Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय • Majjhimanikāya

    ९. महासारोपमसुत्तं

    9. Mahāsāropamasuttaṃ

    ३०७. एवं मे सुतं – एकं समयं भगवा राजगहे विहरति गिज्झकूटे पब्बते अचिरपक्‍कन्ते देवदत्ते। तत्र खो भगवा देवदत्तं आरब्भ भिक्खू आमन्तेसि –

    307. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate acirapakkante devadatte. Tatra kho bhagavā devadattaṃ ārabbha bhikkhū āmantesi –

    ‘‘इध, भिक्खवे, एकच्‍चो कुलपुत्तो सद्धा अगारस्मा अनगारियं पब्बजितो होति – ‘ओतिण्णोम्हि जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, दुक्खोतिण्णो दुक्खपरेतो, अप्पेव नाम इमस्स केवलस्स दुक्खक्खन्धस्स अन्तकिरिया पञ्‍ञायेथा’ति। सो एवं पब्बजितो समानो लाभसक्‍कारसिलोकं अभिनिब्बत्तेति। सो तेन लाभसक्‍कारसिलोकेन अत्तमनो होति परिपुण्णसङ्कप्पो। सो तेन लाभसक्‍कारसिलोकेन अत्तानुक्‍कंसेति परं वम्भेति – ‘अहमस्मि लाभसक्‍कारसिलोकवा 1, इमे पनञ्‍ञे भिक्खू अप्पञ्‍ञाता अप्पेसक्खा’ति। सो तेन लाभसक्‍कारसिलोकेन मज्‍जति पमज्‍जति पमादं आपज्‍जति, पमत्तो समानो दुक्खं विहरति।

    ‘‘Idha, bhikkhave, ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti – ‘otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā’ti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena attamano hoti paripuṇṇasaṅkappo. So tena lābhasakkārasilokena attānukkaṃseti paraṃ vambheti – ‘ahamasmi lābhasakkārasilokavā 2, ime panaññe bhikkhū appaññātā appesakkhā’ti. So tena lābhasakkārasilokena majjati pamajjati pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati.

    ‘‘सेय्यथापि, भिक्खवे, पुरिसो सारत्थिको सारगवेसी सारपरियेसनं चरमानो महतो रुक्खस्स तिट्ठतो सारवतो अतिक्‍कम्मेव सारं अतिक्‍कम्म फेग्गुं अतिक्‍कम्म तचं अतिक्‍कम्म पपटिकं, साखापलासं छेत्वा आदाय पक्‍कमेय्य ‘सार’न्ति मञ्‍ञमानो। तमेनं चक्खुमा पुरिसो दिस्वा एवं वदेय्य – ‘न वतायं भवं पुरिसो अञ्‍ञासि सारं, न अञ्‍ञासि फेग्गुं, न अञ्‍ञासि तचं, न अञ्‍ञासि पपटिकं, न अञ्‍ञासि साखापलासं। तथा हयं 3 भवं पुरिसो सारत्थिको सारगवेसी सारपरियेसनं चरमानो महतो रुक्खस्स तिट्ठतो सारवतो अतिक्‍कम्मेव सारं अतिक्‍कम्म फेग्गुं अतिक्‍कम्म तचं अतिक्‍कम्म पपटिकं, साखापलासं छेत्वा आदाय पक्‍कन्तो ‘सार’न्ति मञ्‍ञमानो। यञ्‍चस्स सारेन सारकरणीयं तञ्‍चस्स अत्थं नानुभविस्सती’ति। एवमेव खो, भिक्खवे, इधेकच्‍चो कुलपुत्तो सद्धा अगारस्मा अनगारियं पब्बजितो होति – ओतिण्णोम्हि जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, दुक्खोतिण्णो दुक्खपरेतो , अप्पेव नाम इमस्स केवलस्स अन्तकिरिया पञ्‍ञायेथा’ति। सो एवं पब्बजितो समानो लाभसक्‍कारसिलोकं अभिनिब्बत्तेति। सो तेन लाभसक्‍कारसिलोकेन अत्तमनो होति परिपुण्णसङ्कप्पो। सो तेन लाभसक्‍कारसिलोकेन अत्तानुक्‍कंसेति, परं वम्भेति ‘अहमस्मि लाभसक्‍कारसिलोकवा, इमे पनञ्‍ञे भिक्खू अप्पञ्‍ञाता अप्पेसक्खा’ति। सो तेन लाभसक्‍कारसिलोकेन मज्‍जति पमज्‍जति पमादं आपज्‍जति, पमत्तो समानो दुक्खं विहरति। अयं वुच्‍चति, भिक्खवे, भिक्खु साखापलासं अग्गहेसि ब्रह्मचरियस्स; तेन च वोसानं आपादि।

    ‘‘Seyyathāpi, bhikkhave, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ atikkamma tacaṃ atikkamma papaṭikaṃ, sākhāpalāsaṃ chetvā ādāya pakkameyya ‘sāra’nti maññamāno. Tamenaṃ cakkhumā puriso disvā evaṃ vadeyya – ‘na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ, na aññāsi phegguṃ, na aññāsi tacaṃ, na aññāsi papaṭikaṃ, na aññāsi sākhāpalāsaṃ. Tathā hayaṃ 4 bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ atikkamma tacaṃ atikkamma papaṭikaṃ, sākhāpalāsaṃ chetvā ādāya pakkanto ‘sāra’nti maññamāno. Yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissatī’ti. Evameva kho, bhikkhave, idhekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti – otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto , appeva nāma imassa kevalassa antakiriyā paññāyethā’ti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena attamano hoti paripuṇṇasaṅkappo. So tena lābhasakkārasilokena attānukkaṃseti, paraṃ vambheti ‘ahamasmi lābhasakkārasilokavā, ime panaññe bhikkhū appaññātā appesakkhā’ti. So tena lābhasakkārasilokena majjati pamajjati pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati. Ayaṃ vuccati, bhikkhave, bhikkhu sākhāpalāsaṃ aggahesi brahmacariyassa; tena ca vosānaṃ āpādi.

    ३०८. ‘‘इध पन, भिक्खवे, एकच्‍चो कुलपुत्तो सद्धा अगारस्मा अनगारियं पब्बजितो होति – ‘ओतिण्णोम्हि जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, दुक्खोतिण्णो दुक्खपरेतो, अप्पेव नाम इमस्स केवलस्स दुक्खक्खन्धस्स अन्तकिरिया पञ्‍ञायेथा’ति। सो एवं पब्बजितो समानो लाभसक्‍कारसिलोकं अभिनिब्बत्तेति। सो तेन लाभसक्‍कारसिलोकेन न अत्तमनो होति न परिपुण्णसङ्कप्पो। सो तेन लाभसक्‍कारसिलोकेन न अत्तानुक्‍कंसेति, न परं वम्भेति। सो तेन लाभसक्‍कारसिलोकेन न मज्‍जति नप्पमज्‍जति न पमादं आपज्‍जति। अप्पमत्तो समानो सीलसम्पदं आराधेति। सो ताय सीलसम्पदाय अत्तमनो होति परिपुण्णसङ्कप्पो। सो ताय सीलसम्पदाय अत्तानुक्‍कंसेति, परं वम्भेति – ‘अहमस्मि सीलवा कल्याणधम्मो, इमे पनञ्‍ञे भिक्खू दुस्सीला पापधम्मा’ति। सो ताय सीलसम्पदाय मज्‍जति पमज्‍जति पमादं आपज्‍जति, पमत्तो समानो दुक्खं विहरति।

    308. ‘‘Idha pana, bhikkhave, ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti – ‘otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā’ti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo. So tena lābhasakkārasilokena na attānukkaṃseti, na paraṃ vambheti. So tena lābhasakkārasilokena na majjati nappamajjati na pamādaṃ āpajjati. Appamatto samāno sīlasampadaṃ ārādheti. So tāya sīlasampadāya attamano hoti paripuṇṇasaṅkappo. So tāya sīlasampadāya attānukkaṃseti, paraṃ vambheti – ‘ahamasmi sīlavā kalyāṇadhammo, ime panaññe bhikkhū dussīlā pāpadhammā’ti. So tāya sīlasampadāya majjati pamajjati pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati.

    ‘‘सेय्यथापि, भिक्खवे, पुरिसो सारत्थिको सारगवेसी सारपरियेसनं चरमानो महतो रुक्खस्स तिट्ठतो सारवतो अतिक्‍कम्मेव सारं अतिक्‍कम्म फेग्गुं अतिक्‍कम्म तचं, पपटिकं छेत्वा आदाय पक्‍कमेय्य ‘सार’न्ति मञ्‍ञमानो। तमेनं चक्खुमा पुरिसो दिस्वा एवं वदेय्य – ‘न वतायं भवं पुरिसो अञ्‍ञासि सारं, न अञ्‍ञासि फेग्गुं, न अञ्‍ञासि तचं, न अञ्‍ञासि पपटिकं, न अञ्‍ञासि साखापलासं। तथा हयं भवं पुरिसो सारत्थिको सारगवेसी सारपरियेसनं चरमानो महतो रुक्खस्स तिट्ठतो सारवतो अतिक्‍कम्मेव सारं अतिक्‍कम्म फेग्गुं अतिक्‍कम्म तचं, पपटिकं छेत्वा आदाय पक्‍कन्तो ‘सार’न्ति मञ्‍ञमानो; यञ्‍चस्स सारेन सारकरणीयं तञ्‍चस्स अत्थं नानुभविस्सती’ति।

    ‘‘Seyyathāpi, bhikkhave, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ atikkamma tacaṃ, papaṭikaṃ chetvā ādāya pakkameyya ‘sāra’nti maññamāno. Tamenaṃ cakkhumā puriso disvā evaṃ vadeyya – ‘na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ, na aññāsi phegguṃ, na aññāsi tacaṃ, na aññāsi papaṭikaṃ, na aññāsi sākhāpalāsaṃ. Tathā hayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ atikkamma tacaṃ, papaṭikaṃ chetvā ādāya pakkanto ‘sāra’nti maññamāno; yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissatī’ti.

    ‘‘एवमेव खो, भिक्खवे, इधेकच्‍चो कुलपुत्तो सद्धा अगारस्मा अनगारियं पब्बजितो होति – ‘ओतिण्णोम्हि जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, दुक्खोतिण्णो दुक्खपरेतो, अप्पेव नाम इमस्स केवलस्स दुक्खक्खन्धस्स अन्तकिरिया पञ्‍ञायेथा’’ति। सो एवं पब्बजितो समानो लाभसक्‍कारसिलोकं अभिनिब्बत्तेति। सो तेन लाभसक्‍कारसिलोकेन न अत्तमनो होति न परिपुण्णसङ्कप्पो। सो तेन लाभसक्‍कारसिलोकेन न अत्तानुक्‍कंसेति, न परं वम्भेति। सो तेन लाभसक्‍कारसिलोकेन न मज्‍जति नप्पमज्‍जति न पमादं आपज्‍जति। अप्पमत्तो समानो सीलसम्पदं आराधेति। सो ताय सीलसम्पदाय अत्तमनो होति परिपुण्णसङ्कप्पो। सो ताय सीलसम्पदाय अत्तानुक्‍कंसेति, परं वम्भेति – ‘अहमस्मि सीलवा कल्याणधम्मो, इमे पनञ्‍ञे भिक्खू दुस्सीला पापधम्मा’ति। सो ताय सीलसम्पदाय मज्‍जति पमज्‍जति पमादं आपज्‍जति, पमत्तो समानो दुक्खं विहरति। अयं वुच्‍चति, भिक्खवे, भिक्खु पपटिकं अग्गहेसि ब्रह्मचरियस्स; तेन च वोसानं आपादि।

    ‘‘Evameva kho, bhikkhave, idhekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti – ‘otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā’’ti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo. So tena lābhasakkārasilokena na attānukkaṃseti, na paraṃ vambheti. So tena lābhasakkārasilokena na majjati nappamajjati na pamādaṃ āpajjati. Appamatto samāno sīlasampadaṃ ārādheti. So tāya sīlasampadāya attamano hoti paripuṇṇasaṅkappo. So tāya sīlasampadāya attānukkaṃseti, paraṃ vambheti – ‘ahamasmi sīlavā kalyāṇadhammo, ime panaññe bhikkhū dussīlā pāpadhammā’ti. So tāya sīlasampadāya majjati pamajjati pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati. Ayaṃ vuccati, bhikkhave, bhikkhu papaṭikaṃ aggahesi brahmacariyassa; tena ca vosānaṃ āpādi.

    ३०९. ‘‘इध पन, भिक्खवे, एकच्‍चो कुलपुत्तो सद्धा अगारस्मा अनगारियं पब्बजितो होति – ‘ओतिण्णोम्हि जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, दुक्खोतिण्णो दुक्खपरेतो, अप्पेव नाम इमस्स केवलस्स दुक्खक्खन्धस्स अन्तकिरिया पञ्‍ञायेथा’ति। सो एवं पब्बजितो समानो लाभसक्‍कारसिलोकं अभिनिब्बत्तेति। सो तेन लाभसक्‍कारसिलोकेन न अत्तमनो होति न परिपुण्णसङ्कप्पो। सो तेन लाभसक्‍कारसिलोकेन न अत्तानुक्‍कंसेति, न परं वम्भेति। सो तेन लाभसक्‍कारसिलोकेन न मज्‍जति नप्पमज्‍जति न पमादं आपज्‍जति, अप्पमत्तो समानो सीलसम्पदं आराधेति। सो ताय सीलसम्पदाय अत्तमनो होति नो च खो परिपुण्णसङ्कप्पो। सो ताय सीलसम्पदाय न अत्तानुक्‍कंसेति, न परं वम्भेति। सो ताय सीलसम्पदाय न मज्‍जति नप्पमज्‍जति न पमादं आपज्‍जति। अप्पमत्तो समानो समाधिसम्पदं आराधेति । सो ताय समाधिसम्पदाय अत्तमनो होति परिपुण्णसङ्कप्पो। सो ताय समाधिसम्पदाय अत्तानुक्‍कंसेति, परं वम्भेति – ‘अहमस्मि समाहितो एकग्गचित्तो, इमे पनञ्‍ञे भिक्खू असमाहिता विब्भन्तचित्ता’ति। सो ताय समाधिसम्पदाय मज्‍जति पमज्‍जति पमादं आपज्‍जति, पमत्तो समानो दुक्खं विहरति।

    309. ‘‘Idha pana, bhikkhave, ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti – ‘otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā’ti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo. So tena lābhasakkārasilokena na attānukkaṃseti, na paraṃ vambheti. So tena lābhasakkārasilokena na majjati nappamajjati na pamādaṃ āpajjati, appamatto samāno sīlasampadaṃ ārādheti. So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo. So tāya sīlasampadāya na attānukkaṃseti, na paraṃ vambheti. So tāya sīlasampadāya na majjati nappamajjati na pamādaṃ āpajjati. Appamatto samāno samādhisampadaṃ ārādheti . So tāya samādhisampadāya attamano hoti paripuṇṇasaṅkappo. So tāya samādhisampadāya attānukkaṃseti, paraṃ vambheti – ‘ahamasmi samāhito ekaggacitto, ime panaññe bhikkhū asamāhitā vibbhantacittā’ti. So tāya samādhisampadāya majjati pamajjati pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati.

    ‘‘सेय्यथापि , भिक्खवे, पुरिसो सारत्थिको सारगवेसी सारपरियेसनं चरमानो महतो रुक्खस्स तिट्ठतो सारवतो अतिक्‍कम्मेव सारं अतिक्‍कम्म फेग्गुं तचं छेत्वा आदाय पक्‍कमेय्य ‘सार’न्ति मञ्‍ञमानो। तमेनं चक्खुमा पुरिसो दिस्वा एवं वदेय्य ‘न वतायं भवं पुरिसो अञ्‍ञासि सारं , न अञ्‍ञासि फेग्गुं, न अञ्‍ञासि तचं, न अञ्‍ञासि पपटिकं, न अञ्‍ञासि साखापलासं। तथा हयं भवं पुरिसो सारत्थिको सारगवेसी सारपरियेसनं चरमानो महतो रुक्खस्स तिट्ठतो सारवतो अतिक्‍कम्मेव सारं अतिक्‍कम्म फेग्गुं तचं छेत्वा आदाय पक्‍कन्तो ‘सार’न्ति मञ्‍ञमानो। यञ्‍चस्स सारेन सारकरणीयं तञ्‍चस्स अत्थं नानुभविस्सती’ति।

    ‘‘Seyyathāpi , bhikkhave, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ tacaṃ chetvā ādāya pakkameyya ‘sāra’nti maññamāno. Tamenaṃ cakkhumā puriso disvā evaṃ vadeyya ‘na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ , na aññāsi phegguṃ, na aññāsi tacaṃ, na aññāsi papaṭikaṃ, na aññāsi sākhāpalāsaṃ. Tathā hayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ tacaṃ chetvā ādāya pakkanto ‘sāra’nti maññamāno. Yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissatī’ti.

    ‘‘एवमेव खो, भिक्खवे, इधेकच्‍चो कुलपुत्तो सद्धा अगारस्मा अनगारियं पब्बजितो होति – ‘ओतिण्णोम्हि जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, दुक्खोतिण्णो दुक्खपरेतो, अप्पेव नाम इमस्स केवलस्स दुक्खक्खन्धस्स अन्तकिरिया पञ्‍ञायेथा’’ति। सो एवं पब्बजितो समानो लाभसक्‍कारसिलोकं अभिनिब्बत्तेति। सो तेन लाभसक्‍कारसिलोकेन न अत्तमनो होति न परिपुण्णसङ्कप्पो। सो तेन लाभसक्‍कारसिलोकेन न अत्तानुक्‍कंसेति, न परं वम्भेति। सो तेन लाभसक्‍कारसिलोकेन न मज्‍जति नप्पमज्‍जति न पमादं आपज्‍जति, अप्पमत्तो समानो सीलसम्पदं आराधेति। सो ताय सीलसम्पदाय अत्तमनो होति नो च खो परिपुण्णसङ्कप्पो। सो ताय सीलसम्पदाय न अत्तानुक्‍कंसेति, न परं वम्भेति। सो ताय सीलसम्पदाय न मज्‍जति नप्पमज्‍जति न पमादं आपज्‍जति, अप्पमत्तो समानो समाधिसम्पदं आराधेति। सो ताय समाधिसम्पदाय अत्तमनो होति परिपुण्णसङ्कप्पो। सो ताय समाधिसम्पदाय अत्तानुक्‍कंसेति, परं वम्भेति – ‘अहमस्मि समाहितो एकग्गचित्तो, इमे पनञ्‍ञे भिक्खू असमाहिता विब्भन्तचित्ता’ति। सो ताय समाधिसम्पदाय मज्‍जति पमज्‍जति पमादं आपज्‍जति, पमत्तो समानो दुक्खं विहरति। अयं वुच्‍चति , भिक्खवे, भिक्खु तचं अग्गहेसि ब्रह्मचरियस्स; तेन च वोसानं आपादि।

    ‘‘Evameva kho, bhikkhave, idhekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti – ‘otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā’’ti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo. So tena lābhasakkārasilokena na attānukkaṃseti, na paraṃ vambheti. So tena lābhasakkārasilokena na majjati nappamajjati na pamādaṃ āpajjati, appamatto samāno sīlasampadaṃ ārādheti. So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo. So tāya sīlasampadāya na attānukkaṃseti, na paraṃ vambheti. So tāya sīlasampadāya na majjati nappamajjati na pamādaṃ āpajjati, appamatto samāno samādhisampadaṃ ārādheti. So tāya samādhisampadāya attamano hoti paripuṇṇasaṅkappo. So tāya samādhisampadāya attānukkaṃseti, paraṃ vambheti – ‘ahamasmi samāhito ekaggacitto, ime panaññe bhikkhū asamāhitā vibbhantacittā’ti. So tāya samādhisampadāya majjati pamajjati pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati. Ayaṃ vuccati , bhikkhave, bhikkhu tacaṃ aggahesi brahmacariyassa; tena ca vosānaṃ āpādi.

    ३१०. ‘‘इध पन, भिक्खवे, एकच्‍चो कुलपुत्तो सद्धा अगारस्मा अनगारियं पब्बजितो होति – ‘ओतिण्णोम्हि जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, दुक्खोतिण्णो दुक्खपरेतो, अप्पेव नाम इमस्स केवलस्स दुक्खक्खन्धस्स अन्तकिरिया पञ्‍ञायेथा’ति। सो एवं पब्बजितो समानो लाभसक्‍कारसिलोकं अभिनिब्बत्तेति। सो तेन लाभसक्‍कारसिलोकेन न अत्तमनो होति न परिपुण्णसङ्कप्पो। सो तेन लाभसक्‍कारसिलोकेन न अत्तानुक्‍कंसेति, न परं वम्भेति। सो तेन लाभसक्‍कारसिलोकेन न मज्‍जति नप्पमज्‍जति न पमादं आपज्‍जति। अप्पमत्तो समानो सीलसम्पदं आराधेति। सो ताय सीलसम्पदाय अत्तमनो होति, नो च खो परिपुण्णसङ्कप्पो। सो ताय सीलसम्पदाय न अत्तानुक्‍कंसेति, न परं वम्भेति। सो ताय सीलसम्पदाय न मज्‍जति नप्पमज्‍जति न पमादं आपज्‍जति, अप्पमत्तो समानो समाधिसम्पदं आराधेति। सो ताय समाधिसम्पदाय अत्तमनो होति, नो च खो परिपुण्णसङ्कप्पो। सो ताय समाधिसम्पदाय न अत्तानुक्‍कंसेति, न परं वम्भेति। सो ताय समाधिसम्पदाय न मज्‍जति नप्पमज्‍जति न पमादं आपज्‍जति अप्पमत्तो समानो ञाणदस्सनं आराधेति। सो तेन ञाणदस्सनेन अत्तमनो होति परिपुण्णसङ्कप्पो। सो तेन ञाणदस्सनेन अत्तानुक्‍कंसेति, परं वम्भेति – ‘अहमस्मि जानं पस्सं विहरामि। इमे पनञ्‍ञे भिक्खू अजानं अपस्सं विहरन्ती’ति। सो तेन ञाणदस्सनेन मज्‍जति पमज्‍जति पमादं आपज्‍जति, पमत्तो समानो दुक्खं विहरति।

    310. ‘‘Idha pana, bhikkhave, ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti – ‘otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā’ti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo. So tena lābhasakkārasilokena na attānukkaṃseti, na paraṃ vambheti. So tena lābhasakkārasilokena na majjati nappamajjati na pamādaṃ āpajjati. Appamatto samāno sīlasampadaṃ ārādheti. So tāya sīlasampadāya attamano hoti, no ca kho paripuṇṇasaṅkappo. So tāya sīlasampadāya na attānukkaṃseti, na paraṃ vambheti. So tāya sīlasampadāya na majjati nappamajjati na pamādaṃ āpajjati, appamatto samāno samādhisampadaṃ ārādheti. So tāya samādhisampadāya attamano hoti, no ca kho paripuṇṇasaṅkappo. So tāya samādhisampadāya na attānukkaṃseti, na paraṃ vambheti. So tāya samādhisampadāya na majjati nappamajjati na pamādaṃ āpajjati appamatto samāno ñāṇadassanaṃ ārādheti. So tena ñāṇadassanena attamano hoti paripuṇṇasaṅkappo. So tena ñāṇadassanena attānukkaṃseti, paraṃ vambheti – ‘ahamasmi jānaṃ passaṃ viharāmi. Ime panaññe bhikkhū ajānaṃ apassaṃ viharantī’ti. So tena ñāṇadassanena majjati pamajjati pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati.

    ‘‘सेय्यथापि, भिक्खवे, पुरिसो सारत्थिको सारगवेसी सारपरियेसनं चरमानो महतो रुक्खस्स तिट्ठतो सारवतो अतिक्‍कम्मेव सारं फेग्गुं छेत्वा आदाय पक्‍कमेय्य ‘सार’न्ति मञ्‍ञमानो। तमेनं चक्खुमा पुरिसो दिस्वा एवं वदेय्य – ‘न वतायं भवं पुरिसो अञ्‍ञासि सारं न अञ्‍ञासि फेग्गुं न अञ्‍ञासि तचं न अञ्‍ञासि पपटिकं न अञ्‍ञासि साखापलासं। तथा हयं भवं पुरिसो सारत्थिको सारगवेसी सारपरियेसनं चरमानो महतो रुक्खस्स तिट्ठतो सारवतो अतिक्‍कम्मेव सारं फेग्गुं छेत्वा आदाय पक्‍कन्तो ‘सार’न्ति मञ्‍ञमानो। यञ्‍चस्स सारेन सारकरणीयं तञ्‍चस्स अत्थं नानुभविस्सती’ति। एवमेव खो, भिक्खवे, इधेकच्‍चो कुलपुत्तो सद्धा अगारस्मा अनगारियं पब्बजितो होति – ‘ओतिण्णोम्हि जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, दुक्खोतिण्णो दुक्खपरेतो, अप्पेव नाम इमस्स केवलस्स दुक्खक्खन्धस्स अन्तकिरिया पञ्‍ञायेथा’ति। सो एवं पब्बजितो समानो लाभसक्‍कारसिलोकं अभिनिब्बत्तेति। सो तेन लाभसक्‍कारसिलोकेन न अत्तमनो होति न परिपुण्णसङ्कप्पो। सो तेन लाभसक्‍कारसिलोकेन न अत्तानुक्‍कंसेति, न परं वम्भेति। सो तेन लाभसक्‍कारसिलोकेन न मज्‍जति नप्पमज्‍जति न पमादं आपज्‍जति, अप्पमत्तो समानो सीलसम्पदं आराधेति। सो ताय सीलसम्पदाय अत्तमनो होति, नो च खो परिपुण्णसङ्कप्पो। सो ताय सीलसम्पदाय न अत्तानुक्‍कंसेति, न परं वम्भेति। सो ताय सीलसम्पदाय न मज्‍जति नप्पमज्‍जति न पमादं आपज्‍जति, अप्पमत्तो समानो समाधिसम्पदं आराधेति। सो ताय समाधिसम्पदाय अत्तमनो होति, नो च खो परिपुण्णसङ्कप्पो। सो ताय समाधिसम्पदाय न अत्तानुक्‍कंसेति, न परं वम्भेति। सो ताय समाधिसम्पदाय न मज्‍जति नप्पमज्‍जति न पमादं आपज्‍जति, अप्पमत्तो समानो ञाणदस्सनं आराधेति। सो तेन ञाणदस्सनेन अत्तमनो होति परिपुण्णसङ्कप्पो। सो तेन ञाणदस्सनेन अत्तानुक्‍कंसेति, परं वम्भेति – ‘अहमस्मि जानं पस्सं विहरामि, इमे पनञ्‍ञे भिक्खू अजानं अपस्सं विहरन्ती’ति। सो तेन ञाणदस्सनेन मज्‍जति पमज्‍जति पमादं आपज्‍जति, पमत्तो समानो दुक्खं विहरति। अयं वुच्‍चति, भिक्खवे, भिक्खु फेग्गुं अग्गहेसि ब्रह्मचरियस्स; तेन च वोसानं आपादि।

    ‘‘Seyyathāpi, bhikkhave, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ phegguṃ chetvā ādāya pakkameyya ‘sāra’nti maññamāno. Tamenaṃ cakkhumā puriso disvā evaṃ vadeyya – ‘na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ na aññāsi phegguṃ na aññāsi tacaṃ na aññāsi papaṭikaṃ na aññāsi sākhāpalāsaṃ. Tathā hayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ phegguṃ chetvā ādāya pakkanto ‘sāra’nti maññamāno. Yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissatī’ti. Evameva kho, bhikkhave, idhekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti – ‘otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā’ti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo. So tena lābhasakkārasilokena na attānukkaṃseti, na paraṃ vambheti. So tena lābhasakkārasilokena na majjati nappamajjati na pamādaṃ āpajjati, appamatto samāno sīlasampadaṃ ārādheti. So tāya sīlasampadāya attamano hoti, no ca kho paripuṇṇasaṅkappo. So tāya sīlasampadāya na attānukkaṃseti, na paraṃ vambheti. So tāya sīlasampadāya na majjati nappamajjati na pamādaṃ āpajjati, appamatto samāno samādhisampadaṃ ārādheti. So tāya samādhisampadāya attamano hoti, no ca kho paripuṇṇasaṅkappo. So tāya samādhisampadāya na attānukkaṃseti, na paraṃ vambheti. So tāya samādhisampadāya na majjati nappamajjati na pamādaṃ āpajjati, appamatto samāno ñāṇadassanaṃ ārādheti. So tena ñāṇadassanena attamano hoti paripuṇṇasaṅkappo. So tena ñāṇadassanena attānukkaṃseti, paraṃ vambheti – ‘ahamasmi jānaṃ passaṃ viharāmi, ime panaññe bhikkhū ajānaṃ apassaṃ viharantī’ti. So tena ñāṇadassanena majjati pamajjati pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati. Ayaṃ vuccati, bhikkhave, bhikkhu phegguṃ aggahesi brahmacariyassa; tena ca vosānaṃ āpādi.

    ३११. ‘‘इध पन, भिक्खवे, एकच्‍चो कुलपुत्तो सद्धा अगारस्मा अनगारियं पब्बजितो होति – ‘ओतिण्णोम्हि जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, दुक्खोतिण्णो दुक्खपरेतो, अप्पेव नाम इमस्स केवलस्स दुक्खक्खन्धस्स अन्तकिरिया पञ्‍ञायेथा’ति। सो एवं पब्बजितो समानो लाभसक्‍कारसिलोकं अभिनिब्बत्तेति। सो तेन लाभसक्‍कारसिलोकेन न अत्तमनो होति , न परिपुण्णसङ्कप्पो। सो तेन लाभसक्‍कारसिलोकेन न अत्तानुक्‍कंसेति, न परं वम्भेति। सो तेन लाभसक्‍कारसिलोकेन न मज्‍जति नप्पमज्‍जति न पमादं आपज्‍जति, अप्पमत्तो समानो सीलसम्पदं आराधेति। सो ताय सीलसम्पदाय अत्तमनो होति, नो च खो परिपुण्णसङ्कप्पो। सो ताय सीलसम्पदाय न अत्तानुक्‍कंसेति, न परं वम्भेति। सो ताय सीलसम्पदाय न मज्‍जति नप्पमज्‍जति न पमादं आपज्‍जति, अप्पमत्तो समानो समाधिसम्पदं आराधेति। सो ताय समाधिसम्पदाय अत्तमनो होति, नो च खो परिपुण्णसङ्कप्पो। सो ताय समाधिसम्पदाय न अत्तानुक्‍कंसेति, न परं वम्भेति। सो ताय समाधिसम्पदाय न मज्‍जति नप्पमज्‍जति न पमादं आपज्‍जति, अप्पमत्तो समानो ञाणदस्सनं आराधेति। सो तेन ञाणदस्सनेन अत्तमनो होति, नो च खो परिपुण्णसङ्कप्पो। सो तेन ञाणदस्सनेन न अत्तानुक्‍कंसेति, न परं वम्भेति। सो तेन ञाणदस्सनेन न मज्‍जति नप्पमज्‍जति न पमादं आपज्‍जति, अप्पमत्तो समानो असमयविमोक्खं आराधेति। अट्ठानमेतं 5, भिक्खवे, अनवकासो यं सो भिक्खु ताय असमयविमुत्तिया परिहायेथ।

    311. ‘‘Idha pana, bhikkhave, ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti – ‘otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā’ti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti , na paripuṇṇasaṅkappo. So tena lābhasakkārasilokena na attānukkaṃseti, na paraṃ vambheti. So tena lābhasakkārasilokena na majjati nappamajjati na pamādaṃ āpajjati, appamatto samāno sīlasampadaṃ ārādheti. So tāya sīlasampadāya attamano hoti, no ca kho paripuṇṇasaṅkappo. So tāya sīlasampadāya na attānukkaṃseti, na paraṃ vambheti. So tāya sīlasampadāya na majjati nappamajjati na pamādaṃ āpajjati, appamatto samāno samādhisampadaṃ ārādheti. So tāya samādhisampadāya attamano hoti, no ca kho paripuṇṇasaṅkappo. So tāya samādhisampadāya na attānukkaṃseti, na paraṃ vambheti. So tāya samādhisampadāya na majjati nappamajjati na pamādaṃ āpajjati, appamatto samāno ñāṇadassanaṃ ārādheti. So tena ñāṇadassanena attamano hoti, no ca kho paripuṇṇasaṅkappo. So tena ñāṇadassanena na attānukkaṃseti, na paraṃ vambheti. So tena ñāṇadassanena na majjati nappamajjati na pamādaṃ āpajjati, appamatto samāno asamayavimokkhaṃ ārādheti. Aṭṭhānametaṃ 6, bhikkhave, anavakāso yaṃ so bhikkhu tāya asamayavimuttiyā parihāyetha.

    ‘‘सेय्यथापि , भिक्खवे, पुरिसो सारत्थिको सारगवेसी सारपरियेसनं चरमानो महतो रुक्खस्स तिट्ठतो सारवतो सारञ्‍ञेव छेत्वा आदाय पक्‍कमेय्य ‘सार’न्ति जानमानो। तमेनं चक्खुमा पुरिसो दिस्वा एवं वदेय्य – ‘अञ्‍ञासि वतायं भवं पुरिसो सारं, अञ्‍ञासि फेग्गुं, अञ्‍ञासि तचं, अञ्‍ञासि पपटिकं, अञ्‍ञासि साखापलासं। तथा हयं भवं पुरिसो सारत्थिको सारगवेसी सारपरियेसनं चरमानो महतो रुक्खस्स तिट्ठतो सारवतो सारञ्‍ञेव छेत्वा आदाय पक्‍कन्तो ‘सार’न्ति जानमानो। यञ्‍चस्स सारेन सारकरणीयं तञ्‍चस्स अत्थं अनुभविस्सती’ति।

    ‘‘Seyyathāpi , bhikkhave, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato sāraññeva chetvā ādāya pakkameyya ‘sāra’nti jānamāno. Tamenaṃ cakkhumā puriso disvā evaṃ vadeyya – ‘aññāsi vatāyaṃ bhavaṃ puriso sāraṃ, aññāsi phegguṃ, aññāsi tacaṃ, aññāsi papaṭikaṃ, aññāsi sākhāpalāsaṃ. Tathā hayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato sāraññeva chetvā ādāya pakkanto ‘sāra’nti jānamāno. Yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ anubhavissatī’ti.

    ‘‘एवमेव खो, भिक्खवे, इधेकच्‍चो कुलपुत्तो सद्धा अगारस्मा अनगारियं पब्बजितो होति – ‘ओतिण्णोम्हि जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, दुक्खोतिण्णो दुक्खपरेतो, अप्पेव नाम इमस्स केवलस्स दुक्खक्खन्धस्स अन्तकिरिया पञ्‍ञायेथा’ति। सो एवं पब्बजितो समानो लाभसक्‍कारसिलोकं अभिनिब्बत्तेति। सो तेन लाभसक्‍कारसिलोकेन न अत्तमनो होति, न परिपुण्णसङ्कप्पो। सो तेन लाभसक्‍कारसिलोकेन न अत्तानुक्‍कंसेति, न परं वम्भेति। सो तेन लाभसक्‍कारसिलोकेन न मज्‍जति नप्पमज्‍जति न पमादं आपज्‍जति, अप्पमत्तो समानो सीलसम्पदं आराधेति। सो ताय सीलसम्पदाय अत्तमनो होति, नो च खो परिपुण्णसङ्कप्पो। सो ताय सीलसम्पदाय न अत्तानुक्‍कंसेति, न परं वम्भेति। सो ताय सीलसम्पदाय न मज्‍जति नप्पमज्‍जति न पमादं आपज्‍जति, अप्पमत्तो समानो समाधिसम्पदं आराधेति। सो ताय समाधिसम्पदाय अत्तमनो होति, नो च खो परिपुण्णसङ्कप्पो। सो ताय समाधिसम्पदाय न अत्तानुक्‍कंसेति, न परं वम्भेति। सो ताय समाधिसम्पदाय न मज्‍जति नप्पमज्‍जति न पमादं आपज्‍जति, अप्पमत्तो समानो ञाणदस्सनं आराधेति। सो तेन ञाणदस्सनेन अत्तमनो होति, नो च खो परिपुण्णसङ्कप्पो। सो तेन ञाणदस्सनेन न अत्तानुक्‍कंसेति, न परं वम्भेति। सो तेन ञाणदस्सनेन न मज्‍जति नप्पमज्‍जति न पमादं आपज्‍जति, अप्पमत्तो समानो असमयविमोक्खं आराधेति। अट्ठानमेतं, भिक्खवे, अनवकासो यं सो भिक्खु ताय असमयविमुत्तिया परिहायेथ।

    ‘‘Evameva kho, bhikkhave, idhekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti – ‘otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā’ti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti, na paripuṇṇasaṅkappo. So tena lābhasakkārasilokena na attānukkaṃseti, na paraṃ vambheti. So tena lābhasakkārasilokena na majjati nappamajjati na pamādaṃ āpajjati, appamatto samāno sīlasampadaṃ ārādheti. So tāya sīlasampadāya attamano hoti, no ca kho paripuṇṇasaṅkappo. So tāya sīlasampadāya na attānukkaṃseti, na paraṃ vambheti. So tāya sīlasampadāya na majjati nappamajjati na pamādaṃ āpajjati, appamatto samāno samādhisampadaṃ ārādheti. So tāya samādhisampadāya attamano hoti, no ca kho paripuṇṇasaṅkappo. So tāya samādhisampadāya na attānukkaṃseti, na paraṃ vambheti. So tāya samādhisampadāya na majjati nappamajjati na pamādaṃ āpajjati, appamatto samāno ñāṇadassanaṃ ārādheti. So tena ñāṇadassanena attamano hoti, no ca kho paripuṇṇasaṅkappo. So tena ñāṇadassanena na attānukkaṃseti, na paraṃ vambheti. So tena ñāṇadassanena na majjati nappamajjati na pamādaṃ āpajjati, appamatto samāno asamayavimokkhaṃ ārādheti. Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ so bhikkhu tāya asamayavimuttiyā parihāyetha.

    ‘‘इति खो, भिक्खवे, नयिदं ब्रह्मचरियं लाभसक्‍कारसिलोकानिसंसं, न सीलसम्पदानिसंसं, न समाधिसम्पदानिसंसं, न ञाणदस्सनानिसंसं। या च खो अयं, भिक्खवे, अकुप्पा चेतोविमुत्ति – एतदत्थमिदं, भिक्खवे, ब्रह्मचरियं, एतं सारं एतं परियोसान’’न्ति।

    ‘‘Iti kho, bhikkhave, nayidaṃ brahmacariyaṃ lābhasakkārasilokānisaṃsaṃ, na sīlasampadānisaṃsaṃ, na samādhisampadānisaṃsaṃ, na ñāṇadassanānisaṃsaṃ. Yā ca kho ayaṃ, bhikkhave, akuppā cetovimutti – etadatthamidaṃ, bhikkhave, brahmacariyaṃ, etaṃ sāraṃ etaṃ pariyosāna’’nti.

    इदमवोच भगवा। अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति।

    Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

    महासारोपमसुत्तं निट्ठितं नवमं।

    Mahāsāropamasuttaṃ niṭṭhitaṃ navamaṃ.







    Footnotes:
    1. लाभी सिलोकवा (सी॰ पी॰), लाभी सक्‍कार सिलोकवा (स्या॰)
    2. lābhī silokavā (sī. pī.), lābhī sakkāra silokavā (syā.)
    3. तथापायं (क॰)
    4. tathāpāyaṃ (ka.)
    5. अट्ठानं खो पनेतं (क॰)
    6. aṭṭhānaṃ kho panetaṃ (ka.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ९. महासारोपमसुत्तवण्णना • 9. Mahāsāropamasuttavaṇṇanā

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / ९. महासारोपमसुत्तवण्णना • 9. Mahāsāropamasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact