Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    ९. महासारोपमसुत्तवण्णना

    9. Mahāsāropamasuttavaṇṇanā

    ३०७. नचिरपक्‍कन्तेति न चिरं पक्‍कन्ते, पक्‍कन्तस्स सतो न चिरस्सेव। सलिङ्गेनेवाति मुण्डियकासायग्गहणादिना अत्तनो पुरिमलिङ्गेनेव। पाटियेक्‍के जातेति विपन्‍नाचारदिट्ठिताय पकासनीयकम्मकरणतो परं अञ्‍ञतित्थियसदिसे विसुं भूते। कुलपुत्तोति जातिमत्तेन कुलपुत्तो। असम्भिन्‍नायाति सम्भेदरहिताय, जातिसङ्करविरहितायाति अत्तो। जातिसीसेन इध जातिवत्थुकं दुक्खं वुत्तन्ति आह ‘‘ओतिण्णोति यस्स जाति अन्तो अनुपविट्ठा’’ति। जातो हि सत्तो जातकालतो पट्ठाय जातिनिमित्तेन दुक्खेन अन्तो अनुपविट्ठो विय विबाधीयति। जरायातिआदीसुपि एसेव नयो। चत्तारो पच्‍चया लब्भन्तीति लाभा, चतुन्‍नं पच्‍चयानं लब्भमानानं सुकतभावो सुट्ठु अभिसङ्खतभावो। वण्णभणनन्ति गुणकित्तनं। अपञ्‍ञाताति सम्भावनावसेन न पञ्‍ञाता। लाभादिनिब्बत्तियाभावदस्सनञ्हेतं। तेनाह ‘‘घासच्छादनमत्तम्पि न लभन्ती’’ति। अप्पेसक्खाति अप्पानुभावा। सा पन अप्पेसक्खता अधिपतेय्यसम्पत्तिया च परिवारसम्पत्तिया च अभावेन पाकटा होति। तत्थ परिवारसम्पत्तिया अभावं दस्सेन्तो ‘‘अप्पपरिवारा’’ति आह।

    307.Nacirapakkanteti na ciraṃ pakkante, pakkantassa sato na cirasseva. Saliṅgenevāti muṇḍiyakāsāyaggahaṇādinā attano purimaliṅgeneva. Pāṭiyekke jāteti vipannācāradiṭṭhitāya pakāsanīyakammakaraṇato paraṃ aññatitthiyasadise visuṃ bhūte. Kulaputtoti jātimattena kulaputto. Asambhinnāyāti sambhedarahitāya, jātisaṅkaravirahitāyāti atto. Jātisīsena idha jātivatthukaṃ dukkhaṃ vuttanti āha ‘‘otiṇṇoti yassa jāti anto anupaviṭṭhā’’ti. Jāto hi satto jātakālato paṭṭhāya jātinimittena dukkhena anto anupaviṭṭho viya vibādhīyati. Jarāyātiādīsupi eseva nayo. Cattāro paccayā labbhantīti lābhā, catunnaṃ paccayānaṃ labbhamānānaṃ sukatabhāvo suṭṭhu abhisaṅkhatabhāvo. Vaṇṇabhaṇananti guṇakittanaṃ. Apaññātāti sambhāvanāvasena na paññātā. Lābhādinibbattiyābhāvadassanañhetaṃ. Tenāha ‘‘ghāsacchādanamattampi na labhantī’’ti. Appesakkhāti appānubhāvā. Sā pana appesakkhatā adhipateyyasampattiyā ca parivārasampattiyā ca abhāvena pākaṭā hoti. Tattha parivārasampattiyā abhāvaṃ dassento ‘‘appaparivārā’’ti āha.

    सारेनपि केचि अजाननेन अञ्‍ञालाभेन वा असारभूतम्पि कत्तब्बं करोन्तीति ततो विसेसनत्थं ‘‘सारेन सारकरणीय’’न्ति वुत्तन्ति तं दस्सेन्तो ‘‘अक्खचक्‍कयुगनङ्गलादिक’’न्ति आह। ब्रह्मचरियस्साति सिक्खात्तयसङ्गहस्स सासनब्रह्मचरियस्स। महारुक्खस्स मग्गफलसारस्स ञाणदस्सनफेग्गुकस्स समाधितचस्स सीलपपटिकस्स चञ्‍चलसभावा संसप्पचारीति च चत्तारो पच्‍चया साखापलासं नाम। तेनेवाति लाभसक्‍कारसिलोकनिब्बत्तनेनेव। सारो मे पत्तोति इमस्मिं सासने अधिगन्तब्बसारो नाम इमिना लाभादिनिब्बत्तनेन अनुप्पत्तोति वोसानं निट्ठितकिच्‍चं आपन्‍नो।

    Sārenapi keci ajānanena aññālābhena vā asārabhūtampi kattabbaṃ karontīti tato visesanatthaṃ ‘‘sārena sārakaraṇīya’’nti vuttanti taṃ dassento ‘‘akkhacakkayuganaṅgalādika’’nti āha. Brahmacariyassāti sikkhāttayasaṅgahassa sāsanabrahmacariyassa. Mahārukkhassa maggaphalasārassa ñāṇadassanapheggukassa samādhitacassa sīlapapaṭikassa cañcalasabhāvā saṃsappacārīti ca cattāro paccayā sākhāpalāsaṃ nāma. Tenevāti lābhasakkārasilokanibbattaneneva. Sāro me pattoti imasmiṃ sāsane adhigantabbasāro nāma iminā lābhādinibbattanena anuppattoti vosānaṃ niṭṭhitakiccaṃ āpanno.

    ३१०. ञाणदस्सनन्ति ञाणभूतं दस्सनं विसयस्स सच्छिकरणवसेन पवत्तं अभिञ्‍ञाञाणं। सुखुमं रूपन्ति देवादीनं, अञ्‍ञम्पि वा सुखुमसभावं रूपं। तेनाह ‘‘अन्तमसो…पे॰… विहरन्ती’’ति, दिब्बचक्खु हि इध उक्‍कट्ठनिद्देसेन ‘‘ञाणदस्सन’’न्ति गहितं।

    310.Ñāṇadassananti ñāṇabhūtaṃ dassanaṃ visayassa sacchikaraṇavasena pavattaṃ abhiññāñāṇaṃ. Sukhumaṃ rūpanti devādīnaṃ, aññampi vā sukhumasabhāvaṃ rūpaṃ. Tenāha ‘‘antamaso…pe… viharantī’’ti, dibbacakkhu hi idha ukkaṭṭhaniddesena ‘‘ñāṇadassana’’nti gahitaṃ.

    ३११. असमयविमोक्खं आराधेतीति एत्थ अधिप्पेतं असमयविमोक्खं पाळिया एव दस्सेतुं ‘‘कतमो असमयविमोक्खो’’तिआदि वुत्तं। अट्ठन्‍नञ्हि समापज्‍जनसमयोपि अत्थि असमयोपि, मग्गविमोक्खेन पन विमुच्‍चनस्स समयो वा असमयो वा नत्थि। यस्स सद्धा बलवती, विपस्सना च आरद्धा, तस्स गच्छन्तस्स तिट्ठन्तस्स निसीदन्तस्स भुञ्‍जन्तस्स च मग्गफलपटिवेधो नाम न होतीति न वत्तब्बं, इति मग्गविमोक्खेन विमुच्‍चन्तस्स समयो वा असमयो वा नत्थीति सो असमयविमोक्खो। तेनाह ‘‘लोकियसमापत्तियो ही’’तिआदि।

    311.Asamayavimokkhaṃārādhetīti ettha adhippetaṃ asamayavimokkhaṃ pāḷiyā eva dassetuṃ ‘‘katamo asamayavimokkho’’tiādi vuttaṃ. Aṭṭhannañhi samāpajjanasamayopi atthi asamayopi, maggavimokkhena pana vimuccanassa samayo vā asamayo vā natthi. Yassa saddhā balavatī, vipassanā ca āraddhā, tassa gacchantassa tiṭṭhantassa nisīdantassa bhuñjantassa ca maggaphalapaṭivedho nāma na hotīti na vattabbaṃ, iti maggavimokkhena vimuccantassa samayo vā asamayo vā natthīti so asamayavimokkho. Tenāha ‘‘lokiyasamāpattiyo hī’’tiādi.

    न कुप्पति, न नस्सतीति अकुप्पा, कदाचिपि अपरिहानसभावा। सब्बसंकिलेसेहि पटिप्पस्सद्धिवसेन चेतसो विमुत्तीति चेतोविमुत्ति। तेनाह ‘‘अरहत्तफलविमुत्ती’’ति। अयमत्थो पयोजनं एतस्साति एतदत्थं, सासनब्रह्मचरियं, तस्स एसा परमकोटि। यथारद्धस्स सारोपमेन फलेन देसना निट्ठापिताति आह ‘‘यथानुसन्धिनाव देसनं निट्ठपेसी’’ति। यं पनेत्थ अत्थतो अविभत्तं, तं सुविञ्‍ञेय्यमेव।

    Na kuppati, na nassatīti akuppā, kadācipi aparihānasabhāvā. Sabbasaṃkilesehi paṭippassaddhivasena cetaso vimuttīti cetovimutti. Tenāha ‘‘arahattaphalavimuttī’’ti. Ayamattho payojanaṃ etassāti etadatthaṃ, sāsanabrahmacariyaṃ, tassa esā paramakoṭi. Yathāraddhassa sāropamena phalena desanā niṭṭhāpitāti āha ‘‘yathānusandhināva desanaṃ niṭṭhapesī’’ti. Yaṃ panettha atthato avibhattaṃ, taṃ suviññeyyameva.

    महासारोपमसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Mahāsāropamasuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ९. महासारोपमसुत्तं • 9. Mahāsāropamasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ९. महासारोपमसुत्तवण्णना • 9. Mahāsāropamasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact