Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā)

    ७. महासकुलुदायिसुत्तवण्णना

    7. Mahāsakuludāyisuttavaṇṇanā

    २३७. एवं मे सुतन्ति महासकुलुदायिसुत्तं। तत्थ मोरनिवापेति तस्मिं ठाने मोरानं अभयं घोसेत्वा भोजनं अदंसु। तस्मा तं ठानं मोरनिवापोति सङ्खं गतं। अन्‍नभारोति एकस्स परिब्बाजकस्स नामं। तथा वरधरोति। अञ्‍ञे चाति न केवलं इमे तयो, अञ्‍ञेपि अभिञ्‍ञाता बहू परिब्बाजका। अप्पसद्दस्स वण्णवादीति इध अप्पसद्दविनीतोति अवत्वाव इदं वुत्तं। कस्मा? न हि भगवा अञ्‍ञेन विनीतोति।

    237.Evaṃme sutanti mahāsakuludāyisuttaṃ. Tattha moranivāpeti tasmiṃ ṭhāne morānaṃ abhayaṃ ghosetvā bhojanaṃ adaṃsu. Tasmā taṃ ṭhānaṃ moranivāpoti saṅkhaṃ gataṃ. Annabhāroti ekassa paribbājakassa nāmaṃ. Tathā varadharoti. Aññe cāti na kevalaṃ ime tayo, aññepi abhiññātā bahū paribbājakā. Appasaddassa vaṇṇavādīti idha appasaddavinītoti avatvāva idaṃ vuttaṃ. Kasmā? Na hi bhagavā aññena vinītoti.

    २३८. पुरिमानीति हिय्योदिवसं उपादाय पुरिमानि नाम होन्ति, ततो परं पुरिमतरानि। कुतूहलसालायन्ति कुतूहलसाला नाम पच्‍चेकसाला नत्थि, यत्थ पन नानातित्थिया समणब्राह्मणा नानाविधं कथं पवत्तेन्ति, सा बहूनं – ‘‘अयं किं वदति , अयं किं वदती’’ति कुतूहलुप्पत्तिट्ठानतो ‘‘कुतूहलसाला’’ति वुच्‍चति। ‘‘कोतूहलसाला’’तिपि पाठो। लाभाति ये एवरूपे समणब्राह्मणे दट्ठुं पञ्हं पुच्छितुं धम्मकथं वा नेसं सोतुं लभन्ति, तेसं अङ्गमगधानं इमे लाभाति अत्थो।

    238.Purimānīti hiyyodivasaṃ upādāya purimāni nāma honti, tato paraṃ purimatarāni. Kutūhalasālāyanti kutūhalasālā nāma paccekasālā natthi, yattha pana nānātitthiyā samaṇabrāhmaṇā nānāvidhaṃ kathaṃ pavattenti, sā bahūnaṃ – ‘‘ayaṃ kiṃ vadati , ayaṃ kiṃ vadatī’’ti kutūhaluppattiṭṭhānato ‘‘kutūhalasālā’’ti vuccati. ‘‘Kotūhalasālā’’tipi pāṭho. Lābhāti ye evarūpe samaṇabrāhmaṇe daṭṭhuṃ pañhaṃ pucchituṃ dhammakathaṃ vā nesaṃ sotuṃ labhanti, tesaṃ aṅgamagadhānaṃ ime lābhāti attho.

    सङ्घिनोतिआदीसु पब्बजितसमूहसङ्खातो सङ्घो एतेसं अत्थीति सङ्घिनो। स्वेव गणो एतेसं अत्थीति गणिनो। आचारसिक्खापनवसेन तस्स गणस्स आचरियाति गणाचरिया। ञाताति पञ्‍ञाता पाकटा। यथाभुच्‍चगुणेहि चेव अयथाभूतगुणेहि च समुग्गतो यसो एतेसं अत्थीति यसस्सिनो। पूरणादीनञ्हि ‘‘अप्पिच्छो सन्तुट्ठो, अप्पिच्छताय वत्थम्पि न निवासेती’’तिआदिना नयेन यसो समुग्गतो, तथागतस्स ‘‘इतिपि सो भगवा’’तिआदीहि यथाभूतगुणेहि। तित्थकराति लद्धिकरा। साधुसम्मताति इमे साधू सुन्दरा सप्पुरिसाति एवं सम्मता। बहुजनस्साति अस्सुतवतो चेव अन्धबालपुथुज्‍जनस्स विभाविनो च पण्डितजनस्स। तत्थ तित्थिया बालजनस्स एवं सम्मता, तथागतो पण्डितजनस्स। इमिना नयेन पूरणो कस्सपो सङ्घीतिआदीसु अत्थो वेदितब्बो। भगवा पन यस्मा अट्ठतिंस आरम्मणानि विभजन्तो बहूनि निब्बानओतरणतित्थानि अकासि, तस्मा ‘‘तित्थकरो’’ति वत्तुं वट्टति।

    Saṅghinotiādīsu pabbajitasamūhasaṅkhāto saṅgho etesaṃ atthīti saṅghino. Sveva gaṇo etesaṃ atthīti gaṇino. Ācārasikkhāpanavasena tassa gaṇassa ācariyāti gaṇācariyā. Ñātāti paññātā pākaṭā. Yathābhuccaguṇehi ceva ayathābhūtaguṇehi ca samuggato yaso etesaṃ atthīti yasassino. Pūraṇādīnañhi ‘‘appiccho santuṭṭho, appicchatāya vatthampi na nivāsetī’’tiādinā nayena yaso samuggato, tathāgatassa ‘‘itipi so bhagavā’’tiādīhi yathābhūtaguṇehi. Titthakarāti laddhikarā. Sādhusammatāti ime sādhū sundarā sappurisāti evaṃ sammatā. Bahujanassāti assutavato ceva andhabālaputhujjanassa vibhāvino ca paṇḍitajanassa. Tattha titthiyā bālajanassa evaṃ sammatā, tathāgato paṇḍitajanassa. Iminā nayena pūraṇo kassapo saṅghītiādīsu attho veditabbo. Bhagavā pana yasmā aṭṭhatiṃsa ārammaṇāni vibhajanto bahūni nibbānaotaraṇatitthāni akāsi, tasmā ‘‘titthakaro’’ti vattuṃ vaṭṭati.

    कस्मा पनेते सब्बेपि तत्थ ओसटाति? उपट्ठाकरक्खणत्थञ्‍चेव लाभसक्‍कारत्थञ्‍च। तेसञ्हि एवं होति – ‘‘अम्हाकं उपट्ठाका समणं गोतमं सरणं गच्छेय्युं, ते च रक्खिस्साम। समणस्स च गोतमस्स उपट्ठाके सक्‍कारं करोन्ते दिस्वा अम्हाकम्पि उपट्ठाका अम्हाकं सक्‍कारं करिस्सन्ती’’ति। तस्मा यत्थ यत्थ भगवा ओसरति, तत्थ तत्थ सब्बे ओसरन्ति।

    Kasmā panete sabbepi tattha osaṭāti? Upaṭṭhākarakkhaṇatthañceva lābhasakkāratthañca. Tesañhi evaṃ hoti – ‘‘amhākaṃ upaṭṭhākā samaṇaṃ gotamaṃ saraṇaṃ gaccheyyuṃ, te ca rakkhissāma. Samaṇassa ca gotamassa upaṭṭhāke sakkāraṃ karonte disvā amhākampi upaṭṭhākā amhākaṃ sakkāraṃ karissantī’’ti. Tasmā yattha yattha bhagavā osarati, tattha tattha sabbe osaranti.

    २३९. वादं आरोपेत्वाति वादे दोसं आरोपेत्वा। अपक्‍कन्ताति, अपगता, केचि दिसं पक्‍कन्ता, केचि गिहिभावं पत्ता, केचि इमं सासनं आगता। सहितं मेति मय्हं वचनं सहितं सिलिट्ठं, अत्थयुत्तं कारणयुत्तन्ति अत्थो। असहितं तेति तुय्हं वचनं असहितं। अधिचिण्णं ते विपरावत्तन्ति यं तुय्हं दीघरत्ताचिण्णवसेन सुप्पगुणं, तं मय्हं एकवचनेनेव विपरावत्तं विपरिवत्तित्वा ठितं, न किञ्‍चि जातन्ति अत्थो। आरोपितो ते वादोति मया तव वादे दोसो आरोपितो। चर वादप्पमोक्खायाति दोसमोचनत्थं चर विचर, तत्थ तत्थ गन्त्वा सिक्खाति अत्थो। निब्बेठेहि वा सचे पहोसीति अथ सयं पहोसि, इदानेव निब्बेठेहि। धम्मक्‍कोसेनाति सभावक्‍कोसेन।

    239.Vādaṃ āropetvāti vāde dosaṃ āropetvā. Apakkantāti, apagatā, keci disaṃ pakkantā, keci gihibhāvaṃ pattā, keci imaṃ sāsanaṃ āgatā. Sahitaṃ meti mayhaṃ vacanaṃ sahitaṃ siliṭṭhaṃ, atthayuttaṃ kāraṇayuttanti attho. Asahitaṃ teti tuyhaṃ vacanaṃ asahitaṃ. Adhiciṇṇaṃ te viparāvattanti yaṃ tuyhaṃ dīgharattāciṇṇavasena suppaguṇaṃ, taṃ mayhaṃ ekavacaneneva viparāvattaṃ viparivattitvā ṭhitaṃ, na kiñci jātanti attho. Āropito te vādoti mayā tava vāde doso āropito. Cara vādappamokkhāyāti dosamocanatthaṃ cara vicara, tattha tattha gantvā sikkhāti attho. Nibbeṭhehi vā sace pahosīti atha sayaṃ pahosi, idāneva nibbeṭhehi. Dhammakkosenāti sabhāvakkosena.

    २४०. तं नो सोस्सामाति तं अम्हाकं देसितं धम्मं सुणिस्साम। खुद्दमधुन्ति खुद्दकमक्खिकाहि कतं दण्डकमधुं। अनेलकन्ति निद्दोसं अपगतमच्छिकण्डकं। पीळेय्याति ददेय्य। पच्‍चासीसमानरूपोति पूरेत्वा नु खो नो भोजनं दस्सतीति भाजनहत्थो पच्‍चासीसमानो पच्‍चुपट्ठितो अस्स। सम्पयोजेत्वाति अप्पमत्तकं विवादं कत्वा।

    240.Taṃ no sossāmāti taṃ amhākaṃ desitaṃ dhammaṃ suṇissāma. Khuddamadhunti khuddakamakkhikāhi kataṃ daṇḍakamadhuṃ. Anelakanti niddosaṃ apagatamacchikaṇḍakaṃ. Pīḷeyyāti dadeyya. Paccāsīsamānarūpoti pūretvā nu kho no bhojanaṃ dassatīti bhājanahattho paccāsīsamāno paccupaṭṭhito assa. Sampayojetvāti appamattakaṃ vivādaṃ katvā.

    २४१. इतरीतरेनाति लामकलामकेन। पविवित्तोति इदं परिब्बाजको कायविवेकमत्तं सन्धाय वदति, भगवा पन तीहि विवेकेहि विवित्तोव।

    241.Itarītarenāti lāmakalāmakena. Pavivittoti idaṃ paribbājako kāyavivekamattaṃ sandhāya vadati, bhagavā pana tīhi vivekehi vivittova.

    २४२. कोसकाहारापीति दानपतीनं घरे अग्गभिक्खाठपनत्थं खुद्दकसरावा होन्ति, दानपतिनो अग्गभत्तं वा तत्थ ठपेत्वा भुञ्‍जन्ति, पब्बजिते सम्पत्ते तं भत्तं तस्स देन्ति। तं सरावकं कोसकोति वुच्‍चति। तस्मा ये च एकेनेव भत्तकोसकेन यापेन्ति, ते कोसकाहाराति। बेलुवाहाराति बेलुवमत्तभत्ताहारा। समतित्तिकन्ति ओट्ठवट्टिया हेट्ठिमलेखासमं । इमिना धम्मेनाति इमिना अप्पाहारताधम्मेन। एत्थ पन सब्बाकारेनेव भगवा अनप्पाहारोति न वत्तब्बो। पधानभूमियं छब्बस्सानि अप्पाहारोव अहोसि, वेरञ्‍जायं तयो मासे पत्थोदनेनेव यापेसि पालिलेय्यकवनसण्डे तयो मासे भिसमुळालेहेव यापेसि। इध पन एतमत्थं दस्सेति – ‘‘अहं एकस्मिं काले अप्पाहारो अहोसिं, मय्हं पन सावका धुतङ्गसमादानतो पट्ठाय यावजीवं धुतङ्गं न भिन्दन्ती’’ति। तस्मा यदि ते इमिना धम्मेन सक्‍करेय्युं, मया हि ते विसेसतरा। अञ्‍ञो चेव पन धम्मो अत्थि, येन मं ते सक्‍करोन्तीति दस्सेति। इमिना नयेन सब्बवारेसु योजना वेदितब्बा।

    242.Kosakāhārāpīti dānapatīnaṃ ghare aggabhikkhāṭhapanatthaṃ khuddakasarāvā honti, dānapatino aggabhattaṃ vā tattha ṭhapetvā bhuñjanti, pabbajite sampatte taṃ bhattaṃ tassa denti. Taṃ sarāvakaṃ kosakoti vuccati. Tasmā ye ca ekeneva bhattakosakena yāpenti, te kosakāhārāti. Beluvāhārāti beluvamattabhattāhārā. Samatittikanti oṭṭhavaṭṭiyā heṭṭhimalekhāsamaṃ . Iminā dhammenāti iminā appāhāratādhammena. Ettha pana sabbākāreneva bhagavā anappāhāroti na vattabbo. Padhānabhūmiyaṃ chabbassāni appāhārova ahosi, verañjāyaṃ tayo māse patthodaneneva yāpesi pālileyyakavanasaṇḍe tayo māse bhisamuḷāleheva yāpesi. Idha pana etamatthaṃ dasseti – ‘‘ahaṃ ekasmiṃ kāle appāhāro ahosiṃ, mayhaṃ pana sāvakā dhutaṅgasamādānato paṭṭhāya yāvajīvaṃ dhutaṅgaṃ na bhindantī’’ti. Tasmā yadi te iminā dhammena sakkareyyuṃ, mayā hi te visesatarā. Añño ceva pana dhammo atthi, yena maṃ te sakkarontīti dasseti. Iminā nayena sabbavāresu yojanā veditabbā.

    पंसुकूलिकाति समादिन्‍नपंसुकूलिकङ्गा। लूखचीवरधराति सत्थसुत्तलूखानि चीवरानि धारयमाना। नन्तकानीति अन्तविरहितानि वत्थखण्डानि, यदि हि नेसं अन्तो भवेय्य, पिलोतिकाति सङ्खं गच्छेय्युं। उच्‍चिनित्वाति फालेत्वा दुब्बलट्ठानं पहाय थिरट्ठानमेव गहेत्वा। अलाबुलोमसानीति अलाबुलोमसदिससुत्तानि सुखुमानीति दीपेति। एत्तावता च सत्था चीवरसन्तोसेन असन्तुट्ठोति न वत्तब्बो। अतिमुत्तकसुसानतो हिस्स पुण्णदासिया पारुपित्वा पातितसाणपंसुकूलं गहणदिवसे उदकपरियन्तं कत्वा महापथवी अकम्पि। इध पन एतमत्थं दस्सेति – ‘‘अहं एकस्मिंयेव काले पंसुकूलं गण्हिं, मय्हं पन सावका धुतङ्गसमादानतो पट्ठाय यावजीवं धुतङ्गं न भिन्दन्ती’’ति।

    Paṃsukūlikāti samādinnapaṃsukūlikaṅgā. Lūkhacīvaradharāti satthasuttalūkhāni cīvarāni dhārayamānā. Nantakānīti antavirahitāni vatthakhaṇḍāni, yadi hi nesaṃ anto bhaveyya, pilotikāti saṅkhaṃ gaccheyyuṃ. Uccinitvāti phāletvā dubbalaṭṭhānaṃ pahāya thiraṭṭhānameva gahetvā. Alābulomasānīti alābulomasadisasuttāni sukhumānīti dīpeti. Ettāvatā ca satthā cīvarasantosena asantuṭṭhoti na vattabbo. Atimuttakasusānato hissa puṇṇadāsiyā pārupitvā pātitasāṇapaṃsukūlaṃ gahaṇadivase udakapariyantaṃ katvā mahāpathavī akampi. Idha pana etamatthaṃ dasseti – ‘‘ahaṃ ekasmiṃyeva kāle paṃsukūlaṃ gaṇhiṃ, mayhaṃ pana sāvakā dhutaṅgasamādānato paṭṭhāya yāvajīvaṃ dhutaṅgaṃ na bhindantī’’ti.

    पिण्डपातिकाति अतिरेकलाभं पटिक्खिपित्वा समादिन्‍नपिण्डपातिकङ्गा। सपदानचारिनोति लोलुप्पचारं पटिक्खिपित्वा समादिन्‍नसपदानचारा। उञ्छासके वते रताति उञ्छाचरियसङ्खाते भिक्खूनं पकतिवते रता, उच्‍चनीचघरद्वारट्ठायिनो हुत्वा कबरमिस्सकं भत्तं संहरित्वा परिभुञ्‍जन्तीति अत्थो। अन्तरघरन्ति ब्रह्मायुसुत्ते उम्मारतो पट्ठाय अन्तरघरं, इध इन्दखीलतो पट्ठाय अधिप्पेतं। एत्तावता च सत्था पिण्डपातसन्तोसेन असन्तुट्ठोति न वत्तब्बो, अप्पाहारताय वुत्तनियामेनेव पन सब्बं वित्थारेतब्बं। इध पन एतमत्थं दस्सेति – ‘‘अहं एकस्मिंयेव काले निमन्तनं न सादयिं, मय्हं पन सावका धुतङ्गसमादानतो पट्ठाय यावजीवं धुतङ्गं न भिन्दन्ती’’ति।

    Piṇḍapātikāti atirekalābhaṃ paṭikkhipitvā samādinnapiṇḍapātikaṅgā. Sapadānacārinoti loluppacāraṃ paṭikkhipitvā samādinnasapadānacārā. Uñchāsake vate ratāti uñchācariyasaṅkhāte bhikkhūnaṃ pakativate ratā, uccanīcagharadvāraṭṭhāyino hutvā kabaramissakaṃ bhattaṃ saṃharitvā paribhuñjantīti attho. Antaragharanti brahmāyusutte ummārato paṭṭhāya antaragharaṃ, idha indakhīlato paṭṭhāya adhippetaṃ. Ettāvatā ca satthā piṇḍapātasantosena asantuṭṭhoti na vattabbo, appāhāratāya vuttaniyāmeneva pana sabbaṃ vitthāretabbaṃ. Idha pana etamatthaṃ dasseti – ‘‘ahaṃ ekasmiṃyeva kāle nimantanaṃ na sādayiṃ, mayhaṃ pana sāvakā dhutaṅgasamādānato paṭṭhāya yāvajīvaṃ dhutaṅgaṃ na bhindantī’’ti.

    रुक्खमूलिकाति छन्‍नं पटिक्खिपित्वा समादिन्‍नरुक्खमूलिकङ्गा। अब्भोकासिकाति छन्‍नञ्‍च रुक्खमूलञ्‍च पटिक्खिपित्वा समादिन्‍नअब्भोकासिकङ्गा। अट्ठमासेति हेमन्तगिम्हिके मासे। अन्तोवस्से पन चीवरानुग्गहत्थं छन्‍नं पविसन्ति। एत्तावता च सत्था सेनासनसन्तोसेन असन्तुट्ठोति न वत्तब्बो, सेनासनसन्तोसो पनस्स छब्बस्सिकमहापधानेन च पालिलेय्यकवनसण्डेन च दीपेतब्बो। इध पन एतमत्थं दस्सेति – ‘‘अहं एकस्मिंयेव काले छन्‍नं न पाविसिं, मय्हं पन सावका धुतङ्गसमादानतो पट्ठाय यावजीवं धुतङ्गं न भिन्दन्ती’’ति।

    Rukkhamūlikāti channaṃ paṭikkhipitvā samādinnarukkhamūlikaṅgā. Abbhokāsikāti channañca rukkhamūlañca paṭikkhipitvā samādinnaabbhokāsikaṅgā. Aṭṭhamāseti hemantagimhike māse. Antovasse pana cīvarānuggahatthaṃ channaṃ pavisanti. Ettāvatā ca satthā senāsanasantosena asantuṭṭhoti na vattabbo, senāsanasantoso panassa chabbassikamahāpadhānena ca pālileyyakavanasaṇḍena ca dīpetabbo. Idha pana etamatthaṃ dasseti – ‘‘ahaṃ ekasmiṃyeva kāle channaṃ na pāvisiṃ, mayhaṃ pana sāvakā dhutaṅgasamādānato paṭṭhāya yāvajīvaṃ dhutaṅgaṃ na bhindantī’’ti.

    आरञ्‍ञिकाति गामन्तसेनासनं पटिक्खिपित्वा समादिन्‍नआरञ्‍ञिकङ्गा। सङ्घमज्झे ओसरन्तीति अबद्धसीमाय कथितं, बद्धसीमायं पन वसन्ता अत्तनो वसनट्ठानेयेव उपोसथं करोन्ति। एत्तावता च सत्था नो पविवित्तोति न वत्तब्बो, ‘‘इच्छामहं, भिक्खवे, अड्ढमासं पटिसल्‍लियितु’’न्ति (पारा॰ १६२; ५६५) एवञ्हिस्स पविवेको पञ्‍ञायति। इध पन एतमत्थं दस्सेति ‘‘अहं एकस्मिंयेव तथारूपे काले पटिसल्‍लियिं, मय्हं पन सावका धुतङ्गसमादानतो पट्ठाय यावजीवं धुतङ्गं न भिन्दन्ती’’ति। ममं सावकाति मं सावका।

    Āraññikāti gāmantasenāsanaṃ paṭikkhipitvā samādinnaāraññikaṅgā. Saṅghamajjhe osarantīti abaddhasīmāya kathitaṃ, baddhasīmāyaṃ pana vasantā attano vasanaṭṭhāneyeva uposathaṃ karonti. Ettāvatā ca satthā no pavivittoti na vattabbo, ‘‘icchāmahaṃ, bhikkhave, aḍḍhamāsaṃ paṭisalliyitu’’nti (pārā. 162; 565) evañhissa paviveko paññāyati. Idha pana etamatthaṃ dasseti ‘‘ahaṃ ekasmiṃyeva tathārūpe kāle paṭisalliyiṃ, mayhaṃ pana sāvakā dhutaṅgasamādānato paṭṭhāya yāvajīvaṃ dhutaṅgaṃ na bhindantī’’ti. Mamaṃ sāvakāti maṃ sāvakā.

    २४४. सनिदानन्ति सप्पच्‍चयं। किं पन अप्पच्‍चयं निब्बानं न देसेतीति। नो न देसेति, सहेतुकं पन तं देसनं कत्वा देसेति, नो अहेतुकन्ति। सप्पाटिहारियन्ति पुरिमस्सेवेतं वेवचनं, सकारणन्ति अत्थो। तं वताति एत्थ वताति निपातमत्तं।

    244.Sanidānanti sappaccayaṃ. Kiṃ pana appaccayaṃ nibbānaṃ na desetīti. No na deseti, sahetukaṃ pana taṃ desanaṃ katvā deseti, no ahetukanti. Sappāṭihāriyanti purimassevetaṃ vevacanaṃ, sakāraṇanti attho. Taṃ vatāti ettha vatāti nipātamattaṃ.

    २४५. अनागतं वादपथन्ति अज्‍ज ठपेत्वा स्वे वा पुनदिवसे वा अड्ढमासे वा मासे वा संवच्छरे वा तस्स तस्स पञ्हस्स उपरि आगमनवादपथं। दक्खतीति यथा सच्‍चको निगण्ठो अत्तनो निग्गहणत्थं आगतकारणं विसेसेत्वा वदन्तो न अद्दस, एवं न दक्खतीति नेतं ठानं विज्‍जति। सहधम्मेनाति सकारणेन। अन्तरन्तरा कथं ओपातेय्युन्ति मम कथावारं पच्छिन्दित्वा अन्तरन्तरे अत्तनो कथं पवेसेय्युन्ति अत्थो। न खो पनाहं, उदायीति, उदायि, अहं अम्बट्ठसोणदण्डकूटदन्तसच्‍चकनिगण्ठादीहि सद्धिं महावादे वत्तमानेपि – ‘‘अहो वत मे एकसावकोपि उपमं वा कारणं वा आहरित्वा ददेय्या’’ति एवं सावकेसु अनुसासनिं न पच्‍चासीसामि। ममयेवाति एवरूपेसु ठानेसु सावका ममयेव अनुसासनिं ओवादं पच्‍चासीसन्ति।

    245.Anāgataṃ vādapathanti ajja ṭhapetvā sve vā punadivase vā aḍḍhamāse vā māse vā saṃvacchare vā tassa tassa pañhassa upari āgamanavādapathaṃ. Nadakkhatīti yathā saccako nigaṇṭho attano niggahaṇatthaṃ āgatakāraṇaṃ visesetvā vadanto na addasa, evaṃ na dakkhatīti netaṃ ṭhānaṃ vijjati. Sahadhammenāti sakāraṇena. Antarantarā kathaṃ opāteyyunti mama kathāvāraṃ pacchinditvā antarantare attano kathaṃ paveseyyunti attho. Na kho panāhaṃ, udāyīti, udāyi, ahaṃ ambaṭṭhasoṇadaṇḍakūṭadantasaccakanigaṇṭhādīhi saddhiṃ mahāvāde vattamānepi – ‘‘aho vata me ekasāvakopi upamaṃ vā kāraṇaṃ vā āharitvā dadeyyā’’ti evaṃ sāvakesu anusāsaniṃ na paccāsīsāmi. Mamayevāti evarūpesu ṭhānesu sāvakā mamayeva anusāsaniṃ ovādaṃ paccāsīsanti.

    २४६. तेसाहं चित्तं आराधेमीति तेसं अहं तस्स पञ्हस्स वेय्याकरणेन चित्तं गण्हामि सम्पादेमि परिपूरेमि, अञ्‍ञं पुट्ठो अञ्‍ञं न ब्याकरोमि, अम्बं पुट्ठो लबुजं विय लबुजं वा पुट्ठो अम्बं विय। एत्थ च ‘‘अधिसीले सम्भावेन्ती’’ति वुत्तट्ठाने बुद्धसीलं नाम कथितं, ‘‘अभिक्‍कन्ते ञाणदस्सने सम्भावेन्ती’’ति वुत्तट्ठाने सब्बञ्‍ञुतञ्‍ञाणं, ‘‘अधिपञ्‍ञाय सम्भावेन्ती’’ति वुत्तट्ठाने ठानुप्पत्तिकपञ्‍ञा, ‘‘येन दुक्खेना’’ति वुत्तट्ठाने सच्‍चब्याकरणपञ्‍ञा। तत्थ सब्बञ्‍ञुतञ्‍ञाणञ्‍च सच्‍चब्याकरणपञ्‍ञञ्‍च ठपेत्वा अवसेसा पञ्‍ञा अधिपञ्‍ञं भजति।

    246.Tesāhaṃcittaṃ ārādhemīti tesaṃ ahaṃ tassa pañhassa veyyākaraṇena cittaṃ gaṇhāmi sampādemi paripūremi, aññaṃ puṭṭho aññaṃ na byākaromi, ambaṃ puṭṭho labujaṃ viya labujaṃ vā puṭṭho ambaṃ viya. Ettha ca ‘‘adhisīle sambhāventī’’ti vuttaṭṭhāne buddhasīlaṃ nāma kathitaṃ, ‘‘abhikkante ñāṇadassane sambhāventī’’ti vuttaṭṭhāne sabbaññutaññāṇaṃ, ‘‘adhipaññāya sambhāventī’’ti vuttaṭṭhāne ṭhānuppattikapaññā, ‘‘yena dukkhenā’’ti vuttaṭṭhāne saccabyākaraṇapaññā. Tattha sabbaññutaññāṇañca saccabyākaraṇapaññañca ṭhapetvā avasesā paññā adhipaññaṃ bhajati.

    २४७. इदानि तेसं तेसं विसेसाधिगमानं पटिपदं आचिक्खन्तो पुन चपरं उदायीतिआदिमाह। तत्थ अभिञ्‍ञावोसानपारमिप्पत्ताति अभिञ्‍ञावोसानसङ्खातञ्‍चेव अभिञ्‍ञापारमीसङ्खातञ्‍च अरहत्तं पत्ता।

    247. Idāni tesaṃ tesaṃ visesādhigamānaṃ paṭipadaṃ ācikkhanto puna caparaṃ udāyītiādimāha. Tattha abhiññāvosānapāramippattāti abhiññāvosānasaṅkhātañceva abhiññāpāramīsaṅkhātañca arahattaṃ pattā.

    सम्मप्पधानेति उपायपधाने। छन्दं जनेतीति कत्तुकम्यताकुसलच्छन्दं जनेति। वायमतीति वायामं करोति। वीरियं आरभतीति वीरियं पवत्तेति। चित्तं पग्गण्हातीति चित्तं उक्खिपति। पदहतीति उपायपधानं करोति। भावनाय पारिपूरियाति वड्ढिया परिपूरणत्थं। अपिचेत्थ – ‘‘या ठिति, सो असम्मोसो…पे॰… यं वेपुल्‍लं, सा भावनापारिपूरी’’ति (विभ॰ ४०६) एवं पुरिमं पुरिमस्स पच्छिमं पच्छिमस्स अत्थोतिपि वेदितब्बं।

    Sammappadhāneti upāyapadhāne. Chandaṃ janetīti kattukamyatākusalacchandaṃ janeti. Vāyamatīti vāyāmaṃ karoti. Vīriyaṃ ārabhatīti vīriyaṃ pavatteti. Cittaṃ paggaṇhātīti cittaṃ ukkhipati. Padahatīti upāyapadhānaṃ karoti. Bhāvanāya pāripūriyāti vaḍḍhiyā paripūraṇatthaṃ. Apicettha – ‘‘yā ṭhiti, so asammoso…pe… yaṃ vepullaṃ, sā bhāvanāpāripūrī’’ti (vibha. 406) evaṃ purimaṃ purimassa pacchimaṃ pacchimassa atthotipi veditabbaṃ.

    इमेहि पन सम्मप्पधानेहि किं कथितं? कस्सपसंयुत्तपरियायेन सावकस्स पुब्बभागपटिपदा कथिता। वुत्तञ्हेतं तत्थ –

    Imehi pana sammappadhānehi kiṃ kathitaṃ? Kassapasaṃyuttapariyāyena sāvakassa pubbabhāgapaṭipadā kathitā. Vuttañhetaṃ tattha –

    ‘‘चत्तारोमे , आवुसो, सम्मप्पधाना। कतमे चत्तारो? इधावुसो, भिक्खु, अनुप्पन्‍ना मे पापका अकुसला धम्मा उप्पज्‍जमाना अनत्थाय संवत्तेय्युन्ति आतप्पं करोति। उप्पन्‍ना मे पापका अकुसला धम्मा अप्पहीयमाना अनत्थाय संवत्तेय्युन्ति आतप्पं करोति। अनुप्पन्‍ना मे कुसला धम्मा अनुप्पज्‍जमाना अनत्थाय संवत्तेय्युन्ति आतप्पं करोति। उप्पन्‍ना मे कुसला धम्मा निरुज्झमाना अनत्थाय संवत्तेय्युन्ति आतप्पं करोती’’ति (सं॰ नि॰ २.१४५)।

    ‘‘Cattārome , āvuso, sammappadhānā. Katame cattāro? Idhāvuso, bhikkhu, anuppannā me pāpakā akusalā dhammā uppajjamānā anatthāya saṃvatteyyunti ātappaṃ karoti. Uppannā me pāpakā akusalā dhammā appahīyamānā anatthāya saṃvatteyyunti ātappaṃ karoti. Anuppannā me kusalā dhammā anuppajjamānā anatthāya saṃvatteyyunti ātappaṃ karoti. Uppannā me kusalā dhammā nirujjhamānā anatthāya saṃvatteyyunti ātappaṃ karotī’’ti (saṃ. ni. 2.145).

    एत्थ च पापका अकुसलाति लोभादयो वेदितब्बा। अनुप्पन्‍ना कुसला धम्माति समथविपस्सना चेव मग्गो च, उप्पन्‍ना कुसला नाम समथविपस्सनाव। मग्गो पन सकिं उप्पज्‍जित्वा निरुज्झमानो अनत्थाय संवत्तनको नाम नत्थि। सो हि फलस्स पच्‍चयं दत्वाव निरुज्झति। पुरिमस्मिम्पि वा समथविपस्सनाव गहेतब्बाति वुत्तं, तं पन न युत्तं।

    Ettha ca pāpakā akusalāti lobhādayo veditabbā. Anuppannā kusalā dhammāti samathavipassanā ceva maggo ca, uppannā kusalā nāma samathavipassanāva. Maggo pana sakiṃ uppajjitvā nirujjhamāno anatthāya saṃvattanako nāma natthi. So hi phalassa paccayaṃ datvāva nirujjhati. Purimasmimpi vā samathavipassanāva gahetabbāti vuttaṃ, taṃ pana na yuttaṃ.

    तत्थ ‘‘उप्पन्‍ना समथविपस्सना निरुज्झमाना अनत्थाय संवत्तन्ती’’ति अत्थस्स आविभावत्थमिदं वत्थु – एको किर खीणासवत्थेरो ‘‘महाचेतियञ्‍च महाबोधिञ्‍च वन्दिस्सामी’’ति समापत्तिलाभिना भण्डगाहकसामणेरेन सद्धिं जनपदतो महाविहारं आगन्त्वा विहारपरिवेणं पाविसि। सायन्हसमये महाभिक्खुसङ्घे चेतियं वन्दमाने चेतियं वन्दनत्थाय न निक्खमि। कस्मा? खीणासवानञ्हि तीसु रतनेसु महन्तं गारवं होति। तस्मा भिक्खुसङ्घे वन्दित्वा पटिक्‍कमन्ते मनुस्सानं सायमासभुत्तवेलायं सामणेरम्पि अजानापेत्वा ‘‘चेतियं वन्दिस्सामी’’ति एककोव निक्खमि। सामणेरो – ‘‘किं नु खो थेरो अवेलाय एककोव गच्छति, जानिस्सामी’’ति उपज्झायस्स पदानुपदिको निक्खमि। थेरो अनावज्‍जनेन तस्स आगमनं अजानन्तो दक्खिणद्वारेन चेतियङ्गणं आरुहि। सामणेरोपि अनुपदंयेव आरुळ्हो।

    Tattha ‘‘uppannā samathavipassanā nirujjhamānā anatthāya saṃvattantī’’ti atthassa āvibhāvatthamidaṃ vatthu – eko kira khīṇāsavatthero ‘‘mahācetiyañca mahābodhiñca vandissāmī’’ti samāpattilābhinā bhaṇḍagāhakasāmaṇerena saddhiṃ janapadato mahāvihāraṃ āgantvā vihārapariveṇaṃ pāvisi. Sāyanhasamaye mahābhikkhusaṅghe cetiyaṃ vandamāne cetiyaṃ vandanatthāya na nikkhami. Kasmā? Khīṇāsavānañhi tīsu ratanesu mahantaṃ gāravaṃ hoti. Tasmā bhikkhusaṅghe vanditvā paṭikkamante manussānaṃ sāyamāsabhuttavelāyaṃ sāmaṇerampi ajānāpetvā ‘‘cetiyaṃ vandissāmī’’ti ekakova nikkhami. Sāmaṇero – ‘‘kiṃ nu kho thero avelāya ekakova gacchati, jānissāmī’’ti upajjhāyassa padānupadiko nikkhami. Thero anāvajjanena tassa āgamanaṃ ajānanto dakkhiṇadvārena cetiyaṅgaṇaṃ āruhi. Sāmaṇeropi anupadaṃyeva āruḷho.

    महाथेरो महाचेतियं उल्‍लोकेत्वा बुद्धारम्मणं पीतिं गहेत्वा सब्बं चेतसो समन्‍नाहरित्वा हट्ठपहट्ठो चेतियं वन्दति। सामणेरो थेरस्स वन्दनाकारं दिस्वा ‘‘उपज्झायो मे अतिविय पसन्‍नचित्तो वन्दति, किं नु खो पुप्फानि लभित्वा पूजं करेय्या’’ति चिन्तेसि। थेरो वन्दित्वा उट्ठाय सिरसि अञ्‍जलिं ठपेत्वा महाचेतियं उल्‍लोकेत्वा ठितो। सामणेरो उक्‍कासित्वा अत्तनो आगतभावं जानापेसि। थेरो परिवत्तेत्वा ओलोकेन्तो ‘‘कदा आगतोसी’’ति पुच्छि। तुम्हाकं चेतियं वन्दनकाले, भन्ते। अतिविय पसन्‍ना चेतियं वन्दित्थ किं नु खो पुप्फानि लभित्वा पूजेय्याथाति? आम सामणेर इमस्मिं चेतिये विय अञ्‍ञत्र एत्तकं धातूनं निधानं नाम नत्थि, एवरूपं असदिसं महाथूपं पुप्फानि लभित्वा को न पूजेय्याति। तेन हि, भन्ते, अधिवासेथ, आहरिस्सामीति तावदेव झानं समापज्‍जित्वा इद्धिया हिमवन्तं गन्त्वा वण्णगन्धसम्पन्‍नपुप्फानि परिस्सावनं पूरेत्वा महाथेरे दक्खिणमुखतो पच्छिमं मुखं असम्पत्तेयेव आगन्त्वा पुप्फपरिस्सावनं हत्थे ठपेत्वा ‘‘पूजेथ, भन्ते,’’ति आह । थेरो ‘‘अतिमन्दानि नो सामणेर पुप्फानी’’ति आह। गच्छथ, भन्ते, भगवतो गुणे आवज्‍जित्वा पूजेथाति।

    Mahāthero mahācetiyaṃ ulloketvā buddhārammaṇaṃ pītiṃ gahetvā sabbaṃ cetaso samannāharitvā haṭṭhapahaṭṭho cetiyaṃ vandati. Sāmaṇero therassa vandanākāraṃ disvā ‘‘upajjhāyo me ativiya pasannacitto vandati, kiṃ nu kho pupphāni labhitvā pūjaṃ kareyyā’’ti cintesi. Thero vanditvā uṭṭhāya sirasi añjaliṃ ṭhapetvā mahācetiyaṃ ulloketvā ṭhito. Sāmaṇero ukkāsitvā attano āgatabhāvaṃ jānāpesi. Thero parivattetvā olokento ‘‘kadā āgatosī’’ti pucchi. Tumhākaṃ cetiyaṃ vandanakāle, bhante. Ativiya pasannā cetiyaṃ vandittha kiṃ nu kho pupphāni labhitvā pūjeyyāthāti? Āma sāmaṇera imasmiṃ cetiye viya aññatra ettakaṃ dhātūnaṃ nidhānaṃ nāma natthi, evarūpaṃ asadisaṃ mahāthūpaṃ pupphāni labhitvā ko na pūjeyyāti. Tena hi, bhante, adhivāsetha, āharissāmīti tāvadeva jhānaṃ samāpajjitvā iddhiyā himavantaṃ gantvā vaṇṇagandhasampannapupphāni parissāvanaṃ pūretvā mahāthere dakkhiṇamukhato pacchimaṃ mukhaṃ asampatteyeva āgantvā pupphaparissāvanaṃ hatthe ṭhapetvā ‘‘pūjetha, bhante,’’ti āha . Thero ‘‘atimandāni no sāmaṇera pupphānī’’ti āha. Gacchatha, bhante, bhagavato guṇe āvajjitvā pūjethāti.

    थेरो पच्छिममुखनिस्सितेन सोपाणेन आरुय्ह कुच्छिवेदिकाभूमियं पुप्फपूजं कातुं आरद्धो। वेदिकाभूमियं परिपुण्णानि पुप्फानि पतित्वा दुतियभूमियं जण्णुपमाणेन ओधिना पूरयिंसु। ततो ओतरित्वा पादपिट्ठिकपन्तिं पूजेसि। सापि परिपूरि। परिपुण्णभावं ञत्वा हेट्ठिमतले विकिरन्तो अगमासि। सब्बं चेतियङ्गणं परिपूरि। तस्मिं परिपुण्णे ‘‘सामणेर पुप्फानि न खीयन्ती’’ति आह। परिस्सावनं, भन्ते, अधोमुखं करोथाति। अधोमुखं कत्वा चालेसि, तदा पुप्फानि खीणानि। परिस्सावनं सामणेरस्स दत्वा सद्धिं हत्थिपाकारेन चेतियं तिक्खत्तुं पदक्खिणं कत्वा चतूसु ठानेसु वन्दित्वा परिवेणं गच्छन्तो चिन्तेसि – ‘‘याव महिद्धिको वतायं सामणेरो, सक्खिस्सति नु खो इमं इद्धानुभावं रक्खितु’’न्ति। ततो ‘‘न सक्खिस्सती’’ति दिस्वा सामणेरमाह – ‘‘सामणेर त्वं इदानि महिद्धिको, एवरूपं पन इद्धिं नासेत्वा पच्छिमकाले काणपेसकारिया हत्थेन मद्दितकञ्‍जियं पिविस्ससी’’ति। दहरकभावस्स नामेस दोसोयं, सो उपज्झायस्स कथायं संविज्‍जित्वा – ‘‘कम्मट्ठानं मे, भन्ते, आचिक्खथा’’ति न याचि, अम्हाकं उपज्झायो किं वदतीति तं पन असुणन्तो विय अगमासि।

    Thero pacchimamukhanissitena sopāṇena āruyha kucchivedikābhūmiyaṃ pupphapūjaṃ kātuṃ āraddho. Vedikābhūmiyaṃ paripuṇṇāni pupphāni patitvā dutiyabhūmiyaṃ jaṇṇupamāṇena odhinā pūrayiṃsu. Tato otaritvā pādapiṭṭhikapantiṃ pūjesi. Sāpi paripūri. Paripuṇṇabhāvaṃ ñatvā heṭṭhimatale vikiranto agamāsi. Sabbaṃ cetiyaṅgaṇaṃ paripūri. Tasmiṃ paripuṇṇe ‘‘sāmaṇera pupphāni na khīyantī’’ti āha. Parissāvanaṃ, bhante, adhomukhaṃ karothāti. Adhomukhaṃ katvā cālesi, tadā pupphāni khīṇāni. Parissāvanaṃ sāmaṇerassa datvā saddhiṃ hatthipākārena cetiyaṃ tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu vanditvā pariveṇaṃ gacchanto cintesi – ‘‘yāva mahiddhiko vatāyaṃ sāmaṇero, sakkhissati nu kho imaṃ iddhānubhāvaṃ rakkhitu’’nti. Tato ‘‘na sakkhissatī’’ti disvā sāmaṇeramāha – ‘‘sāmaṇera tvaṃ idāni mahiddhiko, evarūpaṃ pana iddhiṃ nāsetvā pacchimakāle kāṇapesakāriyā hatthena madditakañjiyaṃ pivissasī’’ti. Daharakabhāvassa nāmesa dosoyaṃ, so upajjhāyassa kathāyaṃ saṃvijjitvā – ‘‘kammaṭṭhānaṃ me, bhante, ācikkhathā’’ti na yāci, amhākaṃ upajjhāyo kiṃ vadatīti taṃ pana asuṇanto viya agamāsi.

    थेरो महाचेतियञ्‍च महाबोधिञ्‍च वन्दित्वा सामणेरं पत्तचीवरं गाहापेत्वा अनुपुब्बेन कुटेळितिस्समहाविहारं अगमासि। सामणेरो उपज्झायस्स पदानुपदिको हुत्वा भिक्खाचारं न गच्छति, ‘‘कतरं गामं पविसथ, भन्ते,’’ति पुच्छित्वा पन ‘‘इदानि मे उपज्झायो गामद्वारं पत्तो भविस्सती’’ति ञत्वा अत्तनो च उपज्झायस्स च पत्तचीवरं गहेत्वा आकासेन गन्त्वा थेरस्स पत्तचीवरं दत्वा पिण्डाय पविसति। थेरो सब्बकालं ओवदति – ‘‘सामणेर मा एवमकासि, पुथुज्‍जनिद्धि नाम चला अनिबद्धा, असप्पायं रूपादिआरम्मणं लभित्वा अप्पमत्तकेनेव भिज्‍जति, सन्ताय समापत्तिया परिहीनाय ब्रह्मचरियवासो सन्थम्भितुं न सक्‍कोती’’ति। सामणेरो ‘‘किं कथेति मय्हं उपज्झायो’’ति सोतुं न इच्छति, तथेव करोति। थेरो अनुपुब्बेन चेतियवन्दनं करोन्तो कम्मुबिन्दुविहारं नाम गतो। तत्थ वसन्तेपि थेरे सामणेरो तथेव करोति।

    Thero mahācetiyañca mahābodhiñca vanditvā sāmaṇeraṃ pattacīvaraṃ gāhāpetvā anupubbena kuṭeḷitissamahāvihāraṃ agamāsi. Sāmaṇero upajjhāyassa padānupadiko hutvā bhikkhācāraṃ na gacchati, ‘‘kataraṃ gāmaṃ pavisatha, bhante,’’ti pucchitvā pana ‘‘idāni me upajjhāyo gāmadvāraṃ patto bhavissatī’’ti ñatvā attano ca upajjhāyassa ca pattacīvaraṃ gahetvā ākāsena gantvā therassa pattacīvaraṃ datvā piṇḍāya pavisati. Thero sabbakālaṃ ovadati – ‘‘sāmaṇera mā evamakāsi, puthujjaniddhi nāma calā anibaddhā, asappāyaṃ rūpādiārammaṇaṃ labhitvā appamattakeneva bhijjati, santāya samāpattiyā parihīnāya brahmacariyavāso santhambhituṃ na sakkotī’’ti. Sāmaṇero ‘‘kiṃ katheti mayhaṃ upajjhāyo’’ti sotuṃ na icchati, tatheva karoti. Thero anupubbena cetiyavandanaṃ karonto kammubinduvihāraṃ nāma gato. Tattha vasantepi there sāmaṇero tatheva karoti.

    अथेकदिवसं एका पेसकारधीता अभिरूपा पठमवये ठिता कम्मबिन्दुगामतो निक्खमित्वा पदुमस्सरं ओरुय्ह गायमाना पुप्फानि भञ्‍जति। तस्मिं समये सामणेरो पदुमस्सरमत्थकेन गच्छति, गच्छन्तो पन सिलेसिकाय काणमच्छिका विय तस्सा गीतसद्दे बज्झि। तावदेवस्स इद्धि अन्तरहिता, छिन्‍नपक्खकाको विय अहोसि। सन्तसमापत्तिबलेन पन तत्थेव उदकपिट्ठे अपतित्वा सिम्बलितूलं विय पतमानं अनुपुब्बेन पदुमसरतीरे अट्ठासि। सो वेगेन गन्त्वा उपज्झायस्स पत्तचीवरं दत्वा निवत्ति। महाथेरो ‘‘पगेवेतं मया दिट्ठं, निवारियमानोपि न निवत्तिस्सती’’ति किञ्‍चि अवत्वा पिण्डाय पाविसि।

    Athekadivasaṃ ekā pesakāradhītā abhirūpā paṭhamavaye ṭhitā kammabindugāmato nikkhamitvā padumassaraṃ oruyha gāyamānā pupphāni bhañjati. Tasmiṃ samaye sāmaṇero padumassaramatthakena gacchati, gacchanto pana silesikāya kāṇamacchikā viya tassā gītasadde bajjhi. Tāvadevassa iddhi antarahitā, chinnapakkhakāko viya ahosi. Santasamāpattibalena pana tattheva udakapiṭṭhe apatitvā simbalitūlaṃ viya patamānaṃ anupubbena padumasaratīre aṭṭhāsi. So vegena gantvā upajjhāyassa pattacīvaraṃ datvā nivatti. Mahāthero ‘‘pagevetaṃ mayā diṭṭhaṃ, nivāriyamānopi na nivattissatī’’ti kiñci avatvā piṇḍāya pāvisi.

    सामणेरो गन्त्वा पदुमसरतीरे अट्ठासि तस्सा पच्‍चुत्तरणं आगमयमानो। सापि सामणेरं आकासेन गच्छन्तञ्‍च पुन आगन्त्वा ठितञ्‍च दिस्वा ‘‘अद्धा एस मं निस्साय उक्‍कण्ठितो’’ति ञत्वा ‘‘पटिक्‍कम सामणेरा’’ति आह। सो पटिक्‍कमि। इतरा पच्‍चुत्तरित्वा साटकं निवासेत्वा तं उपसङ्कमित्वा ‘‘किं, भन्ते,’’ति पुच्छि। सो तमत्थं आरोचेसि। सा बहूहि कारणेहि घरावासे आदीनवं ब्रह्मचरियवासे आनिसंसञ्‍च दस्सेत्वा ओवदमानापि तस्स उक्‍कण्ठं विनोदेतुं असक्‍कोन्ती – ‘‘अयं मम कारणा एवरूपाय इद्धिया परिहीनो, न दानि युत्तं परिच्‍चजितु’’न्ति इधेव तिट्ठाति वत्वा घरं गन्त्वा मातापितूनं तं पवत्तिं आरोचेसि। तेपि आगन्त्वा नानप्पकारं ओवदमाना वचनं अग्गण्हन्तं आहंसु – ‘‘त्वं अम्हे उच्‍चकुलाति सल्‍लक्खेसि, मयं पेसकारा। सक्खिस्ससि पेसकारकम्मं कातु’’न्ति सामणेरो आह – ‘‘उपासक गिहिभूतो नाम पेसकारकम्मं वा करेय्य नळकारकम्मं वा, किं इमिना साटकमत्तेन लोभं करोथा’’ति। पेसकारो उदरे बद्धसाटकं दत्वा घरं नेत्वा धीतरं अदासि।

    Sāmaṇero gantvā padumasaratīre aṭṭhāsi tassā paccuttaraṇaṃ āgamayamāno. Sāpi sāmaṇeraṃ ākāsena gacchantañca puna āgantvā ṭhitañca disvā ‘‘addhā esa maṃ nissāya ukkaṇṭhito’’ti ñatvā ‘‘paṭikkama sāmaṇerā’’ti āha. So paṭikkami. Itarā paccuttaritvā sāṭakaṃ nivāsetvā taṃ upasaṅkamitvā ‘‘kiṃ, bhante,’’ti pucchi. So tamatthaṃ ārocesi. Sā bahūhi kāraṇehi gharāvāse ādīnavaṃ brahmacariyavāse ānisaṃsañca dassetvā ovadamānāpi tassa ukkaṇṭhaṃ vinodetuṃ asakkontī – ‘‘ayaṃ mama kāraṇā evarūpāya iddhiyā parihīno, na dāni yuttaṃ pariccajitu’’nti idheva tiṭṭhāti vatvā gharaṃ gantvā mātāpitūnaṃ taṃ pavattiṃ ārocesi. Tepi āgantvā nānappakāraṃ ovadamānā vacanaṃ aggaṇhantaṃ āhaṃsu – ‘‘tvaṃ amhe uccakulāti sallakkhesi, mayaṃ pesakārā. Sakkhissasi pesakārakammaṃ kātu’’nti sāmaṇero āha – ‘‘upāsaka gihibhūto nāma pesakārakammaṃ vā kareyya naḷakārakammaṃ vā, kiṃ iminā sāṭakamattena lobhaṃ karothā’’ti. Pesakāro udare baddhasāṭakaṃ datvā gharaṃ netvā dhītaraṃ adāsi.

    सो पेसकारकम्मं उग्गण्हित्वा पेसकारेहि सद्धिं सालाय कम्मं करोति। अञ्‍ञेसं इत्थियो पातोव भत्तं सम्पादेत्वा आहरिंसु, तस्स भरिया न ताव आगच्छति। सो इतरेसु कम्मं विस्सज्‍जेत्वा भुञ्‍जमानेसु तसरं वट्टेन्तो निसीदि। सा पच्छा अगमासि। अथ नं सो ‘‘अतिचिरेन आगतासी’’ति तज्‍जेसि। मातुगामो च नाम अपि चक्‍कवत्तिराजानं अत्तनि पटिबद्धचित्तं ञत्वा दासं विय सल्‍लक्खेति। तस्मा सा एवमाह – ‘‘अञ्‍ञेसं घरे दारुपण्णलोणादीनि सन्‍निहितानि, बाहिरतो आहरित्वा दायका पेसनतकारकापि अत्थि, अहं पन एकिकाव, त्वम्पि मय्हं घरे इदं अत्थि इदं नत्थीति न जानासि। सचे इच्छसि, भुञ्‍ज, नो चे इच्छसि, मा भुञ्‍जा’’ति। सो ‘‘न केवलञ्‍च उस्सूरे भत्तं आहरसि, वाचायपि मं घट्टेसी’’ति कुज्झित्वा अञ्‍ञं पहरणं अपस्सन्तो तमेव तसरदण्डकं तसरतो लुञ्‍चित्वा खिपि। सा तं आगच्छन्तं दिस्वा ईसकं परिवत्ति। तसरदण्डकस्स च कोटि नाम तिखिणा होति, सा तस्सा परिवत्तमानाय अक्खिकोटियं पविसित्वा अट्ठासि। सा उभोहि हत्थेहि वेगेन अक्खिं अग्गहेसि, भिन्‍नट्ठानतो लोहितं पग्घरति। सो तस्मिं काले उपज्झायस्स वचनं अनुस्सरि – ‘‘इदं सन्धाय मं उपज्झायो ‘अनागते काले काणपेसकारिया हत्थेहि मद्दितकञ्‍जियं पिविस्ससी’ति आह, इदं थेरेन दिट्ठं भविस्सति, अहो दीघदस्सी अय्यो’’ति महासद्देन रोदितुं आरभि। तमेनं अञ्‍ञे – ‘‘अलं, आवुसो, मा रोदि, अक्खि नाम भिन्‍नं न सक्‍का रोदनेन पटिपाकतिकं कातु’’न्ति आहंसु। सो ‘‘नाहमेतमत्थं रोदामि, अपिच खो इमं सन्धाय रोदामी’’ति सब्बं पटिपाटिया कथेसि। एवं उप्पन्‍ना समथविपस्सना निरुज्झमाना अनत्थाय संवत्तन्ति।

    So pesakārakammaṃ uggaṇhitvā pesakārehi saddhiṃ sālāya kammaṃ karoti. Aññesaṃ itthiyo pātova bhattaṃ sampādetvā āhariṃsu, tassa bhariyā na tāva āgacchati. So itaresu kammaṃ vissajjetvā bhuñjamānesu tasaraṃ vaṭṭento nisīdi. Sā pacchā agamāsi. Atha naṃ so ‘‘aticirena āgatāsī’’ti tajjesi. Mātugāmo ca nāma api cakkavattirājānaṃ attani paṭibaddhacittaṃ ñatvā dāsaṃ viya sallakkheti. Tasmā sā evamāha – ‘‘aññesaṃ ghare dārupaṇṇaloṇādīni sannihitāni, bāhirato āharitvā dāyakā pesanatakārakāpi atthi, ahaṃ pana ekikāva, tvampi mayhaṃ ghare idaṃ atthi idaṃ natthīti na jānāsi. Sace icchasi, bhuñja, no ce icchasi, mā bhuñjā’’ti. So ‘‘na kevalañca ussūre bhattaṃ āharasi, vācāyapi maṃ ghaṭṭesī’’ti kujjhitvā aññaṃ paharaṇaṃ apassanto tameva tasaradaṇḍakaṃ tasarato luñcitvā khipi. Sā taṃ āgacchantaṃ disvā īsakaṃ parivatti. Tasaradaṇḍakassa ca koṭi nāma tikhiṇā hoti, sā tassā parivattamānāya akkhikoṭiyaṃ pavisitvā aṭṭhāsi. Sā ubhohi hatthehi vegena akkhiṃ aggahesi, bhinnaṭṭhānato lohitaṃ paggharati. So tasmiṃ kāle upajjhāyassa vacanaṃ anussari – ‘‘idaṃ sandhāya maṃ upajjhāyo ‘anāgate kāle kāṇapesakāriyā hatthehi madditakañjiyaṃ pivissasī’ti āha, idaṃ therena diṭṭhaṃ bhavissati, aho dīghadassī ayyo’’ti mahāsaddena rodituṃ ārabhi. Tamenaṃ aññe – ‘‘alaṃ, āvuso, mā rodi, akkhi nāma bhinnaṃ na sakkā rodanena paṭipākatikaṃ kātu’’nti āhaṃsu. So ‘‘nāhametamatthaṃ rodāmi, apica kho imaṃ sandhāya rodāmī’’ti sabbaṃ paṭipāṭiyā kathesi. Evaṃ uppannā samathavipassanā nirujjhamānā anatthāya saṃvattanti.

    अपरम्पि वत्थु – तिंसमत्ता भिक्खू कल्याणिमहाचेतियं वन्दित्वा अटविमग्गेन महामग्गं ओतरमाना अन्तरामग्गे झामखेत्ते कम्मं कत्वा आगच्छन्तं एकं मनुस्सं अद्दसंसु। तस्स सरीरं मसिमक्खितं विय अहोसि। मसिमक्खितंयेव एकं कासावं कच्छं पीळेत्वा निवत्थं, ओलोकियमानो झामखाणुको विय खायति। सो दिवसभागे कम्मं कत्वा उपड्ढज्झायमानानं दारूनं कलापं उक्खिपित्वा पिट्ठियं विप्पकिण्णेहि केसेहि कुम्मग्गेन आगन्त्वा भिक्खूनं सम्मुखे अट्ठासि। सामणेरा दिस्वा अञ्‍ञमञ्‍ञं ओलोकयमाना, – ‘‘आवुसो, तुय्हं पिता तुय्हं महापिता तुय्हं मातुलो’’ति हसमाना गन्त्वा ‘‘कोनामो त्वं उपासका’’ति नामं पुच्छिंसु। सो नामं पुच्छितो विप्पटिसारी हुत्वा दारुकलापं छड्डेत्वा वत्थं संविधाय निवासेत्वा महाथेरे वन्दित्वा ‘‘तिट्ठथ ताव, भन्ते,’’ति आह। महाथेरा अट्ठंसु।

    Aparampi vatthu – tiṃsamattā bhikkhū kalyāṇimahācetiyaṃ vanditvā aṭavimaggena mahāmaggaṃ otaramānā antarāmagge jhāmakhette kammaṃ katvā āgacchantaṃ ekaṃ manussaṃ addasaṃsu. Tassa sarīraṃ masimakkhitaṃ viya ahosi. Masimakkhitaṃyeva ekaṃ kāsāvaṃ kacchaṃ pīḷetvā nivatthaṃ, olokiyamāno jhāmakhāṇuko viya khāyati. So divasabhāge kammaṃ katvā upaḍḍhajjhāyamānānaṃ dārūnaṃ kalāpaṃ ukkhipitvā piṭṭhiyaṃ vippakiṇṇehi kesehi kummaggena āgantvā bhikkhūnaṃ sammukhe aṭṭhāsi. Sāmaṇerā disvā aññamaññaṃ olokayamānā, – ‘‘āvuso, tuyhaṃ pitā tuyhaṃ mahāpitā tuyhaṃ mātulo’’ti hasamānā gantvā ‘‘konāmo tvaṃ upāsakā’’ti nāmaṃ pucchiṃsu. So nāmaṃ pucchito vippaṭisārī hutvā dārukalāpaṃ chaḍḍetvā vatthaṃ saṃvidhāya nivāsetvā mahāthere vanditvā ‘‘tiṭṭhatha tāva, bhante,’’ti āha. Mahātherā aṭṭhaṃsu.

    दहरसामणेरा आगन्त्वा महाथेरानं सम्मुखापि परिहासं करोन्ति। उपासको आह – ‘‘भन्ते, तुम्हे मं पस्सित्वा परिहसथ, एत्तकेनेव मत्थकं पत्तम्हाति मा सल्‍लक्खेथ। अहम्पि पुब्बे तुम्हादिसोव समणो अहोसिं। तुम्हाकं पन चित्तेकग्गतामत्तकम्पि नत्थि, अहं इमस्मिं सासने महिद्धिको महानुभावो अहोसिं, आकासं गहेत्वा पथविं करोमि, पथविं आकासं। दूरं गण्हित्वा सन्तिकं करोमि, सन्तिकं दूरं। चक्‍कवाळसतसहस्सं खणेन विनिविज्झामि। हत्थे मे पस्सथ, इदानि मक्‍कटहत्थसदिसा, अहं इमेहेव हत्थेहि इध निसिन्‍नोव चन्दिमसूरिये परामसिं। इमेसंयेव पादानं चन्दिमसूरिये पादकथलिकं कत्वा निसीदिं। एवरूपा मे इद्धि पमादेन अन्तरहिता, तुम्हे मा पमज्‍जित्थ। पमादेन हि एवरूपं ब्यसनं पापुणन्ति। अप्पमत्ता विहरन्ता जातिजरामरणस्स अन्तं करोन्ति। तस्मा तुम्हे मञ्‍ञेव आरम्मणं करित्वा अप्पमत्ता होथ, भन्ते,’’ति तज्‍जेत्वा ओवादमदासि। ते तस्स कथेन्तस्सेव संवेगं आपज्‍जित्वा विपस्समाना तिंसजना तत्थेव अरहत्तं पापुणिंसूति। एवम्पि उप्पन्‍ना समथविपस्सना निरुज्झमाना अनत्थाय संवत्तन्तीति वेदितब्बा।

    Daharasāmaṇerā āgantvā mahātherānaṃ sammukhāpi parihāsaṃ karonti. Upāsako āha – ‘‘bhante, tumhe maṃ passitvā parihasatha, ettakeneva matthakaṃ pattamhāti mā sallakkhetha. Ahampi pubbe tumhādisova samaṇo ahosiṃ. Tumhākaṃ pana cittekaggatāmattakampi natthi, ahaṃ imasmiṃ sāsane mahiddhiko mahānubhāvo ahosiṃ, ākāsaṃ gahetvā pathaviṃ karomi, pathaviṃ ākāsaṃ. Dūraṃ gaṇhitvā santikaṃ karomi, santikaṃ dūraṃ. Cakkavāḷasatasahassaṃ khaṇena vinivijjhāmi. Hatthe me passatha, idāni makkaṭahatthasadisā, ahaṃ imeheva hatthehi idha nisinnova candimasūriye parāmasiṃ. Imesaṃyeva pādānaṃ candimasūriye pādakathalikaṃ katvā nisīdiṃ. Evarūpā me iddhi pamādena antarahitā, tumhe mā pamajjittha. Pamādena hi evarūpaṃ byasanaṃ pāpuṇanti. Appamattā viharantā jātijarāmaraṇassa antaṃ karonti. Tasmā tumhe maññeva ārammaṇaṃ karitvā appamattā hotha, bhante,’’ti tajjetvā ovādamadāsi. Te tassa kathentasseva saṃvegaṃ āpajjitvā vipassamānā tiṃsajanā tattheva arahattaṃ pāpuṇiṃsūti. Evampi uppannā samathavipassanā nirujjhamānā anatthāya saṃvattantīti veditabbā.

    अनुप्पन्‍नानं पापकानन्ति चेत्थ ‘‘अनुप्पन्‍नो वा कामासवो न उप्पज्‍जती’’तिआदीसु वुत्तनयेन अत्थो वेदितब्बो। उप्पन्‍नानं पापकानन्ति एत्थ पन चतुब्बिधं उप्पन्‍नं वत्तमानुप्पन्‍नं भुत्वाविगतुप्पन्‍नं, ओकासकतुप्पन्‍नं, भूमिलद्धुप्पन्‍नन्ति। तत्थ ये किलेसा विज्‍जमाना उप्पादादिसमङ्गिनो, इदं वत्तमानुप्पन्‍नं नाम। कम्मे पन जविते आरम्मणरसं अनुभवित्वा निरुद्धविपाको भुत्वा विगतं नाम। कम्मं उप्पज्‍जित्वा निरुद्धं भवित्वा विगतं नाम। तदुभयम्पि भुत्वाविगतुप्पन्‍नन्ति सङ्खं गच्छति। कुसलाकुसलं कम्मं अञ्‍ञस्स कम्मस्स विपाकं पटिबाहित्वा अत्तनो विपाकस्स ओकासं करोति, एवं कते ओकासे विपाको उप्पज्‍जमानो ओकासकरणतो पट्ठाय उप्पन्‍नोति सङ्खं गच्छति। इदं ओकासकतुप्पन्‍नं नाम। पञ्‍चक्खन्धा पन विपस्सनाय भूमि नाम। ते अतीतादिभेदा होन्ति। तेसु अनुसयितकिलेसा पन अतीता वा अनागता वा पच्‍चुप्पन्‍ना वाति न वत्तब्बा। अतीतखन्धेसु अनुसयितापि हि अप्पहीनाव होन्ति, अनागतखन्धेसु, पच्‍चुप्पन्‍नखन्धेसु अनुसयितापि अप्पहीनाव होन्ति। इदं भूमिलद्धुप्पन्‍नं नाम। तेनाहु पोराणा – ‘‘तासु तासु भूमीसु असमुग्घातितकिलेसा भूमिलद्धुप्पन्‍नाति सङ्खं गच्छन्ती’’ति।

    Anuppannānaṃ pāpakānanti cettha ‘‘anuppanno vā kāmāsavo na uppajjatī’’tiādīsu vuttanayena attho veditabbo. Uppannānaṃ pāpakānanti ettha pana catubbidhaṃ uppannaṃ vattamānuppannaṃ bhutvāvigatuppannaṃ, okāsakatuppannaṃ, bhūmiladdhuppannanti. Tattha ye kilesā vijjamānā uppādādisamaṅgino, idaṃ vattamānuppannaṃ nāma. Kamme pana javite ārammaṇarasaṃ anubhavitvā niruddhavipāko bhutvā vigataṃ nāma. Kammaṃ uppajjitvā niruddhaṃ bhavitvā vigataṃ nāma. Tadubhayampi bhutvāvigatuppannanti saṅkhaṃ gacchati. Kusalākusalaṃ kammaṃ aññassa kammassa vipākaṃ paṭibāhitvā attano vipākassa okāsaṃ karoti, evaṃ kate okāse vipāko uppajjamāno okāsakaraṇato paṭṭhāya uppannoti saṅkhaṃ gacchati. Idaṃ okāsakatuppannaṃ nāma. Pañcakkhandhā pana vipassanāya bhūmi nāma. Te atītādibhedā honti. Tesu anusayitakilesā pana atītā vā anāgatā vā paccuppannā vāti na vattabbā. Atītakhandhesu anusayitāpi hi appahīnāva honti, anāgatakhandhesu, paccuppannakhandhesu anusayitāpi appahīnāva honti. Idaṃ bhūmiladdhuppannaṃ nāma. Tenāhu porāṇā – ‘‘tāsu tāsu bhūmīsu asamugghātitakilesā bhūmiladdhuppannāti saṅkhaṃ gacchantī’’ti.

    अपरम्पि चतुब्बिधं उप्पन्‍नं समुदाचारुप्पन्‍नं, आरम्मणाधिगहितुप्पन्‍नं, अविक्खम्भितुप्पन्‍नं असमुग्घातितुप्पन्‍नन्ति। तत्थ सम्पति वत्तमानंयेव समुदाचारुप्पन्‍नं नाम। सकिं चक्खूनि उम्मीलेत्वा आरम्मणे निमित्ते गहिते अनुस्सरितानुस्सरितक्खणे किलेसा नुप्पज्‍जिस्सन्तीति न वत्तब्बा। कस्मा? आरम्मणस्स अधिगहितत्ता। यथा किं? यथा खीररुक्खस्स कुठारिया आहताहतट्ठाने खीरं न निक्खमिस्सतीति न वत्तब्बं, एवं। इदं आरम्मणाधिगहितुप्पन्‍नं नाम। समापत्तिया अविक्खम्भिता किलेसा पन इमस्मिं नाम ठाने नुप्पज्‍जिस्सन्तीति न वत्तब्बा। कस्मा? अविक्खम्भितत्ता। यथा किं? यथा सचे खीररुक्खे कुठारिया आहनेय्युं, इमस्मिं नाम ठाने खीरं न निक्खमेय्याति न वत्तब्बं, एवं। इदं अविक्खम्भितुप्पन्‍नं नाम। मग्गेन असमुग्घातितकिलेसा पन भवग्गे निब्बत्तस्सापि उप्पज्‍जन्तीति पुरिमनयेनेव वित्थारेतब्बं। इदं असमुग्घातितुप्पन्‍नं नाम।

    Aparampi catubbidhaṃ uppannaṃ samudācāruppannaṃ, ārammaṇādhigahituppannaṃ, avikkhambhituppannaṃ asamugghātituppannanti. Tattha sampati vattamānaṃyeva samudācāruppannaṃ nāma. Sakiṃ cakkhūni ummīletvā ārammaṇe nimitte gahite anussaritānussaritakkhaṇe kilesā nuppajjissantīti na vattabbā. Kasmā? Ārammaṇassa adhigahitattā. Yathā kiṃ? Yathā khīrarukkhassa kuṭhāriyā āhatāhataṭṭhāne khīraṃ na nikkhamissatīti na vattabbaṃ, evaṃ. Idaṃ ārammaṇādhigahituppannaṃ nāma. Samāpattiyā avikkhambhitā kilesā pana imasmiṃ nāma ṭhāne nuppajjissantīti na vattabbā. Kasmā? Avikkhambhitattā. Yathā kiṃ? Yathā sace khīrarukkhe kuṭhāriyā āhaneyyuṃ, imasmiṃ nāma ṭhāne khīraṃ na nikkhameyyāti na vattabbaṃ, evaṃ. Idaṃ avikkhambhituppannaṃ nāma. Maggena asamugghātitakilesā pana bhavagge nibbattassāpi uppajjantīti purimanayeneva vitthāretabbaṃ. Idaṃ asamugghātituppannaṃ nāma.

    इमेसु उप्पन्‍नेसु वत्तमानुप्पन्‍नं भुत्वाविगतुप्पन्‍नं ओकासकतुप्पन्‍नं समुदाचारुप्पन्‍नन्ति चतुब्बिधं उप्पन्‍नं न मग्गवज्झं, भूमिलद्धुप्पन्‍नं आरम्मणाधिगहितुप्पन्‍नं अविक्खम्भितुप्पन्‍नं असमुग्घातितुप्पन्‍नन्ति चतुब्बिधं मग्गवज्झं। मग्गो हि उप्पज्‍जमानो एते किलेसे पजहति। सो ये किलेसे पजहति, ते अतीता वा अनागता वा पच्‍चुप्पन्‍ना वाति न वत्तब्बा। वुत्तम्पि चेतं –

    Imesu uppannesu vattamānuppannaṃ bhutvāvigatuppannaṃ okāsakatuppannaṃ samudācāruppannanti catubbidhaṃ uppannaṃ na maggavajjhaṃ, bhūmiladdhuppannaṃ ārammaṇādhigahituppannaṃ avikkhambhituppannaṃ asamugghātituppannanti catubbidhaṃ maggavajjhaṃ. Maggo hi uppajjamāno ete kilese pajahati. So ye kilese pajahati, te atītā vā anāgatā vā paccuppannā vāti na vattabbā. Vuttampi cetaṃ –

    ‘‘हञ्‍चि अतीते किलेसे पजहति, तेन हि खीणं खेपेति, निरुद्धं निरोधेति, विगतं विगमेति अत्थङ्गतं अत्थङ्गमेति। अतीतं यं नत्थि, तं पजहति। हञ्‍चि अनागते किलेसे पजहति, तेन हि अजातं पजहति, अनिब्बत्तं, अनुप्पन्‍नं, अपातुभूतं पजहति। अनागतं यं नत्थि, तं पजहति, हञ्‍चि पच्‍चुप्पन्‍ने किलेसे पजहति, तेन हि रत्तो रागं पजहति , दुट्ठो दोसं, मूळ्हो मोहं, विनिबद्धो मानं, परामट्ठो दिट्ठिं, विक्खेपगतो उद्धच्‍चं, अनिट्ठङ्गतो विचिकिच्छं, थामगतो अनुसयं पजहति। कण्हसुक्‍कधम्मा युगनद्धा सममेव वत्तन्ति। संकिलेसिका मग्गभावना होति…पे॰… तेन हि नत्थि मग्गभावना, नत्थि फलसच्छिकिरिया, नत्थि किलेसप्पहानं, नत्थि धम्माभिसमयोति। अत्थि मग्गभावना…पे॰… अत्थि धम्माभिसमयोति। यथा कथं विय, सेय्यथापि तरुणो रुक्खो अजातफलो…पे॰… अपातुभूतायेव न पातुभवन्ती’’ति।

    ‘‘Hañci atīte kilese pajahati, tena hi khīṇaṃ khepeti, niruddhaṃ nirodheti, vigataṃ vigameti atthaṅgataṃ atthaṅgameti. Atītaṃ yaṃ natthi, taṃ pajahati. Hañci anāgate kilese pajahati, tena hi ajātaṃ pajahati, anibbattaṃ, anuppannaṃ, apātubhūtaṃ pajahati. Anāgataṃ yaṃ natthi, taṃ pajahati, hañci paccuppanne kilese pajahati, tena hi ratto rāgaṃ pajahati , duṭṭho dosaṃ, mūḷho mohaṃ, vinibaddho mānaṃ, parāmaṭṭho diṭṭhiṃ, vikkhepagato uddhaccaṃ, aniṭṭhaṅgato vicikicchaṃ, thāmagato anusayaṃ pajahati. Kaṇhasukkadhammā yuganaddhā samameva vattanti. Saṃkilesikā maggabhāvanā hoti…pe… tena hi natthi maggabhāvanā, natthi phalasacchikiriyā, natthi kilesappahānaṃ, natthi dhammābhisamayoti. Atthi maggabhāvanā…pe… atthi dhammābhisamayoti. Yathā kathaṃ viya, seyyathāpi taruṇo rukkho ajātaphalo…pe… apātubhūtāyeva na pātubhavantī’’ti.

    इति पाळियं अजातफलरुक्खो आगतो, जातफलरुक्खेन पन दीपेतब्बं। यथा हि सफलो तरुणम्बरुक्खो, तस्स फलानि मनुस्सा परिभुञ्‍जेय्युं, सेसानि पातेत्वा पच्छियो पूरेय्युं । अथञ्‍ञो पुरिसो तं फरसुना छिन्देय्य, तेनस्स नेव अतीतानि फलानि नासितानि होन्ति, न अनागतपच्‍चुप्पन्‍नानि नासितानि। अतीतानि हि मनुस्सेहि परिभुत्तानि, अनागतानि अनिब्बत्तानि, न सक्‍का नासेतुं। यस्मिं पन समये सो छिन्‍नो, तदा फलानियेव नत्थीति पच्‍चुप्पन्‍नानिपि अनासितानि। सचे पन रुक्खो अच्छिन्‍नो, अथस्स पथवीरसञ्‍च आपोरसञ्‍च आगम्म यानि फलानि निब्बत्तेय्युं, तानि नासितानि होन्ति। तानि हि अजातानेव न जायन्ति, अनिब्बत्तानेव न निब्बत्तन्ति, अपातुभूतानेव न पातुभवन्ति, एवमेव मग्गो नापि अतीतादिभेदे किलेसे पजहति, नापि न पजहति। येसञ्हि किलेसानं मग्गेन खन्धेसु अपरिञ्‍ञातेसु उप्पत्ति सिया, मग्गेन उप्पज्‍जित्वा खन्धानं परिञ्‍ञातत्ता ते किलेसा अजाताव न जायन्ति, अनिब्बत्ताव न निब्बत्तन्ति, अपातुभूताव न पातुभवन्ति, तरुणपुत्ताय इत्थिया पुन अविजायनत्थं, ब्याधितानं रोगवूपसमनत्थं पीतभेसज्‍जेहि चापि अयमत्थो विभावेतब्बो। एवं मग्गो ये किलेसे पजहति, ते अतीता वा अनागता वा पच्‍चुप्पन्‍ना वाति न वत्तब्बा, न च मग्गो किलेसे न पजहति। ये पन मग्गो किलेसे पजहति, ते सन्धाय ‘‘उप्पन्‍नानं पापकान’’न्तिआदि वुत्तं।

    Iti pāḷiyaṃ ajātaphalarukkho āgato, jātaphalarukkhena pana dīpetabbaṃ. Yathā hi saphalo taruṇambarukkho, tassa phalāni manussā paribhuñjeyyuṃ, sesāni pātetvā pacchiyo pūreyyuṃ . Athañño puriso taṃ pharasunā chindeyya, tenassa neva atītāni phalāni nāsitāni honti, na anāgatapaccuppannāni nāsitāni. Atītāni hi manussehi paribhuttāni, anāgatāni anibbattāni, na sakkā nāsetuṃ. Yasmiṃ pana samaye so chinno, tadā phalāniyeva natthīti paccuppannānipi anāsitāni. Sace pana rukkho acchinno, athassa pathavīrasañca āporasañca āgamma yāni phalāni nibbatteyyuṃ, tāni nāsitāni honti. Tāni hi ajātāneva na jāyanti, anibbattāneva na nibbattanti, apātubhūtāneva na pātubhavanti, evameva maggo nāpi atītādibhede kilese pajahati, nāpi na pajahati. Yesañhi kilesānaṃ maggena khandhesu apariññātesu uppatti siyā, maggena uppajjitvā khandhānaṃ pariññātattā te kilesā ajātāva na jāyanti, anibbattāva na nibbattanti, apātubhūtāva na pātubhavanti, taruṇaputtāya itthiyā puna avijāyanatthaṃ, byādhitānaṃ rogavūpasamanatthaṃ pītabhesajjehi cāpi ayamattho vibhāvetabbo. Evaṃ maggo ye kilese pajahati, te atītā vā anāgatā vā paccuppannā vāti na vattabbā, na ca maggo kilese na pajahati. Ye pana maggo kilese pajahati, te sandhāya ‘‘uppannānaṃ pāpakāna’’ntiādi vuttaṃ.

    न केवलञ्‍च मग्गो किलेसेयेव पजहति, किलेसानं पन अप्पहीनत्ता ये च उप्पज्‍जेय्युं उपादिन्‍नकक्खन्धा, तेपि पजहतियेव। वुत्तम्पि चेतं – ‘‘सोतापत्तिमग्गञाणेन अभिसङ्खारविञ्‍ञाणस्स निरोधेन सत्त भवे ठपेत्वा अनमतग्गे संसारे ये उप्पज्‍जेय्युं नामञ्‍च रूपञ्‍च, एत्थेते निरुज्झन्ती’’ति (चूळनि॰ ६) वित्थारो। इति मग्गो उपादिन्‍नअनुपादिन्‍नतो वुट्ठाति। भववसेन पन सोतापत्तिमग्गो अपायभवतो वुट्ठाति, सकदागामिमग्गो सुगतिभवेकदेसतो, अनागामिमग्गो सुगतिकामभवतो, अरहत्तमग्गो रूपारूपभवतो वुट्ठाति। सब्बभवेहि वुट्ठातियेवातिपि वदन्ति।

    Na kevalañca maggo kileseyeva pajahati, kilesānaṃ pana appahīnattā ye ca uppajjeyyuṃ upādinnakakkhandhā, tepi pajahatiyeva. Vuttampi cetaṃ – ‘‘sotāpattimaggañāṇena abhisaṅkhāraviññāṇassa nirodhena satta bhave ṭhapetvā anamatagge saṃsāre ye uppajjeyyuṃ nāmañca rūpañca, etthete nirujjhantī’’ti (cūḷani. 6) vitthāro. Iti maggo upādinnaanupādinnato vuṭṭhāti. Bhavavasena pana sotāpattimaggo apāyabhavato vuṭṭhāti, sakadāgāmimaggo sugatibhavekadesato, anāgāmimaggo sugatikāmabhavato, arahattamaggo rūpārūpabhavato vuṭṭhāti. Sabbabhavehi vuṭṭhātiyevātipi vadanti.

    अथ मग्गक्खणे कथं अनुप्पन्‍नानं उप्पादाय भावना होति, कथं वा उप्पन्‍नानं ठितियाति। मग्गप्पवत्तियायेव। मग्गो हि पवत्तमानो पुब्बे अनुप्पन्‍नपुब्बत्ता अनुप्पन्‍नो नाम वुच्‍चति। अनागतपुब्बञ्हि ठानं आगन्त्वा अननुभूतपुब्बं वा आरम्मणं अनुभवित्वा वत्तारो भवन्ति ‘‘अनागतट्ठानं आगतम्हा, अननुभूतं आरम्मणं अनुभवामा’’ति। या चस्स पवत्ति, अयमेव ठिति नामाति ठितिया भावेतीतिपि वत्तुं वट्टति।

    Atha maggakkhaṇe kathaṃ anuppannānaṃ uppādāya bhāvanā hoti, kathaṃ vā uppannānaṃ ṭhitiyāti. Maggappavattiyāyeva. Maggo hi pavattamāno pubbe anuppannapubbattā anuppanno nāma vuccati. Anāgatapubbañhi ṭhānaṃ āgantvā ananubhūtapubbaṃ vā ārammaṇaṃ anubhavitvā vattāro bhavanti ‘‘anāgataṭṭhānaṃ āgatamhā, ananubhūtaṃ ārammaṇaṃ anubhavāmā’’ti. Yā cassa pavatti, ayameva ṭhiti nāmāti ṭhitiyā bhāvetītipi vattuṃ vaṭṭati.

    इद्धिपादेसु सङ्खेपकथा चेतोखिलसुत्ते (म॰ नि॰ १.१८५ आदयो) वुत्ता। उपसममानं गच्छति, किलेसूपसमत्थं वा गच्छतीति उपसमगामी। सम्बुज्झमाना गच्छति, मग्गसम्बोधत्थाय वा गच्छतीति सम्बोधगामी

    Iddhipādesu saṅkhepakathā cetokhilasutte (ma. ni. 1.185 ādayo) vuttā. Upasamamānaṃ gacchati, kilesūpasamatthaṃ vā gacchatīti upasamagāmī. Sambujjhamānā gacchati, maggasambodhatthāya vā gacchatīti sambodhagāmī.

    विवेकनिस्सितादीनि सब्बासवसंवरे वुत्तानि। अयमेत्थ सङ्खेपो, वित्थारतो पनायं बोधिपक्खियकथा विसुद्धिमग्गे वुत्ता।

    Vivekanissitādīni sabbāsavasaṃvare vuttāni. Ayamettha saṅkhepo, vitthārato panāyaṃ bodhipakkhiyakathā visuddhimagge vuttā.

    २४८. विमोक्खकथायं विमोक्खेति केनट्ठेन विमोक्खा, अधिमुच्‍चनट्ठेन। को पनायं अधिमुच्‍चनट्ठो नाम? पच्‍चनीकधम्मेहि च सुट्ठु मुच्‍चनट्ठो, आरम्मणे च अभिरतिवसेन सुट्ठु मुच्‍चनट्ठो, पितुअङ्के विस्सट्ठङ्गपच्‍चङ्गस्स दारकस्स सयनं विय अनिग्गहितभावेन निरासङ्कताय आरम्मणे पवत्तीति वुत्तं होति। अयं पनत्थो पच्छिमविमोक्खे नत्थि, पुरिमेसु सब्बेसु अत्थि। रूपी रूपानि पस्सतीति एत्थ अज्झत्तकेसादीसु नीलकसिणादिवसेन उप्पादितं रूपज्झानं रूपं, तदस्स अत्थीति रूपी। बहिद्धा रूपानि पस्सतीति बहिद्धापि नीलकसिणादीनि रूपानि झानचक्खुना पस्सति। इमिना अज्झत्त बहिद्धावत्थुकेसु कसिणेसु उप्पादितज्झानस्स पुग्गलस्स चत्तारिपि रूपावचरज्झानानि दस्सितानि।

    248. Vimokkhakathāyaṃ vimokkheti kenaṭṭhena vimokkhā, adhimuccanaṭṭhena. Ko panāyaṃ adhimuccanaṭṭho nāma? Paccanīkadhammehi ca suṭṭhu muccanaṭṭho, ārammaṇe ca abhirativasena suṭṭhu muccanaṭṭho, pituaṅke vissaṭṭhaṅgapaccaṅgassa dārakassa sayanaṃ viya aniggahitabhāvena nirāsaṅkatāya ārammaṇe pavattīti vuttaṃ hoti. Ayaṃ panattho pacchimavimokkhe natthi, purimesu sabbesu atthi. Rūpī rūpāni passatīti ettha ajjhattakesādīsu nīlakasiṇādivasena uppāditaṃ rūpajjhānaṃ rūpaṃ, tadassa atthīti rūpī. Bahiddhā rūpāni passatīti bahiddhāpi nīlakasiṇādīni rūpāni jhānacakkhunā passati. Iminā ajjhatta bahiddhāvatthukesu kasiṇesu uppāditajjhānassa puggalassa cattāripi rūpāvacarajjhānāni dassitāni.

    अज्झत्तं अरूपसञ्‍ञीति अज्झत्तं न रूपसञ्‍ञी, अत्तनो केसादीसु अनुप्पादितरूपावचरज्झानोति अत्थो। इमिना बहिद्धा परिकम्मं कत्वा बहिद्धाव उप्पादितज्झानस्स रूपावचरज्झानानि दस्सितानि। सुभन्तेव अधिमुत्तो होतीति इमिना सुविसुद्धेसु नीलादीसु वण्णकसिणेसु झानानि दस्सितानि। तत्थ किञ्‍चापि अन्तोअप्पनायं सुभन्ति आभोगो नत्थि, यो पन सुविसुद्धं सुभकसिणं आरम्मणं कत्वा विहरति, सो यस्मा सुभन्ति अधिमुत्तो होतीति वत्तब्बतं आपज्‍जति, तस्मा एवं देसना कता। पटिसम्भिदामग्गे पन ‘‘कथं सुभन्तेव अधिमुत्तो होतीति विमोक्खो। इध भिक्खु मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरति…पे॰… मेत्ताय भावितत्ता सत्ता अप्पटिकूला होन्ति। करुणासहगतेन, मुदितासहगतेन, उपेक्खासहगतेन चेतसा एकं दिसं फरित्वा विहरति…पे॰… उपेक्खाय भावितत्ता सत्ता अप्पटिकूला होन्ति। एवं सुभन्तेव अधिमुत्तो होतीति विमोक्खो’’ति (पटि॰ म॰ १.२१२) वुत्तं।

    Ajjhattaṃ arūpasaññīti ajjhattaṃ na rūpasaññī, attano kesādīsu anuppāditarūpāvacarajjhānoti attho. Iminā bahiddhā parikammaṃ katvā bahiddhāva uppāditajjhānassa rūpāvacarajjhānāni dassitāni. Subhanteva adhimutto hotīti iminā suvisuddhesu nīlādīsu vaṇṇakasiṇesu jhānāni dassitāni. Tattha kiñcāpi antoappanāyaṃ subhanti ābhogo natthi, yo pana suvisuddhaṃ subhakasiṇaṃ ārammaṇaṃ katvā viharati, so yasmā subhanti adhimutto hotīti vattabbataṃ āpajjati, tasmā evaṃ desanā katā. Paṭisambhidāmagge pana ‘‘kathaṃ subhanteva adhimutto hotīti vimokkho. Idha bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati…pe… mettāya bhāvitattā sattā appaṭikūlā honti. Karuṇāsahagatena, muditāsahagatena, upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati…pe… upekkhāya bhāvitattā sattā appaṭikūlā honti. Evaṃ subhanteva adhimutto hotīti vimokkho’’ti (paṭi. ma. 1.212) vuttaṃ.

    सब्बसो रूपसञ्‍ञानन्तिआदीसु यं वत्तब्बं, तं सब्बं विसुद्धिमग्गे वुत्तमेव। अयं अट्ठमो विमोक्खोति अयं चतुन्‍नं खन्धानं सब्बसो विस्सट्ठत्ता विमुत्तत्ता अट्ठमो उत्तमो विमोक्खो नाम।

    Sabbasorūpasaññānantiādīsu yaṃ vattabbaṃ, taṃ sabbaṃ visuddhimagge vuttameva. Ayaṃ aṭṭhamo vimokkhoti ayaṃ catunnaṃ khandhānaṃ sabbaso vissaṭṭhattā vimuttattā aṭṭhamo uttamo vimokkho nāma.

    २४९. अभिभायतनकथायं अभिभायतनानीति अभिभवनकारणानि। किं अभिभवन्ति? पच्‍चनीकधम्मेपि आरम्मणानिपि। तानि हि पटिपक्खभावेन पच्‍चनीकधम्मे अभिभवन्ति, पुग्गलस्स ञाणुत्तरिताय आरम्मणानि। अज्झत्तं रूपसञ्‍ञीतिआदीसु पन अज्झत्तरूपे परिकम्मवसेन अज्झत्तं रूपसञ्‍ञी नाम होति। अज्झत्तञ्‍च नीलपरिकम्मं करोन्तो केसे वा पित्ते वा अक्खितारकाय वा करोति, पीतपरिकम्मं करोन्तो मेदे वा छविया वा हत्थतलपादतलेसु वा अक्खीनं पीतट्ठाने वा करोति, लोहितपरिकम्मं करोन्तो मंसे वा लोहिते वा जिव्हाय वा अक्खीनं रत्तट्ठाने वा करोति, ओदातपरिकम्मं करोन्तो अट्ठिम्हि वा दन्ते वा नखे वा अक्खीनं सेतट्ठाने वा करोति। तं पन सुनीलं सुपीतकं सुलोहितकं सुओदातं न होति, असुविसुद्धमेव होति।

    249. Abhibhāyatanakathāyaṃ abhibhāyatanānīti abhibhavanakāraṇāni. Kiṃ abhibhavanti? Paccanīkadhammepi ārammaṇānipi. Tāni hi paṭipakkhabhāvena paccanīkadhamme abhibhavanti, puggalassa ñāṇuttaritāya ārammaṇāni. Ajjhattaṃ rūpasaññītiādīsu pana ajjhattarūpe parikammavasena ajjhattaṃ rūpasaññī nāma hoti. Ajjhattañca nīlaparikammaṃ karonto kese vā pitte vā akkhitārakāya vā karoti, pītaparikammaṃ karonto mede vā chaviyā vā hatthatalapādatalesu vā akkhīnaṃ pītaṭṭhāne vā karoti, lohitaparikammaṃ karonto maṃse vā lohite vā jivhāya vā akkhīnaṃ rattaṭṭhāne vā karoti, odātaparikammaṃ karonto aṭṭhimhi vā dante vā nakhe vā akkhīnaṃ setaṭṭhāne vā karoti. Taṃ pana sunīlaṃ supītakaṃ sulohitakaṃ suodātaṃ na hoti, asuvisuddhameva hoti.

    एको बहिद्धा रूपानि पस्सतीति यस्सेतं परिकम्मं अज्झत्तं उप्पन्‍नं होति, निमित्तं पन बहिद्धा, सो एवं अज्झत्तं परिकम्मस्स बहिद्धा च अप्पनाय वसेन – ‘‘अज्झत्तं रूपसञ्‍ञी एको बहिद्धा रूपानि पस्सती’’ति वुच्‍चति। परित्तानीति अवड्ढितानि। सुवण्णदुब्बण्णानीति सुवण्णानि वा होन्तु दुब्बण्णानि वा, परित्तवसेनेव इदमभिभायतनं वुत्तन्ति वेदितब्बं। तानि अभिभुय्याति यथा नाम सम्पन्‍नगहणिको कटच्छुमत्तं भत्तं लभित्वा ‘‘किमेत्थ भुञ्‍जितब्बं अत्थी’’ति सङ्कड्ढित्वा एककबळमेव करोति, एवमेवं ञाणुत्तरिको पुग्गलो विसदञाणो – ‘‘किमेत्थ परित्तके आरम्मणे समापज्‍जितब्बं अत्थि, नायं मम भारो’’ति तानि रूपानि अभिभवित्वा समापज्‍जति, सह निमित्तुप्पादेनेवेत्थ अप्पनं पापेतीति अत्थो। जानामि पस्सामीति इमिना पनस्स आभोगो कथितो, सो च खो समापत्तितो वुट्ठितस्स, न अन्तोसमापत्तियं। एवंसञ्‍ञी होतीति आभोगसञ्‍ञायपि झानसञ्‍ञायपि एवंसञ्‍ञी होति। अभिभवसञ्‍ञा हिस्स अन्तोसमापत्तियं अत्थि, आभोगसञ्‍ञा पन समापत्तितो वुट्ठितस्सेव।

    Eko bahiddhā rūpāni passatīti yassetaṃ parikammaṃ ajjhattaṃ uppannaṃ hoti, nimittaṃ pana bahiddhā, so evaṃ ajjhattaṃ parikammassa bahiddhā ca appanāya vasena – ‘‘ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passatī’’ti vuccati. Parittānīti avaḍḍhitāni. Suvaṇṇadubbaṇṇānīti suvaṇṇāni vā hontu dubbaṇṇāni vā, parittavaseneva idamabhibhāyatanaṃ vuttanti veditabbaṃ. Tāniabhibhuyyāti yathā nāma sampannagahaṇiko kaṭacchumattaṃ bhattaṃ labhitvā ‘‘kimettha bhuñjitabbaṃ atthī’’ti saṅkaḍḍhitvā ekakabaḷameva karoti, evamevaṃ ñāṇuttariko puggalo visadañāṇo – ‘‘kimettha parittake ārammaṇe samāpajjitabbaṃ atthi, nāyaṃ mama bhāro’’ti tāni rūpāni abhibhavitvā samāpajjati, saha nimittuppādenevettha appanaṃ pāpetīti attho. Jānāmi passāmīti iminā panassa ābhogo kathito, so ca kho samāpattito vuṭṭhitassa, na antosamāpattiyaṃ. Evaṃsaññī hotīti ābhogasaññāyapi jhānasaññāyapi evaṃsaññī hoti. Abhibhavasaññā hissa antosamāpattiyaṃ atthi, ābhogasaññā pana samāpattito vuṭṭhitasseva.

    अप्पमाणानीति वड्ढितप्पमाणानि, महन्तानीति अत्थो। अभिभुय्याति एत्थ पन यथा महग्घसो पुरिसो एकं भत्तवड्ढितकं लभित्वा ‘‘अञ्‍ञापि होतु, अञ्‍ञापि होतु, किमेसा मय्हं करिस्सती’’ति तं न महन्ततो पस्सति, एवमेव ञाणुत्तरो पुग्गलो विसदञाणो ‘‘किमेत्थ समापज्‍जितब्बं, नयिदं अप्पमाणं, न मय्हं चित्तेकग्गताकरणे भारो अत्थी’’ति तानि अभिभवित्वा समापज्‍जति, सह निमित्तुप्पादेनेवेत्थ अप्पनं पापेतीति अत्थो।

    Appamāṇānīti vaḍḍhitappamāṇāni, mahantānīti attho. Abhibhuyyāti ettha pana yathā mahagghaso puriso ekaṃ bhattavaḍḍhitakaṃ labhitvā ‘‘aññāpi hotu, aññāpi hotu, kimesā mayhaṃ karissatī’’ti taṃ na mahantato passati, evameva ñāṇuttaro puggalo visadañāṇo ‘‘kimettha samāpajjitabbaṃ, nayidaṃ appamāṇaṃ, na mayhaṃ cittekaggatākaraṇe bhāro atthī’’ti tāni abhibhavitvā samāpajjati, saha nimittuppādenevettha appanaṃ pāpetīti attho.

    अज्झत्तं अरूपसञ्‍ञीति अलाभिताय वा अनत्थिकताय वा अज्झत्तरूपे परिकम्मसञ्‍ञाविरहितो। एको बहिद्धा रूपानि पस्सतीति यस्स परिकम्मम्पि निमित्तम्पि बहिद्धाव उप्पन्‍नं, सो एवं बहिद्धा परिकम्मस्स चेव अप्पनाय च वसेन – ‘‘अज्झत्तं अरूपसञ्‍ञी एको बहिद्धा रूपानि पस्सती’’ति वुच्‍चति। सेसमेत्थ चतुत्थाभिभायतने वुत्तनयमेव। इमेसु पन चतूसु परित्तं वितक्‍कचरितवसेन आगतं, अप्पमाणं मोहचरितवसेन, सुवण्णं दोसचरितवसेन, दुब्बण्णं रागचरितवसेन। एतेसञ्हि एतानि सप्पायानि। सा च नेसं सप्पायता वित्थारतो विसुद्धिमग्गेचरियनिद्देसे वुत्ता।

    Ajjhattaṃ arūpasaññīti alābhitāya vā anatthikatāya vā ajjhattarūpe parikammasaññāvirahito. Ekobahiddhā rūpāni passatīti yassa parikammampi nimittampi bahiddhāva uppannaṃ, so evaṃ bahiddhā parikammassa ceva appanāya ca vasena – ‘‘ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passatī’’ti vuccati. Sesamettha catutthābhibhāyatane vuttanayameva. Imesu pana catūsu parittaṃ vitakkacaritavasena āgataṃ, appamāṇaṃ mohacaritavasena, suvaṇṇaṃ dosacaritavasena, dubbaṇṇaṃ rāgacaritavasena. Etesañhi etāni sappāyāni. Sā ca nesaṃ sappāyatā vitthārato visuddhimaggecariyaniddese vuttā.

    पञ्‍चमअभिभायतनादीसु नीलानीति सब्बसङ्गाहिकवसेन वुत्तं। नीलवण्णानीति वण्णवसेन। नीलनिदस्सनानीति निदस्सनवसेन। अपञ्‍ञायमानविवरानि असम्भिन्‍नवण्णानि एकनीलानेव हुत्वा दिस्सन्तीति वुत्तं होति। नीलनिभासानीति इदं पन ओभासवसेन वुत्तं, नीलोभासानि नीलपभायुत्तानीति अत्थो। एतेन नेसं सुविसुद्धतं दस्सेति। विसुद्धवण्णवसेनेव हि इमानि चत्तारि अभिभायतनानि वुत्तानि। उमापुप्फन्ति एतञ्हि पुप्फं सिनिद्धं मुदुं दिस्समानम्पि नीलमेव होति। गिरिकण्णिकपुप्फादीनि पन दिस्समानानि सेतधातुकानि होन्ति। तस्मा इदमेव गहितं, न तानि। बाराणसेय्यकन्ति बाराणसियं भवं। तत्थ किर कप्पासोपि मुदु, सुत्तकन्तिकायोपि तन्तवायापि छेका, उदकम्पि सुचि सिनिद्धं, तस्मा वत्थं उभतोभागविमट्ठं होति, द्वीसु पस्सेसु मट्ठं मुदु सिनिद्धं खायति। पीतानीतिआदीसु इमिनाव नयेन अत्थो वेदितब्बो। ‘‘नीलकसिणं उग्गण्हन्तो नीलस्मिं निमित्तं गण्हाति पुप्फस्मिं वा वत्थस्मिं वा वण्णधातुया वा’’तिआदिकं पनेत्थ कसिणकरणञ्‍चेव परिकम्मञ्‍च अप्पनाविधानञ्‍च सब्बं विसुद्धिमग्गे वित्थारतो वुत्तमेव।

    Pañcamaabhibhāyatanādīsu nīlānīti sabbasaṅgāhikavasena vuttaṃ. Nīlavaṇṇānīti vaṇṇavasena. Nīlanidassanānīti nidassanavasena. Apaññāyamānavivarāni asambhinnavaṇṇāni ekanīlāneva hutvā dissantīti vuttaṃ hoti. Nīlanibhāsānīti idaṃ pana obhāsavasena vuttaṃ, nīlobhāsāni nīlapabhāyuttānīti attho. Etena nesaṃ suvisuddhataṃ dasseti. Visuddhavaṇṇavaseneva hi imāni cattāri abhibhāyatanāni vuttāni. Umāpupphanti etañhi pupphaṃ siniddhaṃ muduṃ dissamānampi nīlameva hoti. Girikaṇṇikapupphādīni pana dissamānāni setadhātukāni honti. Tasmā idameva gahitaṃ, na tāni. Bārāṇaseyyakanti bārāṇasiyaṃ bhavaṃ. Tattha kira kappāsopi mudu, suttakantikāyopi tantavāyāpi chekā, udakampi suci siniddhaṃ, tasmā vatthaṃ ubhatobhāgavimaṭṭhaṃ hoti, dvīsu passesu maṭṭhaṃ mudu siniddhaṃ khāyati. Pītānītiādīsu imināva nayena attho veditabbo. ‘‘Nīlakasiṇaṃ uggaṇhanto nīlasmiṃ nimittaṃ gaṇhāti pupphasmiṃ vā vatthasmiṃ vā vaṇṇadhātuyā vā’’tiādikaṃ panettha kasiṇakaraṇañceva parikammañca appanāvidhānañca sabbaṃ visuddhimagge vitthārato vuttameva.

    अभिञ्‍ञावोसानपारमिप्पत्ताति इतो पुब्बेसु सतिपट्ठानादीसु ते धम्मे भावेत्वा अरहत्तप्पत्ताव अभिञ्‍ञावोसानपारमिप्पत्ता नाम होन्ति, इमेसु पन अट्ठसु अभिभायतनेसु चिण्णवसीभावायेव अभिञ्‍ञावोसानपारमिप्पत्ता नाम।

    Abhiññāvosānapāramippattāti ito pubbesu satipaṭṭhānādīsu te dhamme bhāvetvā arahattappattāva abhiññāvosānapāramippattā nāma honti, imesu pana aṭṭhasu abhibhāyatanesu ciṇṇavasībhāvāyeva abhiññāvosānapāramippattā nāma.

    २५०. कसिणकथायं सकलट्ठेन कसिणानि, तदारम्मणानं धम्मानं खेत्तट्ठेन अधिट्ठानट्ठेन वा आयतनानि। उद्धन्ति उपरि गगनतलाभिमुखं। अधोति हेट्ठा भूमितलाभिमुखं। तिरियन्ति खेत्तमण्डलमिव समन्ता परिच्छिन्दित्वा। एकच्‍चो हि उद्धमेव कसिणं वड्ढेति, एकच्‍चो अधो, एकच्‍चो समन्ततो। तेन तेन कारणेन एवं पसारेति आलोकमिव रूपदस्सनकामो। तेन वुत्तं – ‘‘पथवीकसिणमेको सञ्‍जानाति उद्धंअधोतिरिय’’न्ति। अद्वयन्ति दिसाअनुदिसासु अद्वयं। इदं पन एकस्स अञ्‍ञभावानुपगमनत्थं वुत्तं। यथा हि उदकं पविट्ठस्स सब्बदिसासु उदकमेव होति अनञ्‍ञं, एवमेवं पथवीकसिणं पथवीकसिणमेव होति, नत्थि तस्स अञ्‍ञो कसिणसम्भेदोति। एस नयो सब्बत्थ। अप्पमाणन्ति इदं तस्स तस्स फरणअप्पमाणवसेन वुत्तं। तञ्हि चेतसा फरन्तो सकलमेव फरति, अयमस्स आदि, इदं मज्झन्ति पमाणं गण्हातीति। विञ्‍ञाणकसिणन्ति चेत्थ कसिणुग्घाटिमाकासे पवत्तं विञ्‍ञाणं। तत्थ कसिणवसेन कसिणुग्घाटिमाकासे, कसिणुग्घाटिमाकासवसेन तत्थ पवत्तविञ्‍ञाणे उद्धंअधोतिरियता वेदितब्बा। अयमेत्थ सङ्खेपो। कम्मट्ठानभावनानयेन पनेतानि पथवीकसिणादीनि वित्थारतो विसुद्धिमग्गे वुत्तानेव। इधापि चिण्णवसिभावेनेव अभिञ्‍ञावोसानपारमिप्पत्ता होन्तीति वेदितब्बा। तथा इतो अनन्तरेसु चतूसु झानेसु। यं पनेत्थ वत्तब्बं, तं महाअस्सपुरसुत्ते वुत्तमेव।

    250. Kasiṇakathāyaṃ sakalaṭṭhena kasiṇāni, tadārammaṇānaṃ dhammānaṃ khettaṭṭhena adhiṭṭhānaṭṭhena vā āyatanāni. Uddhanti upari gaganatalābhimukhaṃ. Adhoti heṭṭhā bhūmitalābhimukhaṃ. Tiriyanti khettamaṇḍalamiva samantā paricchinditvā. Ekacco hi uddhameva kasiṇaṃ vaḍḍheti, ekacco adho, ekacco samantato. Tena tena kāraṇena evaṃ pasāreti ālokamiva rūpadassanakāmo. Tena vuttaṃ – ‘‘pathavīkasiṇameko sañjānāti uddhaṃadhotiriya’’nti. Advayanti disāanudisāsu advayaṃ. Idaṃ pana ekassa aññabhāvānupagamanatthaṃ vuttaṃ. Yathā hi udakaṃ paviṭṭhassa sabbadisāsu udakameva hoti anaññaṃ, evamevaṃ pathavīkasiṇaṃ pathavīkasiṇameva hoti, natthi tassa añño kasiṇasambhedoti. Esa nayo sabbattha. Appamāṇanti idaṃ tassa tassa pharaṇaappamāṇavasena vuttaṃ. Tañhi cetasā pharanto sakalameva pharati, ayamassa ādi, idaṃ majjhanti pamāṇaṃ gaṇhātīti. Viññāṇakasiṇanti cettha kasiṇugghāṭimākāse pavattaṃ viññāṇaṃ. Tattha kasiṇavasena kasiṇugghāṭimākāse, kasiṇugghāṭimākāsavasena tattha pavattaviññāṇe uddhaṃadhotiriyatā veditabbā. Ayamettha saṅkhepo. Kammaṭṭhānabhāvanānayena panetāni pathavīkasiṇādīni vitthārato visuddhimagge vuttāneva. Idhāpi ciṇṇavasibhāveneva abhiññāvosānapāramippattā hontīti veditabbā. Tathā ito anantaresu catūsu jhānesu. Yaṃ panettha vattabbaṃ, taṃ mahāassapurasutte vuttameva.

    २५२. विपस्सनाञाणे पन रूपीतिआदीनमत्थो वुत्तोयेव। एत्थ सितमेत्थ पटिबद्धन्ति एत्थ चातुमहाभूतिके काये निस्सितञ्‍च पटिबद्धञ्‍च। सुभोति सुन्दरो। जातिमाति सुपरिसुद्धआकरसमुट्ठितो। सुपरिकम्मकतोति सुट्ठु कतपरिकम्मो अपनीतपासाणसक्खरो। अच्छोति तनुच्छवि। विप्पसन्‍नोति सुट्ठु विप्पसन्‍नो। सब्बाकारसम्पन्‍नोति धोवन वेधनादीहि सब्बेहि आकारेहि सम्पन्‍नो। नीलन्तिआदीहि वण्णसम्पत्तिं दस्सेति। तादिसञ्हि आवुतं पाकटं होति।

    252. Vipassanāñāṇe pana rūpītiādīnamattho vuttoyeva. Ettha sitamettha paṭibaddhanti ettha cātumahābhūtike kāye nissitañca paṭibaddhañca. Subhoti sundaro. Jātimāti suparisuddhaākarasamuṭṭhito. Suparikammakatoti suṭṭhu kataparikammo apanītapāsāṇasakkharo. Acchoti tanucchavi. Vippasannoti suṭṭhu vippasanno. Sabbākārasampannoti dhovana vedhanādīhi sabbehi ākārehi sampanno. Nīlantiādīhi vaṇṇasampattiṃ dasseti. Tādisañhi āvutaṃ pākaṭaṃ hoti.

    एवमेव खोति एत्थ एवं उपमासंसन्दनं वेदितब्बं – मणि विय हि करजकायो। आवुतसुत्तं विय विपस्सनाञाणं। चक्खुमा पुरिसो विय विपस्सनालाभी भिक्खु। हत्थे करित्वा पच्‍चवेक्खतो ‘‘अयं खो मणी’’ति मणिनो आविभूतकालो विय विपस्सनाञाणं अभिनीहरित्वा निसिन्‍नस्स भिक्खुनो चातुमहाभूतिककायस्स आविभूतकालो। ‘‘तत्रिदं सुत्तं आवुत’’न्ति सुत्तस्स आविभूतकालो विय विपस्सनाञाणं अभिनीहरित्वा निसिन्‍नस्स भिक्खुनो तदारम्मणानं फस्सपञ्‍चमकानं वा सब्बचित्तचेतसिकानं वा विपस्सनाञाणस्सेव वा आविभूतकालोति।

    Evameva khoti ettha evaṃ upamāsaṃsandanaṃ veditabbaṃ – maṇi viya hi karajakāyo. Āvutasuttaṃ viya vipassanāñāṇaṃ. Cakkhumā puriso viya vipassanālābhī bhikkhu. Hatthe karitvā paccavekkhato ‘‘ayaṃ kho maṇī’’ti maṇino āvibhūtakālo viya vipassanāñāṇaṃ abhinīharitvā nisinnassa bhikkhuno cātumahābhūtikakāyassa āvibhūtakālo. ‘‘Tatridaṃ suttaṃ āvuta’’nti suttassa āvibhūtakālo viya vipassanāñāṇaṃ abhinīharitvā nisinnassa bhikkhuno tadārammaṇānaṃ phassapañcamakānaṃ vā sabbacittacetasikānaṃ vā vipassanāñāṇasseva vā āvibhūtakāloti.

    किं पनेतं ञाणस्स आविभूतं, पुग्गलस्साति। ञाणस्स, तस्स पन आविभावत्ता पुग्गलस्स आविभूताव होन्ति। इदञ्‍च विपस्सनाञाणं मग्गस्स अनन्तरं, एवं सन्तेपि यस्मा अभिञ्‍ञावारे आरद्धे एतस्स अन्तरावारो नत्थि, तस्मा इधेव दस्सितं। यस्मा च अनिच्‍चादिवसेन अकतसम्मसनस्स दिब्बाय सोतधातुया भेरवसद्दं सुणन्तो पुब्बेनिवासानुस्सतिया भेरवे खन्धे अनुस्सरतो दिब्बेन चक्खुना भेरवरूपं पस्सतो भयसन्तासो उप्पज्‍जति, न अनिच्‍चादिवसेन कतसम्मसनस्स, तस्मा अभिञ्‍ञापत्तस्स भयविनोदकहेतुसम्पादनत्थम्पि इदं इधेव दस्सितं। इधापि अरहत्तवसेनेव अभिञ्‍ञावोसानपारमिप्पत्तता वेदितब्बा।

    Kiṃ panetaṃ ñāṇassa āvibhūtaṃ, puggalassāti. Ñāṇassa, tassa pana āvibhāvattā puggalassa āvibhūtāva honti. Idañca vipassanāñāṇaṃ maggassa anantaraṃ, evaṃ santepi yasmā abhiññāvāre āraddhe etassa antarāvāro natthi, tasmā idheva dassitaṃ. Yasmā ca aniccādivasena akatasammasanassa dibbāya sotadhātuyā bheravasaddaṃ suṇanto pubbenivāsānussatiyā bherave khandhe anussarato dibbena cakkhunā bheravarūpaṃ passato bhayasantāso uppajjati, na aniccādivasena katasammasanassa, tasmā abhiññāpattassa bhayavinodakahetusampādanatthampi idaṃ idheva dassitaṃ. Idhāpi arahattavaseneva abhiññāvosānapāramippattatā veditabbā.

    २५३. मनोमयिद्धियं चिण्णवसिताय। तत्थ मनोमयन्ति मनेन निब्बत्तं। सब्बङ्गपच्‍चङ्गिन्ति सब्बेहि अङ्गेहि च पच्‍चङ्गेहि च समन्‍नागतं। अहीनिन्द्रियन्ति सण्ठानवसेन अविकलिन्द्रियं। इद्धिमता निम्मितरूपञ्हि सचे इद्धिमा ओदातो, तम्पि ओदातं। सचे अविद्धकण्णो, तम्पि अविद्धकण्णन्ति एवं सब्बाकारेहि तेन सदिसमेव होति। मुञ्‍जम्हा ईसिकन्तिआदि उपमत्तयम्पि तं सदिसभावदस्सनत्थमेव वुत्तं। मुञ्‍जसदिसा एव हि तस्स अन्तो ईसिका होति। कोससदिसोयेव असि, वट्टाय कोसिया वट्टं असिमेव पक्खिपन्ति, पत्थटाय पत्थटं।

    253. Manomayiddhiyaṃ ciṇṇavasitāya. Tattha manomayanti manena nibbattaṃ. Sabbaṅgapaccaṅginti sabbehi aṅgehi ca paccaṅgehi ca samannāgataṃ. Ahīnindriyanti saṇṭhānavasena avikalindriyaṃ. Iddhimatā nimmitarūpañhi sace iddhimā odāto, tampi odātaṃ. Sace aviddhakaṇṇo, tampi aviddhakaṇṇanti evaṃ sabbākārehi tena sadisameva hoti. Muñjamhā īsikantiādi upamattayampi taṃ sadisabhāvadassanatthameva vuttaṃ. Muñjasadisā eva hi tassa anto īsikā hoti. Kosasadisoyeva asi, vaṭṭāya kosiyā vaṭṭaṃ asimeva pakkhipanti, patthaṭāya patthaṭaṃ.

    करण्डाति इदम्पि अहिकञ्‍चुकस्स नामं, न विलीवकरण्डकस्स। अहिकञ्‍चुको हि अहिना सदिसोव होति। तत्थ किञ्‍चापि ‘‘पुरिसो अहिं करण्डा उद्धरेय्या’’ति हत्थेन उद्धरमानो विय दस्सितो, अथ खो चित्तेनेवस्स उद्धरणं वेदितब्बं। अयञ्हि अहि नाम सजातियं ठितो, कट्ठन्तरं वा रुक्खन्तरं वा निस्साय, तचतो सरीरनिक्‍कड्ढनपयोगसङ्खातेन थामेन, सरीरं खादमानं विय पुराणतचं जिगुच्छन्तोति इमेहि चतूहि कारणेहि सयमेव कञ्‍चुकं जहाति, न सक्‍का ततो अञ्‍ञेन उद्धरितुं। तस्मा चित्तेन उद्धरणं सन्धाय इदं वुत्तन्ति वेदितब्बं। इति मुञ्‍जादिसदिसं इमस्स भिक्खुनो सरीरं, ईसिकादिसदिसं निम्मितरूपन्ति इदमेत्थ ओपम्मसंसन्दनं। निम्मानविधानं पनेत्थ परतो च इद्धिविधादिपञ्‍चअभिञ्‍ञाकथा सब्बाकारेन विसुद्धिमग्गे वित्थारिताति तत्थ वुत्तनयेनेव वेदितब्बा। उपमामत्तमेव हि इध अधिकं।

    Karaṇḍāti idampi ahikañcukassa nāmaṃ, na vilīvakaraṇḍakassa. Ahikañcuko hi ahinā sadisova hoti. Tattha kiñcāpi ‘‘puriso ahiṃ karaṇḍā uddhareyyā’’ti hatthena uddharamāno viya dassito, atha kho cittenevassa uddharaṇaṃ veditabbaṃ. Ayañhi ahi nāma sajātiyaṃ ṭhito, kaṭṭhantaraṃ vā rukkhantaraṃ vā nissāya, tacato sarīranikkaḍḍhanapayogasaṅkhātena thāmena, sarīraṃ khādamānaṃ viya purāṇatacaṃ jigucchantoti imehi catūhi kāraṇehi sayameva kañcukaṃ jahāti, na sakkā tato aññena uddharituṃ. Tasmā cittena uddharaṇaṃ sandhāya idaṃ vuttanti veditabbaṃ. Iti muñjādisadisaṃ imassa bhikkhuno sarīraṃ, īsikādisadisaṃ nimmitarūpanti idamettha opammasaṃsandanaṃ. Nimmānavidhānaṃ panettha parato ca iddhividhādipañcaabhiññākathā sabbākārena visuddhimagge vitthāritāti tattha vuttanayeneva veditabbā. Upamāmattameva hi idha adhikaṃ.

    तत्थ छेककुम्भकारादयो विय इद्धिविधञाणलाभी भिक्खु दट्ठब्बो। सुपरिकम्मकतमत्तिकादयो विय इद्धिविधञाणं दट्ठब्बं। इच्छितिच्छितभाजनविकतिआदिकरणं विय तस्स भिक्खुनो विकुब्बनं दट्ठब्बं। इधापि चिण्णवसितावसेनेव अभिञ्‍ञावोसानपारमिप्पत्तता वेदितब्बा। तथा इतो परासु चतूसु अभिञ्‍ञासु।

    Tattha chekakumbhakārādayo viya iddhividhañāṇalābhī bhikkhu daṭṭhabbo. Suparikammakatamattikādayo viya iddhividhañāṇaṃ daṭṭhabbaṃ. Icchiticchitabhājanavikatiādikaraṇaṃ viya tassa bhikkhuno vikubbanaṃ daṭṭhabbaṃ. Idhāpi ciṇṇavasitāvaseneva abhiññāvosānapāramippattatā veditabbā. Tathā ito parāsu catūsu abhiññāsu.

    २५५. तत्थ दिब्बसोतधातुउपमायं सङ्खधमोति सङ्खधमको। अप्पकसिरेनेवाति निद्दुक्खेनेव। विञ्‍ञापेय्याति जानापेय्य। तत्थ एवं चातुद्दिसा विञ्‍ञापेन्ते सङ्खधमके ‘‘सङ्खसद्दो अय’’न्ति ववत्थापेन्तानं सत्तानं तस्स सङ्खसद्दस्स आविभूतकालो विय योगिनो दूरसन्तिकभेदानं दिब्बानञ्‍चेव मानुसकानञ्‍च सद्दानं आविभूतकालो दट्ठब्बो।

    255. Tattha dibbasotadhātuupamāyaṃ saṅkhadhamoti saṅkhadhamako. Appakasirenevāti niddukkheneva. Viññāpeyyāti jānāpeyya. Tattha evaṃ cātuddisā viññāpente saṅkhadhamake ‘‘saṅkhasaddo aya’’nti vavatthāpentānaṃ sattānaṃ tassa saṅkhasaddassa āvibhūtakālo viya yogino dūrasantikabhedānaṃ dibbānañceva mānusakānañca saddānaṃ āvibhūtakālo daṭṭhabbo.

    २५६. चेतोपरियञाण-उपमायं दहरोति तरुणो। युवाति योब्बनेन समन्‍नागतो। मण्डनकजातिकोति युवापि समानो न अलसियो किलिट्ठवत्थसरीरो, अथ खो मण्डनकपकतिको, दिवसस्स द्वे तयो वारे न्हायित्वा सुद्धवत्थ-परिदहन-अलङ्कारकरणसीलोति अत्थो। सकणिकन्ति काळतिलकवङ्क-मुखदूसिपीळकादीनं अञ्‍ञतरेन सदोसं। तत्थ यथा तस्स मुखनिमित्तं पच्‍चवेक्खतो मुखदोसो पाकटो होति, एवं चेतोपरियञाणाय चित्तं अभिनीहरित्वा निसिन्‍नस्स भिक्खुनो परेसं सोळसविधं चित्तं पाकटं होतीति वेदितब्बं। पुब्बेनिवासउपमादीसु यं वत्तब्बं, तं सब्बं महाअस्सपुरे वुत्तमेव।

    256. Cetopariyañāṇa-upamāyaṃ daharoti taruṇo. Yuvāti yobbanena samannāgato. Maṇḍanakajātikoti yuvāpi samāno na alasiyo kiliṭṭhavatthasarīro, atha kho maṇḍanakapakatiko, divasassa dve tayo vāre nhāyitvā suddhavattha-paridahana-alaṅkārakaraṇasīloti attho. Sakaṇikanti kāḷatilakavaṅka-mukhadūsipīḷakādīnaṃ aññatarena sadosaṃ. Tattha yathā tassa mukhanimittaṃ paccavekkhato mukhadoso pākaṭo hoti, evaṃ cetopariyañāṇāya cittaṃ abhinīharitvā nisinnassa bhikkhuno paresaṃ soḷasavidhaṃ cittaṃ pākaṭaṃ hotīti veditabbaṃ. Pubbenivāsaupamādīsu yaṃ vattabbaṃ, taṃ sabbaṃ mahāassapure vuttameva.

    २५९. अयं खो उदायि पञ्‍चमो धम्मोति एकूनवीसति पब्बानि पटिपदावसेन एकं धम्मं कत्वा पञ्‍चमो धम्मोति वुत्तो। यथा हि अट्ठकनागरसुत्ते (म॰ नि॰ २.१७ आदयो) एकादस पब्बानि पुच्छावसेन एकधम्मो कतो, एवमिध एकूनवीसति पब्बानि पटिपदावसेन एको धम्मो कतोति वेदितब्बानि। इमेसु च पन एकूनवीसतिया पब्बेसु पटिपाटिया अट्ठसु कोट्ठासेसु विपस्सनाञाणे च आसवक्खयञाणे च अरहत्तवसेन अभिञ्‍ञावोसानपारमिप्पत्तता वेदितब्बा, सेसेसु चिण्णवसिभाववसेन। सेसं सब्बत्थ उत्तानमेवाति।

    259.Ayaṃ kho udāyi pañcamo dhammoti ekūnavīsati pabbāni paṭipadāvasena ekaṃ dhammaṃ katvā pañcamo dhammoti vutto. Yathā hi aṭṭhakanāgarasutte (ma. ni. 2.17 ādayo) ekādasa pabbāni pucchāvasena ekadhammo kato, evamidha ekūnavīsati pabbāni paṭipadāvasena eko dhammo katoti veditabbāni. Imesu ca pana ekūnavīsatiyā pabbesu paṭipāṭiyā aṭṭhasu koṭṭhāsesu vipassanāñāṇe ca āsavakkhayañāṇe ca arahattavasena abhiññāvosānapāramippattatā veditabbā, sesesu ciṇṇavasibhāvavasena. Sesaṃ sabbattha uttānamevāti.

    पपञ्‍चसूदनिया मज्झिमनिकायट्ठकथाय

    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

    महासकुलुदायिसुत्तवण्णना निट्ठिता।

    Mahāsakuludāyisuttavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ७. महासकुलुदायिसुत्तं • 7. Mahāsakuludāyisuttaṃ

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / ७. महासकुलुदायिसुत्तवण्णना • 7. Mahāsakuludāyisuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact