Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā)

    ९. महासारोपमसुत्तवण्णना

    9. Mahāsāropamasuttavaṇṇanā

    ३०७. एवं मे सुतन्ति महासारोपमसुत्तं। तत्थ अचिरपक्‍कन्तेति सङ्घं भिन्दित्वा रुहिरुप्पादकम्मं कत्वा नचिरपक्‍कन्ते सलिङ्गेनेव पाटियेक्‍के जाते।

    307.Evaṃme sutanti mahāsāropamasuttaṃ. Tattha acirapakkanteti saṅghaṃ bhinditvā ruhiruppādakammaṃ katvā nacirapakkante saliṅgeneva pāṭiyekke jāte.

    इध, भिक्खवे, एकच्‍चो कुलपुत्तोति किञ्‍चापि असुककुलपुत्तोति न नियामितो, देवदत्तंयेव पन सन्धाय इदं वुत्तन्ति वेदितब्बं। सो हि असम्भिन्‍नाय महासम्मतपवेणिया ओक्‍काकवंसे जातत्ता जातिकुलपुत्तो। ओतिण्णोति यस्स जाति अन्तो अनुपविट्ठा, सो जातिया ओतिण्णो नाम। जरादीसुपि एसेव नयो। लाभसक्‍कारादीसुपि लाभोति चत्तारो पच्‍चया। सक्‍कारोति तेसंयेव सुकतभावो। सिलोकोति वण्णभणनं। अभिनिब्बत्तेतीति उप्पादेति। अपञ्‍ञाताति द्विन्‍नं जनानं ठितट्ठाने न पञ्‍ञायन्ति, घासच्छादनमत्तम्पि न लभन्ति। अप्पेसक्खाति अप्पपरिवारा, पुरतो वा पच्छतो वा गच्छन्तं न लभन्ति।

    Idha, bhikkhave, ekacco kulaputtoti kiñcāpi asukakulaputtoti na niyāmito, devadattaṃyeva pana sandhāya idaṃ vuttanti veditabbaṃ. So hi asambhinnāya mahāsammatapaveṇiyā okkākavaṃse jātattā jātikulaputto. Otiṇṇoti yassa jāti anto anupaviṭṭhā, so jātiyā otiṇṇo nāma. Jarādīsupi eseva nayo. Lābhasakkārādīsupi lābhoti cattāro paccayā. Sakkāroti tesaṃyeva sukatabhāvo. Silokoti vaṇṇabhaṇanaṃ. Abhinibbattetīti uppādeti. Apaññātāti dvinnaṃ janānaṃ ṭhitaṭṭhāne na paññāyanti, ghāsacchādanamattampi na labhanti. Appesakkhāti appaparivārā, purato vā pacchato vā gacchantaṃ na labhanti.

    सारेन सारकरणीयन्ति रुक्खसारेन कत्तब्बं अक्खचक्‍कयुगनङ्गलादिकं यंकिञ्‍चि। साखापलासं अग्गहेसि ब्रह्मचरियस्साति मग्गफलसारस्स सासनब्रह्मचरियस्स चत्तारो पच्‍चया साखापलासं नाम, तं अग्गहेसि। तेन च वोसानं आपादीति तेनेव च अलमेत्तावता सारो मे पत्तोति वोसानं आपन्‍नो।

    Sārena sārakaraṇīyanti rukkhasārena kattabbaṃ akkhacakkayuganaṅgalādikaṃ yaṃkiñci. Sākhāpalāsaṃ aggahesi brahmacariyassāti maggaphalasārassa sāsanabrahmacariyassa cattāro paccayā sākhāpalāsaṃ nāma, taṃ aggahesi. Tena ca vosānaṃ āpādīti teneva ca alamettāvatā sāro me pattoti vosānaṃ āpanno.

    ३१०. ञाणदस्सनं आराधेतीति देवदत्तो पञ्‍चाभिञ्‍ञो, दिब्बचक्खु च पञ्‍चन्‍नं अभिञ्‍ञानं मत्थके ठितं, तं इमस्मिं सुत्ते ‘‘ञाणदस्सन’’न्ति वुत्तं । अजानं अपस्सं विहरन्तीति किञ्‍चि सुखुमं रूपं अजानन्ता अन्तमसो पंसुपिसाचकम्पि अपस्सन्ता विहरन्ति।

    310.Ñāṇadassanaṃ ārādhetīti devadatto pañcābhiñño, dibbacakkhu ca pañcannaṃ abhiññānaṃ matthake ṭhitaṃ, taṃ imasmiṃ sutte ‘‘ñāṇadassana’’nti vuttaṃ . Ajānaṃ apassaṃ viharantīti kiñci sukhumaṃ rūpaṃ ajānantā antamaso paṃsupisācakampi apassantā viharanti.

    ३११. असमयविमोक्खं आराधेतीति, ‘‘कतमो असमयविमोक्खो? चत्तारो च अरियमग्गा चत्तारि च सामञ्‍ञफलानि, निब्बानञ्‍च, अयं असमयविमोक्खो’’ति (पटि॰ म॰ १.२१३) एवं वुत्ते नवलोकुत्तरधम्मे आराधेति सम्पादेति पटिलभति। लोकियसमापत्तियो हि अप्पितप्पितक्खणेयेव पच्‍चनीकधम्मेहि विमुच्‍चन्ति, तस्मा, ‘‘कतमो समयविमोक्खो? चत्तारि च झानानि चतस्सो च अरूपावचरसमापत्तियो, अयं समयविमोक्खो’’ति एवं समयविमोक्खोति वुत्ता। लोकुत्तरधम्मा पन कालेन कालं विमुच्‍चन्ति, सकिं विमुत्तानि हि मग्गफलानि विमुत्तानेव होन्ति। निब्बानं सब्बकिलेसेहि अच्‍चन्तं विमुत्तमेवाति इमे नव धम्मा असमयविमोक्खोति वुत्ता।

    311.Asamayavimokkhaṃ ārādhetīti, ‘‘katamo asamayavimokkho? Cattāro ca ariyamaggā cattāri ca sāmaññaphalāni, nibbānañca, ayaṃ asamayavimokkho’’ti (paṭi. ma. 1.213) evaṃ vutte navalokuttaradhamme ārādheti sampādeti paṭilabhati. Lokiyasamāpattiyo hi appitappitakkhaṇeyeva paccanīkadhammehi vimuccanti, tasmā, ‘‘katamo samayavimokkho? Cattāri ca jhānāni catasso ca arūpāvacarasamāpattiyo, ayaṃ samayavimokkho’’ti evaṃ samayavimokkhoti vuttā. Lokuttaradhammā pana kālena kālaṃ vimuccanti, sakiṃ vimuttāni hi maggaphalāni vimuttāneva honti. Nibbānaṃ sabbakilesehi accantaṃ vimuttamevāti ime nava dhammā asamayavimokkhoti vuttā.

    अकुप्पा चेतोविमुत्तीति अरहत्तफलविमुत्ति। अयमत्थो एतस्साति एतदत्थं, अरहत्तफलत्थमिदं ब्रह्मचरियं। अयं एतस्स अत्थोति वुत्तं होति। एतं सारन्ति एतं अरहत्तफलं ब्रह्मचरियस्स सारं। एतं परियोसानन्ति एतं अरहत्तफलं ब्रह्मचरियस्स परियोसानं, एसा कोटि, न इतो परं पत्तब्बं अत्थीति यथानुसन्धिनाव देसनं निट्ठपेसीति।

    Akuppā cetovimuttīti arahattaphalavimutti. Ayamattho etassāti etadatthaṃ, arahattaphalatthamidaṃ brahmacariyaṃ. Ayaṃ etassa atthoti vuttaṃ hoti. Etaṃ sāranti etaṃ arahattaphalaṃ brahmacariyassa sāraṃ. Etaṃ pariyosānanti etaṃ arahattaphalaṃ brahmacariyassa pariyosānaṃ, esā koṭi, na ito paraṃ pattabbaṃ atthīti yathānusandhināva desanaṃ niṭṭhapesīti.

    पपञ्‍चसूदनिया मज्झिमनिकायट्ठकथाय

    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

    महासारोपमसुत्तवण्णना निट्ठिता।

    Mahāsāropamasuttavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ९. महासारोपमसुत्तं • 9. Mahāsāropamasuttaṃ

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / ९. महासारोपमसुत्तवण्णना • 9. Mahāsāropamasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact