuyya vattati. Kusalacittenāti balavasammāsaṅkappayuttena kusalacittena. Akusalacittanti kāmavitakkādisahitaṃ akusalacittaṃ. Akusalacittassa pavattituṃ appadānaṃ niggaho. Taṃtaṃpaṭikkhepavasena vinodanaṃ abhinippīḷanaṃ. Vīriyatāpena vikkhambhanaṃ abhisantāpanaṃ. Sadarathoti sapariḷāho. Padhānenāti padahanena, kāyassa kilamathuppādakena vīriyenāti attho. Viddhassāti tudassa. Satoti samānassa.

    ३७८. सीसवेठनन्ति सीसं रज्‍जुया बन्धित्वा दण्डकेन परिवत्तकवेठनं। अरहन्तो नाम एवरूपा होन्तीति इमिना यथायं, एवं विसञ्‍ञीभूतापि हुत्वा विहरन्तीति दस्सेति। तेनाह ‘‘मतकसदिसा’’ति, वेदनाप्पत्ता विय होन्तीति अत्थो। सुपिनप्पटिग्गहणतो पट्ठायाति पटिसन्धिग्गहणे सेतवारणसुपिनं पस्सित्वा ब्राह्मणेहि ब्याकतकालतो पट्ठाय।

    378.Sīsaveṭhananti sīsaṃ rajjuyā bandhitvā daṇḍakena parivattakaveṭhanaṃ. Arahanto nāma evarūpā hontīti iminā yathāyaṃ, evaṃ visaññībhūtāpi hutvā viharantīti dasseti. Tenāha ‘‘matakasadisā’’ti, vedanāppattā viya hontīti attho. Supinappaṭiggahaṇato paṭṭhāyāti paṭisandhiggahaṇe setavāraṇasupinaṃ passitvā brāhmaṇehi byākatakālato paṭṭhāya.

    ३७९. धम्मसरीरस्स अरोगभावेन साधूति मरिसनियोति मारिसो, पियायनवचनमेतं। तेनाह ‘‘सम्पियायमाना’’तिआदि। अजज्‍जितन्ति एवं अभुञ्‍जितं भकारस्स जकारादेसं कत्वा। तेनाह ‘‘अभोजन’’न्ति। एवं मा करित्थाति ‘‘लोमकूपेहि अज्झोहारेस्साम अनुप्पवेसेस्सामा’’ति यथा तुम्हेहि वुत्तं, एवं मा करित्थ। कस्मा? यापेस्सामहन्ति अहञ्‍च यावदत्थं आहारमत्तं भुञ्‍जन्तो यथा यापेस्सामि, एवं आहारं पटिसेविस्सामि।

    379. Dhammasarīrassa arogabhāvena sādhūti marisaniyoti māriso, piyāyanavacanametaṃ. Tenāha ‘‘sampiyāyamānā’’tiādi. Ajajjitanti evaṃ abhuñjitaṃ bhakārassa jakārādesaṃ katvā. Tenāha ‘‘abhojana’’nti. Evaṃ mā karitthāti ‘‘lomakūpehi ajjhohāressāma anuppavesessāmā’’ti yathā tumhehi vuttaṃ, evaṃ mā karittha. Kasmā? Yāpessāmahanti ahañca yāvadatthaṃ āhāramattaṃ bhuñjanto yathā yāpessāmi, evaṃ āhāraṃ paṭisevissāmi.

    ३८०-८१. एताव परमन्ति एत्तकं परमं, न इतो परं ओपक्‍कमिकदुक्खवेदनावेदियनं अत्थीति अत्थो। रञ्‍ञो गहेतब्बनङ्गलतो अञ्‍ञानि सन्धाय ‘‘एकेन ऊन’’न्ति वुत्तं। तं सुवण्णपरिक्खतं, इतरानि रजतपरिक्खतानि। तेनाह ‘‘अमच्‍चा एकेनूनअट्ठसतरजतनङ्गलानी’’ति। आळारुदकसमागमे लद्धज्झानानि वट्टपादकानि, आनापानसमाधि पन कायगतासतिपरियापन्‍नत्ता सब्बेसञ्‍च बोधिसत्तानं विपस्सनापादकत्ता ‘‘बोधाय मग्गो’’ति वुत्तो। बुज्झनत्थायाति चतुन्‍नं अरियसच्‍चानं, सब्बस्सेव वा ञेय्यधम्मस्स अभिसम्बुज्झनाय । सतिया अनुस्सरणकविञ्‍ञाणं सतानुसारिविञ्‍ञाणं। कस्सा पन सतियाति तं दस्सेतुं ‘‘नयिद’’न्तिआदि वुत्तं।

    380-81.Etāva paramanti ettakaṃ paramaṃ, na ito paraṃ opakkamikadukkhavedanāvediyanaṃ atthīti attho. Rañño gahetabbanaṅgalato aññāni sandhāya ‘‘ekena ūna’’nti vuttaṃ. Taṃ suvaṇṇaparikkhataṃ, itarāni rajataparikkhatāni. Tenāha ‘‘amaccā ekenūnaaṭṭhasatarajatanaṅgalānī’’ti. Āḷārudakasamāgame laddhajjhānāni vaṭṭapādakāni, ānāpānasamādhi pana kāyagatāsatipariyāpannattā sabbesañca bodhisattānaṃ vipassanāpādakattā ‘‘bodhāya maggo’’ti vutto. Bujjhanatthāyāti catunnaṃ ariyasaccānaṃ, sabbasseva vā ñeyyadhammassa abhisambujjhanāya . Satiyā anussaraṇakaviññāṇaṃ satānusāriviññāṇaṃ. Kassā pana satiyāti taṃ dassetuṃ ‘‘nayida’’ntiādi vuttaṃ.

    ३८२. पच्‍चुपट्ठिताति तंतंवत्तकरणवसेन पतिउपट्ठिता उपट्ठायका। तेनाह ‘‘पण्णसाला’’तिआदि। पच्‍चयबाहुल्‍लिकोति पच्‍चयानं बाहुल्‍लाय पटिपन्‍नो। आवत्तोति पुब्बे पच्‍चयगेधप्पहानाय पटिपन्‍नो, इदानि ततो पटिनिवत्तो। तेनाह ‘‘रसगिद्धो…पे॰… आवत्तो’’ति। धम्मनियामेनाति धम्मताय। तमेव धम्मतं दस्सेतुं ‘‘बोधिसत्तस्सा’’तिआदिमाह। बाराणसिमेव तत्थापि च सब्बबुद्धानं अविजहितधम्मचक्‍कपवत्तनट्ठानमेव अगमंसु। पञ्‍चवग्गिया किर विसाखमासस्स अद्धमासियं गता। तेनाह ‘‘तेसु गतेसु अड्ढमासं कायविवेकं लभित्वा’’ति।

    382.Paccupaṭṭhitāti taṃtaṃvattakaraṇavasena patiupaṭṭhitā upaṭṭhāyakā. Tenāha ‘‘paṇṇasālā’’tiādi. Paccayabāhullikoti paccayānaṃ bāhullāya paṭipanno. Āvattoti pubbe paccayagedhappahānāya paṭipanno, idāni tato paṭinivatto. Tenāha ‘‘rasagiddho…pe… āvatto’’ti. Dhammaniyāmenāti dhammatāya. Tameva dhammataṃ dassetuṃ ‘‘bodhisattassā’’tiādimāha. Bārāṇasimeva tatthāpi ca sabbabuddhānaṃ avijahitadhammacakkapavattanaṭṭhānameva agamaṃsu. Pañcavaggiyā kira visākhamāsassa addhamāsiyaṃ gatā. Tenāha ‘‘tesu gatesu aḍḍhamāsaṃ kāyavivekaṃ labhitvā’’ti.

    ३८७. ‘‘अद्धाभोतो गोतमस्स सावकाचित्तभावनानुयोगमनुयुत्ता विहरन्ति, नो कायभावन’’न्ति इमं सन्धायाह ‘‘एकं पञ्हं पुच्छि’’न्ति। इमं धम्मदेसनन्ति ‘‘अभिजानामि खो पनाह’’न्तिआदिकं धम्मदेसनं। असल्‍लीनो तण्हादिट्ठिकिलेसानं समुच्छिन्‍नत्ता तेहि सब्बसो न लित्तो। अनुपलित्तोति तस्सेव वेवचनं तण्हानन्दिया अभावेन। गोचरज्झत्तमेवाति गोचरज्झत्तसञ्‍ञिते फलसमापत्तिया आरम्मणे, निब्बानेति अत्थो। यं सन्धाय पाळियं ‘‘पुरिमस्मिं समाधिनिमित्ते’’ति वुत्तं सन्‍निसीदापेमीति फलसमापत्तिसमाधिना अच्‍चन्तसमादानवसेन चित्तं सम्मदेव निसीदापेमि। पुब्बाभोगेनाति समापज्‍जनतो पुब्बे पवत्तआभोगेन। परिच्छिन्दित्वाति समापज्‍जनक्खणं परिच्छिन्दित्वा। तेनाह ‘‘साधुकार…पे॰… अविच्छिन्‍नेयेवा’’ति। एवमस्स परिच्छिन्‍नकालसमापज्‍जनं यथापरिच्छिन्‍नकालं वुट्ठानञ्‍च बुद्धानं न भारियं वसीभावस्स तथासुप्पगुणभावतोति दस्सेन्तो आह ‘‘बुद्धानं ही’’तिआदि। धम्मसम्पटिग्गाहकानं अस्सासवारे वा। तदा हि देसियमानं धम्मं उपधारेतुं न सक्‍कोन्ति, तस्मा तस्मिं खणे देसितदेसना निरत्थका सिया। न हि बुद्धानं निरत्थका किरिया अत्थि।

    387. ‘‘Addhābhoto gotamassa sāvakācittabhāvanānuyogamanuyuttā viharanti, no kāyabhāvana’’nti imaṃ sandhāyāha ‘‘ekaṃ pañhaṃ pucchi’’nti. Imaṃ dhammadesananti ‘‘abhijānāmi kho panāha’’ntiādikaṃ dhammadesanaṃ. Asallīno taṇhādiṭṭhikilesānaṃ samucchinnattā tehi sabbaso na litto. Anupalittoti tasseva vevacanaṃ taṇhānandiyā abhāvena. Gocarajjhattamevāti gocarajjhattasaññite phalasamāpattiyā ārammaṇe, nibbāneti attho. Yaṃ sandhāya pāḷiyaṃ ‘‘purimasmiṃ samādhinimitte’’ti vuttaṃ sannisīdāpemīti phalasamāpattisamādhinā accantasamādānavasena cittaṃ sammadeva nisīdāpemi. Pubbābhogenāti samāpajjanato pubbe pavattaābhogena. Paricchinditvāti samāpajjanakkhaṇaṃ paricchinditvā. Tenāha ‘‘sādhukāra…pe… avicchinneyevā’’ti. Evamassa paricchinnakālasamāpajjanaṃ yathāparicchinnakālaṃ vuṭṭhānañca buddhānaṃ na bhāriyaṃ vasībhāvassa tathāsuppaguṇabhāvatoti dassento āha ‘‘buddhānaṃ hī’’tiādi. Dhammasampaṭiggāhakānaṃ assāsavāre vā. Tadā hi desiyamānaṃ dhammaṃ upadhāretuṃ na sakkonti, tasmā tasmiṃ khaṇe desitadesanā niratthakā siyā. Na hi buddhānaṃ niratthakā kiriyā atthi.

    ओकप्पनीयमेतन्ति ‘‘तस्सा एव कथाया’’तिआदिना वुत्तं अतिविय अच्छरियगतं अट्ठुप्पत्तिं सुत्वा ईदिसी पटिपत्ति सम्मासम्बुद्धस्सेव होतीति उपवादवसेन वदति, न सभावेन। तेनाह ‘‘सत्थरि पसादमत्तम्पि न उप्पन्‍न’’न्ति। कायदरथोति पच्‍चयविसेसवसेन रूपकायस्स परिस्समाकारो। उपादिन्‍नकेति इन्द्रियबद्धे। अनुपादिन्‍नकेति अनिन्द्रियबद्धे। विकसन्ति सूरियरस्मिसम्फस्सेन। तदभावेन मकुलानि होन्ति। केसञ्‍चि तिन्तिनिकादिरुक्खानं । पतिलीयन्ति निस्सयरूपधम्मअविप्फारिकताय। अरूपधम्मताय पञ्‍चविञ्‍ञाणानञ्‍चेव किरियामयविञ्‍ञाणानञ्‍च अप्पवत्तिसञ्‍ञिता अविप्फारिकता होति, यत्थ निद्दासमञ्‍ञा। तेनाह ‘‘दरथवसेन भवङ्गसोतञ्‍च इध निद्दाति अधिप्पेत’’न्ति। तत्थ दरथवसेनाति दरथवसेनेव, न थिनमिद्धवसेनाति अवधारणं अवधारणफलञ्‍च निद्धारेतब्बं। तं सन्धायाति कायस्स दरथसङ्खातसरीरगिलानहेतुकं निद्दं सन्धाय। सरीरगिलानञ्‍च भगवतो नत्थीति न सक्‍का वत्तुं ‘‘पिट्ठि मे आगिलायती’’ति (दी॰ नि॰ ३.३००; म॰ नि॰ २.२२; चूळव॰ ३४५) वचनतो। सम्मोहविहारस्मिन्ति पच्‍चत्ते एतं भुम्मवचनन्ति आह ‘‘सम्मोहविहारोति वदन्ती’’ति, सम्मोहविहारस्मिं वा परियापन्‍नं एतं वदन्ति, यदिदं दिवा निद्दोक्‍कमनन्ति योजना।

    Okappanīyametanti ‘‘tassā eva kathāyā’’tiādinā vuttaṃ ativiya acchariyagataṃ aṭṭhuppattiṃ sutvā īdisī paṭipatti sammāsambuddhasseva hotīti upavādavasena vadati, na sabhāvena. Tenāha ‘‘satthari pasādamattampi na uppanna’’nti. Kāyadarathoti paccayavisesavasena rūpakāyassa parissamākāro. Upādinnaketi indriyabaddhe. Anupādinnaketi anindriyabaddhe. Vikasanti sūriyarasmisamphassena. Tadabhāvena makulāni honti. Kesañci tintinikādirukkhānaṃ . Patilīyanti nissayarūpadhammaavipphārikatāya. Arūpadhammatāya pañcaviññāṇānañceva kiriyāmayaviññāṇānañca appavattisaññitā avipphārikatā hoti, yattha niddāsamaññā. Tenāha ‘‘darathavasena bhavaṅgasotañca idha niddāti adhippeta’’nti. Tattha darathavasenāti darathavaseneva, na thinamiddhavasenāti avadhāraṇaṃ avadhāraṇaphalañca niddhāretabbaṃ. Taṃ sandhāyāti kāyassa darathasaṅkhātasarīragilānahetukaṃ niddaṃ sandhāya. Sarīragilānañca bhagavato natthīti na sakkā vattuṃ ‘‘piṭṭhi me āgilāyatī’’ti (dī. ni. 3.300; ma. ni. 2.22; cūḷava. 345) vacanato. Sammohavihārasminti paccatte etaṃ bhummavacananti āha ‘‘sammohavihāroti vadantī’’ti, sammohavihārasmiṃ vā pariyāpannaṃ etaṃ vadanti, yadidaṃ divā niddokkamananti yojanā.

    ३८९. उपनीतेहीति दोसमग्गं निन्दापथं उपनीतेहि। अभिनन्दित्वाति सम्पियायित्वा। तेनाह ‘‘चित्तेन सम्पटिच्छन्तो’’ति। अनुमोदित्वाति ‘‘साधु साधू’’ति देसनाय थोमनवसेन अनुमोदित्वा। तेनाह ‘‘वाचायपि पसंसन्तो’’ति। सम्पत्ते कालेति पब्बज्‍जायोग्गे काले अनुप्पत्ते।

    389.Upanītehīti dosamaggaṃ nindāpathaṃ upanītehi. Abhinanditvāti sampiyāyitvā. Tenāha ‘‘cittena sampaṭicchanto’’ti. Anumoditvāti ‘‘sādhu sādhū’’ti desanāya thomanavasena anumoditvā. Tenāha ‘‘vācāyapi pasaṃsanto’’ti. Sampatte kāleti pabbajjāyogge kāle anuppatte.

    गणं विनोदेत्वाति गणं अपनेत्वा गणपलिबोधं छिन्दित्वा। पपञ्‍चन्ति अवसेसकिलेसं। ‘‘पुञ्‍ञवा राजपूजितो’’ति वुत्तमत्थं विवरितुं ‘‘तस्मिञ्हि काले’’तिआदि वुत्तं। छन्दवासहरणेन उपोसथकम्मं करोन्तो

    Gaṇaṃ vinodetvāti gaṇaṃ apanetvā gaṇapalibodhaṃ chinditvā. Papañcanti avasesakilesaṃ. ‘‘Puññavā rājapūjito’’ti vuttamatthaṃ vivarituṃ ‘‘tasmiñhi kāle’’tiādi vuttaṃ. Chandavāsaharaṇena uposathakammaṃ karonto.

    सकलं रत्तिं बुद्धगुणानंयेव कथितत्ता थेरस्स ञाणं देसनाविभवञ्‍च विभावेन्तो आह ‘‘एत्तकाव, भन्ते, बुद्धगुणा’’ति। इमाय, भन्ते, तुम्हाकं धम्मकथाय अनवसेसतो बुद्धगुणा कथिता विय जायन्ति, एवं सन्तेपि अनन्तापरिमेय्याव ते, किं इतो परेपि विज्‍जन्तेवाति थेरं तत्थ सीहनादं नदापेतुकामो आह ‘‘उदाहु अञ्‍ञेपि अत्थी’’तिआदि। रज्‍जस्स पदेसिकत्ता, यथावुत्तसुभासितस्स च अनग्घत्ता वुत्तं ‘‘अयं मे दुग्गतपण्णाकारो’’ति। तियोजनसतिकन्ति इदं परिक्खेपवसेन वुत्तं, तञ्‍च खो मनुस्सानं परिभोगवसेनाति दट्ठब्बं।

    Sakalaṃ rattiṃ buddhaguṇānaṃyeva kathitattā therassa ñāṇaṃ desanāvibhavañca vibhāvento āha ‘‘ettakāva, bhante, buddhaguṇā’’ti. Imāya, bhante, tumhākaṃ dhammakathāya anavasesato buddhaguṇā kathitā viya jāyanti, evaṃ santepi anantāparimeyyāva te, kiṃ ito parepi vijjantevāti theraṃ tattha sīhanādaṃ nadāpetukāmo āha ‘‘udāhu aññepi atthī’’tiādi. Rajjassa padesikattā, yathāvuttasubhāsitassa ca anagghattā vuttaṃ ‘‘ayaṃ me duggatapaṇṇākāro’’ti. Tiyojanasatikanti idaṃ parikkhepavasena vuttaṃ, tañca kho manussānaṃ paribhogavasenāti daṭṭhabbaṃ.

    महासच्‍चकसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Mahāsaccakasuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ६. महासच्‍चकसुत्तं • 6. Mahāsaccakasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ६. महासच्‍चकसुतवण्णना • 6. Mahāsaccakasutavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact