Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय • Majjhimanikāya

    १०. महासतिपट्ठानसुत्तं

    10. Mahāsatipaṭṭhānasuttaṃ

    १०५. एवं मे सुतं – एकं समयं भगवा कुरूसु विहरति कम्मासधम्मं नाम कुरूनं निगमो। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्‍चस्सोसुं। भगवा एतदवोच –

    105. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kurūsu viharati kammāsadhammaṃ nāma kurūnaṃ nigamo. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

    उद्देसो

    Uddeso

    १०६. ‘‘एकायनो अयं, भिक्खवे, मग्गो सत्तानं विसुद्धिया, सोकपरिदेवानं 1 समतिक्‍कमाय, दुक्खदोमनस्सानं अत्थङ्गमाय, ञायस्स अधिगमाय, निब्बानस्स सच्छिकिरियाय, यदिदं चत्तारो सतिपट्ठाना।

    106. ‘‘Ekāyano ayaṃ, bhikkhave, maggo sattānaṃ visuddhiyā, sokaparidevānaṃ 2 samatikkamāya, dukkhadomanassānaṃ atthaṅgamāya, ñāyassa adhigamāya, nibbānassa sacchikiriyāya, yadidaṃ cattāro satipaṭṭhānā.

    ‘‘कतमे चत्तारो? इध, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु वेदनानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; चित्ते चित्तानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं।

    ‘‘Katame cattāro? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu vedanānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; citte cittānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ.

    उद्देसो निट्ठितो।

    Uddeso niṭṭhito.

    कायानुपस्सना आनापानपब्बं

    Kāyānupassanā ānāpānapabbaṃ

    १०७. ‘‘कथञ्‍च, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति? इध, भिक्खवे, भिक्खु अरञ्‍ञगतो वा रुक्खमूलगतो वा सुञ्‍ञागारगतो वा निसीदति, पल्‍लङ्कं आभुजित्वा, उजुं कायं पणिधाय, परिमुखं सतिं उपट्ठपेत्वा। सो सतोव अस्ससति, सतोव 3 पस्ससति। दीघं वा अस्ससन्तो ‘दीघं अस्ससामी’ति पजानाति, दीघं वा पस्ससन्तो ‘दीघं पस्ससामी’ति पजानाति, रस्सं वा अस्ससन्तो ‘रस्सं अस्ससामी’ति पजानाति, रस्सं वा पस्ससन्तो ‘रस्सं पस्ससामी’ति पजानाति, ‘सब्बकायपटिसंवेदी अस्ससिस्सामी’ति सिक्खति, ‘सब्बकायपटिसंवेदी पस्ससिस्सामी’ति सिक्खति , ‘पस्सम्भयं कायसङ्खारं अस्ससिस्सामी’ति सिक्खति, ‘पस्सम्भयं कायसङ्खारं पस्ससिस्सामी’ति सिक्खति।

    107. ‘‘Kathañca, bhikkhave, bhikkhu kāye kāyānupassī viharati? Idha, bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati, pallaṅkaṃ ābhujitvā, ujuṃ kāyaṃ paṇidhāya, parimukhaṃ satiṃ upaṭṭhapetvā. So satova assasati, satova 4 passasati. Dīghaṃ vā assasanto ‘dīghaṃ assasāmī’ti pajānāti, dīghaṃ vā passasanto ‘dīghaṃ passasāmī’ti pajānāti, rassaṃ vā assasanto ‘rassaṃ assasāmī’ti pajānāti, rassaṃ vā passasanto ‘rassaṃ passasāmī’ti pajānāti, ‘sabbakāyapaṭisaṃvedī assasissāmī’ti sikkhati, ‘sabbakāyapaṭisaṃvedī passasissāmī’ti sikkhati , ‘passambhayaṃ kāyasaṅkhāraṃ assasissāmī’ti sikkhati, ‘passambhayaṃ kāyasaṅkhāraṃ passasissāmī’ti sikkhati.

    ‘‘सेय्यथापि, भिक्खवे, दक्खो भमकारो वा भमकारन्तेवासी वा दीघं वा अञ्छन्तो ‘दीघं अञ्छामी’ति पजानाति, रस्सं वा अञ्छन्तो ‘रस्सं अञ्छामी’ति पजानाति; एवमेव खो, भिक्खवे, भिक्खु दीघं वा अस्ससन्तो ‘दीघं अस्ससामी’ति पजानाति, दीघं वा पस्ससन्तो ‘दीघं पस्ससामी’ति पजानाति, रस्सं वा अस्ससन्तो ‘रस्सं अस्ससामी’ति पजानाति, रस्सं वा पस्ससन्तो ‘रस्सं पस्ससामी’ति पजानाति; ‘सब्बकायपटिसंवेदी अस्ससिस्सामी’ति सिक्खति, ‘सब्बकायपटिसंवेदी पस्ससिस्सामी’ति सिक्खति; ‘पस्सम्भयं कायसङ्खारं अस्ससिस्सामी’ति सिक्खति, ‘पस्सम्भयं कायसङ्खारं पस्ससिस्सामी’ति सिक्खति। इति अज्झत्तं वा काये कायानुपस्सी विहरति, बहिद्धा वा काये कायानुपस्सी विहरति, अज्झत्तबहिद्धा वा काये कायानुपस्सी विहरति; समुदयधम्मानुपस्सी वा कायस्मिं विहरति, वयधम्मानुपस्सी वा कायस्मिं विहरति, समुदयवयधम्मानुपस्सी वा कायस्मिं विहरति। ‘अत्थि कायो’ति वा पनस्स सति पच्‍चुपट्ठिता होति। यावदेव ञाणमत्ताय पटिस्सतिमत्ताय अनिस्सितो च विहरति, न च किञ्‍चि लोके उपादियति। एवम्पि खो 5, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति।

    ‘‘Seyyathāpi, bhikkhave, dakkho bhamakāro vā bhamakārantevāsī vā dīghaṃ vā añchanto ‘dīghaṃ añchāmī’ti pajānāti, rassaṃ vā añchanto ‘rassaṃ añchāmī’ti pajānāti; evameva kho, bhikkhave, bhikkhu dīghaṃ vā assasanto ‘dīghaṃ assasāmī’ti pajānāti, dīghaṃ vā passasanto ‘dīghaṃ passasāmī’ti pajānāti, rassaṃ vā assasanto ‘rassaṃ assasāmī’ti pajānāti, rassaṃ vā passasanto ‘rassaṃ passasāmī’ti pajānāti; ‘sabbakāyapaṭisaṃvedī assasissāmī’ti sikkhati, ‘sabbakāyapaṭisaṃvedī passasissāmī’ti sikkhati; ‘passambhayaṃ kāyasaṅkhāraṃ assasissāmī’ti sikkhati, ‘passambhayaṃ kāyasaṅkhāraṃ passasissāmī’ti sikkhati. Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati; samudayadhammānupassī vā kāyasmiṃ viharati, vayadhammānupassī vā kāyasmiṃ viharati, samudayavayadhammānupassī vā kāyasmiṃ viharati. ‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti. Yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho 6, bhikkhave, bhikkhu kāye kāyānupassī viharati.

    आनापानपब्बं निट्ठितं।

    Ānāpānapabbaṃ niṭṭhitaṃ.

    कायानुपस्सना इरियापथपब्बं

    Kāyānupassanā iriyāpathapabbaṃ

    १०८. ‘‘पुन चपरं, भिक्खवे, भिक्खु गच्छन्तो वा ‘गच्छामी’ति पजानाति, ठितो वा ‘ठितोम्ही’ति पजानाति, निसिन्‍नो वा ‘निसिन्‍नोम्ही’ति पजानाति, सयानो वा ‘सयानोम्ही’ति पजानाति। यथा यथा वा पनस्स कायो पणिहितो होति तथा तथा नं पजानाति। इति अज्झत्तं वा काये कायानुपस्सी विहरति, बहिद्धा वा काये कायानुपस्सी विहरति, अज्झत्तबहिद्धा वा काये कायानुपस्सी विहरति; समुदयधम्मानुपस्सी वा कायस्मिं विहरति, वयधम्मानुपस्सी वा कायस्मिं विहरति, समुदयवयधम्मानुपस्सी वा कायस्मिं विहरति। ‘अत्थि कायो’ति वा पनस्स सति पच्‍चुपट्ठिता होति। यावदेव ञाणमत्ताय पटिस्सतिमत्ताय अनिस्सितो च विहरति, न च किञ्‍चि लोके उपादियति। एवम्पि खो, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति।

    108. ‘‘Puna caparaṃ, bhikkhave, bhikkhu gacchanto vā ‘gacchāmī’ti pajānāti, ṭhito vā ‘ṭhitomhī’ti pajānāti, nisinno vā ‘nisinnomhī’ti pajānāti, sayāno vā ‘sayānomhī’ti pajānāti. Yathā yathā vā panassa kāyo paṇihito hoti tathā tathā naṃ pajānāti. Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati; samudayadhammānupassī vā kāyasmiṃ viharati, vayadhammānupassī vā kāyasmiṃ viharati, samudayavayadhammānupassī vā kāyasmiṃ viharati. ‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti. Yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.

    इरियापथपब्बं निट्ठितं।

    Iriyāpathapabbaṃ niṭṭhitaṃ.

    कायानुपस्सना सम्पजानपब्बं

    Kāyānupassanā sampajānapabbaṃ

    १०९. ‘‘पुन चपरं, भिक्खवे, भिक्खु अभिक्‍कन्ते पटिक्‍कन्ते सम्पजानकारी होति, आलोकिते विलोकिते सम्पजानकारी होति, समिञ्‍जिते पसारिते सम्पजानकारी होति, सङ्घाटिपत्तचीवरधारणे सम्पजानकारी होति, असिते पीते खायिते सायिते सम्पजानकारी होति, उच्‍चारपस्सावकम्मे सम्पजानकारी होति, गते ठिते निसिन्‍ने सुत्ते जागरिते भासिते तुण्हीभावे सम्पजानकारी होति। इति अज्झत्तं वा काये कायानुपस्सी विहरति…पे॰… एवम्पि खो, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति।

    109. ‘‘Puna caparaṃ, bhikkhave, bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Iti ajjhattaṃ vā kāye kāyānupassī viharati…pe… evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.

    सम्पजानपब्बं निट्ठितं।

    Sampajānapabbaṃ niṭṭhitaṃ.

    कायानुपस्सना पटिकूलमनसिकारपब्बं

    Kāyānupassanā paṭikūlamanasikārapabbaṃ

    ११०. ‘‘पुन चपरं, भिक्खवे, भिक्खु इममेव कायं उद्धं पादतला, अधो केसमत्थका, तचपरियन्तं पूरं नानप्पकारस्स असुचिनो पच्‍चवेक्खति – ‘अत्थि इमस्मिं काये केसा लोमा नखा दन्ता तचो मंसं न्हारु 7 अट्ठि अट्ठिमिञ्‍जं वक्‍कं हदयं यकनं किलोमकं पिहकं पप्फासं अन्तं अन्तगुणं उदरियं करीसं पित्तं सेम्हं पुब्बो लोहितं सेदो मेदो अस्सु वसा खेळो सिङ्घाणिका लसिका मुत्त’न्ति 8

    110. ‘‘Puna caparaṃ, bhikkhave, bhikkhu imameva kāyaṃ uddhaṃ pādatalā, adho kesamatthakā, tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati – ‘atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nhāru 9 aṭṭhi aṭṭhimiñjaṃ vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā mutta’nti 10.

    ‘‘सेय्यथापि, भिक्खवे, उभतोमुखा पुतोळि 11 पूरा नानाविहितस्स धञ्‍ञस्स, सेय्यथिदं – सालीनं वीहीनं मुग्गानं मासानं तिलानं तण्डुलानं। तमेनं चक्खुमा पुरिसो मुञ्‍चित्वा पच्‍चवेक्खेय्य – ‘इमे साली इमे वीही इमे मुग्गा इमे मासा इमे तिला इमे तण्डुला’ति। एवमेव खो, भिक्खवे, भिक्खु इममेव कायं उद्धं पादतला, अधो केसमत्थका, तचपरियन्तं पूरं नानप्पकारस्स असुचिनो पच्‍चवेक्खति – ‘अत्थि इमस्मिं काये केसा लोमा…पे॰… मुत्त’न्ति।

    ‘‘Seyyathāpi, bhikkhave, ubhatomukhā putoḷi 12 pūrā nānāvihitassa dhaññassa, seyyathidaṃ – sālīnaṃ vīhīnaṃ muggānaṃ māsānaṃ tilānaṃ taṇḍulānaṃ. Tamenaṃ cakkhumā puriso muñcitvā paccavekkheyya – ‘ime sālī ime vīhī ime muggā ime māsā ime tilā ime taṇḍulā’ti. Evameva kho, bhikkhave, bhikkhu imameva kāyaṃ uddhaṃ pādatalā, adho kesamatthakā, tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati – ‘atthi imasmiṃ kāye kesā lomā…pe… mutta’nti.

    ‘‘इति अज्झत्तं वा काये कायानुपस्सी विहरति…पे॰… एवम्पि खो, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति।

    ‘‘Iti ajjhattaṃ vā kāye kāyānupassī viharati…pe… evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.

    पटिकूलमनसिकारपब्बं निट्ठितं।

    Paṭikūlamanasikārapabbaṃ niṭṭhitaṃ.

    कायानुपस्सना धातुमनसिकारपब्बं

    Kāyānupassanā dhātumanasikārapabbaṃ

    १११. ‘‘पुन चपरं, भिक्खवे, भिक्खु इममेव कायं यथाठितं यथापणिहितं धातुसो पच्‍चवेक्खति – ‘अत्थि इमस्मिं काये पथवीधातु आपोधातु तेजोधातु वायोधातू’ति।

    111. ‘‘Puna caparaṃ, bhikkhave, bhikkhu imameva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati – ‘atthi imasmiṃ kāye pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti.

    ‘‘सेय्यथापि , भिक्खवे, दक्खो गोघातको वा गोघातकन्तेवासी वा गाविं वधित्वा चतुमहापथे 13 बिलसो विभजित्वा निसिन्‍नो अस्स। एवमेव खो, भिक्खवे, भिक्खु इममेव कायं यथाठितं यथापणिहितं धातुसो पच्‍चवेक्खति – ‘अत्थि इमस्मिं काये पथवीधातु आपोधातु तेजोधातु वायोधातू’ति। इति अज्झत्तं वा काये कायानुपस्सी विहरति…पे॰… एवम्पि खो, भिक्खवे , भिक्खु काये कायानुपस्सी विहरति।

    ‘‘Seyyathāpi , bhikkhave, dakkho goghātako vā goghātakantevāsī vā gāviṃ vadhitvā catumahāpathe 14 bilaso vibhajitvā nisinno assa. Evameva kho, bhikkhave, bhikkhu imameva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati – ‘atthi imasmiṃ kāye pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti. Iti ajjhattaṃ vā kāye kāyānupassī viharati…pe… evampi kho, bhikkhave , bhikkhu kāye kāyānupassī viharati.

    धातुमनसिकारपब्बं निट्ठितं।

    Dhātumanasikārapabbaṃ niṭṭhitaṃ.

    कायानुपस्सना नवसिवथिकपब्बं

    Kāyānupassanā navasivathikapabbaṃ

    ११२. ‘‘पुन चपरं, भिक्खवे, भिक्खु सेय्यथापि पस्सेय्य सरीरं सिवथिकाय छड्डितं एकाहमतं वा द्वीहमतं वा तीहमतं वा उद्धुमातकं विनीलकं विपुब्बकजातं। सो इममेव कायं उपसंहरति – ‘अयम्पि खो कायो एवंधम्मो एवंभावी एवंअनतीतो’ति 15। इति अज्झत्तं वा काये कायानुपस्सी विहरति…पे॰… एवम्पि खो, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति।

    112. ‘‘Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā uddhumātakaṃ vinīlakaṃ vipubbakajātaṃ. So imameva kāyaṃ upasaṃharati – ‘ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto’ti 16. Iti ajjhattaṃ vā kāye kāyānupassī viharati…pe… evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.

    ‘‘पुन चपरं, भिक्खवे, भिक्खु सेय्यथापि पस्सेय्य सरीरं सिवथिकाय छड्डितं काकेहि वा खज्‍जमानं कुललेहि वा खज्‍जमानं गिज्झेहि वा खज्‍जमानं कङ्केहि वा खज्‍जमानं सुनखेहि वा खज्‍जमानं ब्यग्घेहि वा खज्‍जमानं दीपीहि वा खज्‍जमानं सिङ्गालेहि वा 17 खज्‍जमानं विविधेहि वा पाणकजातेहि खज्‍जमानं। सो इममेव कायं उपसंहरति – ‘अयम्पि खो कायो एवंधम्मो एवंभावी एवंअनतीतो’ति। इति अज्झत्तं वा काये कायानुपस्सी विहरति…पे॰… एवम्पि खो, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति।

    ‘‘Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ kākehi vā khajjamānaṃ kulalehi vā khajjamānaṃ gijjhehi vā khajjamānaṃ kaṅkehi vā khajjamānaṃ sunakhehi vā khajjamānaṃ byagghehi vā khajjamānaṃ dīpīhi vā khajjamānaṃ siṅgālehi vā 18 khajjamānaṃ vividhehi vā pāṇakajātehi khajjamānaṃ. So imameva kāyaṃ upasaṃharati – ‘ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto’ti. Iti ajjhattaṃ vā kāye kāyānupassī viharati…pe… evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.

    ‘‘पुन चपरं, भिक्खवे, भिक्खु सेय्यथापि पस्सेय्य सरीरं सिवथिकाय छड्डितं अट्ठिकसङ्खलिकं समंसलोहितं न्हारुसम्बन्धं…पे॰… अट्ठिकसङ्खलिकं निमंसलोहितमक्खितं न्हारुसम्बन्धं…पे॰… अट्ठिकसङ्खलिकं अपगतमंसलोहितं न्हारुसम्बन्धं…पे॰… अट्ठिकानि अपगतसम्बन्धानि 19 दिसा विदिसा विक्खित्तानि, अञ्‍ञेन हत्थट्ठिकं अञ्‍ञेन पादट्ठिकं अञ्‍ञेन गोप्फकट्ठिकं 20 अञ्‍ञेन जङ्घट्ठिकं अञ्‍ञेन ऊरुट्ठिकं अञ्‍ञेन कटिट्ठिकं 21 अञ्‍ञेन फासुकट्ठिकं अञ्‍ञेन पिट्ठिट्ठिकं अञ्‍ञेन खन्धट्ठिकं 22 अञ्‍ञेन गीवट्ठिकं अञ्‍ञेन हनुकट्ठिकं अञ्‍ञेन दन्तट्ठिकं अञ्‍ञेन सीसकटाहं। सो इममेव कायं उपसंहरति – ‘अयम्पि खो कायो एवंधम्मो एवंभावी एवंअनतीतो’ति। इति अज्झत्तं वा काये कायानुपस्सी विहरति…पे॰… एवम्पि खो, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति।

    ‘‘Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ aṭṭhikasaṅkhalikaṃ samaṃsalohitaṃ nhārusambandhaṃ…pe… aṭṭhikasaṅkhalikaṃ nimaṃsalohitamakkhitaṃ nhārusambandhaṃ…pe… aṭṭhikasaṅkhalikaṃ apagatamaṃsalohitaṃ nhārusambandhaṃ…pe… aṭṭhikāni apagatasambandhāni 23 disā vidisā vikkhittāni, aññena hatthaṭṭhikaṃ aññena pādaṭṭhikaṃ aññena gopphakaṭṭhikaṃ 24 aññena jaṅghaṭṭhikaṃ aññena ūruṭṭhikaṃ aññena kaṭiṭṭhikaṃ 25 aññena phāsukaṭṭhikaṃ aññena piṭṭhiṭṭhikaṃ aññena khandhaṭṭhikaṃ 26 aññena gīvaṭṭhikaṃ aññena hanukaṭṭhikaṃ aññena dantaṭṭhikaṃ aññena sīsakaṭāhaṃ. So imameva kāyaṃ upasaṃharati – ‘ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto’ti. Iti ajjhattaṃ vā kāye kāyānupassī viharati…pe… evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.

    ‘‘पुन चपरं, भिक्खवे, भिक्खु सेय्यथापि पस्सेय्य सरीरं सिवथिकाय छड्डितं, अट्ठिकानि सेतानि सङ्खवण्णपटिभागानि 27 …पे॰… अट्ठिकानि पुञ्‍जकितानि तेरोवस्सिकानि…पे॰… अट्ठिकानि पूतीनि चुण्णकजातानि । सो इममेव कायं उपसंहरति – ‘अयम्पि खो कायो एवंधम्मो एवंभावी एवंअनतीतो’ति। इति अज्झत्तं वा काये कायानुपस्सी विहरति, बहिद्धा वा काये कायानुपस्सी विहरति, अज्झत्तबहिद्धा वा काये कायानुपस्सी विहरति; समुदयधम्मानुपस्सी वा कायस्मिं विहरति, वयधम्मानुपस्सी वा कायस्मिं विहरति, समुदयवयधम्मानुपस्सी वा कायस्मिं विहरति। ‘अत्थि कायो’ति वा पनस्स सति पच्‍चुपट्ठिता होति। यावदेव ञाणमत्ताय पटिस्सतिमत्ताय अनिस्सितो च विहरति, न च किञ्‍चि लोके उपादियति। एवम्पि खो, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति।

    ‘‘Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ, aṭṭhikāni setāni saṅkhavaṇṇapaṭibhāgāni 28 …pe… aṭṭhikāni puñjakitāni terovassikāni…pe… aṭṭhikāni pūtīni cuṇṇakajātāni . So imameva kāyaṃ upasaṃharati – ‘ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto’ti. Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati; samudayadhammānupassī vā kāyasmiṃ viharati, vayadhammānupassī vā kāyasmiṃ viharati, samudayavayadhammānupassī vā kāyasmiṃ viharati. ‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti. Yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.

    नवसिवथिकपब्बं निट्ठितं।

    Navasivathikapabbaṃ niṭṭhitaṃ.

    चुद्दसकायानुपस्सना निट्ठिता।

    Cuddasakāyānupassanā niṭṭhitā.

    वेदनानुपस्सना

    Vedanānupassanā

    ११३. ‘‘कथञ्‍च पन, भिक्खवे, भिक्खु वेदनासु वेदनानुपस्सी विहरति? इध, भिक्खवे, भिक्खु सुखं वा 29 वेदनं वेदयमानो ‘सुखं वेदनं वेदयामी’ति पजानाति; दुक्खं वा 30 वेदनं वेदयमानो ‘दुक्खं वेदनं वेदयामी’ति पजानाति; अदुक्खमसुखं वा वेदनं वेदयमानो ‘अदुक्खमसुखं वेदनं वेदयामी’ति पजानाति; सामिसं वा सुखं वेदनं वेदयमानो ‘सामिसं सुखं वेदनं वेदयामी’ति पजानाति; निरामिसं वा सुखं वेदनं वेदयमानो ‘निरामिसं सुखं वेदनं वेदयामी’ति पजानाति; सामिसं वा दुक्खं वेदनं वेदयमानो ‘सामिसं दुक्खं वेदनं वेदयामी’ति पजानाति; निरामिसं वा दुक्खं वेदनं वेदयमानो ‘निरामिसं दुक्खं वेदनं वेदयामी’ति पजानाति; सामिसं वा अदुक्खमसुखं वेदनं वेदयमानो ‘सामिसं अदुक्खमसुखं वेदनं वेदयामी’ति पजानाति; निरामिसं वा अदुक्खमसुखं वेदनं वेदयमानो ‘निरामिसं अदुक्खमसुखं वेदनं वेदयामी’ति पजानाति; इति अज्झत्तं वा वेदनासु वेदनानुपस्सी विहरति, बहिद्धा वा वेदनासु वेदनानुपस्सी विहरति, अज्झत्तबहिद्धा वा वेदनासु वेदनानुपस्सी विहरति; समुदयधम्मानुपस्सी वा वेदनासु विहरति, वयधम्मानुपस्सी वा वेदनासु विहरति, समुदयवयधम्मानुपस्सी वा वेदनासु विहरति। ‘अत्थि वेदना’ति वा पनस्स सति पच्‍चुपट्ठिता होति। यावदेव ञाणमत्ताय पटिस्सतिमत्ताय अनिस्सितो च विहरति , न च किञ्‍चि लोके उपादियति। एवम्पि खो, भिक्खवे, भिक्खु वेदनासु वेदनानुपस्सी विहरति।

    113. ‘‘Kathañca pana, bhikkhave, bhikkhu vedanāsu vedanānupassī viharati? Idha, bhikkhave, bhikkhu sukhaṃ vā 31 vedanaṃ vedayamāno ‘sukhaṃ vedanaṃ vedayāmī’ti pajānāti; dukkhaṃ vā 32 vedanaṃ vedayamāno ‘dukkhaṃ vedanaṃ vedayāmī’ti pajānāti; adukkhamasukhaṃ vā vedanaṃ vedayamāno ‘adukkhamasukhaṃ vedanaṃ vedayāmī’ti pajānāti; sāmisaṃ vā sukhaṃ vedanaṃ vedayamāno ‘sāmisaṃ sukhaṃ vedanaṃ vedayāmī’ti pajānāti; nirāmisaṃ vā sukhaṃ vedanaṃ vedayamāno ‘nirāmisaṃ sukhaṃ vedanaṃ vedayāmī’ti pajānāti; sāmisaṃ vā dukkhaṃ vedanaṃ vedayamāno ‘sāmisaṃ dukkhaṃ vedanaṃ vedayāmī’ti pajānāti; nirāmisaṃ vā dukkhaṃ vedanaṃ vedayamāno ‘nirāmisaṃ dukkhaṃ vedanaṃ vedayāmī’ti pajānāti; sāmisaṃ vā adukkhamasukhaṃ vedanaṃ vedayamāno ‘sāmisaṃ adukkhamasukhaṃ vedanaṃ vedayāmī’ti pajānāti; nirāmisaṃ vā adukkhamasukhaṃ vedanaṃ vedayamāno ‘nirāmisaṃ adukkhamasukhaṃ vedanaṃ vedayāmī’ti pajānāti; iti ajjhattaṃ vā vedanāsu vedanānupassī viharati, bahiddhā vā vedanāsu vedanānupassī viharati, ajjhattabahiddhā vā vedanāsu vedanānupassī viharati; samudayadhammānupassī vā vedanāsu viharati, vayadhammānupassī vā vedanāsu viharati, samudayavayadhammānupassī vā vedanāsu viharati. ‘Atthi vedanā’ti vā panassa sati paccupaṭṭhitā hoti. Yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati , na ca kiñci loke upādiyati. Evampi kho, bhikkhave, bhikkhu vedanāsu vedanānupassī viharati.

    वेदनानुपस्सना निट्ठिता।

    Vedanānupassanā niṭṭhitā.

    चित्तानुपस्सना

    Cittānupassanā

    ११४. ‘‘कथञ्‍च पन, भिक्खवे, भिक्खु चित्ते चित्तानुपस्सी विहरति? इध, भिक्खवे, भिक्खु सरागं वा चित्तं ‘सरागं चित्त’न्ति पजानाति, वीतरागं वा चित्तं ‘वीतरागं चित्त’न्ति पजानाति; सदोसं वा चित्तं ‘सदोसं चित्त’न्ति पजानाति, वीतदोसं वा चित्तं ‘वीतदोसं चित्त’न्ति पजानाति; समोहं वा चित्तं ‘समोहं चित्त’न्ति पजानाति, वीतमोहं वा चित्तं ‘वीतमोहं चित्त’न्ति पजानाति; संखित्तं वा चित्तं ‘संखित्तं चित्त’न्ति पजानाति, विक्खित्तं वा चित्तं ‘विक्खित्तं चित्त’न्ति पजानाति; महग्गतं वा चित्तं ‘महग्गतं चित्त’न्ति पजानाति, अमहग्गतं वा चित्तं ‘अमहग्गतं चित्त’न्ति पजानाति; सउत्तरं वा चित्तं ‘सउत्तरं चित्त’न्ति पजानाति, अनुत्तरं वा चित्तं ‘अनुत्तरं चित्त’न्ति पजानाति; समाहितं वा चित्तं ‘समाहितं चित्त’न्ति पजानाति, असमाहितं वा चित्तं ‘असमाहितं चित्त’न्ति पजानाति; विमुत्तं वा चित्तं ‘विमुत्तं चित्त’न्ति पजानाति, अविमुत्तं वा चित्तं ‘अविमुत्तं चित्त’न्ति पजानाति। इति अज्झत्तं वा चित्ते चित्तानुपस्सी विहरति, बहिद्धा वा चित्ते चित्तानुपस्सी विहरति, अज्झत्तबहिद्धा वा चित्ते चित्तानुपस्सी विहरति; समुदयधम्मानुपस्सी वा चित्तस्मिं विहरति, वयधम्मानुपस्सी वा चित्तस्मिं विहरति, समुदयवयधम्मानुपस्सी वा चित्तस्मिं विहरति। ‘अत्थि चित्त’न्ति वा पनस्स सति पच्‍चुपट्ठिता होति। यावदेव ञाणमत्ताय पटिस्सतिमत्ताय अनिस्सितो च विहरति, न च किञ्‍चि लोके उपादियति । एवम्पि खो, भिक्खवे, भिक्खु चित्ते चित्तानुपस्सी विहरति।

    114. ‘‘Kathañca pana, bhikkhave, bhikkhu citte cittānupassī viharati? Idha, bhikkhave, bhikkhu sarāgaṃ vā cittaṃ ‘sarāgaṃ citta’nti pajānāti, vītarāgaṃ vā cittaṃ ‘vītarāgaṃ citta’nti pajānāti; sadosaṃ vā cittaṃ ‘sadosaṃ citta’nti pajānāti, vītadosaṃ vā cittaṃ ‘vītadosaṃ citta’nti pajānāti; samohaṃ vā cittaṃ ‘samohaṃ citta’nti pajānāti, vītamohaṃ vā cittaṃ ‘vītamohaṃ citta’nti pajānāti; saṃkhittaṃ vā cittaṃ ‘saṃkhittaṃ citta’nti pajānāti, vikkhittaṃ vā cittaṃ ‘vikkhittaṃ citta’nti pajānāti; mahaggataṃ vā cittaṃ ‘mahaggataṃ citta’nti pajānāti, amahaggataṃ vā cittaṃ ‘amahaggataṃ citta’nti pajānāti; sauttaraṃ vā cittaṃ ‘sauttaraṃ citta’nti pajānāti, anuttaraṃ vā cittaṃ ‘anuttaraṃ citta’nti pajānāti; samāhitaṃ vā cittaṃ ‘samāhitaṃ citta’nti pajānāti, asamāhitaṃ vā cittaṃ ‘asamāhitaṃ citta’nti pajānāti; vimuttaṃ vā cittaṃ ‘vimuttaṃ citta’nti pajānāti, avimuttaṃ vā cittaṃ ‘avimuttaṃ citta’nti pajānāti. Iti ajjhattaṃ vā citte cittānupassī viharati, bahiddhā vā citte cittānupassī viharati, ajjhattabahiddhā vā citte cittānupassī viharati; samudayadhammānupassī vā cittasmiṃ viharati, vayadhammānupassī vā cittasmiṃ viharati, samudayavayadhammānupassī vā cittasmiṃ viharati. ‘Atthi citta’nti vā panassa sati paccupaṭṭhitā hoti. Yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati . Evampi kho, bhikkhave, bhikkhu citte cittānupassī viharati.

    चित्तानुपस्सना निट्ठिता।

    Cittānupassanā niṭṭhitā.

    धम्मानुपस्सना नीवरणपब्बं

    Dhammānupassanā nīvaraṇapabbaṃ

    ११५. ‘‘कथञ्‍च, भिक्खवे, भिक्खु धम्मेसु धम्मानुपस्सी विहरति? इध, भिक्खवे, भिक्खु धम्मेसु धम्मानुपस्सी विहरति पञ्‍चसु नीवरणेसु। कथञ्‍च पन, भिक्खवे, भिक्खु धम्मेसु धम्मानुपस्सी विहरति पञ्‍चसु नीवरणेसु?

    115. ‘‘Kathañca, bhikkhave, bhikkhu dhammesu dhammānupassī viharati? Idha, bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu. Kathañca pana, bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu?

    ‘‘इध , भिक्खवे, भिक्खु सन्तं वा अज्झत्तं कामच्छन्दं ‘अत्थि मे अज्झत्तं कामच्छन्दो’ति पजानाति, असन्तं वा अज्झत्तं कामच्छन्दं ‘नत्थि मे अज्झत्तं कामच्छन्दो’ति पजानाति; यथा च अनुप्पन्‍नस्स कामच्छन्दस्स उप्पादो होति तञ्‍च पजानाति, यथा च उप्पन्‍नस्स कामच्छन्दस्स पहानं होति तञ्‍च पजानाति, यथा च पहीनस्स कामच्छन्दस्स आयतिं अनुप्पादो होति तञ्‍च पजानाति।

    ‘‘Idha , bhikkhave, bhikkhu santaṃ vā ajjhattaṃ kāmacchandaṃ ‘atthi me ajjhattaṃ kāmacchando’ti pajānāti, asantaṃ vā ajjhattaṃ kāmacchandaṃ ‘natthi me ajjhattaṃ kāmacchando’ti pajānāti; yathā ca anuppannassa kāmacchandassa uppādo hoti tañca pajānāti, yathā ca uppannassa kāmacchandassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa kāmacchandassa āyatiṃ anuppādo hoti tañca pajānāti.

    ‘‘सन्तं वा अज्झत्तं ब्यापादं ‘अत्थि मे अज्झत्तं ब्यापादो’ति पजानाति, असन्तं वा अज्झत्तं ब्यापादं ‘नत्थि मे अज्झत्तं ब्यापादो’ति पजानाति; यथा च अनुप्पन्‍नस्स ब्यापादस्स उप्पादो होति तञ्‍च पजानाति, यथा च उप्पन्‍नस्स ब्यापादस्स पहानं होति तञ्‍च पजानाति, यथा च पहीनस्स ब्यापादस्स आयतिं अनुप्पादो होति तञ्‍च पजानाति।

    ‘‘Santaṃ vā ajjhattaṃ byāpādaṃ ‘atthi me ajjhattaṃ byāpādo’ti pajānāti, asantaṃ vā ajjhattaṃ byāpādaṃ ‘natthi me ajjhattaṃ byāpādo’ti pajānāti; yathā ca anuppannassa byāpādassa uppādo hoti tañca pajānāti, yathā ca uppannassa byāpādassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa byāpādassa āyatiṃ anuppādo hoti tañca pajānāti.

    ‘‘सन्तं वा अज्झत्तं थीनमिद्धं ‘अत्थि मे अज्झत्तं थीनमिद्ध’न्ति पजानाति, असन्तं वा अज्झत्तं थीनमिद्धं ‘नत्थि मे अज्झत्तं थीनमिद्ध’न्ति पजानाति, यथा च अनुप्पन्‍नस्स थीनमिद्धस्स उप्पादो होति तञ्‍च पजानाति, यथा च उप्पन्‍नस्स थीनमिद्धस्स पहानं होति तञ्‍च पजानाति, यथा च पहीनस्स थीनमिद्धस्स आयतिं अनुप्पादो होति तञ्‍च पजानाति।

    ‘‘Santaṃ vā ajjhattaṃ thīnamiddhaṃ ‘atthi me ajjhattaṃ thīnamiddha’nti pajānāti, asantaṃ vā ajjhattaṃ thīnamiddhaṃ ‘natthi me ajjhattaṃ thīnamiddha’nti pajānāti, yathā ca anuppannassa thīnamiddhassa uppādo hoti tañca pajānāti, yathā ca uppannassa thīnamiddhassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa thīnamiddhassa āyatiṃ anuppādo hoti tañca pajānāti.

    ‘‘सन्तं वा अज्झत्तं उद्धच्‍चकुक्‍कुच्‍चं ‘अत्थि मे अज्झत्तं उद्धच्‍चकुक्‍कुच्‍च’न्ति पजानाति, असन्तं वा अज्झत्तं उद्धच्‍चकुक्‍कुच्‍चं ‘नत्थि मे अज्झत्तं उद्धच्‍चकुक्‍कुच्‍च’न्ति पजानाति; यथा च अनुप्पन्‍नस्स उद्धच्‍चकुक्‍कुच्‍चस्स उप्पादो होति तञ्‍च पजानाति, यथा च उप्पन्‍नस्स उद्धच्‍चकुक्‍कुच्‍चस्स पहानं होति तञ्‍च पजानाति, यथा च पहीनस्स उद्धच्‍चकुक्‍कुच्‍चस्स आयतिं अनुप्पादो होति तञ्‍च पजानाति।

    ‘‘Santaṃ vā ajjhattaṃ uddhaccakukkuccaṃ ‘atthi me ajjhattaṃ uddhaccakukkucca’nti pajānāti, asantaṃ vā ajjhattaṃ uddhaccakukkuccaṃ ‘natthi me ajjhattaṃ uddhaccakukkucca’nti pajānāti; yathā ca anuppannassa uddhaccakukkuccassa uppādo hoti tañca pajānāti, yathā ca uppannassa uddhaccakukkuccassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa uddhaccakukkuccassa āyatiṃ anuppādo hoti tañca pajānāti.

    ‘‘सन्तं वा अज्झत्तं विचिकिच्छं ‘अत्थि मे अज्झत्तं विचिकिच्छा’ति पजानाति, असन्तं वा अज्झत्तं विचिकिच्छं ‘नत्थि मे अज्झत्तं विचिकिच्छा’ति पजानाति; यथा च अनुप्पन्‍नाय विचिकिच्छाय उप्पादो होति तञ्‍च पजानाति, यथा च उप्पन्‍नाय विचिकिच्छाय पहानं होति तञ्‍च पजानाति, यथा च पहीनाय विचिकिच्छाय आयतिं अनुप्पादो होति तञ्‍च पजानाति।

    ‘‘Santaṃ vā ajjhattaṃ vicikicchaṃ ‘atthi me ajjhattaṃ vicikicchā’ti pajānāti, asantaṃ vā ajjhattaṃ vicikicchaṃ ‘natthi me ajjhattaṃ vicikicchā’ti pajānāti; yathā ca anuppannāya vicikicchāya uppādo hoti tañca pajānāti, yathā ca uppannāya vicikicchāya pahānaṃ hoti tañca pajānāti, yathā ca pahīnāya vicikicchāya āyatiṃ anuppādo hoti tañca pajānāti.

    ‘‘इति अज्झत्तं वा धम्मेसु धम्मानुपस्सी विहरति, बहिद्धा वा धम्मेसु धम्मानुपस्सी विहरति, अज्झत्तबहिद्धा वा धम्मेसु धम्मानुपस्सी विहरति; समुदयधम्मानुपस्सी वा धम्मेसु विहरति, वयधम्मानुपस्सी वा धम्मेसु विहरति , समुदयवयधम्मानुपस्सी वा धम्मेसु विहरति। ‘अत्थि धम्मा’ति वा पनस्स सति पच्‍चुपट्ठिता होति। यावदेव ञाणमत्ताय पटिस्सतिमत्ताय अनिस्सितो च विहरति, न च किञ्‍चि लोके उपादियति। एवम्पि खो, भिक्खवे, भिक्खु धम्मेसु धम्मानुपस्सी विहरति पञ्‍चसु नीवरणेसु।

    ‘‘Iti ajjhattaṃ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhattabahiddhā vā dhammesu dhammānupassī viharati; samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati , samudayavayadhammānupassī vā dhammesu viharati. ‘Atthi dhammā’ti vā panassa sati paccupaṭṭhitā hoti. Yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho, bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu.

    नीवरणपब्बं निट्ठितं।

    Nīvaraṇapabbaṃ niṭṭhitaṃ.

    धम्मानुपस्सना खन्धपब्बं

    Dhammānupassanā khandhapabbaṃ

    ११६. ‘‘पुन चपरं, भिक्खवे, भिक्खु धम्मेसु धम्मानुपस्सी विहरति पञ्‍चसु उपादानक्खन्धेसु। कथञ्‍च पन, भिक्खवे, भिक्खु धम्मेसु धम्मानुपस्सी विहरति पञ्‍चसु उपादानक्खन्धेसु? इध, भिक्खवे, भिक्खु – ‘इति रूपं, इति रूपस्स समुदयो, इति रूपस्स अत्थङ्गमो; इति वेदना, इति वेदनाय समुदयो, इति वेदनाय अत्थङ्गमो; इति सञ्‍ञा, इति सञ्‍ञाय समुदयो, इति सञ्‍ञाय अत्थङ्गमो; इति सङ्खारा, इति सङ्खारानं समुदयो, इति सङ्खारानं अत्थङ्गमो; इति विञ्‍ञाणं, इति विञ्‍ञाणस्स समुदयो, इति विञ्‍ञाणस्स अत्थङ्गमो’ति; इति अज्झत्तं वा धम्मेसु धम्मानुपस्सी विहरति, बहिद्धा वा धम्मेसु धम्मानुपस्सी विहरति, अज्झत्तबहिद्धा वा धम्मेसु धम्मानुपस्सी विहरति; समुदयधम्मानुपस्सी वा धम्मेसु विहरति, वयधम्मानुपस्सी वा धम्मेसु विहरति, समुदयवयधम्मानुपस्सी वा धम्मेसु विहरति। ‘अत्थि धम्मा’ति वा पनस्स सति पच्‍चुपट्ठिता होति। यावदेव ञाणमत्ताय पटिस्सतिमत्ताय अनिस्सितो च विहरति, न च किञ्‍चि लोके उपादियति। एवम्पि खो, भिक्खवे, भिक्खु धम्मेसु धम्मानुपस्सी विहरति पञ्‍चसु उपादानक्खन्धेसु।

    116. ‘‘Puna caparaṃ, bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu upādānakkhandhesu. Kathañca pana, bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu upādānakkhandhesu? Idha, bhikkhave, bhikkhu – ‘iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṅgamo; iti vedanā, iti vedanāya samudayo, iti vedanāya atthaṅgamo; iti saññā, iti saññāya samudayo, iti saññāya atthaṅgamo; iti saṅkhārā, iti saṅkhārānaṃ samudayo, iti saṅkhārānaṃ atthaṅgamo; iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo’ti; iti ajjhattaṃ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhattabahiddhā vā dhammesu dhammānupassī viharati; samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati. ‘Atthi dhammā’ti vā panassa sati paccupaṭṭhitā hoti. Yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho, bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu upādānakkhandhesu.

    खन्धपब्बं निट्ठितं।

    Khandhapabbaṃ niṭṭhitaṃ.

    धम्मानुपस्सना आयतनपब्बं

    Dhammānupassanā āyatanapabbaṃ

    ११७. ‘‘पुन चपरं, भिक्खवे, भिक्खु धम्मेसु धम्मानुपस्सी विहरति छसु अज्झत्तिकबाहिरेसु आयतनेसु। कथञ्‍च पन, भिक्खवे, भिक्खु धम्मेसु धम्मानुपस्सी विहरति छसु अज्झत्तिकबाहिरेसु आयतनेसु?

    117. ‘‘Puna caparaṃ, bhikkhave, bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu. Kathañca pana, bhikkhave, bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu?

    ‘‘इध , भिक्खवे, भिक्खु चक्खुञ्‍च पजानाति, रूपे च पजानाति, यञ्‍च तदुभयं पटिच्‍च उप्पज्‍जति संयोजनं तञ्‍च पजानाति, यथा च अनुप्पन्‍नस्स संयोजनस्स उप्पादो होति तञ्‍च पजानाति, यथा च उप्पन्‍नस्स संयोजनस्स पहानं होति तञ्‍च पजानाति, यथा च पहीनस्स संयोजनस्स आयतिं अनुप्पादो होति तञ्‍च पजानाति।

    ‘‘Idha , bhikkhave, bhikkhu cakkhuñca pajānāti, rūpe ca pajānāti, yañca tadubhayaṃ paṭicca uppajjati saṃyojanaṃ tañca pajānāti, yathā ca anuppannassa saṃyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañca pajānāti.

    ‘‘सोतञ्‍च पजानाति, सद्दे च पजानाति, यञ्‍च तदुभयं पटिच्‍च उप्पज्‍जति संयोजनं तञ्‍च पजानाति, यथा च अनुप्पन्‍नस्स संयोजनस्स उप्पादो होति तञ्‍च पजानाति, यथा च उप्पन्‍नस्स संयोजनस्स पहानं होति तञ्‍च पजानाति, यथा च पहीनस्स संयोजनस्स आयतिं अनुप्पादो होति तञ्‍च पजानाति।

    ‘‘Sotañca pajānāti, sadde ca pajānāti, yañca tadubhayaṃ paṭicca uppajjati saṃyojanaṃ tañca pajānāti, yathā ca anuppannassa saṃyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañca pajānāti.

    ‘‘घानञ्‍च पजानाति, गन्धे च पजानाति, यञ्‍च तदुभयं पटिच्‍च उप्पज्‍जति संयोजनं तञ्‍च पजानाति, यथा च अनुप्पन्‍नस्स संयोजनस्स उप्पादो होति तञ्‍च पजानाति, यथा च उप्पन्‍नस्स संयोजनस्स पहानं होति तञ्‍च पजानाति, यथा च पहीनस्स संयोजनस्स आयतिं अनुप्पादो होति तञ्‍च पजानाति।

    ‘‘Ghānañca pajānāti, gandhe ca pajānāti, yañca tadubhayaṃ paṭicca uppajjati saṃyojanaṃ tañca pajānāti, yathā ca anuppannassa saṃyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañca pajānāti.

    ‘‘जिव्हञ्‍च पजानाति, रसे च पजानाति, यञ्‍च तदुभयं पटिच्‍च उप्पज्‍जति संयोजनं तञ्‍च पजानाति, यथा च अनुप्पन्‍नस्स संयोजनस्स उप्पादो होति तञ्‍च पजानाति, यथा च उप्पन्‍नस्स संयोजनस्स पहानं होति तञ्‍च पजानाति, यथा च पहीनस्स संयोजनस्स आयतिं अनुप्पादो होति तञ्‍च पजानाति।

    ‘‘Jivhañca pajānāti, rase ca pajānāti, yañca tadubhayaṃ paṭicca uppajjati saṃyojanaṃ tañca pajānāti, yathā ca anuppannassa saṃyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañca pajānāti.

    ‘‘कायञ्‍च पजानाति, फोट्ठब्बे च पजानाति, यञ्‍च तदुभयं पटिच्‍च उप्पज्‍जति संयोजनं तञ्‍च पजानाति, यथा च अनुप्पन्‍नस्स संयोजनस्स उप्पादो होति तञ्‍च पजानाति, यथा च उप्पन्‍नस्स संयोजनस्स पहानं होति तञ्‍च पजानाति, यथा च पहीनस्स संयोजनस्स आयतिं अनुप्पादो होति तञ्‍च पजानाति।

    ‘‘Kāyañca pajānāti, phoṭṭhabbe ca pajānāti, yañca tadubhayaṃ paṭicca uppajjati saṃyojanaṃ tañca pajānāti, yathā ca anuppannassa saṃyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañca pajānāti.

    ‘‘मनञ्‍च पजानाति, धम्मे च पजानाति, यञ्‍च तदुभयं पटिच्‍च उप्पज्‍जति संयोजनं तञ्‍च पजानाति, यथा च अनुप्पन्‍नस्स संयोजनस्स उप्पादो होति तञ्‍च पजानाति, यथा च उप्पन्‍नस्स संयोजनस्स पहानं होति तञ्‍च पजानाति, यथा च पहीनस्स संयोजनस्स आयतिं अनुप्पादो होति तञ्‍च पजानाति।

    ‘‘Manañca pajānāti, dhamme ca pajānāti, yañca tadubhayaṃ paṭicca uppajjati saṃyojanaṃ tañca pajānāti, yathā ca anuppannassa saṃyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañca pajānāti.

    ‘‘इति अज्झत्तं वा धम्मेसु धम्मानुपस्सी विहरति, बहिद्धा वा धम्मेसु धम्मानुपस्सी विहरति, अज्झत्तबहिद्धा वा धम्मेसु धम्मानुपस्सी विहरति; समुदयधम्मानुपस्सी वा धम्मेसु विहरति, वयधम्मानुपस्सी वा धम्मेसु विहरति, समुदयवयधम्मानुपस्सी वा धम्मेसु विहरति। ‘अत्थि धम्मा’ति वा पनस्स सति पच्‍चुपट्ठिता होति। यावदेव ञाणमत्ताय पटिस्सतिमत्ताय अनिस्सितो च विहरति न च किञ्‍चि लोके उपादियति। एवम्पि खो, भिक्खवे, भिक्खु धम्मेसु धम्मानुपस्सी विहरति छसु अज्झत्तिकबाहिरेसु आयतनेसु।

    ‘‘Iti ajjhattaṃ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhattabahiddhā vā dhammesu dhammānupassī viharati; samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati. ‘Atthi dhammā’ti vā panassa sati paccupaṭṭhitā hoti. Yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati na ca kiñci loke upādiyati. Evampi kho, bhikkhave, bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu.

    आयतनपब्बं निट्ठितं।

    Āyatanapabbaṃ niṭṭhitaṃ.

    धम्मानुपस्सना बोज्झङ्गपब्बं

    Dhammānupassanā bojjhaṅgapabbaṃ

    ११८. ‘‘पुन चपरं, भिक्खवे, भिक्खु धम्मेसु धम्मानुपस्सी विहरति सत्तसु बोज्झङ्गेसु। कथञ्‍च पन, भिक्खवे, भिक्खु धम्मेसु धम्मानुपस्सी विहरति सत्तसु बोज्झङ्गेसु? इध, भिक्खवे, भिक्खु सन्तं वा अज्झत्तं सतिसम्बोज्झङ्गं ‘अत्थि मे अज्झत्तं सतिसम्बोज्झङ्गो’ति पजानाति, असन्तं वा अज्झत्तं सतिसम्बोज्झङ्गं ‘नत्थि मे अज्झत्तं सतिसम्बोज्झङ्गो’ति पजानाति, यथा च अनुप्पन्‍नस्स सतिसम्बोज्झङ्गस्स उप्पादो होति तञ्‍च पजानाति, यथा च उप्पन्‍नस्स सतिसम्बोज्झङ्गस्स भावनाय पारिपूरी होति तञ्‍च पजानाति।

    118. ‘‘Puna caparaṃ, bhikkhave, bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu. Kathañca pana, bhikkhave, bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu? Idha, bhikkhave, bhikkhu santaṃ vā ajjhattaṃ satisambojjhaṅgaṃ ‘atthi me ajjhattaṃ satisambojjhaṅgo’ti pajānāti, asantaṃ vā ajjhattaṃ satisambojjhaṅgaṃ ‘natthi me ajjhattaṃ satisambojjhaṅgo’ti pajānāti, yathā ca anuppannassa satisambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa satisambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.

    ‘‘सन्तं वा अज्झत्तं धम्मविचयसम्बोज्झङ्गं ‘अत्थि मे अज्झत्तं धम्मविचयसम्बोज्झङ्गो’ति पजानाति, असन्तं वा अज्झत्तं धम्मविचयसम्बोज्झङ्गं ‘नत्थि मे अज्झत्तं धम्मविचयसम्बोज्झङ्गो’ति पजानाति, यथा च अनुप्पन्‍नस्स धम्मविचयसम्बोज्झङ्गस्स उप्पादो होति तञ्‍च पजानाति, यथा च उप्पन्‍नस्स धम्मविचयसम्बोज्झङ्गस्स भावनाय पारिपूरी होति तञ्‍च पजानाति।

    ‘‘Santaṃ vā ajjhattaṃ dhammavicayasambojjhaṅgaṃ ‘atthi me ajjhattaṃ dhammavicayasambojjhaṅgo’ti pajānāti, asantaṃ vā ajjhattaṃ dhammavicayasambojjhaṅgaṃ ‘natthi me ajjhattaṃ dhammavicayasambojjhaṅgo’ti pajānāti, yathā ca anuppannassa dhammavicayasambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa dhammavicayasambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.

    ‘‘सन्तं वा अज्झत्तं वीरियसम्बोज्झङ्गं ‘अत्थि मे अज्झत्तं वीरियसम्बोज्झङ्गो’ति पजानाति, असन्तं वा अज्झत्तं वीरियसम्बोज्झङ्गं ‘नत्थि मे अज्झत्तं वीरियसम्बोज्झङ्गो’ति पजानाति, यथा च अनुप्पन्‍नस्स वीरियसम्बोज्झङ्गस्स उप्पादो होति तञ्‍च पजानाति, यथा च उप्पन्‍नस्स वीरियसम्बोज्झङ्गस्स भावनाय पारिपूरी होति तञ्‍च पजानाति।

    ‘‘Santaṃ vā ajjhattaṃ vīriyasambojjhaṅgaṃ ‘atthi me ajjhattaṃ vīriyasambojjhaṅgo’ti pajānāti, asantaṃ vā ajjhattaṃ vīriyasambojjhaṅgaṃ ‘natthi me ajjhattaṃ vīriyasambojjhaṅgo’ti pajānāti, yathā ca anuppannassa vīriyasambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa vīriyasambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.

    ‘‘सन्तं वा अज्झत्तं पीतिसम्बोज्झङ्गं ‘अत्थि मे अज्झत्तं पीतिसम्बोज्झङ्गो’ति पजानाति, असन्तं वा अज्झत्तं पीतिसम्बोज्झङ्गं ‘नत्थि मे अज्झत्तं पीतिसम्बोज्झङ्गो’ति पजानाति , यथा च अनुप्पन्‍नस्स पीतिसम्बोज्झङ्गस्स उप्पादो होति तञ्‍च पजानाति, यथा च उप्पन्‍नस्स पीतिसम्बोज्झङ्गस्स भावनाय पारिपूरी होति तञ्‍च पजानाति।

    ‘‘Santaṃ vā ajjhattaṃ pītisambojjhaṅgaṃ ‘atthi me ajjhattaṃ pītisambojjhaṅgo’ti pajānāti, asantaṃ vā ajjhattaṃ pītisambojjhaṅgaṃ ‘natthi me ajjhattaṃ pītisambojjhaṅgo’ti pajānāti , yathā ca anuppannassa pītisambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa pītisambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.

    ‘‘सन्तं वा अज्झत्तं पस्सद्धिसम्बोज्झङ्गं ‘अत्थि मे अज्झत्तं पस्सद्धिसम्बोज्झङ्गो’ति पजानाति, असन्तं वा अज्झत्तं पस्सद्धिसम्बोज्झङ्गं ‘नत्थि मे अज्झत्तं पस्सद्धिसम्बोज्झङ्गो’ति पजानाति, यथा च अनुप्पन्‍नस्स पस्सद्धिसम्बोज्झङ्गस्स उप्पादो होति तञ्‍च पजानाति, यथा च उप्पन्‍नस्स पस्सद्धिसम्बोज्झङ्गस्स भावनाय पारिपूरी होति तञ्‍च पजानाति।

    ‘‘Santaṃ vā ajjhattaṃ passaddhisambojjhaṅgaṃ ‘atthi me ajjhattaṃ passaddhisambojjhaṅgo’ti pajānāti, asantaṃ vā ajjhattaṃ passaddhisambojjhaṅgaṃ ‘natthi me ajjhattaṃ passaddhisambojjhaṅgo’ti pajānāti, yathā ca anuppannassa passaddhisambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa passaddhisambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.

    ‘‘सन्तं वा अज्झत्तं समाधिसम्बोज्झङ्गं ‘अत्थि मे अज्झत्तं समाधिसम्बोज्झङ्गो’ति पजानाति, असन्तं वा अज्झत्तं समाधिसम्बोज्झङ्गं ‘नत्थि मे अज्झत्तं समाधिसम्बोज्झङ्गो’ति पजानाति, यथा च अनुप्पन्‍नस्स समाधिसम्बोज्झङ्गस्स उप्पादो होति तञ्‍च पजानाति, यथा च उप्पन्‍नस्स समाधिसम्बोज्झङ्गस्स भावनाय पारिपूरी होति तञ्‍च पजानाति।

    ‘‘Santaṃ vā ajjhattaṃ samādhisambojjhaṅgaṃ ‘atthi me ajjhattaṃ samādhisambojjhaṅgo’ti pajānāti, asantaṃ vā ajjhattaṃ samādhisambojjhaṅgaṃ ‘natthi me ajjhattaṃ samādhisambojjhaṅgo’ti pajānāti, yathā ca anuppannassa samādhisambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa samādhisambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.

    ‘‘सन्तं वा अज्झत्तं उपेक्खासम्बोज्झङ्गं ‘अत्थि मे अज्झत्तं उपेक्खासम्बोज्झङ्गो’ति पजानाति, असन्तं वा अज्झत्तं उपेक्खासम्बोज्झङ्गं ‘नत्थि मे अज्झत्तं उपेक्खासम्बोज्झङ्गो’ति पजानाति, यथा च अनुप्पन्‍नस्स उपेक्खासम्बोज्झङ्गस्स उप्पादो होति तञ्‍च पजानाति, यथा च उप्पन्‍नस्स उपेक्खासम्बोज्झङ्गस्स भावनाय पारिपूरी होति तञ्‍च पजानाति ।

    ‘‘Santaṃ vā ajjhattaṃ upekkhāsambojjhaṅgaṃ ‘atthi me ajjhattaṃ upekkhāsambojjhaṅgo’ti pajānāti, asantaṃ vā ajjhattaṃ upekkhāsambojjhaṅgaṃ ‘natthi me ajjhattaṃ upekkhāsambojjhaṅgo’ti pajānāti, yathā ca anuppannassa upekkhāsambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa upekkhāsambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti .

    ‘‘इति अज्झत्तं वा धम्मेसु धम्मानुपस्सी विहरति, बहिद्धा वा धम्मेसु धम्मानुपस्सी विहरति, अज्झत्तबहिद्धा वा धम्मेसु धम्मानुपस्सी विहरति; समुदयधम्मानुपस्सी वा धम्मेसु विहरति, वयधम्मानुपस्सी वा धम्मेसु विहरति, समुदयवयधम्मानुपस्सी वा धम्मेसु विहरति। ‘अत्थि धम्मा’ति वा पनस्स सति पच्‍चुपट्ठिता होति। यावदेव ञाणमत्ताय पटिस्सतिमत्ताय अनिस्सितो च विहरति, न च किञ्‍चि लोके उपादियति। एवम्पि खो, भिक्खवे, भिक्खु धम्मेसु धम्मानुपस्सी विहरति सत्तसु बोज्झङ्गेसु।

    ‘‘Iti ajjhattaṃ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhattabahiddhā vā dhammesu dhammānupassī viharati; samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati. ‘Atthi dhammā’ti vā panassa sati paccupaṭṭhitā hoti. Yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho, bhikkhave, bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu.

    बोज्झङ्गपब्बं निट्ठितं 33

    Bojjhaṅgapabbaṃ niṭṭhitaṃ 34.

    धम्मानुपस्सना सच्‍चपब्बं

    Dhammānupassanā saccapabbaṃ

    ११९. ‘‘पुन चपरं, भिक्खवे, भिक्खु धम्मेसु धम्मानुपस्सी विहरति चतूसु अरियसच्‍चेसु। कथञ्‍च पन, भिक्खवे, भिक्खु धम्मेसु धम्मानुपस्सी विहरति चतूसु अरियसच्‍चेसु? इध, भिक्खवे, भिक्खु ‘इदं दुक्ख’न्ति यथाभूतं पजानाति, ‘अयं दुक्खसमुदयो’ति यथाभूतं पजानाति, ‘अयं दुक्खनिरोधो’ति यथाभूतं पजानाति, ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति।

    119. ‘‘Puna caparaṃ, bhikkhave, bhikkhu dhammesu dhammānupassī viharati catūsu ariyasaccesu. Kathañca pana, bhikkhave, bhikkhu dhammesu dhammānupassī viharati catūsu ariyasaccesu? Idha, bhikkhave, bhikkhu ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhasamudayo’ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhanirodho’ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti.

    पठमभाणवारो निट्ठितो।

    Paṭhamabhāṇavāro niṭṭhito.

    दुक्खसच्‍चनिद्देसो

    Dukkhasaccaniddeso

    १२०. ‘‘कतमञ्‍च , भिक्खवे, दुक्खं अरियसच्‍चं? जातिपि दुक्खा, जरापि दुक्खा, मरणम्पि दुक्खं, सोकपरिदेवदुक्खदोमनस्सुपायासापि दुक्खा, अप्पियेहि सम्पयोगोपि दुक्खो, पियेहि विप्पयोगोपि दुक्खो 35, यम्पिच्छं न लभति तम्पि दुक्खं, संखित्तेन पञ्‍चुपादानक्खन्धा 36 दुक्खा।

    120. ‘‘Katamañca , bhikkhave, dukkhaṃ ariyasaccaṃ? Jātipi dukkhā, jarāpi dukkhā, maraṇampi dukkhaṃ, sokaparidevadukkhadomanassupāyāsāpi dukkhā, appiyehi sampayogopi dukkho, piyehi vippayogopi dukkho 37, yampicchaṃ na labhati tampi dukkhaṃ, saṃkhittena pañcupādānakkhandhā 38 dukkhā.

    १२१. ‘‘कतमा च, भिक्खवे, जाति? या तेसं तेसं सत्तानं तम्हि तम्हि सत्तनिकाये जाति सञ्‍जाति ओक्‍कन्ति अभिनिब्बत्ति खन्धानं पातुभावो आयतनानं पटिलाभो, अयं वुच्‍चति, भिक्खवे, जाति।

    121. ‘‘Katamā ca, bhikkhave, jāti? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti okkanti abhinibbatti khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho, ayaṃ vuccati, bhikkhave, jāti.

    १२२. ‘‘कतमा च, भिक्खवे, जरा? या तेसं तेसं सत्तानं तम्हि तम्हि सत्तनिकाये जरा जीरणता खण्डिच्‍चं पालिच्‍चं वलित्तचता आयुनो संहानि इन्द्रियानं परिपाको, अयं वुच्‍चति, भिक्खवे, जरा।

    122. ‘‘Katamā ca, bhikkhave, jarā? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko, ayaṃ vuccati, bhikkhave, jarā.

    १२३. ‘‘कतमञ्‍च, भिक्खवे, मरणं? यं 39 तेसं तेसं सत्तानं तम्हा तम्हा सत्तनिकाया चुति चवनता भेदो अन्तरधानं मच्‍चु मरणं कालङ्किरिया खन्धानं भेदो कळेवरस्स निक्खेपो जीवितिन्द्रियस्सुपच्छेदो, इदं वुच्‍चति, भिक्खवे, मरणं।

    123. ‘‘Katamañca, bhikkhave, maraṇaṃ? Yaṃ 40 tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccu maraṇaṃ kālaṅkiriyā khandhānaṃ bhedo kaḷevarassa nikkhepo jīvitindriyassupacchedo, idaṃ vuccati, bhikkhave, maraṇaṃ.

    १२४. ‘‘कतमो च, भिक्खवे, सोको? यो खो, भिक्खवे, अञ्‍ञतरञ्‍ञतरेन ब्यसनेन समन्‍नागतस्स अञ्‍ञतरञ्‍ञतरेन दुक्खधम्मेन फुट्ठस्स सोको सोचना सोचितत्तं अन्तोसोको अन्तोपरिसोको, अयं वुच्‍चति, भिक्खवे, सोको।

    124. ‘‘Katamo ca, bhikkhave, soko? Yo kho, bhikkhave, aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa soko socanā socitattaṃ antosoko antoparisoko, ayaṃ vuccati, bhikkhave, soko.

    १२५. ‘‘कतमो च, भिक्खवे, परिदेवो? यो खो, भिक्खवे, अञ्‍ञतरञ्‍ञतरेन ब्यसनेन समन्‍नागतस्स अञ्‍ञतरञ्‍ञतरेन दुक्खधम्मेन फुट्ठस्स आदेवो परिदेवो आदेवना परिदेवना आदेवितत्तं परिदेवितत्तं, अयं वुच्‍चति, भिक्खवे, परिदेवो।

    125. ‘‘Katamo ca, bhikkhave, paridevo? Yo kho, bhikkhave, aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa ādevo paridevo ādevanā paridevanā ādevitattaṃ paridevitattaṃ, ayaṃ vuccati, bhikkhave, paridevo.

    १२६. ‘‘कतमञ्‍च, भिक्खवे, दुक्खं? यं खो, भिक्खवे, कायिकं दुक्खं कायिकं असातं कायसम्फस्सजं दुक्खं असातं वेदयितं, इदं वुच्‍चति, भिक्खवे, दुक्खं।

    126. ‘‘Katamañca, bhikkhave, dukkhaṃ? Yaṃ kho, bhikkhave, kāyikaṃ dukkhaṃ kāyikaṃ asātaṃ kāyasamphassajaṃ dukkhaṃ asātaṃ vedayitaṃ, idaṃ vuccati, bhikkhave, dukkhaṃ.

    १२७. ‘‘कतमञ्‍च, भिक्खवे, दोमनस्सं? यं खो, भिक्खवे, चेतसिकं दुक्खं चेतसिकं असातं मनोसम्फस्सजं दुक्खं असातं वेदयितं, इदं वुच्‍चति, भिक्खवे, दोमनस्सं।

    127. ‘‘Katamañca, bhikkhave, domanassaṃ? Yaṃ kho, bhikkhave, cetasikaṃ dukkhaṃ cetasikaṃ asātaṃ manosamphassajaṃ dukkhaṃ asātaṃ vedayitaṃ, idaṃ vuccati, bhikkhave, domanassaṃ.

    १२८. ‘‘कतमो च, भिक्खवे, उपायासो? यो खो, भिक्खवे, अञ्‍ञतरञ्‍ञतरेन ब्यसनेन समन्‍नागतस्स अञ्‍ञतरञ्‍ञतरेन दुक्खधम्मेन फुट्ठस्स आयासो उपायासो आयासितत्तं उपायासितत्तं, अयं वुच्‍चति, भिक्खवे, उपायासो।

    128. ‘‘Katamo ca, bhikkhave, upāyāso? Yo kho, bhikkhave, aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa āyāso upāyāso āyāsitattaṃ upāyāsitattaṃ, ayaṃ vuccati, bhikkhave, upāyāso.

    १२९. ‘‘कतमो च, भिक्खवे, अप्पियेहि सम्पयोगो दुक्खो? इध यस्स ते होन्ति अनिट्ठा अकन्ता अमनापा रूपा सद्दा गन्धा रसा फोट्ठब्बा धम्मा, ये वा पनस्स ते होन्ति अनत्थकामा अहितकामा अफासुककामा अयोगक्खेमकामा, या तेहि सद्धिं सङ्गति समागमो समोधानं मिस्सीभावो, अयं वुच्‍चति, भिक्खवे, अप्पियेहि सम्पयोगो दुक्खो।

    129. ‘‘Katamo ca, bhikkhave, appiyehi sampayogo dukkho? Idha yassa te honti aniṭṭhā akantā amanāpā rūpā saddā gandhā rasā phoṭṭhabbā dhammā, ye vā panassa te honti anatthakāmā ahitakāmā aphāsukakāmā ayogakkhemakāmā, yā tehi saddhiṃ saṅgati samāgamo samodhānaṃ missībhāvo, ayaṃ vuccati, bhikkhave, appiyehi sampayogo dukkho.

    १३०. ‘‘कतमो च, भिक्खवे, पियेहि विप्पयोगो दुक्खो? इध यस्स ते होन्ति इट्ठा कन्ता मनापा रूपा सद्दा गन्धा रसा फोट्ठब्बा धम्मा, ये वा पनस्स ते होन्ति अत्थकामा हितकामा फासुककामा योगक्खेमकामा माता वा पिता वा भाता वा भगिनी वा मित्ता वा अमच्‍चा वा ञातिसालोहिता वा, या तेहि सद्धिं असङ्गति असमागमो असमोधानं अमिस्सीभावो, अयं वुच्‍चति, भिक्खवे, पियेहि विप्पयोगो दुक्खो।

    130. ‘‘Katamo ca, bhikkhave, piyehi vippayogo dukkho? Idha yassa te honti iṭṭhā kantā manāpā rūpā saddā gandhā rasā phoṭṭhabbā dhammā, ye vā panassa te honti atthakāmā hitakāmā phāsukakāmā yogakkhemakāmā mātā vā pitā vā bhātā vā bhaginī vā mittā vā amaccā vā ñātisālohitā vā, yā tehi saddhiṃ asaṅgati asamāgamo asamodhānaṃ amissībhāvo, ayaṃ vuccati, bhikkhave, piyehi vippayogo dukkho.

    १३१. ‘‘कतमञ्‍च, भिक्खवे, यम्पिच्छं न लभति तम्पि दुक्खं? जातिधम्मानं, भिक्खवे , सत्तानं एवं इच्छा उप्पज्‍जति – ‘अहो वत मयं न जातिधम्मा अस्साम, न च वत नो जाति आगच्छेय्या’ति। न खो पनेतं इच्छाय पत्तब्बं, इदम्पि यम्पिच्छं न लभति तम्पि दुक्खं। जराधम्मानं, भिक्खवे, सत्तानं एवं इच्छा उप्पज्‍जति – ‘अहो वत मयं न जराधम्मा अस्साम, न च वत नो जरा आगच्छेय्या’ति। न खो पनेतं इच्छाय पत्तब्बं, इदम्पि यम्पिच्छं न लभति तम्पि दुक्खं। ब्याधिधम्मानं, भिक्खवे, सत्तानं एवं इच्छा उप्पज्‍जति – ‘अहो वत मयं न ब्याधिधम्मा अस्साम, न च वत नो ब्याधि आगच्छेय्या’ति। न खो पनेतं इच्छाय पत्तब्बं, इदम्पि यम्पिच्छं न लभति तम्पि दुक्खं। मरणधम्मानं, भिक्खवे, सत्तानं एवं इच्छा उप्पज्‍जति – ‘अहो वत मयं न मरणधम्मा अस्साम, न च वत नो मरणं आगच्छेय्या’ति। न खो पनेतं इच्छाय पत्तब्बं, इदम्पि यम्पिच्छं न लभति तम्पि दुक्खं। सोकपरिदेवदुक्खदोमनस्सुपायासधम्मानं, भिक्खवे, सत्तानं एवं इच्छा उप्पज्‍जति – ‘अहो वत मयं न सोकपरिदेवदुक्खदोमनस्सुपायासधम्मा अस्साम, न च वत नो सोकपरिदेवदुक्खदोमनस्सुपायासधम्मा आगच्छेय्यु’न्ति। न खो पनेतं इच्छाय पत्तब्बं, इदम्पि यम्पिच्छं न लभति तम्पि दुक्खं।

    131. ‘‘Katamañca, bhikkhave, yampicchaṃ na labhati tampi dukkhaṃ? Jātidhammānaṃ, bhikkhave , sattānaṃ evaṃ icchā uppajjati – ‘aho vata mayaṃ na jātidhammā assāma, na ca vata no jāti āgaccheyyā’ti. Na kho panetaṃ icchāya pattabbaṃ, idampi yampicchaṃ na labhati tampi dukkhaṃ. Jarādhammānaṃ, bhikkhave, sattānaṃ evaṃ icchā uppajjati – ‘aho vata mayaṃ na jarādhammā assāma, na ca vata no jarā āgaccheyyā’ti. Na kho panetaṃ icchāya pattabbaṃ, idampi yampicchaṃ na labhati tampi dukkhaṃ. Byādhidhammānaṃ, bhikkhave, sattānaṃ evaṃ icchā uppajjati – ‘aho vata mayaṃ na byādhidhammā assāma, na ca vata no byādhi āgaccheyyā’ti. Na kho panetaṃ icchāya pattabbaṃ, idampi yampicchaṃ na labhati tampi dukkhaṃ. Maraṇadhammānaṃ, bhikkhave, sattānaṃ evaṃ icchā uppajjati – ‘aho vata mayaṃ na maraṇadhammā assāma, na ca vata no maraṇaṃ āgaccheyyā’ti. Na kho panetaṃ icchāya pattabbaṃ, idampi yampicchaṃ na labhati tampi dukkhaṃ. Sokaparidevadukkhadomanassupāyāsadhammānaṃ, bhikkhave, sattānaṃ evaṃ icchā uppajjati – ‘aho vata mayaṃ na sokaparidevadukkhadomanassupāyāsadhammā assāma, na ca vata no sokaparidevadukkhadomanassupāyāsadhammā āgaccheyyu’nti. Na kho panetaṃ icchāya pattabbaṃ, idampi yampicchaṃ na labhati tampi dukkhaṃ.

    १३२. ‘‘कतमे च, भिक्खवे, संखित्तेन पञ्‍चुपादानक्खन्धा दुक्खा? सेय्यथिदं – रूपुपादानक्खन्धो, वेदनुपादानक्खन्धो, सञ्‍ञुपादानक्खन्धो, सङ्खारुपादानक्खन्धो, विञ्‍ञाणुपादानक्खन्धो। इमे वुच्‍चन्ति, भिक्खवे, संखित्तेन पञ्‍चुपादानक्खन्धा दुक्खा। इदं वुच्‍चति, भिक्खवे, दुक्खं अरियसच्‍चं।

    132. ‘‘Katame ca, bhikkhave, saṃkhittena pañcupādānakkhandhā dukkhā? Seyyathidaṃ – rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho. Ime vuccanti, bhikkhave, saṃkhittena pañcupādānakkhandhā dukkhā. Idaṃ vuccati, bhikkhave, dukkhaṃ ariyasaccaṃ.

    समुदयसच्‍चनिद्देसो

    Samudayasaccaniddeso

    १३३. ‘‘कतमञ्‍च, भिक्खवे, दुक्खसमुदयं 41 अरियसच्‍चं? यायं तण्हा पोनोब्भविका 42 नन्दीरागसहगता 43 तत्रतत्राभिनन्दिनी। सेय्यथिदं – कामतण्हा भवतण्हा विभवतण्हा।

    133. ‘‘Katamañca, bhikkhave, dukkhasamudayaṃ 44 ariyasaccaṃ? Yāyaṃ taṇhā ponobbhavikā 45 nandīrāgasahagatā 46 tatratatrābhinandinī. Seyyathidaṃ – kāmataṇhā bhavataṇhā vibhavataṇhā.

    ‘‘सा खो पनेसा, भिक्खवे, तण्हा कत्थ उप्पज्‍जमाना उप्पज्‍जति, कत्थ निविसमाना निविसति? यं लोके पियरूपं सातरूपं, एत्थेसा तण्हा उप्पज्‍जमाना उप्पज्‍जति, एत्थ निविसमाना निविसति।

    ‘‘Sā kho panesā, bhikkhave, taṇhā kattha uppajjamānā uppajjati, kattha nivisamānā nivisati? Yaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

    ‘‘किञ्‍च लोके पियरूपं सातरूपं? चक्खु लोके पियरूपं सातरूपं, एत्थेसा तण्हा उप्पज्‍जमाना उप्पज्‍जति, एत्थ निविसमाना निविसति। सोतं लोके…पे॰… घानं लोके… जिव्हा लोके… कायो लोके… मनो लोके पियरूपं सातरूपं, एत्थेसा तण्हा उप्पज्‍जमाना उप्पज्‍जति, एत्थ निविसमाना निविसति।

    ‘‘Kiñca loke piyarūpaṃ sātarūpaṃ? Cakkhu loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Sotaṃ loke…pe… ghānaṃ loke… jivhā loke… kāyo loke… mano loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

    ‘‘रूपा लोके… सद्दा लोके… गन्धा लोके… रसा लोके… फोट्ठब्बा लोके… धम्मा लोके पियरूपं सातरूपं, एत्थेसा तण्हा उप्पज्‍जमाना उप्पज्‍जति, एत्थ निविसमाना निविसति।

    ‘‘Rūpā loke… saddā loke… gandhā loke… rasā loke… phoṭṭhabbā loke… dhammā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

    ‘‘चक्खुविञ्‍ञाणं लोके… सोतविञ्‍ञाणं लोके… घानविञ्‍ञाणं लोके… जिव्हाविञ्‍ञाणं लोके… कायविञ्‍ञाणं लोके… मनोविञ्‍ञाणं लोके पियरूपं सातरूपं, एत्थेसा तण्हा उप्पज्‍जमाना उप्पज्‍जति, एत्थ निविसमाना निविसति।

    ‘‘Cakkhuviññāṇaṃ loke… sotaviññāṇaṃ loke… ghānaviññāṇaṃ loke… jivhāviññāṇaṃ loke… kāyaviññāṇaṃ loke… manoviññāṇaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

    ‘‘चक्खुसम्फस्सो लोके… सोतसम्फस्सो लोके… घानसम्फस्सो लोके… जिव्हासम्फस्सो लोके… कायसम्फस्सो लोके… मनोसम्फस्सो लोके पियरूपं सातरूपं, एत्थेसा तण्हा उप्पज्‍जमाना उप्पज्‍जति, एत्थ निविसमाना निविसति।

    ‘‘Cakkhusamphasso loke… sotasamphasso loke… ghānasamphasso loke… jivhāsamphasso loke… kāyasamphasso loke… manosamphasso loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

    ‘‘चक्खुसम्फस्सजा वेदना लोके… सोतसम्फस्सजा वेदना लोके… घानसम्फस्सजा वेदना लोके… जिव्हासम्फस्सजा वेदना लोके… कायसम्फस्सजा वेदना लोके… मनोसम्फस्सजा वेदना लोके पियरूपं सातरूपं, एत्थेसा तण्हा उप्पज्‍जमाना उप्पज्‍जति, एत्थ निविसमाना निविसति।

    ‘‘Cakkhusamphassajā vedanā loke… sotasamphassajā vedanā loke… ghānasamphassajā vedanā loke… jivhāsamphassajā vedanā loke… kāyasamphassajā vedanā loke… manosamphassajā vedanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

    ‘‘रूपसञ्‍ञा लोके… सद्दसञ्‍ञा लोके… गन्धसञ्‍ञा लोके… रससञ्‍ञा लोके… फोट्ठब्बसञ्‍ञा लोके… धम्मसञ्‍ञा लोके पियरूपं सातरूपं, एत्थेसा तण्हा उप्पज्‍जमाना उप्पज्‍जति, एत्थ निविसमाना निविसति।

    ‘‘Rūpasaññā loke… saddasaññā loke… gandhasaññā loke… rasasaññā loke… phoṭṭhabbasaññā loke… dhammasaññā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

    ‘‘रूपसञ्‍चेतना लोके… सद्दसञ्‍चेतना लोके… गन्धसञ्‍चेतना लोके… रससञ्‍चेतना लोके… फोट्ठब्बसञ्‍चेतना लोके… धम्मसञ्‍चेतना लोके पियरूपं सातरूपं, एत्थेसा तण्हा उप्पज्‍जमाना उप्पज्‍जति, एत्थ निविसमाना निविसति।

    ‘‘Rūpasañcetanā loke… saddasañcetanā loke… gandhasañcetanā loke… rasasañcetanā loke… phoṭṭhabbasañcetanā loke… dhammasañcetanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

    ‘‘रूपतण्हा लोके… सद्दतण्हा लोके… गन्धतण्हा लोके… रसतण्हा लोके… फोट्ठब्बतण्हा लोके… धम्मतण्हा लोके पियरूपं सातरूपं, एत्थेसा तण्हा उप्पज्‍जमाना उप्पज्‍जति, एत्थ निविसमाना निविसति।

    ‘‘Rūpataṇhā loke… saddataṇhā loke… gandhataṇhā loke… rasataṇhā loke… phoṭṭhabbataṇhā loke… dhammataṇhā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

    ‘‘रूपवितक्‍को लोके… सद्दवितक्‍को लोके… गन्धवितक्‍को लोके… रसवितक्‍को लोके… फोट्ठब्बवितक्‍को लोके… धम्मवितक्‍को लोके पियरूपं सातरूपं, एत्थेसा तण्हा उप्पज्‍जमाना उप्पज्‍जति, एत्थ निविसमाना निविसति।

    ‘‘Rūpavitakko loke… saddavitakko loke… gandhavitakko loke… rasavitakko loke… phoṭṭhabbavitakko loke… dhammavitakko loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

    ‘‘रूपविचारो लोके… सद्दविचारो लोके… गन्धविचारो लोके… रसविचारो लोके… फोट्ठब्बविचारो लोके… धम्मविचारो लोके पियरूपं सातरूपं, एत्थेसा तण्हा उप्पज्‍जमाना उप्पज्‍जति, एत्थ निविसमाना निविसति। इदं वुच्‍चति, भिक्खवे, दुक्खसमुदयं अरियसच्‍चं।

    ‘‘Rūpavicāro loke… saddavicāro loke… gandhavicāro loke… rasavicāro loke… phoṭṭhabbavicāro loke… dhammavicāro loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Idaṃ vuccati, bhikkhave, dukkhasamudayaṃ ariyasaccaṃ.

    निरोधसच्‍चनिद्देसो

    Nirodhasaccaniddeso

    १३४. ‘‘कतमञ्‍च, भिक्खवे, दुक्खनिरोधं 47 अरियसच्‍चं? यो तस्सायेव तण्हाय असेसविरागनिरोधो चागो पटिनिस्सग्गो मुत्ति अनालयो।

    134. ‘‘Katamañca, bhikkhave, dukkhanirodhaṃ 48 ariyasaccaṃ? Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo.

    ‘‘सा खो पनेसा, भिक्खवे, तण्हा कत्थ पहीयमाना पहीयति, कत्थ निरुज्झमाना निरुज्झति? यं लोके पियरूपं सातरूपं, एत्थेसा तण्हा पहीयमाना पहीयति, एत्थ निरुज्झमाना निरुज्झति।

    ‘‘Sā kho panesā, bhikkhave, taṇhā kattha pahīyamānā pahīyati, kattha nirujjhamānā nirujjhati? Yaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

    ‘‘किञ्‍च लोके पियरूपं सातरूपं? चक्खु लोके पियरूपं सातरूपं, एत्थेसा तण्हा पहीयमाना पहीयति, एत्थ निरुज्झमाना निरुज्झति। सोतं लोके…पे॰… घानं लोके… जिव्हा लोके… कायो लोके… मनो लोके पियरूपं सातरूपं, एत्थेसा तण्हा पहीयमाना पहीयति, एत्थ निरुज्झमाना निरुज्झति।

    ‘‘Kiñca loke piyarūpaṃ sātarūpaṃ? Cakkhu loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Sotaṃ loke…pe… ghānaṃ loke… jivhā loke… kāyo loke… mano loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

    ‘‘रूपा लोके… सद्दा लोके… गन्धा लोके… रसा लोके… फोट्ठब्बा लोके… धम्मा लोके पियरूपं सातरूपं, एत्थेसा तण्हा पहीयमाना पहीयति, एत्थ निरुज्झमाना निरुज्झति।

    ‘‘Rūpā loke… saddā loke… gandhā loke… rasā loke… phoṭṭhabbā loke… dhammā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

    ‘‘चक्खुविञ्‍ञाणं लोके… सोतविञ्‍ञाणं लोके… घानविञ्‍ञाणं लोके… जिव्हाविञ्‍ञाणं लोके… कायविञ्‍ञाणं लोके… मनोविञ्‍ञाणं लोके पियरूपं सातरूपं, एत्थेसा तण्हा पहीयमाना पहीयति, एत्थ निरुज्झमाना निरुज्झति।

    ‘‘Cakkhuviññāṇaṃ loke… sotaviññāṇaṃ loke… ghānaviññāṇaṃ loke… jivhāviññāṇaṃ loke… kāyaviññāṇaṃ loke… manoviññāṇaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

    ‘‘चक्खुसम्फस्सो लोके… सोतसम्फस्सो लोके… घानसम्फस्सो लोके… जिव्हासम्फस्सो लोके… कायसम्फस्सो लोके… मनोसम्फस्सो लोके पियरूपं सातरूपं, एत्थेसा तण्हा पहीयमाना पहीयति, एत्थ निरुज्झमाना निरुज्झति।

    ‘‘Cakkhusamphasso loke… sotasamphasso loke… ghānasamphasso loke… jivhāsamphasso loke… kāyasamphasso loke… manosamphasso loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

    ‘‘चक्खुसम्फस्सजा वेदना लोके… सोतसम्फस्सजा वेदना लोके… घानसम्फस्सजा वेदना लोके… जिव्हासम्फस्सजा वेदना लोके… कायसम्फस्सजा वेदना लोके… मनोसम्फस्सजा वेदना लोके पियरूपं सातरूपं, एत्थेसा तण्हा पहीयमाना पहीयति, एत्थ निरुज्झमाना निरुज्झति।

    ‘‘Cakkhusamphassajā vedanā loke… sotasamphassajā vedanā loke… ghānasamphassajā vedanā loke… jivhāsamphassajā vedanā loke… kāyasamphassajā vedanā loke… manosamphassajā vedanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

    ‘‘रूपसञ्‍ञा लोके… सद्दसञ्‍ञा लोके… गन्धसञ्‍ञा लोके… रससञ्‍ञा लोके… फोट्ठब्बसञ्‍ञा लोके… धम्मसञ्‍ञा लोके पियरूपं सातरूपं, एत्थेसा तण्हा पहीयमाना पहीयति, एत्थ निरुज्झमाना निरुज्झति।

    ‘‘Rūpasaññā loke… saddasaññā loke… gandhasaññā loke… rasasaññā loke… phoṭṭhabbasaññā loke… dhammasaññā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

    ‘‘रूपसञ्‍चेतना लोके… सद्दसञ्‍चेतना लोके… गन्धसञ्‍चेतना लोके… रससञ्‍चेतना लोके… फोट्ठब्बसञ्‍चेतना लोके… धम्मसञ्‍चेतना लोके पियरूपं सातरूपं, एत्थेसा तण्हा पहीयमाना पहीयति, एत्थ निरुज्झमाना निरुज्झति।

    ‘‘Rūpasañcetanā loke… saddasañcetanā loke… gandhasañcetanā loke… rasasañcetanā loke… phoṭṭhabbasañcetanā loke… dhammasañcetanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

    ‘‘रूपतण्हा लोके… सद्दतण्हा लोके… गन्धतण्हा लोके… रसतण्हा लोके… फोट्ठब्बतण्हा लोके… धम्मतण्हा लोके पियरूपं सातरूपं, एत्थेसा तण्हा पहीयमाना पहीयति, एत्थ निरुज्झमाना निरुज्झति।

    ‘‘Rūpataṇhā loke… saddataṇhā loke… gandhataṇhā loke… rasataṇhā loke… phoṭṭhabbataṇhā loke… dhammataṇhā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

    ‘‘रूपवितक्‍को लोके… सद्दवितक्‍को लोके… गन्धवितक्‍को लोके… रसवितक्‍को लोके… फोट्ठब्बवितक्‍को लोके… धम्मवितक्‍को लोके पियरूपं सातरूपं, एत्थेसा तण्हा पहीयमाना पहीयति, एत्थ निरुज्झमाना निरुज्झति।

    ‘‘Rūpavitakko loke… saddavitakko loke… gandhavitakko loke… rasavitakko loke… phoṭṭhabbavitakko loke… dhammavitakko loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

    ‘‘रूपविचारो लोके… सद्दविचारो लोके… गन्धविचारो लोके… रसविचारो लोके… फोट्ठब्बविचारो लोके… धम्मविचारो लोके पियरूपं सातरूपं। एत्थेसा तण्हा पहीयमाना पहीयति, एत्थ निरुज्झामाना निरुज्झति। इदं वुच्‍चति, भिक्खवे, दुक्खनिरोधं अरियसच्‍चं।

    ‘‘Rūpavicāro loke… saddavicāro loke… gandhavicāro loke… rasavicāro loke… phoṭṭhabbavicāro loke… dhammavicāro loke piyarūpaṃ sātarūpaṃ. Etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhāmānā nirujjhati. Idaṃ vuccati, bhikkhave, dukkhanirodhaṃ ariyasaccaṃ.

    मग्गसच्‍चनिद्देसो

    Maggasaccaniddeso

    १३५. ‘‘कतमञ्‍च, भिक्खवे, दुक्खनिरोधगामिनी पटिपदा अरियसच्‍चं? अयमेव अरियो अट्ठङ्गिको मग्गो सेय्यथिदं – सम्मादिट्ठि सम्मासङ्कप्पो सम्मावाचा सम्माकम्मन्तो सम्माआजीवो सम्मावायामो सम्मासति सम्मासमाधि।

    135. ‘‘Katamañca, bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṃ? Ayameva ariyo aṭṭhaṅgiko maggo seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

    ‘‘कतमा च, भिक्खवे, सम्मादिट्ठि? यं खो, भिक्खवे, दुक्खे ञाणं, दुक्खसमुदये ञाणं, दुक्खनिरोधे ञाणं, दुक्खनिरोधगामिनिया पटिपदाय ञाणं। अयं वुच्‍चति, भिक्खवे, सम्मादिट्ठि।

    ‘‘Katamā ca, bhikkhave, sammādiṭṭhi? Yaṃ kho, bhikkhave, dukkhe ñāṇaṃ, dukkhasamudaye ñāṇaṃ, dukkhanirodhe ñāṇaṃ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ. Ayaṃ vuccati, bhikkhave, sammādiṭṭhi.

    ‘‘कतमो च, भिक्खवे, सम्मासङ्कप्पो? नेक्खम्मसङ्कप्पो अब्यापादसङ्कप्पो अविहिंसासङ्कप्पो। अयं वुच्‍चति, भिक्खवे, सम्मासङ्कप्पो।

    ‘‘Katamo ca, bhikkhave, sammāsaṅkappo? Nekkhammasaṅkappo abyāpādasaṅkappo avihiṃsāsaṅkappo. Ayaṃ vuccati, bhikkhave, sammāsaṅkappo.

    ‘‘कतमा च, भिक्खवे, सम्मावाचा? मुसावादा वेरमणी 49, पिसुणाय वाचाय वेरमणी, फरुसाय वाचाय वेरमणी, सम्फप्पलापा वेरमणी । अयं वुच्‍चति, भिक्खवे, सम्मावाचा।

    ‘‘Katamā ca, bhikkhave, sammāvācā? Musāvādā veramaṇī 50, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī . Ayaṃ vuccati, bhikkhave, sammāvācā.

    ‘‘कतमो च, भिक्खवे, सम्माकम्मन्तो? पाणातिपाता वेरमणी, अदिन्‍नादाना वेरमणी, कामेसुमिच्छाचारा वेरमणी। अयं वुच्‍चति, भिक्खवे, सम्माकम्मन्तो।

    ‘‘Katamo ca, bhikkhave, sammākammanto? Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesumicchācārā veramaṇī. Ayaṃ vuccati, bhikkhave, sammākammanto.

    ‘‘कतमो च, भिक्खवे, सम्माआजीवो? इध, भिक्खवे, अरियसावको मिच्छाआजीवं पहाय सम्माआजीवेन जीवितं कप्पेति। अयं वुच्‍चति, भिक्खवे, सम्माआजीवो।

    ‘‘Katamo ca, bhikkhave, sammāājīvo? Idha, bhikkhave, ariyasāvako micchāājīvaṃ pahāya sammāājīvena jīvitaṃ kappeti. Ayaṃ vuccati, bhikkhave, sammāājīvo.

    ‘‘कतमो च, भिक्खवे, सम्मावायामो? इध, भिक्खवे, भिक्खु अनुप्पन्‍नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति; उप्पन्‍नानं पापकानं अकुसलानं धम्मानं पहानाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति; अनुप्पन्‍नानं कुसलानं धम्मानं उप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति; उप्पन्‍नानं कुसलानं धम्मानं ठितिया असम्मोसाय भिय्योभावाय वेपुल्‍लाय भावनाय पारिपूरिया छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति। अयं वुच्‍चति, भिक्खवे, सम्मावायामो।

    ‘‘Katamo ca, bhikkhave, sammāvāyāmo? Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ayaṃ vuccati, bhikkhave, sammāvāyāmo.

    ‘‘कतमा च, भिक्खवे, सम्मासति? इध, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु वेदनानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं; चित्ते चित्तानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं; धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं। अयं वुच्‍चति, भिक्खवे, सम्मासति।

    ‘‘Katamā ca, bhikkhave, sammāsati? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ; vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ; citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ; dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ayaṃ vuccati, bhikkhave, sammāsati.

    ‘‘कतमो च, भिक्खवे, सम्मासमाधि? इध, भिक्खवे, भिक्खु विविच्‍चेव कामेहि विविच्‍च अकुसलेहि धम्मेहि सवितक्‍कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्‍ज विहरति। वितक्‍कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्‍कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्‍ज विहरति। पीतिया च विरागा उपेक्खको च विहरति, सतो च सम्पजानो, सुखञ्‍च कायेन पटिसंवेदेति, यं तं अरिया आचिक्खन्ति ‘उपेक्खको सतिमा सुखविहारी’ति ततियं झानं उपसम्पज्‍ज विहरति। सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्‍ज विहरति। अयं वुच्‍चति, भिक्खवे, सम्मासमाधि। इदं वुच्‍चति, भिक्खवे, दुक्खनिरोधगामिनी पटिपदा अरियसच्‍चं।

    ‘‘Katamo ca, bhikkhave, sammāsamādhi? Idha, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati, sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave, sammāsamādhi. Idaṃ vuccati, bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṃ.

    १३६. ‘‘इति अज्झत्तं वा धम्मेसु धम्मानुपस्सी विहरति, बहिद्धा वा धम्मेसु धम्मानुपस्सी विहरति, अज्झत्तबहिद्धा वा धम्मेसु धम्मानुपस्सी विहरति; समुदयधम्मानुपस्सी वा धम्मेसु विहरति, वयधम्मानुपस्सी वा धम्मेसु विहरति, समुदयवयधम्मानुपस्सी वा धम्मेसु विहरति। ‘अत्थि धम्मा’ति वा पनस्स सति पच्‍चुपट्ठिता होति। यावदेव ञाणमत्ताय पटिस्सतिमत्ताय अनिस्सितो च विहरति, न च किञ्‍चि लोके उपादियति। एवम्पि खो, भिक्खवे, भिक्खु धम्मेसु धम्मानुपस्सी विहरति चतूसु अरियसच्‍चेसु।

    136. ‘‘Iti ajjhattaṃ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhattabahiddhā vā dhammesu dhammānupassī viharati; samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati. ‘Atthi dhammā’ti vā panassa sati paccupaṭṭhitā hoti. Yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho, bhikkhave, bhikkhu dhammesu dhammānupassī viharati catūsu ariyasaccesu.

    सच्‍चपब्बं निट्ठितं।

    Saccapabbaṃ niṭṭhitaṃ.

    धम्मानुपस्सना निट्ठिता।

    Dhammānupassanā niṭṭhitā.

    १३७. ‘‘यो हि कोचि, भिक्खवे, इमे चत्तारो सतिपट्ठाने एवं भावेय्य सत्त वस्सानि, तस्स द्विन्‍नं फलानं अञ्‍ञतरं फलं पाटिकङ्खं दिट्ठेव धम्मे अञ्‍ञा; सति वा उपादिसेसे अनागामिता।

    137. ‘‘Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṃ bhāveyya satta vassāni, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā; sati vā upādisese anāgāmitā.

    ‘‘तिट्ठन्तु, भिक्खवे, सत्त वस्सानि। यो हि कोचि , भिक्खवे, इमे चत्तारो सतिपट्ठाने एवं भावेय्य छ वस्सानि…पे॰… पञ्‍च वस्सानि… चत्तारि वस्सानि… तीणि वस्सानि… द्वे वस्सानि… एकं वस्सं… तिट्ठतु, भिक्खवे, एकं वस्सं। यो हि कोचि, भिक्खवे, इमे चत्तारो सतिपट्ठाने एवं भावेय्य सत्त मासानि, तस्स द्विन्‍नं फलानं अञ्‍ञतरं फलं पाटिकङ्खं दिट्ठेव धम्मे अञ्‍ञा; सति वा उपादिसेसे अनागामिता। तिट्ठन्तु, भिक्खवे, सत्त मासानि। यो हि कोचि, भिक्खवे, इमे चत्तारो सतिपट्ठाने एवं भावेय्य छ मासानि…पे॰… पञ्‍च मासानि… चत्तारि मासानि… तीणि मासानि… द्वे मासानि… एकं मासं… अड्ढमासं… तिट्ठतु, भिक्खवे, अड्ढमासो। यो हि कोचि, भिक्खवे, इमे चत्तारो सतिपट्ठाने एवं भावेय्य सत्ताहं, तस्स द्विन्‍नं फलानं अञ्‍ञतरं फलं पाटिकङ्खं दिट्ठेव धम्मे अञ्‍ञा सति वा उपादिसेसे अनागामिता’’ति।

    ‘‘Tiṭṭhantu, bhikkhave, satta vassāni. Yo hi koci , bhikkhave, ime cattāro satipaṭṭhāne evaṃ bhāveyya cha vassāni…pe… pañca vassāni… cattāri vassāni… tīṇi vassāni… dve vassāni… ekaṃ vassaṃ… tiṭṭhatu, bhikkhave, ekaṃ vassaṃ. Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṃ bhāveyya satta māsāni, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā; sati vā upādisese anāgāmitā. Tiṭṭhantu, bhikkhave, satta māsāni. Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṃ bhāveyya cha māsāni…pe… pañca māsāni… cattāri māsāni… tīṇi māsāni… dve māsāni… ekaṃ māsaṃ… aḍḍhamāsaṃ… tiṭṭhatu, bhikkhave, aḍḍhamāso. Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṃ bhāveyya sattāhaṃ, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā sati vā upādisese anāgāmitā’’ti.

    १३८. ‘‘‘एकायनो अयं, भिक्खवे, मग्गो सत्तानं विसुद्धिया सोकपरिदेवानं समतिक्‍कमाय दुक्खदोमनस्सानं अत्थङ्गमाय ञायस्स अधिगमाय निब्बानस्स सच्छिकिरियाय यदिदं चत्तारो सतिपट्ठाना’ति। इति यं तं वुत्तं, इदमेतं पटिच्‍च वुत्त’’न्ति।

    138. ‘‘‘Ekāyano ayaṃ, bhikkhave, maggo sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaṃ cattāro satipaṭṭhānā’ti. Iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vutta’’nti.

    इदमवोच भगवा। अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति।

    Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

    महासतिपट्ठानसुत्तं निट्ठितं दसमं।

    Mahāsatipaṭṭhānasuttaṃ niṭṭhitaṃ dasamaṃ.

    मूलपरियायवग्गो निट्ठितो पठमो।

    Mūlapariyāyavaggo niṭṭhito paṭhamo.

    तस्सुद्दानं – 51

    Tassuddānaṃ – 52

    मूलसुसंवरधम्मदायादा, भेरवानङ्गणाकङ्खेय्यवत्थं।

    Mūlasusaṃvaradhammadāyādā, bheravānaṅgaṇākaṅkheyyavatthaṃ;

    सल्‍लेखसम्मादिट्ठिसतिपट्ठं, वग्गवरो असमो सुसमत्तो॥

    Sallekhasammādiṭṭhisatipaṭṭhaṃ, vaggavaro asamo susamatto.







    Footnotes:
    1. परिद्दवानं (सी॰ पी॰)
    2. pariddavānaṃ (sī. pī.)
    3. सतो (सी॰ स्या॰)
    4. sato (sī. syā.)
    5. एवम्पि (सी॰ स्या॰ पी॰)
    6. evampi (sī. syā. pī.)
    7. नहारु (सी॰ स्या॰ पी॰)
    8. मुत्तं मत्थलुङ्गन्ति (क॰)
    9. nahāru (sī. syā. pī.)
    10. muttaṃ matthaluṅganti (ka.)
    11. मूतोळी (सी॰ स्या॰ पी॰)
    12. mūtoḷī (sī. syā. pī.)
    13. चातुम्महापथे (सी॰ स्या॰ पी॰)
    14. cātummahāpathe (sī. syā. pī.)
    15. एतं अनतीतोति (सी॰ पी॰)
    16. etaṃ anatītoti (sī. pī.)
    17. गिज्झेहि वा खज्‍जमानं, सुवानेहि वा खज्‍जमानं, सिगालेहि वा (स्या॰ पी॰)
    18. gijjhehi vā khajjamānaṃ, suvānehi vā khajjamānaṃ, sigālehi vā (syā. pī.)
    19. अपगतन्हारुसम्बन्धानि (स्या॰)
    20. ‘‘अञ्‍ञेन गोप्फकट्ठिक’’न्ति इदं सी॰ स्या॰ पी॰ पोत्थकेसु नत्थि
    21. अञ्‍ञेन कटट्ठिकं अञ्‍ञेन पिट्ठट्ठिकं अञ्‍ञेन कण्टकट्ठिकं अञ्‍ञेन फासुकट्ठिकं अञ्‍ञेन उरट्ठिकं अञ्‍ञेन अंसट्ठिकं अञ्‍ञेन बाहुट्ठिकं (स्या॰)
    22. अञ्‍ञेन कटट्ठिकं अञ्‍ञेन पिट्ठट्ठिकं अञ्‍ञेन कण्टकट्ठिकं अञ्‍ञेन फासुकट्ठिकं अञ्‍ञेन उरट्ठिकं अञ्‍ञेन अंसट्ठिकं अञ्‍ञेन बाहुट्ठिकं (स्या॰)
    23. apagatanhārusambandhāni (syā.)
    24. ‘‘aññena gopphakaṭṭhika’’nti idaṃ sī. syā. pī. potthakesu natthi
    25. aññena kaṭaṭṭhikaṃ aññena piṭṭhaṭṭhikaṃ aññena kaṇṭakaṭṭhikaṃ aññena phāsukaṭṭhikaṃ aññena uraṭṭhikaṃ aññena aṃsaṭṭhikaṃ aññena bāhuṭṭhikaṃ (syā.)
    26. aññena kaṭaṭṭhikaṃ aññena piṭṭhaṭṭhikaṃ aññena kaṇṭakaṭṭhikaṃ aññena phāsukaṭṭhikaṃ aññena uraṭṭhikaṃ aññena aṃsaṭṭhikaṃ aññena bāhuṭṭhikaṃ (syā.)
    27. सङ्खवण्णूपनिभानि (सी॰ स्या॰ पी॰)
    28. saṅkhavaṇṇūpanibhāni (sī. syā. pī.)
    29. सुखं, दुक्खं, अदुक्खमसुखं (सी॰ स्या॰ पी॰ क॰)
    30. सुखं, दुक्खं अदुक्खमसुखं (सी॰ स्या॰ पी॰ क॰)
    31. sukhaṃ, dukkhaṃ, adukkhamasukhaṃ (sī. syā. pī. ka.)
    32. sukhaṃ, dukkhaṃ adukkhamasukhaṃ (sī. syā. pī. ka.)
    33. बोज्झङ्गपब्बं निट्ठितं। पठमभाणवारं (स्या॰)
    34. bojjhaṅgapabbaṃ niṭṭhitaṃ. paṭhamabhāṇavāraṃ (syā.)
    35. ‘‘अप्पियेहि…पे॰… विप्पयोगोपि दुक्खो’’ति पाठो चेव तंनिद्देसो च सी॰ पी॰ पोत्थकेसु न दिस्सति, सुमङ्गलविलासिनियंपि तंसंवण्णना नत्थि
    36. पञ्‍चुपादानक्खन्धापि (क॰)
    37. ‘‘appiyehi…pe… vippayogopi dukkho’’ti pāṭho ceva taṃniddeso ca sī. pī. potthakesu na dissati, sumaṅgalavilāsiniyaṃpi taṃsaṃvaṇṇanā natthi
    38. pañcupādānakkhandhāpi (ka.)
    39. सुमङ्गलविलासिनी ओलोकेतब्बा
    40. sumaṅgalavilāsinī oloketabbā
    41. दुक्खसमुदयो (स्या॰)
    42. पोनोभविका (सी॰ पी॰)
    43. नन्दिरागसहगता (सी॰ स्या॰ पी॰)
    44. dukkhasamudayo (syā.)
    45. ponobhavikā (sī. pī.)
    46. nandirāgasahagatā (sī. syā. pī.)
    47. दुक्खनिरोधो (स्या॰)
    48. dukkhanirodho (syā.)
    49. वेरमणि (क॰)
    50. veramaṇi (ka.)
    51. इतो परं केसुचि पोत्थकेसु इमापि गाथायो एवं दिस्सन्ति –§अजरं अमतं अमताधिगमं, फलमग्गनिदस्सनं दुक्खनुदं। सहितत्तं महारसहस्सकरं, भूतमिति सारं विविधं सुणाथ॥§तळाकं वसुपूरितं घम्मपथे, तिविधग्गिपिळेसितनिब्बापनं। ब्याधिपनुदनओसधयो, पच्छिमसुत्तपवरा ठपिता॥§मधुमन्दवरसामदानं, खिड्डारति जननिमनुसङ्घातं। तथा सुत्ते वेय्याकरणा ठपिता, सक्यपुत्तानमभिदमनत्थाय॥§पञ्‍ञासं च दियढ्डसतं, द्वे च वेय्याकरणं अपरे च। तेवनामगतं च अनुपुब्बं, एकमना निसामेथ मुदग्गं॥
    52. ito paraṃ kesuci potthakesu imāpi gāthāyo evaṃ dissanti –§ajaraṃ amataṃ amatādhigamaṃ, phalamagganidassanaṃ dukkhanudaṃ. sahitattaṃ mahārasahassakaraṃ, bhūtamiti sāraṃ vividhaṃ suṇātha.§taḷākaṃ vasupūritaṃ ghammapathe, tividhaggipiḷesitanibbāpanaṃ. byādhipanudanaosadhayo, pacchimasuttapavarā ṭhapitā.§madhumandavarasāmadānaṃ, khiḍḍārati jananimanusaṅghātaṃ. tathā sutte veyyākaraṇā ṭhapitā, sakyaputtānamabhidamanatthāya.§paññāsaṃ ca diyaḍhḍasataṃ, dve ca veyyākaraṇaṃ apare ca. tevanāmagataṃ ca anupubbaṃ, ekamanā nisāmetha mudaggaṃ.



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / १०. सतिपट्ठानसुत्तवण्णना • 10. Satipaṭṭhānasuttavaṇṇanā

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / १०. सतिपट्ठानसुत्तवण्णना • 10. Satipaṭṭhānasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact