Library / Tipiṭaka / तिपिटक • Tipiṭaka / दीघनिकाय (टीका) • Dīghanikāya (ṭīkā)

    ९. महासतिपट्ठानसुत्तवण्णना

    9. Mahāsatipaṭṭhānasuttavaṇṇanā

    उद्देसवारकथावण्णना

    Uddesavārakathāvaṇṇanā

    ३७३. ‘‘कस्मा भगवा इदं सुत्तमभासी’’ति असाधारणं समुट्ठानं पुच्छति, साधारणं पन ‘‘पाकट’’न्ति अनामसित्वा ‘‘कुरुरट्ठवासीन’’न्तिआदि वुत्तं। समुट्ठानन्ति हि देसनानिदानं, तं साधारणासाधारणभेदतो दुविधं, साधारणम्पि अज्झत्तिकबाहिरभेदतो दुविधं। तत्थ साधारणं अज्झत्तिकं समुट्ठानं नाम भगवतो महाकरुणा। ताय हि समुस्साहितस्स भगवतो वेनेय्यानं धम्मदेसनाय चित्तं उदपादि। यथाह ‘‘सत्तेसु च कारुञ्‍ञतं पटिच्‍च बुद्धचक्खुना लोकं वोलोकेसी’’तिआदि। (दी॰ नि॰ २.६९; म॰ नि॰ १.२८३; २.३३९; सं॰ नि॰ १.१७२; महाव॰ ९) बाहिरं पन साधारणं समुट्ठानं नाम दससहस्समहाब्रह्मपरिवारस्स सहम्पतिमहाब्रह्मुनो अज्झेसनं। तथा चाह ‘‘ब्रह्मुनो च अज्झेसनं विदित्वा’’ति। (दी॰ नि॰ २.६९; म॰ नि॰ १.२८३; २.३३९; सं॰ नि॰ १.१७९; महाव॰ ९) तदज्झेसनुत्तरकालञ्हि धम्मपच्‍चवेक्खणाजनितं अप्पोस्सुक्‍कतं पटिपस्सम्भेत्वा भगवा धम्मं देसेतुं उस्साहजातो अहोसि। यथा च महाकरुणा, एवं दसबलञाणादयो च देसनाय अज्झत्तसमुट्ठानभावे वत्तब्बा। सब्बञ्हि ञेय्यधम्मं, तेसं देसेतब्बप्पकारं, सत्तानञ्‍च आसयानुसयादिं याथावतो जानित्वा भगवा ठानाट्ठानादीसु कोसल्‍लेन वेनेय्यज्झासयानुरूपं विचित्तनयदेसनं पवत्तेसीति। असाधारणम्पि अज्झत्तिकबाहिरभेदतो दुविधमेव। तत्थ अज्झत्तिकं याय महाकरुणाय, येन च देसनाञाणेन इदं सुत्तं पवत्तितं, तदुभयं वेदितब्बं, बाहिरं पन दस्सेतुं ‘‘कुरुरट्ठवासीन’’न्तिआदिमाह। तेन वुत्तं ‘‘असाधारणं समुट्ठानं पुच्छती’’ति, तेन ‘‘अत्तज्झासयादीसु चतूसु सुत्तनिक्खेपेसु कतरोय’’न्ति सुत्तनिक्खेपो पुच्छितो होतीति इतरो ‘‘कुरुरट्ठवासीन’’न्तिआदिना ‘‘परज्झासयोयं सुत्तनिक्खेपो’’ति दस्सेति।

    373. ‘‘Kasmā bhagavā idaṃ suttamabhāsī’’ti asādhāraṇaṃ samuṭṭhānaṃ pucchati, sādhāraṇaṃ pana ‘‘pākaṭa’’nti anāmasitvā ‘‘kururaṭṭhavāsīna’’ntiādi vuttaṃ. Samuṭṭhānanti hi desanānidānaṃ, taṃ sādhāraṇāsādhāraṇabhedato duvidhaṃ, sādhāraṇampi ajjhattikabāhirabhedato duvidhaṃ. Tattha sādhāraṇaṃ ajjhattikaṃ samuṭṭhānaṃ nāma bhagavato mahākaruṇā. Tāya hi samussāhitassa bhagavato veneyyānaṃ dhammadesanāya cittaṃ udapādi. Yathāha ‘‘sattesu ca kāruññataṃ paṭicca buddhacakkhunā lokaṃ volokesī’’tiādi. (Dī. ni. 2.69; ma. ni. 1.283; 2.339; saṃ. ni. 1.172; mahāva. 9) bāhiraṃ pana sādhāraṇaṃ samuṭṭhānaṃ nāma dasasahassamahābrahmaparivārassa sahampatimahābrahmuno ajjhesanaṃ. Tathā cāha ‘‘brahmuno ca ajjhesanaṃ viditvā’’ti. (Dī. ni. 2.69; ma. ni. 1.283; 2.339; saṃ. ni. 1.179; mahāva. 9) tadajjhesanuttarakālañhi dhammapaccavekkhaṇājanitaṃ appossukkataṃ paṭipassambhetvā bhagavā dhammaṃ desetuṃ ussāhajāto ahosi. Yathā ca mahākaruṇā, evaṃ dasabalañāṇādayo ca desanāya ajjhattasamuṭṭhānabhāve vattabbā. Sabbañhi ñeyyadhammaṃ, tesaṃ desetabbappakāraṃ, sattānañca āsayānusayādiṃ yāthāvato jānitvā bhagavā ṭhānāṭṭhānādīsu kosallena veneyyajjhāsayānurūpaṃ vicittanayadesanaṃ pavattesīti. Asādhāraṇampi ajjhattikabāhirabhedato duvidhameva. Tattha ajjhattikaṃ yāya mahākaruṇāya, yena ca desanāñāṇena idaṃ suttaṃ pavattitaṃ, tadubhayaṃ veditabbaṃ, bāhiraṃ pana dassetuṃ ‘‘kururaṭṭhavāsīna’’ntiādimāha. Tena vuttaṃ ‘‘asādhāraṇaṃ samuṭṭhānaṃ pucchatī’’ti, tena ‘‘attajjhāsayādīsu catūsu suttanikkhepesu kataroya’’nti suttanikkhepo pucchito hotīti itaro ‘‘kururaṭṭhavāsīna’’ntiādinā ‘‘parajjhāsayoyaṃ suttanikkhepo’’ti dasseti.

    कुरुरट्ठं किर तदा तंनिवासिसत्तानं योनिसोमनसिकारवन्ततादिना येभुय्येन सुप्पटिपन्‍नताय, पुब्बे च कतपुञ्‍ञताबलेन तदा उतुआदिसम्पत्तियुत्तमेव अहोसि। तेन वुत्तं ‘‘उतुपच्‍चयादिसम्पन्‍नत्ता’’ति। आदि-सद्देन भोजनादिसम्पत्तिं सङ्गण्हाति। केचि पन ‘‘पुब्बे पवत्तकुरुवत्तधम्मानुट्ठानवासनाय उत्तरकुरु विय येभुय्येन उतुआदिसम्पन्‍नमेव होन्तं भगवतो काले सातिसयं उतुसप्पायादियुत्तं तं रट्ठं अहोसी’’ति वदन्ति। चित्तसरीरकल्‍लतायाति चित्तस्स, सरीरस्स च अरोगताय। अनुग्गहितपञ्‍ञाबलाति लद्धूपकारञाणानुभावा, अनु अनु वा आचिण्णपञ्‍ञातेजा। एकवीसतिया ठानेसुति कायानुपस्सनावसेन चुद्दससु ठानेसु, वेदनानुपस्सनावसेन एकस्मिं ठाने, तथा चित्तानुपस्सनावसेन, धम्मानुपस्सनावसेन पञ्‍चसु ठानेसूति एवं एकवीसतिया ठानेसु। कम्मट्ठानं अरहत्ते पक्खिपित्वाति चतुसच्‍चकम्मट्ठानं यथा अरहत्तं पापेति, एवं देसनावसेन अरहत्ते पक्खिपित्वा। सुवण्णचङ्कोटकसुवण्णमञ्‍जूसासु पक्खित्तानि सुमनचम्पकादिनानापुप्फानि, मणिमुत्तादिसत्तरतनानि च यथा भाजनसम्पत्तिया सविसेसं सोभन्ति, किच्‍चकरानि च होन्ति मनुञ्‍ञभावतो, एवं सीलदस्सनादिसम्पत्तिया भाजनविसेसभूताय कुरुरट्ठवासिपरिसाय देसिता भगवतो अयं देसना भिय्योसो मत्ताय सोभति, किच्‍चकारी च होतीति इममत्थं दस्सेति ‘‘यथा हि पुरिसो’’तिआदिना। एत्थाति कुरुरट्ठे।

    Kururaṭṭhaṃ kira tadā taṃnivāsisattānaṃ yonisomanasikāravantatādinā yebhuyyena suppaṭipannatāya, pubbe ca katapuññatābalena tadā utuādisampattiyuttameva ahosi. Tena vuttaṃ ‘‘utupaccayādisampannattā’’ti. Ādi-saddena bhojanādisampattiṃ saṅgaṇhāti. Keci pana ‘‘pubbe pavattakuruvattadhammānuṭṭhānavāsanāya uttarakuru viya yebhuyyena utuādisampannameva hontaṃ bhagavato kāle sātisayaṃ utusappāyādiyuttaṃ taṃ raṭṭhaṃ ahosī’’ti vadanti. Cittasarīrakallatāyāti cittassa, sarīrassa ca arogatāya. Anuggahitapaññābalāti laddhūpakārañāṇānubhāvā, anu anu vā āciṇṇapaññātejā. Ekavīsatiyā ṭhānesuti kāyānupassanāvasena cuddasasu ṭhānesu, vedanānupassanāvasena ekasmiṃ ṭhāne, tathā cittānupassanāvasena, dhammānupassanāvasena pañcasu ṭhānesūti evaṃ ekavīsatiyā ṭhānesu. Kammaṭṭhānaṃ arahatte pakkhipitvāti catusaccakammaṭṭhānaṃ yathā arahattaṃ pāpeti, evaṃ desanāvasena arahatte pakkhipitvā. Suvaṇṇacaṅkoṭakasuvaṇṇamañjūsāsu pakkhittāni sumanacampakādinānāpupphāni, maṇimuttādisattaratanāni ca yathā bhājanasampattiyā savisesaṃ sobhanti, kiccakarāni ca honti manuññabhāvato, evaṃ sīladassanādisampattiyā bhājanavisesabhūtāya kururaṭṭhavāsiparisāya desitā bhagavato ayaṃ desanā bhiyyoso mattāya sobhati, kiccakārī ca hotīti imamatthaṃ dasseti ‘‘yathā hi puriso’’tiādinā. Etthāti kururaṭṭhe.

    पकतियाति सरसतोपि, इमिस्सा सतिपट्ठानसुत्तदेसनाय पुब्बेपीति अधिप्पायो। अनुयुत्ता विहरन्ति सत्थु देसनानुसारतो भावनानुयोगं।

    Pakatiyāti sarasatopi, imissā satipaṭṭhānasuttadesanāya pubbepīti adhippāyo. Anuyuttā viharanti satthu desanānusārato bhāvanānuyogaṃ.

    विस्सट्ठअत्तभावेनाति अनिच्‍चादिवसेन किस्मिञ्‍चि योनिसोमनसिकारे चित्तं अनियोजेत्वा रूपादिआरम्मणे अभिरतिवसेन विस्सट्ठचित्तेन भवितुं न वट्टति, पमादविहारं पहाय अप्पमत्तेन भवितब्बन्ति अधिप्पायो।

    Vissaṭṭhaattabhāvenāti aniccādivasena kismiñci yonisomanasikāre cittaṃ aniyojetvā rūpādiārammaṇe abhirativasena vissaṭṭhacittena bhavituṃ na vaṭṭati, pamādavihāraṃ pahāya appamattena bhavitabbanti adhippāyo.

    एकायनोति एत्थ अयन-सद्दो मग्गपरियायो। न केवलं अयनमेव, अथ खो अञ्‍ञेपि बहू मग्गपरियायाति पदुद्धारं करोन्तो ‘‘मग्गस्स ही’’ति आदिं वत्वा यदि मग्गपरियायो अयन-सद्दो, कस्मा पुन ‘‘मग्गो’’ति वुत्तन्ति चोदनं सन्धायाह ‘‘तस्मा’’तिआदि। तत्थ एकमग्गोति एको एव मग्गो। न हि निब्बानगामिमग्गो अञ्‍ञो अत्थीति। ननु सतिपट्ठानं इध मग्गोति अधिप्पेतं, तदञ्‍ञे च बहू मग्गधम्मा अत्थीति? सच्‍चं अत्थि, ते पन सतिपट्ठानग्गहणेनेव गहिता तदविनाभावतो। तथा हि ञाणवीरियादयो निद्देसे गहिता, उद्देसे पन सतिया एव गहणं वेनेय्यज्झासयवसेनाति दट्ठब्बं। ‘‘न द्विधापथभूतो’’ति इमिना इमस्स मग्गस्स अनेकमग्गभावाभावं विय अनिब्बानगामिभावाभावञ्‍च दस्सेति। एकेनाति असहायेन। असहायता च दुविधा अत्तदुतियताभावेन वा, या ‘‘वूपकट्ठकायता’’ति वुच्‍चति, तण्हादुतियताभावेन वा, या ‘‘पविवित्तचित्तता’’ति वुच्‍चति। तेनाह ‘‘वूपकट्ठेन पविवित्तचित्तेना’’ति। सेट्ठोपि लोके ‘‘एको’’ति वुच्‍चति ‘‘याव परे एकाहं वो करोमी’’तिआदीसूति आह ‘‘एकस्साति सेट्ठस्सा’’ति। यदि संसारतो निस्सरणट्ठो अयनट्ठो, अञ्‍ञेसम्पि उपनिस्सयसम्पन्‍नानं साधारणतो, कथं भगवतोति आह ‘‘किञ्‍चापी’’तिआदि। इमस्मिं खोति एत्थ खो-सद्दो अवधारणे, तस्मा इमस्मिं येवाति अत्थो। देसनाभेदोयेव हेसो, यदिदं ‘‘मग्गो’’ति वा ‘‘अयनो’’ति वा। अयन-सद्दो वा कम्मकरणादिविभागो। तेनाह ‘‘अत्थतो पन एको वा’’ति।

    Ekāyanoti ettha ayana-saddo maggapariyāyo. Na kevalaṃ ayanameva, atha kho aññepi bahū maggapariyāyāti paduddhāraṃ karonto ‘‘maggassa hī’’ti ādiṃ vatvā yadi maggapariyāyo ayana-saddo, kasmā puna ‘‘maggo’’ti vuttanti codanaṃ sandhāyāha ‘‘tasmā’’tiādi. Tattha ekamaggoti eko eva maggo. Na hi nibbānagāmimaggo añño atthīti. Nanu satipaṭṭhānaṃ idha maggoti adhippetaṃ, tadaññe ca bahū maggadhammā atthīti? Saccaṃ atthi, te pana satipaṭṭhānaggahaṇeneva gahitā tadavinābhāvato. Tathā hi ñāṇavīriyādayo niddese gahitā, uddese pana satiyā eva gahaṇaṃ veneyyajjhāsayavasenāti daṭṭhabbaṃ. ‘‘Na dvidhāpathabhūto’’ti iminā imassa maggassa anekamaggabhāvābhāvaṃ viya anibbānagāmibhāvābhāvañca dasseti. Ekenāti asahāyena. Asahāyatā ca duvidhā attadutiyatābhāvena vā, yā ‘‘vūpakaṭṭhakāyatā’’ti vuccati, taṇhādutiyatābhāvena vā, yā ‘‘pavivittacittatā’’ti vuccati. Tenāha ‘‘vūpakaṭṭhena pavivittacittenā’’ti. Seṭṭhopi loke ‘‘eko’’ti vuccati ‘‘yāva pare ekāhaṃ vo karomī’’tiādīsūti āha ‘‘ekassāti seṭṭhassā’’ti. Yadi saṃsārato nissaraṇaṭṭho ayanaṭṭho, aññesampi upanissayasampannānaṃ sādhāraṇato, kathaṃ bhagavatoti āha ‘‘kiñcāpī’’tiādi. Imasmiṃ khoti ettha kho-saddo avadhāraṇe, tasmā imasmiṃ yevāti attho. Desanābhedoyeva heso, yadidaṃ ‘‘maggo’’ti vā ‘‘ayano’’ti vā. Ayana-saddo vā kammakaraṇādivibhāgo. Tenāha ‘‘atthato pana eko vā’’ti.

    नानामुखभावनानयप्पवत्तोति कायानुपस्सनादिमुखेन तत्थापि आनापानादिमुखेन भावनानयेन पवत्तो। एकायनन्ति एकगामिनं, निब्बानगामिनन्ति अत्थो। निब्बानञ्हि अदुतियभावतो, सेट्ठभावतो च ‘‘एक’’न्ति वुच्‍चति। यथाह ‘‘एकञ्हि सच्‍चं न दुतीयमत्थी’’ति (सु॰ नि॰ ८९०)। ‘‘यावता भिक्खवे धम्मा सङ्खता वा असङ्खता वा विरागो तेसं अग्गं अक्खायती’’ति। (अ॰ नि॰ ४.३४; इतिवु॰ ९०) खयो एव अन्तोति खयन्तो, जातिया खयन्तं दिट्ठवाति जातिखयन्तदस्सी। अविभागेन सब्बेपि सत्ते हितेन अनुकम्पतीति हितानुकम्पी। अतरिंसूति तरिंसु। पुब्बेति पुरिमका बुद्धा, पुब्बे वा अतीतकाले।

    Nānāmukhabhāvanānayappavattoti kāyānupassanādimukhena tatthāpi ānāpānādimukhena bhāvanānayena pavatto. Ekāyananti ekagāminaṃ, nibbānagāminanti attho. Nibbānañhi adutiyabhāvato, seṭṭhabhāvato ca ‘‘eka’’nti vuccati. Yathāha ‘‘ekañhi saccaṃ na dutīyamatthī’’ti (su. ni. 890). ‘‘Yāvatā bhikkhave dhammā saṅkhatā vā asaṅkhatā vā virāgo tesaṃ aggaṃ akkhāyatī’’ti. (A. ni. 4.34; itivu. 90) khayo eva antoti khayanto, jātiyā khayantaṃ diṭṭhavāti jātikhayantadassī. Avibhāgena sabbepi satte hitena anukampatīti hitānukampī. Atariṃsūti tariṃsu. Pubbeti purimakā buddhā, pubbe vā atītakāle.

    न्ति तेसं वचनं, तं वा किरियावुत्तिवाचकत्तं न युज्‍जति। न हि सङ्खेय्यप्पधानताय सत्तवाचिनो एकसद्दस्स किरियावुत्तिवाचकता अत्थि। ‘‘सकिम्पि उद्धं गच्छेय्या’’तिआदीसु (अ॰ नि॰ ७.७२) विय सकिं अयनोति इमिना ब्यञ्‍जनेन भवितब्बं। एवमत्थं योजेत्वाति ‘‘एकं अयनं अस्सा’’ति एवं समासपदत्थं योजेत्वा। उभयथापीति पुरिमनयेन, पच्छिमनयेन च। न युज्‍जति इधाधिप्पेतमग्गस्स अनेकवारं पवत्तिसब्भावतो। तेनाह ‘‘कस्मा’’तिआदि। ‘‘अनेकवारम्पि अयती’’ति पुरिमनयस्स अयुत्ततादस्सनं, ‘‘अनेकञ्‍चस्स अयनं होती’’ति पच्छिमनयस्स।

    Tanti tesaṃ vacanaṃ, taṃ vā kiriyāvuttivācakattaṃ na yujjati. Na hi saṅkheyyappadhānatāya sattavācino ekasaddassa kiriyāvuttivācakatā atthi. ‘‘Sakimpi uddhaṃ gaccheyyā’’tiādīsu (a. ni. 7.72) viya sakiṃ ayanoti iminā byañjanena bhavitabbaṃ. Evamatthaṃ yojetvāti ‘‘ekaṃ ayanaṃ assā’’ti evaṃ samāsapadatthaṃ yojetvā. Ubhayathāpīti purimanayena, pacchimanayena ca. Na yujjati idhādhippetamaggassa anekavāraṃ pavattisabbhāvato. Tenāha ‘‘kasmā’’tiādi. ‘‘Anekavārampi ayatī’’ti purimanayassa ayuttatādassanaṃ, ‘‘anekañcassa ayanaṃ hotī’’ti pacchimanayassa.

    इमस्मिं पदेति ‘‘एकायनो अयं भिक्खवे मग्गो’’ति इमस्मिं वाक्ये, इमस्मिं वा ‘‘पुब्बभागमग्गो, लोकुत्तरमग्गो’’ति विधानपदे। मिस्सकमग्गोति लोकियेन मिस्सको लोकुत्तरमग्गो । विसुद्धिआदीनं निप्परियायहेतुकं सङ्गण्हन्तो आचरियत्थेरो ‘‘मिस्सकमग्गो’’ति आह। इतरो परियायहेतु इधाधिप्पेतोति ‘‘पुब्बभागमग्गो’’ति अवोच।

    Imasmiṃpadeti ‘‘ekāyano ayaṃ bhikkhave maggo’’ti imasmiṃ vākye, imasmiṃ vā ‘‘pubbabhāgamaggo, lokuttaramaggo’’ti vidhānapade. Missakamaggoti lokiyena missako lokuttaramaggo . Visuddhiādīnaṃ nippariyāyahetukaṃ saṅgaṇhanto ācariyatthero ‘‘missakamaggo’’ti āha. Itaro pariyāyahetu idhādhippetoti ‘‘pubbabhāgamaggo’’ti avoca.

    सद्दं सुत्वाति ‘‘कालो भन्ते धम्मसवनाया’’ति कालारोचनसद्दं पच्‍चक्खतो, परम्पराय च सुत्वा। एवं उक्खिपित्वाति एवं ‘‘सुन्दरं मनोहरं इमं कथं छड्डेमा’’ति अछड्डेन्ता उच्छुभारं विय पग्गहेत्वा न विचरन्ति। आलुळेतीति विलुळितो आकुलो होतीति अत्थो। एकायनमग्गो वुच्‍चति पुब्बभागसतिपट्ठानमग्गोति एत्तावता इधाधिप्पेतत्थे सिद्धे तस्सेव अलङ्कारत्थं सो पन यस्स पुब्बभागमग्गो, तं दस्सेतुं ‘‘मग्गानट्ठङ्गिको’’तिआदिका गाथापि पटिसम्भिदामग्गतोव आनेत्वा ठपिता।

    Saddaṃ sutvāti ‘‘kālo bhante dhammasavanāyā’’ti kālārocanasaddaṃ paccakkhato, paramparāya ca sutvā. Evaṃ ukkhipitvāti evaṃ ‘‘sundaraṃ manoharaṃ imaṃ kathaṃ chaḍḍemā’’ti achaḍḍentā ucchubhāraṃ viya paggahetvā na vicaranti. Āluḷetīti viluḷito ākulo hotīti attho. Ekāyanamaggo vuccati pubbabhāgasatipaṭṭhānamaggoti ettāvatā idhādhippetatthe siddhe tasseva alaṅkāratthaṃ so pana yassa pubbabhāgamaggo, taṃ dassetuṃ ‘‘maggānaṭṭhaṅgiko’’tiādikā gāthāpi paṭisambhidāmaggatova ānetvā ṭhapitā.

    निब्बानगमनट्ठेनाति निब्बानं गच्छति अधिगच्छति एतेनाति निब्बानगमनं,सोयेव अविपरीतसभावताय अत्थो, तेन निब्बानगमनट्ठेन, निब्बानाधिगमूपायतायाति अत्थो। मग्गनीयट्ठेनाति गवेसितब्बताय। ‘‘गमनीयट्ठेना’’ति वा पाठो, उपगन्तब्बतायाति अत्थो। ‘‘रागादीही’’ति इमिना रागदोसमोहानंयेव गहणं ‘‘रागो मलं, दोसो मलं, मोहो मल’’न्ति (विभ॰ ९२४) वचनतो। ‘‘अभिज्झाविसमलोभादीही’’ति पन इमिना सब्बेसम्पि उपक्‍किलेसानं सङ्गण्हनत्थं ते विसुं उद्धटा। ‘‘सत्तानं विसुद्धिया’’ति वुत्तस्स अत्थस्स एकन्तिकतं दस्सेन्तो ‘‘तथा ही’’तिआदिमाह। कामं ‘‘विसुद्धिया’’ति सामञ्‍ञजोतना, चित्तस्सेव पन विसुद्धि इधाधिप्पेताति दस्सेतुं ‘‘रूपमलवसेन पना’’तिआदि वुत्तं। न केवलं अट्ठकथावचनमेव, अथ खो इदं एत्थ आहच्‍च भासितन्ति दस्सेन्तो ‘‘तथा ही’’तिआदिमाह।

    Nibbānagamanaṭṭhenāti nibbānaṃ gacchati adhigacchati etenāti nibbānagamanaṃ,soyeva aviparītasabhāvatāya attho, tena nibbānagamanaṭṭhena, nibbānādhigamūpāyatāyāti attho. Magganīyaṭṭhenāti gavesitabbatāya. ‘‘Gamanīyaṭṭhenā’’ti vā pāṭho, upagantabbatāyāti attho. ‘‘Rāgādīhī’’ti iminā rāgadosamohānaṃyeva gahaṇaṃ ‘‘rāgo malaṃ, doso malaṃ, moho mala’’nti (vibha. 924) vacanato. ‘‘Abhijjhāvisamalobhādīhī’’ti pana iminā sabbesampi upakkilesānaṃ saṅgaṇhanatthaṃ te visuṃ uddhaṭā. ‘‘Sattānaṃ visuddhiyā’’ti vuttassa atthassa ekantikataṃ dassento ‘‘tathā hī’’tiādimāha. Kāmaṃ ‘‘visuddhiyā’’ti sāmaññajotanā, cittasseva pana visuddhi idhādhippetāti dassetuṃ ‘‘rūpamalavasena panā’’tiādi vuttaṃ. Na kevalaṃ aṭṭhakathāvacanameva, atha kho idaṃ ettha āhacca bhāsitanti dassento ‘‘tathā hī’’tiādimāha.

    सा पनायं चित्तविसुद्धि सिज्झमाना यस्मा सोकादीनं अनुप्पादाय संवत्तति, तस्मा वुत्तं ‘‘सोकपरिदेवानं समतिक्‍कमाया’’तिआदि। तत्थ सोचनं ञातिब्यसनादिनिमित्तं चेतसो सन्तापो अन्तोनिज्झानं सोको। ञातिब्यसनादिनिमित्तमेव सोकावतिण्णतो ‘‘कहं एकपुत्तक कहं एकपुत्तका’’तिआदिना (म॰ नि॰ २.३५३, ३५४; सं॰ नि॰ २.६३) परिदेवनवसेन वाचाविप्पलापो परिदवनं परिदेवो। आयतिं अनुप्पज्‍जनं इध समतिक्‍कमोति आह ‘‘पहानाया’’ति। तं पनस्स समतिक्‍कमावहतं निदस्सनवसेन दस्सेन्तो ‘‘अयञ्ही’’तिआदिमाह।

    Sā panāyaṃ cittavisuddhi sijjhamānā yasmā sokādīnaṃ anuppādāya saṃvattati, tasmā vuttaṃ ‘‘sokaparidevānaṃ samatikkamāyā’’tiādi. Tattha socanaṃ ñātibyasanādinimittaṃ cetaso santāpo antonijjhānaṃ soko. Ñātibyasanādinimittameva sokāvatiṇṇato ‘‘kahaṃ ekaputtaka kahaṃ ekaputtakā’’tiādinā (ma. ni. 2.353, 354; saṃ. ni. 2.63) paridevanavasena vācāvippalāpo paridavanaṃ paridevo. Āyatiṃ anuppajjanaṃ idha samatikkamoti āha ‘‘pahānāyā’’ti. Taṃ panassa samatikkamāvahataṃ nidassanavasena dassento ‘‘ayañhī’’tiādimāha.

    तत्थ यं पुब्बे, तं विसोधेहीति अतीतेसु खन्धेसु तण्हासंकिलेसविसोधनं वुत्तं। पच्छाति परतो । तेति तुय्हं। माहूति मा अहु। किञ्‍चनन्ति रागादिकिञ्‍चनं, एतेन अनागतेसु खन्धेसु संकिलेसविसोधनं वुत्तं। मज्झेति तदुभयवेमज्झे। नो चे गहेस्ससीति न उपादियिस्ससि चे, एतेन पच्‍चुप्पन्‍ने खन्धप्पबन्धे उपादानप्पवत्ति वुत्ता। उपसन्तो चरिस्ससीति एवं अद्धत्तयगतसंकिलेसविसोधने सति निब्बुतसब्बपरिळाहताय उपसन्तो हुत्वा विहरिस्ससीति अरहत्तनिकूटेन गाथं निट्ठपेसि। तेनाह ‘‘इमं गाथ’’न्तिआदि।

    Tattha yaṃ pubbe, taṃ visodhehīti atītesu khandhesu taṇhāsaṃkilesavisodhanaṃ vuttaṃ. Pacchāti parato . Teti tuyhaṃ. Māhūti mā ahu. Kiñcananti rāgādikiñcanaṃ, etena anāgatesu khandhesu saṃkilesavisodhanaṃ vuttaṃ. Majjheti tadubhayavemajjhe. No ce gahessasīti na upādiyissasi ce, etena paccuppanne khandhappabandhe upādānappavatti vuttā. Upasanto carissasīti evaṃ addhattayagatasaṃkilesavisodhane sati nibbutasabbapariḷāhatāya upasanto hutvā viharissasīti arahattanikūṭena gāthaṃ niṭṭhapesi. Tenāha ‘‘imaṃ gātha’’ntiādi.

    पुत्ताति ओरसा, अञ्‍ञेपि वा दिन्‍नककित्तिमादयो ये केचि। पिताति जनको, अञ्‍ञेपि वा पितुट्ठानिया। बन्धवाति ञातका। अयञ्हेत्थ अत्थो – पुत्ता वा पिता वा बन्धवा वा अन्तकेन मच्‍चुना अधिपन्‍नस्स अभिभूतस्स मरणतो ताणाय न होन्ति। कस्मा? नत्थि ञातीसु ताणताति। न हि ञातीनं वसेन मरणतो आरक्खा अत्थि, तस्मा पटाचारे ‘‘उभो पुत्ता कालङ्कता’’तिआदिना (अप॰ थेरी १.४९८) मा निरत्थकं परिदेवि, धम्मंयेव पन याथावतो पस्साति अधिप्पायो। सोतापत्तिफले पतिट्ठिताति यथानुलोमं पवत्तिताय सामुक्‍कंसिकाय धम्मदेसनाय परियोसाने सहस्सनयपटिमण्डिते सोतापत्तिफले पतिट्ठहि। कथं पनायं सतिपट्ठानमग्गवसेन सोतापत्तिफले पतिट्ठासीति आह ‘‘यस्मा पना’’तिआदि। न हि चतुसच्‍चकम्मट्ठानकथाय विना सावकानं अरियमग्गाधिगमो अत्थि। ‘‘इमं गाथं सुत्वा’’ति पनिदं सोकविनोदनवसेन पवत्तिताय गाथाय पठमं सुतत्ता वुत्तं, सापि हि सच्‍चदेसनाय परिवारबन्धा एव अनिच्‍चताकथाति कत्वा। इतरगाथायं पन वत्तब्बमेव नत्थि। भावनाति पञ्‍ञाभावना। सा हि इध अधिप्पेता। तस्माति यस्मा रूपादीनं अनिच्‍चादितो अनुपस्सनापि सतिपट्ठानभावनाव, तस्मा। तेपीति सन्ततिमहामत्तपटाचारापि।

    Puttāti orasā, aññepi vā dinnakakittimādayo ye keci. Pitāti janako, aññepi vā pituṭṭhāniyā. Bandhavāti ñātakā. Ayañhettha attho – puttā vā pitā vā bandhavā vā antakena maccunā adhipannassa abhibhūtassa maraṇato tāṇāya na honti. Kasmā? Natthi ñātīsu tāṇatāti. Na hi ñātīnaṃ vasena maraṇato ārakkhā atthi, tasmā paṭācāre ‘‘ubho puttā kālaṅkatā’’tiādinā (apa. therī 1.498) mā niratthakaṃ paridevi, dhammaṃyeva pana yāthāvato passāti adhippāyo. Sotāpattiphale patiṭṭhitāti yathānulomaṃ pavattitāya sāmukkaṃsikāya dhammadesanāya pariyosāne sahassanayapaṭimaṇḍite sotāpattiphale patiṭṭhahi. Kathaṃ panāyaṃ satipaṭṭhānamaggavasena sotāpattiphale patiṭṭhāsīti āha ‘‘yasmā panā’’tiādi. Na hi catusaccakammaṭṭhānakathāya vinā sāvakānaṃ ariyamaggādhigamo atthi. ‘‘Imaṃ gāthaṃ sutvā’’ti panidaṃ sokavinodanavasena pavattitāya gāthāya paṭhamaṃ sutattā vuttaṃ, sāpi hi saccadesanāya parivārabandhā eva aniccatākathāti katvā. Itaragāthāyaṃ pana vattabbameva natthi. Bhāvanāti paññābhāvanā. Sā hi idha adhippetā. Tasmāti yasmā rūpādīnaṃ aniccādito anupassanāpi satipaṭṭhānabhāvanāva, tasmā. Tepīti santatimahāmattapaṭācārāpi.

    पञ्‍चसते चोरेति सतसतचोरपरिवारे पञ्‍चचोरे पटिपाटिया पेसेसि, ते अरञ्‍ञं पविसित्वा थेरं परियेसन्ता अनुक्‍कमेन थेरस्स समीपे समागच्छिंसु। तेनाह ‘‘ते गन्त्वा थेरं परिवारेत्वा निसीदिंसू’’ति। वेदनं विक्खम्भेत्वाति ऊरुट्ठिभेदपच्‍चयं दुक्खवेदनं अमनसिकारेन विनोदेत्वा। पीतिपामोज्‍जं उप्पज्‍जि विप्पटिसारलेसस्सपि असम्भवतो। तेनाह ‘‘परिसुद्धं सीलं निस्साया’’ति। थेरस्स हि सीलं पच्‍चवेक्खतो परिसुद्धं सीलं निस्साय उळारं पीतिपामोज्‍जं उप्पज्‍जमानं ऊरुट्ठिभेदजनितं दुक्खवेदनं विक्खम्भेसि। तियामरत्तिन्ति अच्‍चन्तसंयोगे उपयोगवचनं, तेनस्स विपस्सनायं अप्पमादं, पटिपत्तिउस्सुक्‍कापनञ्‍च दस्सेति। पादानीति पादे। संयमेस्सामीति सञ्‍ञपेस्सामि, सञ्‍ञत्तिं करिस्सामीति अत्थो। अट्टियामीति जिगुच्छामि। हरायामीति लज्‍जामि। विपस्सिसन्ति सम्पस्सिं।

    Pañcasatecoreti satasatacoraparivāre pañcacore paṭipāṭiyā pesesi, te araññaṃ pavisitvā theraṃ pariyesantā anukkamena therassa samīpe samāgacchiṃsu. Tenāha ‘‘te gantvā theraṃ parivāretvā nisīdiṃsū’’ti. Vedanaṃ vikkhambhetvāti ūruṭṭhibhedapaccayaṃ dukkhavedanaṃ amanasikārena vinodetvā. Pītipāmojjaṃ uppajji vippaṭisāralesassapi asambhavato. Tenāha ‘‘parisuddhaṃ sīlaṃ nissāyā’’ti. Therassa hi sīlaṃ paccavekkhato parisuddhaṃ sīlaṃ nissāya uḷāraṃ pītipāmojjaṃ uppajjamānaṃ ūruṭṭhibhedajanitaṃ dukkhavedanaṃ vikkhambhesi. Tiyāmarattinti accantasaṃyoge upayogavacanaṃ, tenassa vipassanāyaṃ appamādaṃ, paṭipattiussukkāpanañca dasseti. Pādānīti pāde. Saṃyamessāmīti saññapessāmi, saññattiṃ karissāmīti attho. Aṭṭiyāmīti jigucchāmi. Harāyāmīti lajjāmi. Vipassisanti sampassiṃ.

    पचलायन्तानन्ति पचलायिकानं निद्दं उपगतानं। अगतिन्ति अगोचरं। वतसम्पन्‍नोति धुतगुणसम्पन्‍नो। पमादन्ति पचलायनं सन्धायाह। ओरुद्धमानसोति उपरुद्धअधिचित्तो। पञ्‍जरस्मिन्ति सरीरे। सरीरञ्हि न्हारुसम्बन्धअट्ठिसङ्घाटताय इध ‘‘पञ्‍जर’’न्ति वुत्तं।

    Pacalāyantānanti pacalāyikānaṃ niddaṃ upagatānaṃ. Agatinti agocaraṃ. Vatasampannoti dhutaguṇasampanno. Pamādanti pacalāyanaṃ sandhāyāha. Oruddhamānasoti uparuddhaadhicitto. Pañjarasminti sarīre. Sarīrañhi nhārusambandhaaṭṭhisaṅghāṭatāya idha ‘‘pañjara’’nti vuttaṃ.

    पीतवण्णाय पन पटाकाय कायं परिहरणतो, मल्‍लयुद्धचित्तकताय च ‘‘पीतमल्‍लो’’ति पञ्‍ञातो पब्बजित्वा पीतमल्‍लत्थेरो नाम जातो। तीसु रज्‍जेसूति पण्डुचोळगोळरज्‍जेसु। ‘‘सब्बमल्‍ला सीहळदीपे सक्‍कारसम्मानं लभन्ती’’ति तम्बपण्णिदीपं आगम्म। तंयेव अङ्कुसं कत्वाति ‘‘रूपादयो ‘ममा’ति न गहेतब्बा’’ति नतुम्हाकवग्गेन पकासितमत्थं अत्तनो चित्तमत्तहत्थिनो अङ्कुसं कत्वा। पादेसु अवहन्तेसूति अतिवेलं चङ्कमनेन अक्‍कमितुं असमत्थेसु। जण्णुकेहि चङ्कमति ‘‘निसिन्‍ने निद्दाय अवसरो होती’’ति। ब्याकरित्वाति अत्तनो वीरियारम्भस्स सफलतापवेदनमुखेन सब्रह्मचारीनं तत्थ उस्साहं जनेन्तो अञ्‍ञं ब्याकरित्वा। भासितन्ति वचनं, कस्स पन तन्ति आह ‘‘बुद्धसेट्ठस्स सब्बलोकग्गवादिनो’’ति। ‘‘न तुम्हाक’’न्तिआदि तस्स पवत्तिआकारदस्सनं। तयिदं मे सङ्खारानं अच्‍चन्तवूपसमकारणन्ति दस्सेन्तो ‘‘अनिच्‍चा वता’’ति गाथमाहरि, तेन इदानाहं सङ्खारानं खणे खणे भङ्गसङ्खातस्स रोगस्स अभावेन अरोगो परिनिब्बुतोति दस्सेति।

    Pītavaṇṇāya pana paṭākāya kāyaṃ pariharaṇato, mallayuddhacittakatāya ca ‘‘pītamallo’’ti paññāto pabbajitvā pītamallatthero nāma jāto. Tīsu rajjesūti paṇḍucoḷagoḷarajjesu. ‘‘Sabbamallā sīhaḷadīpe sakkārasammānaṃ labhantī’’ti tambapaṇṇidīpaṃ āgamma. Taṃyeva aṅkusaṃ katvāti ‘‘rūpādayo ‘mamā’ti na gahetabbā’’ti natumhākavaggena pakāsitamatthaṃ attano cittamattahatthino aṅkusaṃ katvā. Pādesu avahantesūti ativelaṃ caṅkamanena akkamituṃ asamatthesu. Jaṇṇukehi caṅkamati ‘‘nisinne niddāya avasaro hotī’’ti. Byākaritvāti attano vīriyārambhassa saphalatāpavedanamukhena sabrahmacārīnaṃ tattha ussāhaṃ janento aññaṃ byākaritvā. Bhāsitanti vacanaṃ, kassa pana tanti āha ‘‘buddhaseṭṭhassa sabbalokaggavādino’’ti. ‘‘Na tumhāka’’ntiādi tassa pavattiākāradassanaṃ. Tayidaṃ me saṅkhārānaṃ accantavūpasamakāraṇanti dassento ‘‘aniccā vatā’’ti gāthamāhari, tena idānāhaṃ saṅkhārānaṃ khaṇe khaṇe bhaṅgasaṅkhātassa rogassa abhāvena arogo parinibbutoti dasseti.

    अस्साति सक्‍कस्स। उपपत्तीति देवूपपत्ति। पुन पाकतिकाव अहोसि सक्‍कभावेनेव उपपन्‍नत्ता।

    Assāti sakkassa. Upapattīti devūpapatti. Puna pākatikāva ahosi sakkabhāveneva upapannattā.

    सुब्रह्माति एवंनामो। अच्छरानं निरयूपपत्तिं दिस्वा ततो पभुति सततं पवत्तमानं अत्तनो चित्तुत्रासं सन्धायाह ‘‘निच्‍चं उत्रस्तमिदं चित्त’’न्तिआदि। तत्थ उत्रस्तन्ति सन्तस्तं भीतं । उब्बिग्गन्ति संविग्गं। उत्रस्तन्ति वा संविग्गं। उब्बिग्गन्ति भयवसेन सह निस्सयेन सञ्‍चलितं। अनुप्पन्‍नेसूति अनागतेसु। किच्‍चेसूति तेसु तेसु इतिकत्तब्बेसु। ‘‘किच्छेसू’’ति वा पाठो, दुक्खेसूति अत्थो, निमित्तत्थे चेतं भुम्मं, भाविदुक्खनिमित्तन्ति अत्थो। उप्पतितेसूति उप्पन्‍नेसु किच्‍चेसूति योजना। तदा अत्तनो परिवारस्स उप्पन्‍नं दुक्खं सन्धाय वदति।

    Subrahmāti evaṃnāmo. Accharānaṃ nirayūpapattiṃ disvā tato pabhuti satataṃ pavattamānaṃ attano cittutrāsaṃ sandhāyāha ‘‘niccaṃ utrastamidaṃ citta’’ntiādi. Tattha utrastanti santastaṃ bhītaṃ . Ubbigganti saṃviggaṃ. Utrastanti vā saṃviggaṃ. Ubbigganti bhayavasena saha nissayena sañcalitaṃ. Anuppannesūti anāgatesu. Kiccesūti tesu tesu itikattabbesu. ‘‘Kicchesū’’ti vā pāṭho, dukkhesūti attho, nimittatthe cetaṃ bhummaṃ, bhāvidukkhanimittanti attho. Uppatitesūti uppannesu kiccesūti yojanā. Tadā attano parivārassa uppannaṃ dukkhaṃ sandhāya vadati.

    बोज्झाति बोधितो, अरियमग्गतोति अत्थो। ‘‘अञ्‍ञत्रा’’ति च पदं अपेक्खित्वा निस्सक्‍कवचनं, बोधिं ठपेत्वाति अत्थो। सेसेसुपि एसेव नयो। तपसाति तपोकम्मतो, तेन मग्गाधिगमस्स उपायभूतं सल्‍लेखपटिपदं दस्सेति। इन्द्रियसंवराति मनच्छट्ठानं इन्द्रियानं संवरणतो , एतेन सतिसंवरसीसेन सब्बम्पि संवरसीलं, लक्खणहारनयेन वा सब्बम्पि चतुपारिसुद्धिसीलं दस्सेति। सब्बनिस्सग्गाति सब्बस्सपि निस्सज्‍जनतो सब्बकिलेसप्पहानतो। किलेसेसु हि निस्सट्ठेसु कम्मवट्टं, विपाकवट्टञ्‍च निस्सट्ठमेव होतीति। सोत्थिन्ति खेमं अनुपद्दवतं।

    Bojjhāti bodhito, ariyamaggatoti attho. ‘‘Aññatrā’’ti ca padaṃ apekkhitvā nissakkavacanaṃ, bodhiṃ ṭhapetvāti attho. Sesesupi eseva nayo. Tapasāti tapokammato, tena maggādhigamassa upāyabhūtaṃ sallekhapaṭipadaṃ dasseti. Indriyasaṃvarāti manacchaṭṭhānaṃ indriyānaṃ saṃvaraṇato , etena satisaṃvarasīsena sabbampi saṃvarasīlaṃ, lakkhaṇahāranayena vā sabbampi catupārisuddhisīlaṃ dasseti. Sabbanissaggāti sabbassapi nissajjanato sabbakilesappahānato. Kilesesu hi nissaṭṭhesu kammavaṭṭaṃ, vipākavaṭṭañca nissaṭṭhameva hotīti. Sotthinti khemaṃ anupaddavataṃ.

    ञायति निच्छयेन कमति निब्बानं, तं वा ञायति पटिविज्झीयति एतेनाति ञायो, अरियमग्गोति आह ‘‘ञायो वुच्‍चति अरियो अट्ठङ्गिको मग्गो’’ति। तण्हावानविरहितत्ताति तण्हासङ्खातवानविवित्तत्ता। तण्हा हि खन्धेहि खन्धं, कम्मुना फलं, सत्तेहि च दुक्खं विनति संसिब्बतीति ‘‘वान’’न्ति वुच्‍चति, तयिदं नत्थि एत्थ वानं, न वा एतस्मिं अधिगते पुग्गलस्स वानन्ति निब्बानं, असङ्खता धातु। परप्पच्‍चयेन विना पच्‍चक्खकरणं सच्छिकिरियाति आह ‘‘अत्तपच्‍चक्खताया’’ति।

    Ñāyati nicchayena kamati nibbānaṃ, taṃ vā ñāyati paṭivijjhīyati etenāti ñāyo, ariyamaggoti āha ‘‘ñāyo vuccati ariyo aṭṭhaṅgiko maggo’’ti. Taṇhāvānavirahitattāti taṇhāsaṅkhātavānavivittattā. Taṇhā hi khandhehi khandhaṃ, kammunā phalaṃ, sattehi ca dukkhaṃ vinati saṃsibbatīti ‘‘vāna’’nti vuccati, tayidaṃ natthi ettha vānaṃ, na vā etasmiṃ adhigate puggalassa vānanti nibbānaṃ, asaṅkhatā dhātu. Parappaccayena vinā paccakkhakaraṇaṃ sacchikiriyāti āha ‘‘attapaccakkhatāyā’’ti.

    ननु ‘‘विसुद्धिया’’ति चित्तविसुद्धिया अधिप्पेतत्ता विसुद्धिग्गहणेनेवेत्थ सोकसमतिक्‍कमादयोपि गहिता एव होन्ति, ते पुन कस्मा गहिताति अनुयोगं सन्धाय ‘‘तत्थ किञ्‍चापी’’तिआदि वुत्तं। सासनयुत्तिकोविदेति सच्‍चपटिच्‍चसमुप्पादादिलक्खणायं धम्मनीतियं छेके। तं तमत्थं ञापेतीति ये ये बोधनेय्यपुग्गला सङ्खेपवित्थारादिवसेन यथा यथा बोधेतब्बा, अत्तनो देसनाविलासेन भगवा ते ते तथा तथा बोधेन्तो तं तमत्थं ञापेति। तं तं पाकटं कत्वा दस्सेन्तोति अत्थापत्तिं अगणेन्तो तं तमत्थं पाकटं कत्वा दस्सेन्तो। न हि सम्मासम्बुद्धो अत्थापत्तिञापकादिसाधनीयवचनाति। संवत्ततीति जायति, होतीति अत्थो। यस्मा अनतिक्‍कन्तसोकपरिदेवस्स न कदाचि चित्तविसुद्धि अत्थि सोकपरिदेवसमतिक्‍कमनमुखेनेव चित्तविसुद्धिया इज्झनतो, तस्मा आह ‘‘सोकपरिदेवानं समतिक्‍कमेन होती’’ति। यस्मा पन दोमनस्सपच्‍चयेहि दुक्खधम्मेहि फुट्ठं पुथुज्‍जनं सोकादयो अभिभवन्ति, परिञ्‍ञातेसु च तेसु ते न होन्ति, तस्मा वुत्तं ‘‘सोकपरिदेवानं समतिक्‍कमो दुक्खदोमनस्सानं अत्थङ्गमेना’’ति। ञायस्साति अग्गमग्गस्स, ततियमग्गस्स च। तदधिगमेन हि यथाक्‍कमं दुक्खदोमनस्सानं अत्थङ्गमो। सच्छिकिरियाभिसमयसहभावीपि इतराभिसमयो तदविनाभावतो सच्छिकिरियाभिसमयहेतुको विय वुत्तो। ञायस्साधिगमो निब्बानस्स सच्छिकिरियायाति फलञाणेन वा पच्‍चक्खकरणं सन्धाय वुत्तं, ‘‘निब्बानस्स सच्छिकिरियाया’’ति सम्पदानवचनञ्‍चेतं दट्ठब्बं।

    Nanu ‘‘visuddhiyā’’ti cittavisuddhiyā adhippetattā visuddhiggahaṇenevettha sokasamatikkamādayopi gahitā eva honti, te puna kasmā gahitāti anuyogaṃ sandhāya ‘‘tattha kiñcāpī’’tiādi vuttaṃ. Sāsanayuttikovideti saccapaṭiccasamuppādādilakkhaṇāyaṃ dhammanītiyaṃ cheke. Taṃ tamatthaṃñāpetīti ye ye bodhaneyyapuggalā saṅkhepavitthārādivasena yathā yathā bodhetabbā, attano desanāvilāsena bhagavā te te tathā tathā bodhento taṃ tamatthaṃ ñāpeti. Taṃ taṃ pākaṭaṃ katvā dassentoti atthāpattiṃ agaṇento taṃ tamatthaṃ pākaṭaṃ katvā dassento. Na hi sammāsambuddho atthāpattiñāpakādisādhanīyavacanāti. Saṃvattatīti jāyati, hotīti attho. Yasmā anatikkantasokaparidevassa na kadāci cittavisuddhi atthi sokaparidevasamatikkamanamukheneva cittavisuddhiyā ijjhanato, tasmā āha ‘‘sokaparidevānaṃ samatikkamena hotī’’ti. Yasmā pana domanassapaccayehi dukkhadhammehi phuṭṭhaṃ puthujjanaṃ sokādayo abhibhavanti, pariññātesu ca tesu te na honti, tasmā vuttaṃ ‘‘sokaparidevānaṃ samatikkamo dukkhadomanassānaṃ atthaṅgamenā’’ti. Ñāyassāti aggamaggassa, tatiyamaggassa ca. Tadadhigamena hi yathākkamaṃ dukkhadomanassānaṃ atthaṅgamo. Sacchikiriyābhisamayasahabhāvīpi itarābhisamayo tadavinābhāvato sacchikiriyābhisamayahetuko viya vutto. Ñāyassādhigamo nibbānassa sacchikiriyāyāti phalañāṇena vā paccakkhakaraṇaṃ sandhāya vuttaṃ, ‘‘nibbānassa sacchikiriyāyā’’ti sampadānavacanañcetaṃ daṭṭhabbaṃ.

    वण्णभणनन्ति पसंसावचनं। तयिदं न इधेव, अथ खो अञ्‍ञत्थापि सत्थु आचिण्णं एवाति दस्सेन्तो ‘‘यथेव ही’’तिआदिमाह। तत्थ आदिम्हि कल्याणमादि वा कल्याणं एतस्साति आदिकल्याणं। सेसपदद्वयेपि एसेव नयो। अत्थसम्पत्तिया सात्थं। ब्यञ्‍जनसम्पत्तिया सब्यञ्‍जनं। सीलादिपञ्‍चधम्मक्खन्धपारिपूरितो, उपनेतब्बस्स अभावतो च केवलपरिपुण्णं। निरुपक्‍किलेसतो अपनेतब्बस्स च अभावतो परिसुद्धं। सेट्ठचरियभावतो सासनब्रह्मचरियं, मग्गब्रह्मचरियञ्‍च वो पकासेस्सामीति। अयमेत्थ सङ्खेपो, वित्थारो पन विसुद्धिमग्गे (विसुद्धि॰ १.१४७) वुत्तनयेनेव वेदितब्बो। अरियवंसाति अरियानं बुद्धादीनं वंसा पवेणियो। अग्गञ्‍ञाति अग्गाति जानितब्बा सब्बवंसेहि सेट्ठभावतो। रत्तञ्‍ञाति चिररत्ताति जानितब्बा। वंसञ्‍ञाति बुद्धादीनं वंसाति जानितब्बा। पोराणाति पुरातना अनधुनातनत्ता। असङ्किण्णाति अविकिण्णा अनपनीता। असङ्किण्णपुब्बाति ‘‘किं इमेही’’ति अरियेहि न अपनीतपुब्बा । न सङ्कीयन्तीति इदानिपि तेहि न अपनीयन्ति। न सङ्कीयिस्सन्तीति अनागतेपि तेहि न अपनीयिस्सन्ति। अप्पटिकुट्ठा…पे॰… विञ्‍ञूहीति ये लोके विञ्‍ञू समणब्राह्मणा, तेहि अप्पच्‍चक्खता अनिन्दिता, अगरहिताति अत्थो। ‘‘विसुद्धिया’’तिआदीहीति विसुद्धिआदिदीपनेहि। पदेहीति वाक्येहि, विसुद्धिअत्थतादिभेदभिन्‍नेहि वा धम्मकोट्ठासेहि। उपद्दवेति अनत्थे। विसुद्धिन्ति विसुज्झनं संकिलेसप्पहानं। वाचुग्गतकरणं उग्गहो। परियापुणनं परिचयो। अत्थस्स हदये ठपनं धारणं। परिवत्तनं वाचनं।

    Vaṇṇabhaṇananti pasaṃsāvacanaṃ. Tayidaṃ na idheva, atha kho aññatthāpi satthu āciṇṇaṃ evāti dassento ‘‘yatheva hī’’tiādimāha. Tattha ādimhi kalyāṇamādi vā kalyāṇaṃ etassāti ādikalyāṇaṃ. Sesapadadvayepi eseva nayo. Atthasampattiyā sātthaṃ. Byañjanasampattiyā sabyañjanaṃ. Sīlādipañcadhammakkhandhapāripūrito, upanetabbassa abhāvato ca kevalaparipuṇṇaṃ. Nirupakkilesato apanetabbassa ca abhāvato parisuddhaṃ. Seṭṭhacariyabhāvato sāsanabrahmacariyaṃ, maggabrahmacariyañca vo pakāsessāmīti. Ayamettha saṅkhepo, vitthāro pana visuddhimagge (visuddhi. 1.147) vuttanayeneva veditabbo. Ariyavaṃsāti ariyānaṃ buddhādīnaṃ vaṃsā paveṇiyo. Aggaññāti aggāti jānitabbā sabbavaṃsehi seṭṭhabhāvato. Rattaññāti cirarattāti jānitabbā. Vaṃsaññāti buddhādīnaṃ vaṃsāti jānitabbā. Porāṇāti purātanā anadhunātanattā. Asaṅkiṇṇāti avikiṇṇā anapanītā. Asaṅkiṇṇapubbāti ‘‘kiṃ imehī’’ti ariyehi na apanītapubbā . Na saṅkīyantīti idānipi tehi na apanīyanti. Na saṅkīyissantīti anāgatepi tehi na apanīyissanti. Appaṭikuṭṭhā…pe… viññūhīti ye loke viññū samaṇabrāhmaṇā, tehi appaccakkhatā aninditā, agarahitāti attho. ‘‘Visuddhiyā’’tiādīhīti visuddhiādidīpanehi. Padehīti vākyehi, visuddhiatthatādibhedabhinnehi vā dhammakoṭṭhāsehi. Upaddaveti anatthe. Visuddhinti visujjhanaṃ saṃkilesappahānaṃ. Vācuggatakaraṇaṃ uggaho. Pariyāpuṇanaṃ paricayo. Atthassa hadaye ṭhapanaṃ dhāraṇaṃ. Parivattanaṃ vācanaṃ.

    गन्धारकोति गन्धारदेसे उप्पन्‍नो। पहोन्तीति सक्‍कोन्ति। अनिय्यानिकमग्गाति मिच्छामग्गा, मिच्छत्तनियतानियतमग्गापि वा। सुवण्णन्ति कूटसुवण्णम्पि वुच्‍चति। मणीति काचमणिपि, मुत्ताति वेळुजापि, पवाळन्ति पल्‍लवोपि वुच्‍चतीति रत्तजम्बुनदादिपदेहि ते विसेसिता।

    Gandhārakoti gandhāradese uppanno. Pahontīti sakkonti. Aniyyānikamaggāti micchāmaggā, micchattaniyatāniyatamaggāpi vā. Suvaṇṇanti kūṭasuvaṇṇampi vuccati. Maṇīti kācamaṇipi, muttāti veḷujāpi, pavāḷanti pallavopi vuccatīti rattajambunadādipadehi te visesitā.

    न ततो हेट्ठाति इधाधिप्पेतकायादीनं वेदनादिसभावत्ताभावा, कायवेदनाचित्तविमुत्तस्स तेभूमकधम्मस्स विसुं विपल्‍लासवत्थन्तरभावेन गहितत्ता च हेट्ठा गहणेसु विपल्‍लासवत्थूनं अनिट्ठानं सन्धाय वुत्तं, पञ्‍चमस्स पन विपल्‍लासवत्थुनो अभावा ‘‘न उद्ध’’न्ति आह। आरम्मणविभागेन हेत्थ सतिपट्ठानविभागोति। तयो सतिपट्ठानाति सतिपट्ठान-सद्दस्स अत्थुद्धारदस्सनं, न इध पाळियं वुत्तस्स सतिपट्ठान-सद्दस्स अत्थदस्सनन्ति। आदीसु हि सतिगोचरोति एत्थ आदि-सद्देन ‘‘फस्ससमुदया वेदनानं समुदयो, नामरूपसमुदया चित्तस्स समुदयो, मनसिकारसमुदया धम्मानं समुदयो’’ति (सं॰ नि॰ ५.४०८) ‘‘सतिपट्ठाना’’ति वुत्तानं सभिगोचरानं पकासके सुत्तप्पदेसे सङ्गण्हाति। एवं ‘‘पटिसम्भिदापाळिय’’म्पि (पटि॰ म॰ २.३४) अवसेसपाळिप्पदेसदस्सनत्थो आदि-सद्दो दट्ठब्बो। सतिया पट्ठानन्ति सतिया पतिट्ठातब्बट्ठानं। दानादीनि करोन्तस्स रूपादीनि सतिया ठानं होन्तीति तंनिवारणत्थमाह ‘‘पधानं ठान’’न्ति। -सद्दो हि इध ‘‘पणीता धम्मा’’तिआदीसु (ध॰ सं॰ मातिका १४) विय पधानत्थदीपकोति अधिप्पायो।

    Na tato heṭṭhāti idhādhippetakāyādīnaṃ vedanādisabhāvattābhāvā, kāyavedanācittavimuttassa tebhūmakadhammassa visuṃ vipallāsavatthantarabhāvena gahitattā ca heṭṭhā gahaṇesu vipallāsavatthūnaṃ aniṭṭhānaṃ sandhāya vuttaṃ, pañcamassa pana vipallāsavatthuno abhāvā ‘‘na uddha’’nti āha. Ārammaṇavibhāgena hettha satipaṭṭhānavibhāgoti. Tayo satipaṭṭhānāti satipaṭṭhāna-saddassa atthuddhāradassanaṃ, na idha pāḷiyaṃ vuttassa satipaṭṭhāna-saddassa atthadassananti. Ādīsu hi satigocaroti ettha ādi-saddena ‘‘phassasamudayā vedanānaṃ samudayo, nāmarūpasamudayā cittassa samudayo, manasikārasamudayā dhammānaṃ samudayo’’ti (saṃ. ni. 5.408) ‘‘satipaṭṭhānā’’ti vuttānaṃ sabhigocarānaṃ pakāsake suttappadese saṅgaṇhāti. Evaṃ ‘‘paṭisambhidāpāḷiya’’mpi (paṭi. ma. 2.34) avasesapāḷippadesadassanattho ādi-saddo daṭṭhabbo. Satiyā paṭṭhānanti satiyā patiṭṭhātabbaṭṭhānaṃ. Dānādīni karontassa rūpādīni satiyā ṭhānaṃ hontīti taṃnivāraṇatthamāha ‘‘padhānaṃ ṭhāna’’nti. Pa-saddo hi idha ‘‘paṇītā dhammā’’tiādīsu (dha. saṃ. mātikā 14) viya padhānatthadīpakoti adhippāyo.

    अरियोति अरियं सब्बसत्तसेट्ठं सम्मासम्बुद्धमाह। एत्थाति एतस्मिं सळायतनविभङ्गसुत्ते।(म॰ नि॰ ३.३१०) सुत्तेकदेसेन हि सुत्तं दस्सेति। तत्थ हि –

    Ariyoti ariyaṃ sabbasattaseṭṭhaṃ sammāsambuddhamāha. Etthāti etasmiṃ saḷāyatanavibhaṅgasutte.(Ma. ni. 3.310) suttekadesena hi suttaṃ dasseti. Tattha hi –

    ‘‘तयो सतिपट्ठाना यदरियो…पे॰… अरहतीति इति खो पनेतं वुत्तं, किञ्‍चेतं पटिच्‍च वुत्तं। इध, भिक्खवे, सत्था सावकानं धम्मं देसेति अनुकम्पको हितेसी अनुकम्पं उपादाय ‘इदं वो हिताय इदं वो सुखाया’ति। तस्स सावका न सुस्सूसन्ति। न सोतं ओदहन्ति, न अञ्‍ञा चित्तं उपट्ठपेन्ति, वोक्‍कम्म च सत्थु सासना वत्तन्ति। तत्र, भिक्खवे, तथागतो न चेव अनत्तमनो होति, न च अनत्तमनतं पटिसंवेदेति, अनवस्सुतो च विहरति सतो सम्पजानो। इदं, भिक्खवे, पठमं सतिपट्ठानं। यदरियो सेवति…पे॰… अरहति।

    ‘‘Tayo satipaṭṭhānā yadariyo…pe… arahatīti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ. Idha, bhikkhave, satthā sāvakānaṃ dhammaṃ deseti anukampako hitesī anukampaṃ upādāya ‘idaṃ vo hitāya idaṃ vo sukhāyā’ti. Tassa sāvakā na sussūsanti. Na sotaṃ odahanti, na aññā cittaṃ upaṭṭhapenti, vokkamma ca satthu sāsanā vattanti. Tatra, bhikkhave, tathāgato na ceva anattamano hoti, na ca anattamanataṃ paṭisaṃvedeti, anavassuto ca viharati sato sampajāno. Idaṃ, bhikkhave, paṭhamaṃ satipaṭṭhānaṃ. Yadariyo sevati…pe… arahati.

    पुन चपरं, भिक्खवे, सत्था…पे॰..इदं वो सुखायाति । तस्स एकच्‍चे सावका न सुस्सूसन्ति…पे॰… न च वोक्‍कम्म सत्थु सासना वत्तन्ति। तत्र, भिक्खवे, तथागतो न चेव अनत्तमनो होति, न च अनत्तमनतं पटिसंवेदेति, न च अत्तमनो होति, न च अत्तमनतं पटिसंवेदेति, अनत्तमनता च अत्तमनता च तदुभयं अभिनिवज्‍जेत्वा उपेक्खको विहरति सतो सम्पजानो। इदं वुच्‍चति, भिक्खवे, दुतियं।

    Puna caparaṃ, bhikkhave, satthā…pe...idaṃ vo sukhāyāti . Tassa ekacce sāvakā na sussūsanti…pe… na ca vokkamma satthu sāsanā vattanti. Tatra, bhikkhave, tathāgato na ceva anattamano hoti, na ca anattamanataṃ paṭisaṃvedeti, na ca attamano hoti, na ca attamanataṃ paṭisaṃvedeti, anattamanatā ca attamanatā ca tadubhayaṃ abhinivajjetvā upekkhako viharati sato sampajāno. Idaṃ vuccati, bhikkhave, dutiyaṃ.

    पुन चपरं, भिक्खवे…पे॰… सुखायाति, तस्स सावका सुस्सूसन्ति…पे॰… वत्तन्ति। तत्र, भिक्खवे, तथागतो अत्तमनो चेव होति, अत्तमनतञ्‍च पटिसंवेदेति, अनवस्सुतो च विहरति सतो सम्पजानो। इदं वुच्‍चति, भिक्खवे, ततिय’’न्ति (म॰ नि॰ ३.३११)।

    Puna caparaṃ, bhikkhave…pe… sukhāyāti, tassa sāvakā sussūsanti…pe… vattanti. Tatra, bhikkhave, tathāgato attamano ceva hoti, attamanatañca paṭisaṃvedeti, anavassuto ca viharati sato sampajāno. Idaṃ vuccati, bhikkhave, tatiya’’nti (ma. ni. 3.311).

    एवं पटिघानुनयेहि अनवस्सुतता, निच्‍चं उपट्ठितस्सतिताय तदुभयवीतिवत्तता ‘‘सतिपट्ठान’’न्ति वुत्ता। बुद्धानंयेव हि निच्‍चं उपट्ठितस्सतिता होति आवेणिकधम्मभावतो, न पच्‍चेकबुद्धादीनं। -सद्दो आरम्भं जोतेति, आरम्भो च पवत्तीति कत्वा आह ‘‘पवत्तयितब्बतोति अत्थो’’ति। सतिया करणभूताय पट्ठानं पट्ठपेतब्बं सतिपट्ठानं। अन-सद्दो हि बहुलंवचनेन कम्मत्थोपि होतीति। तथास्स कत्तुअत्थोपि लब्भतीति ‘‘पट्ठातीति पट्ठान’’न्ति वुत्तं। पट्ठातीति एत्थ -सद्दो भुसत्थविसिट्ठं पक्खन्दनं दीपेतीति ‘‘ओक्‍कन्दित्वा पक्खन्दित्वा पत्थरित्वा पवत्ततीति अत्थो’’ति आह। पुन भावत्थं सति, सद्दं, पट्ठानसद्दञ्‍च वण्णेन्तो ‘‘अथ वा’’तिआदिमाह, तेन पुरिमविकप्पे सति, सद्दो, पट्ठान-सद्दो च कत्तुअत्थोति विञ्‍ञायति। सरणट्ठेनाति चिरकतस्स, चिरभासितस्स च अनुस्सरणट्ठेन। इदन्ति यं ‘‘सतियेव सतिपट्ठान’’न्ति वुत्तं, इदं। इध इमस्मिं सुत्तपदेसे अधिप्पेतं।

    Evaṃ paṭighānunayehi anavassutatā, niccaṃ upaṭṭhitassatitāya tadubhayavītivattatā ‘‘satipaṭṭhāna’’nti vuttā. Buddhānaṃyeva hi niccaṃ upaṭṭhitassatitā hoti āveṇikadhammabhāvato, na paccekabuddhādīnaṃ. Pa-saddo ārambhaṃ joteti, ārambho ca pavattīti katvā āha ‘‘pavattayitabbatoti attho’’ti. Satiyā karaṇabhūtāya paṭṭhānaṃ paṭṭhapetabbaṃ satipaṭṭhānaṃ. Ana-saddo hi bahulaṃvacanena kammatthopi hotīti. Tathāssa kattuatthopi labbhatīti ‘‘paṭṭhātīti paṭṭhāna’’nti vuttaṃ. Paṭṭhātīti ettha pa-saddo bhusatthavisiṭṭhaṃ pakkhandanaṃ dīpetīti ‘‘okkanditvā pakkhanditvā pattharitvā pavattatīti attho’’ti āha. Puna bhāvatthaṃ sati, saddaṃ, paṭṭhānasaddañca vaṇṇento ‘‘atha vā’’tiādimāha, tena purimavikappe sati, saddo, paṭṭhāna-saddo ca kattuatthoti viññāyati. Saraṇaṭṭhenāti cirakatassa, cirabhāsitassa ca anussaraṇaṭṭhena. Idanti yaṃ ‘‘satiyeva satipaṭṭhāna’’nti vuttaṃ, idaṃ. Idha imasmiṃ suttapadese adhippetaṃ.

    यदि एवन्ति। यदि सति एव सतिपट्ठानं, सति नाम एको धम्मो, एवं सन्ते कस्मा ‘‘सतिपट्ठाना’’ति बहुवचनन्ति आह ‘‘सतिबहुत्ता’’तिआदि। यदि बहुका ता सतियो, अथ कस्मा ‘‘मग्गो’’ति एकवचनन्ति योजना। मग्गट्ठेनाति निय्यानट्ठेन। निय्यानिको हि मग्गधम्मो, तेनेव निय्यानिकभावेन एकत्तूपगतो एकन्ततो निब्बानं गच्छति, अत्थिकेहि च तदत्थं मग्गीयतीति आह ‘‘वुत्तञ्हेत’’न्ति, अत्तनाव पुब्बे वुत्तं पच्‍चाहरति। तत्थ चतस्सोपि चेताति कायानुपस्सनादिवसेन चतुब्बिधापि च एता सतियो। अपरभागेति अरियमग्गक्खणे। किच्‍चं साधयमानाति पुब्बभागे कायादीसु सुभसञ्‍ञादिविधमनवसेन विसुं विसुं पवत्तित्वा मग्गक्खणे सतियेव तत्थ चतुब्बिधस्सपि विपल्‍लासस्स समुच्छेदवसेन पहानकिच्‍चं साधयमाना आरम्मणकरणवसेन निब्बानं गच्छति। चतुकिच्‍चसाधनेनेव हेत्थ बहुवचननिद्देसो। एवञ्‍च सतीति एवं मग्गट्ठेन एकत्तं उपादाय ‘‘मग्गो’’ति एकवचनेन, आरम्मणभेदेन चतुब्बिधतं उपादाय ‘‘चत्तारो’’ति च वत्तब्बताय सति विज्‍जमानत्ता। वचनानुसन्धिना ‘‘एकायनो अय’’न्तिआदिका देसना सानुसन्धिकाव, न अननुसन्धिकाति अधिप्पायो। वुत्तमेवत्थं निदस्सनेन पटिपादेतुं ‘‘मारसेनप्पमद्दन’’न्ति (सं॰ नि॰ ५.२२४) सुत्तपदं आनेत्वा ‘‘यथा’’तिआदिना निदस्सनं संसन्दति। ‘‘तस्मा’’तिआदि निगमनं।

    Yadi evanti. Yadi sati eva satipaṭṭhānaṃ, sati nāma eko dhammo, evaṃ sante kasmā ‘‘satipaṭṭhānā’’ti bahuvacananti āha ‘‘satibahuttā’’tiādi. Yadi bahukā tā satiyo, atha kasmā ‘‘maggo’’ti ekavacananti yojanā. Maggaṭṭhenāti niyyānaṭṭhena. Niyyāniko hi maggadhammo, teneva niyyānikabhāvena ekattūpagato ekantato nibbānaṃ gacchati, atthikehi ca tadatthaṃ maggīyatīti āha ‘‘vuttañheta’’nti, attanāva pubbe vuttaṃ paccāharati. Tattha catassopi cetāti kāyānupassanādivasena catubbidhāpi ca etā satiyo. Aparabhāgeti ariyamaggakkhaṇe. Kiccaṃ sādhayamānāti pubbabhāge kāyādīsu subhasaññādividhamanavasena visuṃ visuṃ pavattitvā maggakkhaṇe satiyeva tattha catubbidhassapi vipallāsassa samucchedavasena pahānakiccaṃ sādhayamānā ārammaṇakaraṇavasena nibbānaṃ gacchati. Catukiccasādhaneneva hettha bahuvacananiddeso. Evañca satīti evaṃ maggaṭṭhena ekattaṃ upādāya ‘‘maggo’’ti ekavacanena, ārammaṇabhedena catubbidhataṃ upādāya ‘‘cattāro’’ti ca vattabbatāya sati vijjamānattā. Vacanānusandhinā ‘‘ekāyano aya’’ntiādikā desanā sānusandhikāva, na ananusandhikāti adhippāyo. Vuttamevatthaṃ nidassanena paṭipādetuṃ ‘‘mārasenappamaddana’’nti (saṃ. ni. 5.224) suttapadaṃ ānetvā ‘‘yathā’’tiādinā nidassanaṃ saṃsandati. ‘‘Tasmā’’tiādi nigamanaṃ.

    विसेसतो कायो, वेदना च अस्सादस्स कारणन्ति तप्पहानत्थं तेसु तण्हावत्थूसु ओळारिकसुखुमेसु असुभदुक्खभावदस्सनानि मन्दतिक्खपञ्‍ञेहि तण्हाचरितेहि सुकरानीति तानि तेसं ‘‘विसुद्धिमग्गो’’ति वुत्तानि। तथा ‘‘निच्‍चं अत्ता’’ति अभिनिवेसवत्थुताय दिट्ठिया विसेसकारणेसु चित्तधम्मेसु अनिच्‍चानत्ततादस्सनानि सरागादिवसेन, सञ्‍ञाफस्सादिवसेन, नीवरणादिवसेन च नातिप्पभेदातिप्पभेदगतेसु तेसु तप्पहानत्थं मन्दतिक्खपञ्‍ञानं दिट्ठिचरितानं सुकरानीति तेसं तानि ‘‘विसुद्धिमग्गो’’ति वुत्तानि। एत्थ च यथा चित्तधम्मानम्पि तण्हाय वत्थुभावो सम्भवति, तथा कायवेदनानम्पि दिट्ठियाति सतिपि नेसं चतुन्‍नम्पि तण्हादिट्ठिवत्थुभावे यो यस्सा सातिसयपच्‍चयो, तं दस्सनत्थं विसेसग्गहणं कतन्ति दट्ठब्बं। तिक्खपञ्‍ञसमथयानिको ओळारिकारम्मणं परिग्गण्हन्तो तत्थ अट्ठत्वा झानं समापज्‍जित्वा उट्ठाय वेदनं परिग्गण्हातीति वुत्तं ‘‘ओळारिकारम्मणे असण्ठहनतो’’ति। विपस्सनायानिकस्स पन सुखुमे चित्ते, धम्मेसु च चित्तं पक्खन्दतीति चित्तधम्मानुपस्सनानं मन्दतिक्खपञ्‍ञविपस्सनायानिकानं विसुद्धिमग्गता वुत्ता।

    Visesato kāyo, vedanā ca assādassa kāraṇanti tappahānatthaṃ tesu taṇhāvatthūsu oḷārikasukhumesu asubhadukkhabhāvadassanāni mandatikkhapaññehi taṇhācaritehi sukarānīti tāni tesaṃ ‘‘visuddhimaggo’’ti vuttāni. Tathā ‘‘niccaṃ attā’’ti abhinivesavatthutāya diṭṭhiyā visesakāraṇesu cittadhammesu aniccānattatādassanāni sarāgādivasena, saññāphassādivasena, nīvaraṇādivasena ca nātippabhedātippabhedagatesu tesu tappahānatthaṃ mandatikkhapaññānaṃ diṭṭhicaritānaṃ sukarānīti tesaṃ tāni ‘‘visuddhimaggo’’ti vuttāni. Ettha ca yathā cittadhammānampi taṇhāya vatthubhāvo sambhavati, tathā kāyavedanānampi diṭṭhiyāti satipi nesaṃ catunnampi taṇhādiṭṭhivatthubhāve yo yassā sātisayapaccayo, taṃ dassanatthaṃ visesaggahaṇaṃ katanti daṭṭhabbaṃ. Tikkhapaññasamathayāniko oḷārikārammaṇaṃ pariggaṇhanto tattha aṭṭhatvā jhānaṃ samāpajjitvā uṭṭhāya vedanaṃ pariggaṇhātīti vuttaṃ ‘‘oḷārikārammaṇe asaṇṭhahanato’’ti. Vipassanāyānikassa pana sukhume citte, dhammesu ca cittaṃ pakkhandatīti cittadhammānupassanānaṃ mandatikkhapaññavipassanāyānikānaṃ visuddhimaggatā vuttā.

    तेसं तत्थाति एत्थ तत्थ-सद्दस्स ‘‘पहानत्थ’’न्ति एतेन योजना। परतो तेसं तत्थाति एत्थापि एसेव नयो। पञ्‍च कामगुणा सविसेसा काये लब्भन्तीति विसेसेन कायो कामोघस्स वत्थु, भवेसु सुखग्गहणवसेन भवस्सादो होतीति भवोघस्स वेदना वत्थु, सन्ततिघनग्गहणवसेन विसेसतो चित्ते अत्ताभिनिवेसो होतीति दिट्ठोघस्स चित्तं वत्थु, धम्मेसु विनिब्भोगस्स दुक्‍करत्ता, धम्मानं धम्ममत्तताय दुप्पटिविज्झत्ता च सम्मोहो होतीति अविज्‍जोघस्स धम्मा वत्थु, तस्मा तेसु तेसं पहानत्थं चत्तारोव वुत्ता।

    Tesaṃ tatthāti ettha tattha-saddassa ‘‘pahānattha’’nti etena yojanā. Parato tesaṃ tatthāti etthāpi eseva nayo. Pañca kāmaguṇā savisesā kāye labbhantīti visesena kāyo kāmoghassa vatthu, bhavesu sukhaggahaṇavasena bhavassādo hotīti bhavoghassa vedanā vatthu, santatighanaggahaṇavasena visesato citte attābhiniveso hotīti diṭṭhoghassa cittaṃ vatthu, dhammesu vinibbhogassa dukkarattā, dhammānaṃ dhammamattatāya duppaṭivijjhattā ca sammoho hotīti avijjoghassa dhammā vatthu, tasmā tesu tesaṃ pahānatthaṃ cattārova vuttā.

    एवं कायादीनं कामोघादिवत्थुभावकथनेनेव कामयोगकामासवादीनम्पि वत्थुभावो दीपितो होति ओघेहि तेसं अत्थतो अनञ्‍ञत्ता। यदग्गेन च कायो कामोघादीनं वत्थु, तदग्गेन अभिज्झाकायगन्थस्स वत्थु। ‘‘दुक्खाय वेदनाय पटिघानुसयो अनुसेती’’ति दुक्खदुक्खविपरिणामदुक्खसङ्खारदुक्खभूता वेदना विसेसेन ब्यापादकायगन्थस्स वत्थु। चित्ते निच्‍चग्गहणवसेन सस्सतस्स अत्तनो सीलेन सुद्धीति आदि परामसनं होतीति सीलब्बतपरामासस्स चित्तं वत्थु। नामरूपपरिच्छेदेन भूतं भूततो अपस्सन्तस्स भवविभवदिट्ठिसङ्खातो इदंसच्‍चाभिनिवेसो होतीति तस्स धम्मा वत्थु। कायस्स कामुपादानवत्थुता वुत्तनयाव। यदग्गेन हि कायो कामोघस्स वत्थु, तदग्गेन कामुपादानस्सपि वत्थु अत्थतो अभिन्‍नत्ता। सुखवेदनस्सादवसेन परलोकनिरपेक्खो ‘‘नत्थि दिन्‍न’’न्तिआदिकं (दी॰ नि॰ १.१७१; म॰ नि॰ १.४४५; २.९५, २२५; ३.९१, ११६; सं॰ नि॰ ३.२१०; ध॰ स॰ १२२१; विभ॰ ९३८) परामासं उप्पादेतीति दिट्ठुपादानस्स वेदना वत्थु । चित्तधम्मानं इतरुपादानवत्थुता ततियचतुत्थगन्थयोजनायं वुत्तनया एव। कायवेदनानं छन्ददोसागतिवत्थुता कामोघब्यापादकायगन्थयोजनायं वुत्तनया एव। सन्ततिघनग्गहणवसेन सरागादिचित्ते सम्मोहो होतीति मोहागतिया चित्तं वत्थु। धम्मसभावानवबोधे भयं होतीति भयागतिया धम्मा वत्थु।

    Evaṃ kāyādīnaṃ kāmoghādivatthubhāvakathaneneva kāmayogakāmāsavādīnampi vatthubhāvo dīpito hoti oghehi tesaṃ atthato anaññattā. Yadaggena ca kāyo kāmoghādīnaṃ vatthu, tadaggena abhijjhākāyaganthassa vatthu. ‘‘Dukkhāya vedanāya paṭighānusayo anusetī’’ti dukkhadukkhavipariṇāmadukkhasaṅkhāradukkhabhūtā vedanā visesena byāpādakāyaganthassa vatthu. Citte niccaggahaṇavasena sassatassa attano sīlena suddhīti ādi parāmasanaṃ hotīti sīlabbataparāmāsassa cittaṃ vatthu. Nāmarūpaparicchedena bhūtaṃ bhūtato apassantassa bhavavibhavadiṭṭhisaṅkhāto idaṃsaccābhiniveso hotīti tassa dhammā vatthu. Kāyassa kāmupādānavatthutā vuttanayāva. Yadaggena hi kāyo kāmoghassa vatthu, tadaggena kāmupādānassapi vatthu atthato abhinnattā. Sukhavedanassādavasena paralokanirapekkho ‘‘natthi dinna’’ntiādikaṃ (dī. ni. 1.171; ma. ni. 1.445; 2.95, 225; 3.91, 116; saṃ. ni. 3.210; dha. sa. 1221; vibha. 938) parāmāsaṃ uppādetīti diṭṭhupādānassa vedanā vatthu . Cittadhammānaṃ itarupādānavatthutā tatiyacatutthaganthayojanāyaṃ vuttanayā eva. Kāyavedanānaṃ chandadosāgativatthutā kāmoghabyāpādakāyaganthayojanāyaṃ vuttanayā eva. Santatighanaggahaṇavasena sarāgādicitte sammoho hotīti mohāgatiyā cittaṃ vatthu. Dhammasabhāvānavabodhe bhayaṃ hotīti bhayāgatiyā dhammā vatthu.

    आहारसमुदया कायस्स समुदया, फस्ससमुदया वेदनानं समुदयो, (सं॰ नि॰ ५.४०८) सङ्खारपच्‍चया विञ्‍ञाणं, विञ्‍ञाणपच्‍चया नामरूपन्ति (म॰ नि॰ ३.१२६; उदा॰ १; विभ॰ २२५) वचनतो कायादीनं समुदयभूता कबळीकारफस्समनोसञ्‍चेतनाविञ्‍ञाणाहारा कायादिपरिजाननेन परिञ्‍ञाता होन्तीति आह ‘‘चतुब्बिधाहारपरिञ्‍ञत्थ’’न्ति। पकरणनयोति नेत्तिपकरणवसेन सुत्तन्तसंवण्णनानयो।

    Āhārasamudayā kāyassa samudayā, phassasamudayā vedanānaṃ samudayo, (saṃ. ni. 5.408) saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpanti (ma. ni. 3.126; udā. 1; vibha. 225) vacanato kāyādīnaṃ samudayabhūtā kabaḷīkāraphassamanosañcetanāviññāṇāhārā kāyādiparijānanena pariññātā hontīti āha ‘‘catubbidhāhārapariññattha’’nti. Pakaraṇanayoti nettipakaraṇavasena suttantasaṃvaṇṇanānayo.

    सरणवसेनाति कायादीनं, कुसलादिधम्मानञ्‍च उपधारणवसेन। सरन्ति गच्छन्ति निब्बानं एतायाति सतीति इमस्मिं अत्थे एकत्ते एकसभावे निब्बाने समोसरणं समागमो एकत्तसमोसरणं। एतदेव हि दस्सेतुं ‘‘यथा ही’’तिआदि वुत्तं।

    Saraṇavasenāti kāyādīnaṃ, kusalādidhammānañca upadhāraṇavasena. Saranti gacchanti nibbānaṃ etāyāti satīti imasmiṃ atthe ekatte ekasabhāve nibbāne samosaraṇaṃ samāgamo ekattasamosaraṇaṃ. Etadeva hi dassetuṃ ‘‘yathā hī’’tiādi vuttaṃ.

    एकनिब्बानपवेसहेतुभूतो वा समानताय एको सतिपट्ठानसभावो एकत्तं, तत्थ समोसरणं एकत्तसमोसरणं, तंसभागताव, एकनिब्बानपवेसहेतुभावं पन दस्सेतुं ‘‘यथा’’तिआदिमाह। एतस्मिं अत्थे सरणेकत्तसमोसरणानि सहेव सतिपट्ठानेकभावस्स कारणत्तेन वुत्तानीति दट्ठब्बानि, पुरिमस्मिं विसुं। सरणवसेनाति वा गमनवसेनाति अत्थे सति तदेव गमनं समोसरणन्ति, समोसरणे वा सति-सद्दत्थवसेन अवुच्‍चमाने धारणताव सतीति सति-सद्दत्थन्तराभावा पुरिमं सतिभावस्स कारणं, पच्छिमं एकभावस्साति निब्बानसमोसरणेपि सहितानेव तानि सतिपट्ठानेकभावस्स कारणानि वुत्तानि होन्ति।

    Ekanibbānapavesahetubhūto vā samānatāya eko satipaṭṭhānasabhāvo ekattaṃ, tattha samosaraṇaṃ ekattasamosaraṇaṃ, taṃsabhāgatāva, ekanibbānapavesahetubhāvaṃ pana dassetuṃ ‘‘yathā’’tiādimāha. Etasmiṃ atthe saraṇekattasamosaraṇāni saheva satipaṭṭhānekabhāvassa kāraṇattena vuttānīti daṭṭhabbāni, purimasmiṃ visuṃ. Saraṇavasenāti vā gamanavasenāti atthe sati tadeva gamanaṃ samosaraṇanti, samosaraṇe vā sati-saddatthavasena avuccamāne dhāraṇatāva satīti sati-saddatthantarābhāvā purimaṃ satibhāvassa kāraṇaṃ, pacchimaṃ ekabhāvassāti nibbānasamosaraṇepi sahitāneva tāni satipaṭṭhānekabhāvassa kāraṇāni vuttāni honti.

    ‘‘चुद्दसविधेन, नवविधेन, सोळसविधेन, पञ्‍चविधेना’’ति इदं उपरि पाळियं (दी॰ नि॰ २.३७४) आगतानं आनापानपब्बादीनं वसेन वुत्तं, तेसं पन अनन्तरभेदवसेन, तदनुगतभेदवसेन च भावनाय अनेकविधता लब्भतियेव, चतूसु दिसासु उट्ठानकभण्डसदिसता कायानुपस्सनादितंतंसतिपट्ठानभावनानुभावस्स दट्ठब्बा।

    ‘‘Cuddasavidhena, navavidhena, soḷasavidhena, pañcavidhenā’’ti idaṃ upari pāḷiyaṃ (dī. ni. 2.374) āgatānaṃ ānāpānapabbādīnaṃ vasena vuttaṃ, tesaṃ pana anantarabhedavasena, tadanugatabhedavasena ca bhāvanāya anekavidhatā labbhatiyeva, catūsu disāsu uṭṭhānakabhaṇḍasadisatā kāyānupassanāditaṃtaṃsatipaṭṭhānabhāvanānubhāvassa daṭṭhabbā.

    कथेतुकम्यतापुच्छा इतरासं पुच्छानं इध असम्भवतो, निद्देसादिवसेन देसेतुकम्यताय च तथा वुत्तत्ता। ‘‘इधा’’ति वुच्‍चमानपटिपत्तिसम्पादकस्स भिक्खुनो सन्‍निस्सयदस्सनं, सो चस्स सन्‍निस्सयो सासनतो अञ्‍ञो नत्थीति वुत्तं ‘‘इधाति इमस्मिं सासने’’ति। धम्म…पे॰… लपनमेतं तेसं अत्तनो सम्मुखाभिमुखभावकरणत्थं, तञ्‍च धम्मस्स सक्‍कच्‍चसवनत्थं। ‘‘गोचरे भिक्खवे चरथ सके पेत्तिके विसये’’तिआदि (दी॰ नि॰ ३.८०; सं॰ नि॰ ५.३७२) वचनतो भिक्खुगोचरा एते धम्मा, यदिदं कायानुपस्सनादयो। तत्थ यस्मा कायानुपस्सनादिपटिपत्तिया भिक्खु होति, तस्मा ‘‘कायानुपस्सी विहरती’’तिआदिना भिक्खुं दस्सेति भिक्खुम्हि तंनियमतोति आह ‘‘पटिपत्तिया भिक्खुभावदस्सनतो’’ति। सत्थुचरियानुविधायकत्ता, सकलसासनसम्पटिग्गाहकत्ता च सब्बप्पकाराय अनुसासनिया भाजनभावो। तस्मिं गहितेति भिक्खुम्हि गहिते। भिक्खुपरिसाय जेट्ठभावतो राजगमनञायेन इतरा परिसापि अत्थतो गहिताव होन्तीति आह ‘‘सेसा’’तिआदि। एवं पठमं कारणं विभजित्वा इतरम्पि विभजितुं ‘‘यो च इम’’न्तिआदि वुत्तं।

    Kathetukamyatāpucchā itarāsaṃ pucchānaṃ idha asambhavato, niddesādivasena desetukamyatāya ca tathā vuttattā. ‘‘Idhā’’ti vuccamānapaṭipattisampādakassa bhikkhuno sannissayadassanaṃ, so cassa sannissayo sāsanato añño natthīti vuttaṃ ‘‘idhāti imasmiṃ sāsane’’ti. Dhamma…pe… lapanametaṃ tesaṃ attano sammukhābhimukhabhāvakaraṇatthaṃ, tañca dhammassa sakkaccasavanatthaṃ. ‘‘Gocare bhikkhave caratha sake pettike visaye’’tiādi (dī. ni. 3.80; saṃ. ni. 5.372) vacanato bhikkhugocarā ete dhammā, yadidaṃ kāyānupassanādayo. Tattha yasmā kāyānupassanādipaṭipattiyā bhikkhu hoti, tasmā ‘‘kāyānupassī viharatī’’tiādinā bhikkhuṃ dasseti bhikkhumhi taṃniyamatoti āha ‘‘paṭipattiyā bhikkhubhāvadassanato’’ti. Satthucariyānuvidhāyakattā, sakalasāsanasampaṭiggāhakattā ca sabbappakārāya anusāsaniyā bhājanabhāvo. Tasmiṃ gahiteti bhikkhumhi gahite. Bhikkhuparisāya jeṭṭhabhāvato rājagamanañāyena itarā parisāpi atthato gahitāva hontīti āha ‘‘sesā’’tiādi. Evaṃ paṭhamaṃ kāraṇaṃ vibhajitvā itarampi vibhajituṃ ‘‘yo ca ima’’ntiādi vuttaṃ.

    समं चरेय्याति कायादि विसमचरियं पहाय कायादीहि समं चरेय्य। रागादिवूपसमेन सन्तो, इन्द्रियदमेन दन्तो, चतुमग्गनियामेन नियतो, सेट्ठचरिताय ब्रह्मचारी, सब्बत्थ कायदण्डादिओरोपनेन निधाय दण्डं। अरियभावे ठितो सो एवरूपो बाहितपापसमितपापभिन्‍नकिलेसताहि ‘‘ब्राह्मणो, समणो, भिक्खू’’ति च वेदितब्बो।

    Samaṃ careyyāti kāyādi visamacariyaṃ pahāya kāyādīhi samaṃ careyya. Rāgādivūpasamena santo, indriyadamena danto, catumagganiyāmena niyato, seṭṭhacaritāya brahmacārī, sabbattha kāyadaṇḍādioropanena nidhāya daṇḍaṃ. Ariyabhāve ṭhito so evarūpo bāhitapāpasamitapāpabhinnakilesatāhi ‘‘brāhmaṇo, samaṇo, bhikkhū’’ti ca veditabbo.

    ‘‘अयञ्‍चेव कायो, बहिद्धा च नामरूप’’न्तिआदीसु खन्धपञ्‍चकं, तथा ‘‘सुखञ्‍च कायेन पटिसंवेदेती’’तिआदीसु (म॰ नि॰ १.२७१, २८७; पारा॰ ११), ‘‘या तस्मिं समये कायस्स पस्सद्धि पटिप्पस्सद्धी’’तिआदीसु च वेदनादयो चेतसिका खन्धा कायोति वुच्‍चन्तीति ततो विसेसनत्थं ‘‘कायेति रूपकाये’’ति आह। केसादीनञ्‍च धम्मानन्ति केसादिसञ्‍ञितानं भूतुपादाधम्मानं। एवं ‘‘चयट्ठो सरीरट्ठो कायट्ठो’’ति सद्दनयेन काय-सद्दं दस्सेत्वा इदानि निरुत्तिनयेनपि तं दस्सेतुं ‘‘यथा चा’’तिआदि वुत्तं। आयन्तीति उप्पज्‍जन्ति।

    ‘‘Ayañceva kāyo, bahiddhā ca nāmarūpa’’ntiādīsu khandhapañcakaṃ, tathā ‘‘sukhañca kāyena paṭisaṃvedetī’’tiādīsu (ma. ni. 1.271, 287; pārā. 11), ‘‘yā tasmiṃ samaye kāyassa passaddhi paṭippassaddhī’’tiādīsu ca vedanādayo cetasikā khandhā kāyoti vuccantīti tato visesanatthaṃ ‘‘kāyeti rūpakāye’’ti āha. Kesādīnañca dhammānanti kesādisaññitānaṃ bhūtupādādhammānaṃ. Evaṃ ‘‘cayaṭṭho sarīraṭṭho kāyaṭṭho’’ti saddanayena kāya-saddaṃ dassetvā idāni niruttinayenapi taṃ dassetuṃ ‘‘yathā cā’’tiādi vuttaṃ. Āyantīti uppajjanti.

    असम्मिस्सतोति वेदनादयोपि एत्थ सिता, एत्थ पटिबद्धाति काये वेदनादिअनुपस्सनापसङ्गेपि आपन्‍ने ततो असम्मिस्सतोति अत्थो। समूहविसयताय चस्स काय-सद्दस्स, समुदायुपादानताय च असुभाकारस्स ‘‘काये’’ति एकवचनं, तथा आरम्मणादिविभागेन अनेकभेदभिन्‍नम्पि चित्तं चित्तभावसामञ्‍ञेन एकज्झं गहेत्वा ‘‘चित्ते’’ति एकवचनं, वेदना पन सुखादिभेदभिन्‍ना विसुं विसुं अनुपस्सितब्बाति दस्सेन्तेन ‘‘वेदनासू’’ति बहुवचनेन वुत्ता, तथेव च निद्देसो पवत्तितो, धम्मा च परोपण्णासभेदा, अनुपस्सितब्बाकारेन च अनेकभेदा एवाति तेपि बहुवचनवसेनेव वुत्ता।

    Asammissatoti vedanādayopi ettha sitā, ettha paṭibaddhāti kāye vedanādianupassanāpasaṅgepi āpanne tato asammissatoti attho. Samūhavisayatāya cassa kāya-saddassa, samudāyupādānatāya ca asubhākārassa ‘‘kāye’’ti ekavacanaṃ, tathā ārammaṇādivibhāgena anekabhedabhinnampi cittaṃ cittabhāvasāmaññena ekajjhaṃ gahetvā ‘‘citte’’ti ekavacanaṃ, vedanā pana sukhādibhedabhinnā visuṃ visuṃ anupassitabbāti dassentena ‘‘vedanāsū’’ti bahuvacanena vuttā, tatheva ca niddeso pavattito, dhammā ca paropaṇṇāsabhedā, anupassitabbākārena ca anekabhedā evāti tepi bahuvacanavaseneva vuttā.

    अवयवीगाहसमञ्‍ञातिधावनसारादानाभिनिवेसनिसेधनत्थं कायं अङ्गपच्‍चङ्गेहि, तानि च केसादीहि, केसादिके च भूतुपादायरूपेहि विनिब्भुञ्‍जन्तो ‘‘तथा न काये’’तिआदिमाह। पासादादिनगरावयवसमूहे अवयवीवादिनोपि अवयवीगाहं न करोन्ति, ‘‘नगरं नाम कोचि अत्थो अत्थी’’ति पन केसञ्‍चि समञ्‍ञातिधावनं सियाति इत्थिपुरिसादिसमञ्‍ञातिधावने नगरनिदस्सनं वुत्तं। अङ्गपच्‍चङ्गसमूहो, केसलोमादिसमूहो, भूतुपादायसमूहो च यथावुत्तसमूहो, तब्बिनिमुत्तो कायोपि नाम कोचि नत्थि, पगेव इत्थिआदयोति आह ‘‘कायो वा इत्थी वा पुरिसो वा अञ्‍ञो वा कोचि धम्मो दिस्सती’’ति। ‘‘कोचि धम्मो’’ति इमिना सत्तजीवादिं पटिक्खिपति, अवयवी पन कायपटिक्खेपेनेव पटिक्खित्तोति। यदि एवं कथं कायादिसमञ्‍ञातिधावनानीति आह ‘‘यथावुत्तधम्म…पे॰… करोन्ती’’ति। तथा तथाति कायादिआकारेन।

    Avayavīgāhasamaññātidhāvanasārādānābhinivesanisedhanatthaṃ kāyaṃ aṅgapaccaṅgehi, tāni ca kesādīhi, kesādike ca bhūtupādāyarūpehi vinibbhuñjanto ‘‘tathā na kāye’’tiādimāha. Pāsādādinagarāvayavasamūhe avayavīvādinopi avayavīgāhaṃ na karonti, ‘‘nagaraṃ nāma koci attho atthī’’ti pana kesañci samaññātidhāvanaṃ siyāti itthipurisādisamaññātidhāvane nagaranidassanaṃ vuttaṃ. Aṅgapaccaṅgasamūho, kesalomādisamūho, bhūtupādāyasamūho ca yathāvuttasamūho, tabbinimutto kāyopi nāma koci natthi, pageva itthiādayoti āha ‘‘kāyo vā itthī vā puriso vā añño vā koci dhammo dissatī’’ti. ‘‘Koci dhammo’’ti iminā sattajīvādiṃ paṭikkhipati, avayavī pana kāyapaṭikkhepeneva paṭikkhittoti. Yadi evaṃ kathaṃ kāyādisamaññātidhāvanānīti āha ‘‘yathāvuttadhamma…pe… karontī’’ti. Tathā tathāti kāyādiākārena.

    यं पस्सतीति यं इत्थिं, पुरिसं वा पस्सति। ननु चक्खुना इत्थिपुरिसदस्सनं नत्थीति? सच्‍चमेतं, ‘‘इत्थिं पस्सामि, पुरिसं पस्सामी’’ति पन पवत्तसञ्‍ञाय वसेन ‘‘यं पस्सती’’ति वुत्तं मिच्छादस्सनेन वा दिट्ठिया यं पस्सति, न तं दिट्ठं तं रूपायतनं न होतीति अत्थो विपरीतग्गाहवसेन मिच्छापरिकप्पितरूपत्ता। अथ वा तं केसादिभूतुपादायसमूहसङ्खातं दिट्ठं न होति, अचक्खुविञ्‍ञाणविञ्‍ञेय्यत्ता दिट्ठं वा तं न होति। यं दिट्ठं, तं न पस्सतीति यं रूपायतनं केसादिभूतुपादायसमूहसङ्खातं दिट्ठं, तं पञ्‍ञाचक्खुना भूततो न पस्सतीति अत्थो। अपस्सं बज्झतेति इमं अत्तभावं यथाभूतं पञ्‍ञाचक्खुना अपस्सन्तो ‘‘एतं मम, एसो हमस्मि, एसो मे अत्ता’’ति किलेसबन्धनेन बज्झति।

    Yaṃpassatīti yaṃ itthiṃ, purisaṃ vā passati. Nanu cakkhunā itthipurisadassanaṃ natthīti? Saccametaṃ, ‘‘itthiṃ passāmi, purisaṃ passāmī’’ti pana pavattasaññāya vasena ‘‘yaṃ passatī’’ti vuttaṃ micchādassanena vā diṭṭhiyā yaṃ passati, na taṃ diṭṭhaṃ taṃ rūpāyatanaṃ na hotīti attho viparītaggāhavasena micchāparikappitarūpattā. Atha vā taṃ kesādibhūtupādāyasamūhasaṅkhātaṃ diṭṭhaṃ na hoti, acakkhuviññāṇaviññeyyattā diṭṭhaṃ vā taṃ na hoti. Yaṃ diṭṭhaṃ, taṃ na passatīti yaṃ rūpāyatanaṃ kesādibhūtupādāyasamūhasaṅkhātaṃ diṭṭhaṃ, taṃ paññācakkhunā bhūtato na passatīti attho. Apassaṃ bajjhateti imaṃ attabhāvaṃ yathābhūtaṃ paññācakkhunā apassanto ‘‘etaṃ mama, eso hamasmi, eso me attā’’ti kilesabandhanena bajjhati.

    न अञ्‍ञधम्मानुपस्सीति न अञ्‍ञसभावानुपस्सी, असुभादितो अञ्‍ञाकारानुपस्सी न होतीति अत्थो। ‘‘किं वुत्तं होती’’तिआदिना तं एवत्थं पाकटं करोति। पथवीकायन्ति केसादिकोट्ठासं पथविं धम्मसमूहत्ता ‘‘कायो’’ति वदति, लक्खणपथविमेव वा अनेकप्पभेदं सकलसरीरगतं, पुब्बापरियभावेन च पवत्तमानं समूहवसेन गहेत्वा ‘‘कायो’’ति वदति। ‘‘आपोकाय’’न्तिआदीसुपि एसेव नयो।

    Na aññadhammānupassīti na aññasabhāvānupassī, asubhādito aññākārānupassī na hotīti attho. ‘‘Kiṃ vuttaṃ hotī’’tiādinā taṃ evatthaṃ pākaṭaṃ karoti. Pathavīkāyanti kesādikoṭṭhāsaṃ pathaviṃ dhammasamūhattā ‘‘kāyo’’ti vadati, lakkhaṇapathavimeva vā anekappabhedaṃ sakalasarīragataṃ, pubbāpariyabhāvena ca pavattamānaṃ samūhavasena gahetvā ‘‘kāyo’’ti vadati. ‘‘Āpokāya’’ntiādīsupi eseva nayo.

    एवं गहेतब्बस्साति ‘‘अहं मम’’न्ति एवं अत्तत्तनियभावेन अन्धबालेहि गहेतब्बस्स।

    Evaṃ gahetabbassāti ‘‘ahaṃ mama’’nti evaṃ attattaniyabhāvena andhabālehi gahetabbassa.

    इदानि सत्तन्‍नं अनुपस्सनाकारानम्पि वसेन कायानुपस्सनं दस्सेतुं ‘‘अपिचा’’तिआदि आरद्धं। तत्थ अनिच्‍चतो अनुपस्सतीति चतुसमुट्ठानिकं कायं ‘‘अनिच्‍च’’न्ति अनुपस्सति, एवं पस्सन्तो एवञ्‍चस्स अनिच्‍चाकारम्पि ‘‘अनुपस्सती’’ति वुच्‍चति। तथाभूतस्स चस्स निच्‍चग्गाहस्स लेसोपि न होतीति वुत्तं ‘‘नो निच्‍चतो’’ति। तथा हेस ‘‘निच्‍चसञ्‍ञं पजहती’’ति (पटि॰ म॰ ३.३५) वुत्तो। एत्थ च ‘‘अनिच्‍चतो एव अनुपस्सती’’ति एव-कारो लुत्तनिद्दिट्ठोति तेन निवत्तितमत्थं दस्सेतुं ‘‘नो निच्‍चतो’’ति वुत्तं। न चेत्थ दुक्खतो अनुपस्सनादिनिवत्तनं आसङ्कितब्बं पटियोगीनिवत्तनपरत्ता एव-कारस्स, उपरि देसनारुळ्हत्ता च तासं। ‘‘दुक्खतो अनुपस्सती’’तिआदीसुपि एसेव नयो। अयं पन विसेसो – अनिच्‍चस्स दुक्खत्ता तमेव च कायं दुक्खतो अनुपस्सति, दुक्खस्स अनत्तत्ता अनत्ततो अनुपस्सति। यस्मा पन यं अनिच्‍चं दुक्खं अनत्ता, न तं अभिनन्दितब्बं, यञ्‍च न अभिनन्दितब्बं, न तत्थ रञ्‍जितब्बं, तस्मा वुत्तं ‘‘निब्बिन्दति, नो नन्दति। विरज्‍जति, नो रज्‍जती’’ति। सो एवं अरज्‍जन्तो रागं निरोधेति, नो समुदेति समुदयं न करोतीति अत्थो। एवं पटिपन्‍नो च पटिनिस्सज्‍जति, नो आदियति। अयञ्हि अनिच्‍चादिअनुपस्सना तदङ्गवसेन सद्धिं कायं तन्‍निस्सयखन्धाभिसङ्खारेहि किलेसानं परिच्‍चजनतो, सङ्खतदोसदस्सनेन तब्बिपरीते निब्बाने तन्‍निन्‍नताय पक्खन्दनतो ‘‘परिच्‍चागपटिनिस्सग्गो चेव पक्खन्दनपटिनिस्सग्गो चा’’ति वुच्‍चति, तस्मा ताय समन्‍नागतो भिक्खु वुत्तनयेन किलेसे परिच्‍चजति, निब्बाने च पक्खन्दति, तथाभूतो च निब्बत्तनवसेन किलेसे न आदियति, नापि अदोसदस्सितावसेन सङ्खतारम्मणं, तेन वुत्तं ‘‘पटिनिस्सज्‍जति, नो आदियती’’ति। इदानिस्स ताहि अनुपस्सनाहि येसं धम्मानं पहानं होति, तं दस्सेतुं ‘‘अनिच्‍चतो अनुपस्सन्तो निच्‍चसञ्‍ञं पजहती’’तिआदि वुत्तं। तत्थ निच्‍चसञ्‍ञन्ति ‘‘सङ्खारा निच्‍चा’’ति एवं पवत्तं विपरीतसञ्‍ञं। दिट्ठिचित्तविपल्‍लासप्पहानमुखेनेव सञ्‍ञाविपल्‍लासप्पहानन्ति सञ्‍ञाग्गहणं, सञ्‍ञासीसेन वा तेसम्पि गहणं दट्ठब्बं। नन्दिन्ति सप्पीतिकतण्हं। सेसं वुत्तनयमेव।

    Idāni sattannaṃ anupassanākārānampi vasena kāyānupassanaṃ dassetuṃ ‘‘apicā’’tiādi āraddhaṃ. Tattha aniccato anupassatīti catusamuṭṭhānikaṃ kāyaṃ ‘‘anicca’’nti anupassati, evaṃ passanto evañcassa aniccākārampi ‘‘anupassatī’’ti vuccati. Tathābhūtassa cassa niccaggāhassa lesopi na hotīti vuttaṃ ‘‘no niccato’’ti. Tathā hesa ‘‘niccasaññaṃ pajahatī’’ti (paṭi. ma. 3.35) vutto. Ettha ca ‘‘aniccato eva anupassatī’’ti eva-kāro luttaniddiṭṭhoti tena nivattitamatthaṃ dassetuṃ ‘‘no niccato’’ti vuttaṃ. Na cettha dukkhato anupassanādinivattanaṃ āsaṅkitabbaṃ paṭiyogīnivattanaparattā eva-kārassa, upari desanāruḷhattā ca tāsaṃ. ‘‘Dukkhato anupassatī’’tiādīsupi eseva nayo. Ayaṃ pana viseso – aniccassa dukkhattā tameva ca kāyaṃ dukkhato anupassati, dukkhassa anattattā anattato anupassati. Yasmā pana yaṃ aniccaṃ dukkhaṃ anattā, na taṃ abhinanditabbaṃ, yañca na abhinanditabbaṃ, na tattha rañjitabbaṃ, tasmā vuttaṃ ‘‘nibbindati, no nandati. Virajjati, no rajjatī’’ti. So evaṃ arajjanto rāgaṃ nirodheti, no samudeti samudayaṃ na karotīti attho. Evaṃ paṭipanno ca paṭinissajjati, no ādiyati. Ayañhi aniccādianupassanā tadaṅgavasena saddhiṃ kāyaṃ tannissayakhandhābhisaṅkhārehi kilesānaṃ pariccajanato, saṅkhatadosadassanena tabbiparīte nibbāne tanninnatāya pakkhandanato ‘‘pariccāgapaṭinissaggo ceva pakkhandanapaṭinissaggo cā’’ti vuccati, tasmā tāya samannāgato bhikkhu vuttanayena kilese pariccajati, nibbāne ca pakkhandati, tathābhūto ca nibbattanavasena kilese na ādiyati, nāpi adosadassitāvasena saṅkhatārammaṇaṃ, tena vuttaṃ ‘‘paṭinissajjati, no ādiyatī’’ti. Idānissa tāhi anupassanāhi yesaṃ dhammānaṃ pahānaṃ hoti, taṃ dassetuṃ ‘‘aniccato anupassanto niccasaññaṃ pajahatī’’tiādi vuttaṃ. Tattha niccasaññanti ‘‘saṅkhārā niccā’’ti evaṃ pavattaṃ viparītasaññaṃ. Diṭṭhicittavipallāsappahānamukheneva saññāvipallāsappahānanti saññāggahaṇaṃ, saññāsīsena vā tesampi gahaṇaṃ daṭṭhabbaṃ. Nandinti sappītikataṇhaṃ. Sesaṃ vuttanayameva.

    ‘‘विहरती’’ति इमिना कायानुपस्सनासमङ्गिनो इरियापथविहारो वुत्तोति आह ‘‘इरियती’’ति, इरियापथं पवत्तेतीति अत्थो। आरम्मणकरणवसेन अभिब्यापनतो ‘‘तीसु भवेसू’’ति वुत्तं, उप्पज्‍जनवसेन पन किलेसा परित्तभूमका एवाति। यदिपि किलेसानं पहानं आतापनन्ति तं सम्मादिट्ठिआदीनम्पि अत्थेव, आतप्प-सद्दो विय पन आतापसद्दो वीरियेयेव निरुळ्होति वुत्तं ‘‘वीरियस्सेतं नाम’’न्ति। अथ वा पटिपक्खप्पहाने सम्पयुत्तधम्मानं अब्भुस्सहनवसेन पवत्तमानस्स वीरियस्स सातिसयं तदातापनन्ति वीरियमेव तथा वुच्‍चति, न अञ्‍ञे धम्मा। आतापीति चायमीकारो पसंसाय, अतिसयस्स वा दीपकोति आतापीगहणेन सम्मप्पधानसमङ्गितं दस्सेति। सम्मा, समन्ततो, सामञ्‍च पजानन्तो सम्पजानो, असम्मिस्सतो ववत्थाने अञ्‍ञधम्मानुपस्सिताभावेन सम्मा अविपरीतं, सब्बाकारपजाननेन समन्ततो, उपरूपरि विसेसावहभावेन पवत्तिया सामं पजानन्तोति अत्थो । यदि पञ्‍ञाय अनुपस्सति, कथं सतिपट्ठानताति आह ‘‘न ही’’तिआदि। सब्बत्थिकन्ति सब्बत्थ भवं सब्बत्थ लीने, उद्धते च चित्ते इच्छितब्बत्ता। सब्बे वा लीने, उद्धते च भावेतब्बा बोज्झङ्गा अत्थिका एतायाति सब्बत्थिका। सतिया लद्धुपकाराय एव पञ्‍ञाय एत्थ यथावुत्ते काये कम्मट्ठानिको भिक्खु कायानुपस्सी विहरति। अन्तो सङ्खेपो अन्तोओलीयनो, कोसज्‍जन्ति अत्थो। उपायपरिग्गहेति एत्थ सीलविसोधनादि, गणनादि, उग्गहकोसल्‍लादि च उपायो, तब्बिपरियायतो अनुपायो वेदितब्बो। यस्मा च उपट्ठितस्सति यथावुत्तं उपायं न परिच्‍चजति, अनुपायञ्‍च न उपादियति, तस्मा वुत्तं ‘‘मुट्ठस्सती …पे॰… असमत्थो होती’’ति। तेनाति उपायानुपायानं परिग्गहपरिवज्‍जनेसु, परिच्‍चागापरिग्गहेसु च असमत्थभावेन। अस्स योगिनो।

    ‘‘Viharatī’’ti iminā kāyānupassanāsamaṅgino iriyāpathavihāro vuttoti āha ‘‘iriyatī’’ti, iriyāpathaṃ pavattetīti attho. Ārammaṇakaraṇavasena abhibyāpanato ‘‘tīsu bhavesū’’ti vuttaṃ, uppajjanavasena pana kilesā parittabhūmakā evāti. Yadipi kilesānaṃ pahānaṃ ātāpananti taṃ sammādiṭṭhiādīnampi attheva, ātappa-saddo viya pana ātāpasaddo vīriyeyeva niruḷhoti vuttaṃ ‘‘vīriyassetaṃ nāma’’nti. Atha vā paṭipakkhappahāne sampayuttadhammānaṃ abbhussahanavasena pavattamānassa vīriyassa sātisayaṃ tadātāpananti vīriyameva tathā vuccati, na aññe dhammā. Ātāpīti cāyamīkāro pasaṃsāya, atisayassa vā dīpakoti ātāpīgahaṇena sammappadhānasamaṅgitaṃ dasseti. Sammā, samantato, sāmañca pajānanto sampajāno, asammissato vavatthāne aññadhammānupassitābhāvena sammā aviparītaṃ, sabbākārapajānanena samantato, uparūpari visesāvahabhāvena pavattiyā sāmaṃ pajānantoti attho . Yadi paññāya anupassati, kathaṃ satipaṭṭhānatāti āha ‘‘na hī’’tiādi. Sabbatthikanti sabbattha bhavaṃ sabbattha līne, uddhate ca citte icchitabbattā. Sabbe vā līne, uddhate ca bhāvetabbā bojjhaṅgā atthikā etāyāti sabbatthikā. Satiyā laddhupakārāya eva paññāya ettha yathāvutte kāye kammaṭṭhāniko bhikkhu kāyānupassī viharati. Anto saṅkhepo antoolīyano, kosajjanti attho. Upāyapariggaheti ettha sīlavisodhanādi, gaṇanādi, uggahakosallādi ca upāyo, tabbipariyāyato anupāyo veditabbo. Yasmā ca upaṭṭhitassati yathāvuttaṃ upāyaṃ na pariccajati, anupāyañca na upādiyati, tasmā vuttaṃ ‘‘muṭṭhassatī…pe… asamattho hotī’’ti. Tenāti upāyānupāyānaṃ pariggahaparivajjanesu, pariccāgāpariggahesu ca asamatthabhāvena. Assa yogino.

    यस्मा सतियेवेत्थ सतिपट्ठानं वुत्तं, तस्मास्स सम्पयुत्तधम्मा वीरियादयो अङ्गन्ति आह ‘‘सम्पयोगङ्गञ्‍चस्स दस्सेत्वा’’ति। अङ्ग-सद्दो चेत्थ कारणपरियायो दट्ठब्बो। सतिग्गहणेनेव चेत्थ समाधिस्सापि गहणं दट्ठब्बं तस्सा समाधिक्खन्धे सङ्गहितत्ता। यस्मा वा सतिसीसेनायं देसना। न हि केवलाय सतिया किलेसप्पहानं सम्भवति, निब्बानाधिगमो वा, नापि केवला सति पवत्तति, तस्मास्स झानदेसनायं सवितक्‍कादिवचनस्स विय सम्पयोगङ्गदस्सनताति अङ्ग-सद्दस्स अवयवपरियायता दट्ठब्बा। पहानङ्गन्ति ‘‘विविच्‍चेव कामेही’’तिआदीसु (दी॰ नि॰ १.२२६; म॰ नि॰ १.२७१, २८७, २९७; सं॰ नि॰ २.१५२; अ॰ नि॰ ४.१२३; पारा॰ ११) विय पहातब्बङ्गं दस्सेतुं। यस्मा एत्थ लोकियमग्गो अधिप्पेतो, न लोकुत्तरमग्गो, तस्मा पुब्बभागियमेव विनयं दस्सेन्तो ‘‘तदङ्गविनयेन वा विक्खम्भनविनयेन वा’’ति आह। तेसं धम्मानन्ति वेदनादिधम्मानं। तेसञ्हि तत्थ अनधिप्पेतत्ता ‘‘अत्थुद्धारनयेनेतं वुत्त’’न्ति वुत्तं। तत्थाति विभङ्गे। एत्थाति ‘‘लोके’’ति एतस्मिं पदे।

    Yasmā satiyevettha satipaṭṭhānaṃ vuttaṃ, tasmāssa sampayuttadhammā vīriyādayo aṅganti āha ‘‘sampayogaṅgañcassa dassetvā’’ti. Aṅga-saddo cettha kāraṇapariyāyo daṭṭhabbo. Satiggahaṇeneva cettha samādhissāpi gahaṇaṃ daṭṭhabbaṃ tassā samādhikkhandhe saṅgahitattā. Yasmā vā satisīsenāyaṃ desanā. Na hi kevalāya satiyā kilesappahānaṃ sambhavati, nibbānādhigamo vā, nāpi kevalā sati pavattati, tasmāssa jhānadesanāyaṃ savitakkādivacanassa viya sampayogaṅgadassanatāti aṅga-saddassa avayavapariyāyatā daṭṭhabbā. Pahānaṅganti ‘‘vivicceva kāmehī’’tiādīsu (dī. ni. 1.226; ma. ni. 1.271, 287, 297; saṃ. ni. 2.152; a. ni. 4.123; pārā. 11) viya pahātabbaṅgaṃ dassetuṃ. Yasmā ettha lokiyamaggo adhippeto, na lokuttaramaggo, tasmā pubbabhāgiyameva vinayaṃ dassento ‘‘tadaṅgavinayena vā vikkhambhanavinayena vā’’ti āha. Tesaṃ dhammānanti vedanādidhammānaṃ. Tesañhi tattha anadhippetattā ‘‘atthuddhāranayenetaṃ vutta’’nti vuttaṃ. Tatthāti vibhaṅge. Etthāti ‘‘loke’’ti etasmiṃ pade.

    अविसेसेन द्वीहिपि नीवरणप्पहानं वुत्तन्ति कत्वा पुन एकेकेन वुत्तं पहानविसेसं दस्सेतुं ‘‘विसेसेना’’ति आह। अथ वा ‘‘विनेय्य नीवरणानी’’ति अवत्वा अभिज्झादोमनस्सविनयवचनस्स पयोजनं दस्सेन्तो ‘‘विसेसेना’’तिआदिमाह। कायानुपस्सनाभावनाय हि उजुविपच्‍चनीकानं अनुरोधविरोधादीनं पहानदस्सनं एतस्स पयोजनन्ति। कायसम्पत्तिमूलकस्साति रूपबलयोब्बनारोग्यादिसरीरसम्पदानिमित्तस्स। वुत्तविपरियायतो कायविपत्तिमूलको विरोधो वेदितब्बो। कायभावनायाति कायानुपस्सनाभावनाय। सा हि इध कायभावनाति अधिप्पेता। सुभसुखभावादीनन्ति आदि-सद्देन मनुञ्‍ञनिच्‍चतादिसङ्गहो दट्ठब्बो। असुभासुखभावादीनन्ति एत्थ पन आदि-सद्देन अमनुञ्‍ञअनिच्‍चतादीनं। तेनाति अनुरोधादिप्पहानवचनेन। ‘‘योगानुभावो ही’’तिआदि वुत्तस्सेवत्थस्स पाकटकरणं। योगानुभावो हि भावनानुभावो। योगसमत्थोति योगमनुयुञ्‍जितुं समत्थो। पुरिमेन हि ‘‘अनुरोधविरोधविप्पमुत्तो’’तिआदिवचनेन भावनं अनुयुत्तस्स आनिसंसो वुत्तो, दुतियेन भावनं अनुयुञ्‍जन्तस्स पटिपत्ति। न हि अनुरोधविरोधादीहि उपद्दुतस्स भावना इज्झति।

    Avisesena dvīhipi nīvaraṇappahānaṃ vuttanti katvā puna ekekena vuttaṃ pahānavisesaṃ dassetuṃ ‘‘visesenā’’ti āha. Atha vā ‘‘vineyya nīvaraṇānī’’ti avatvā abhijjhādomanassavinayavacanassa payojanaṃ dassento ‘‘visesenā’’tiādimāha. Kāyānupassanābhāvanāya hi ujuvipaccanīkānaṃ anurodhavirodhādīnaṃ pahānadassanaṃ etassa payojananti. Kāyasampattimūlakassāti rūpabalayobbanārogyādisarīrasampadānimittassa. Vuttavipariyāyato kāyavipattimūlako virodho veditabbo. Kāyabhāvanāyāti kāyānupassanābhāvanāya. Sā hi idha kāyabhāvanāti adhippetā. Subhasukhabhāvādīnanti ādi-saddena manuññaniccatādisaṅgaho daṭṭhabbo. Asubhāsukhabhāvādīnanti ettha pana ādi-saddena amanuññaaniccatādīnaṃ. Tenāti anurodhādippahānavacanena. ‘‘Yogānubhāvo hī’’tiādi vuttassevatthassa pākaṭakaraṇaṃ. Yogānubhāvo hi bhāvanānubhāvo. Yogasamatthoti yogamanuyuñjituṃ samattho. Purimena hi ‘‘anurodhavirodhavippamutto’’tiādivacanena bhāvanaṃ anuyuttassa ānisaṃso vutto, dutiyena bhāvanaṃ anuyuñjantassa paṭipatti. Na hi anurodhavirodhādīhi upaddutassa bhāvanā ijjhati.

    अनुपस्सीति एत्थाति ‘‘अनुपस्सी’’ति एतस्मिं पदे लब्भमानाय अनुपस्सनाय अनुपस्सनाजोतनाय कम्मट्ठानं वुत्तन्ति एवमत्थो दट्ठब्बो, अञ्‍ञथा ‘‘अनुपस्सनाया’’ति करणवचनं न युज्‍जेय्य। अनुपस्सना एव हि कम्मट्ठानं, न एत्थ आरम्मणं अधिप्पेतं, युज्‍जति वा। कायपरिहरणं वुत्तन्ति सम्बन्धो। कम्मट्ठानपरिहरणस्स चेत्थ अत्थसिद्धत्ता ‘‘कायपरिहरण’’न्त्वेव वुत्तं। कम्मट्ठानिकस्स हि कायपरिहरणं यावदेव कम्मट्ठानं परिहरणत्थन्ति। कम्मट्ठानपरिहरणस्स वा ‘‘आतापी’’तिआदिना (दी॰ नि॰ २.३७३) वुच्‍चमानत्ता ‘‘कायपरिहरण’’न्त्वेव वुत्तं। कायग्गहणेन वा नामकायस्सापि गहणं, न रूपकायस्सेव, तेनेव कम्मट्ठानपरिहरणम्पि सङ्गहितं होति, एवञ्‍च कत्वा ‘‘विहरतीति एत्थ वुत्तविहारेना’’ति एत्थग्गहणञ्‍च समत्थितं होति ‘‘कायानुपस्सी विहरती’’ति विहारस्स विसेसेत्वा वुत्तत्ता। ‘‘आतापी’’तिआदि पन सङ्खेपतो वुत्तस्स कम्मट्ठानपरिहरणस्स सह साधनेन वित्थारेत्वा दस्सनं। आतापेनाति आतापग्गहणेन। ‘‘सतिसम्पजञ्‍ञेना’’तिआदीसुपि एसेव नयो। सब्बत्थककम्मट्ठानन्ति बुद्धानुस्सति, मेत्ता, मरणस्सति , असुभभावना च। इदञ्हि चतुक्‍कं योगिना परिहरियमानं ‘‘सब्बत्थककम्मट्ठान’’न्ति वुच्‍चति, सब्बत्थ कम्मट्ठानानुयोगस्सारक्खभूतत्ता सतिसम्पजञ्‍ञबलेन अविच्छिन्‍नस्स परिहरितब्बत्ता सतिसम्पजञ्‍ञग्गहणेन तस्स वुत्तता वुत्ता। सतिया वा समथो वुत्तो तस्सा समाधिक्खन्धेन सङ्गहितत्ता।

    Anupassītietthāti ‘‘anupassī’’ti etasmiṃ pade labbhamānāya anupassanāya anupassanājotanāya kammaṭṭhānaṃ vuttanti evamattho daṭṭhabbo, aññathā ‘‘anupassanāyā’’ti karaṇavacanaṃ na yujjeyya. Anupassanā eva hi kammaṭṭhānaṃ, na ettha ārammaṇaṃ adhippetaṃ, yujjati vā. Kāyapariharaṇaṃ vuttanti sambandho. Kammaṭṭhānapariharaṇassa cettha atthasiddhattā ‘‘kāyapariharaṇa’’ntveva vuttaṃ. Kammaṭṭhānikassa hi kāyapariharaṇaṃ yāvadeva kammaṭṭhānaṃ pariharaṇatthanti. Kammaṭṭhānapariharaṇassa vā ‘‘ātāpī’’tiādinā (dī. ni. 2.373) vuccamānattā ‘‘kāyapariharaṇa’’ntveva vuttaṃ. Kāyaggahaṇena vā nāmakāyassāpi gahaṇaṃ, na rūpakāyasseva, teneva kammaṭṭhānapariharaṇampi saṅgahitaṃ hoti, evañca katvā ‘‘viharatīti ettha vuttavihārenā’’ti etthaggahaṇañca samatthitaṃ hoti ‘‘kāyānupassī viharatī’’ti vihārassa visesetvā vuttattā. ‘‘Ātāpī’’tiādi pana saṅkhepato vuttassa kammaṭṭhānapariharaṇassa saha sādhanena vitthāretvā dassanaṃ. Ātāpenāti ātāpaggahaṇena. ‘‘Satisampajaññenā’’tiādīsupi eseva nayo. Sabbatthakakammaṭṭhānanti buddhānussati, mettā, maraṇassati , asubhabhāvanā ca. Idañhi catukkaṃ yoginā parihariyamānaṃ ‘‘sabbatthakakammaṭṭhāna’’nti vuccati, sabbattha kammaṭṭhānānuyogassārakkhabhūtattā satisampajaññabalena avicchinnassa pariharitabbattā satisampajaññaggahaṇena tassa vuttatā vuttā. Satiyā vā samatho vutto tassā samādhikkhandhena saṅgahitattā.

    विभङ्गे(विभ॰ कायानुपस्सनानिद्देसे) पन अत्थो वुत्तोति योजना। तेनाति सद्दत्थं अनादियित्वा भावत्थस्सेव विभजनवसेन पवत्तेन विभङ्गपाठेन सह। अट्ठकथानयोति सद्दत्थस्सापि विवरणवसेन यथारहं वुत्तो अत्थसंवण्णनानयो। यथा संसन्दतीति यथा अत्थतो, अधिप्पायतो च अविलोमेन्तो अञ्‍ञदत्थु संसन्दति समेति, एवं वेदितब्बो।

    Vibhaṅge(vibha. kāyānupassanāniddese) pana attho vuttoti yojanā. Tenāti saddatthaṃ anādiyitvā bhāvatthasseva vibhajanavasena pavattena vibhaṅgapāṭhena saha. Aṭṭhakathānayoti saddatthassāpi vivaraṇavasena yathārahaṃ vutto atthasaṃvaṇṇanānayo. Yathā saṃsandatīti yathā atthato, adhippāyato ca avilomento aññadatthu saṃsandati sameti, evaṃ veditabbo.

    वेदनादीनं पुन वचनेति एत्थ निस्सयपच्‍चयभाववसेन चित्तधम्मानं वेदनासन्‍निस्सितत्ता, पञ्‍चवोकारभवे अरूपधम्मानं रूपपटिबद्धवुत्तितो च वेदनाय कायादिअनुपस्सनाप्पसङ्गेपि आपन्‍ने ततो असम्मिस्सतो ववत्थानं दस्सनत्थं, घनविनिब्भोगादिदस्सनत्थञ्‍च दुतियं वेदनाग्गहणं, तेन न वेदनायं कायानुपस्सी, चित्तधम्मानुपस्सी वा, अथ खो वेदनानुपस्सी एवाति वेदनासङ्खाते वत्थुस्मिं वेदनानुपस्सनाकारस्सेव दस्सनेन असम्मिस्सतो ववत्थानं दस्सितं होति। तथा ‘‘यस्मिं समये सुखा वेदना, न तस्मिं समये दुक्खा, अदुक्खमसुखा वा वेदना, यस्मिं वा पन समये दुक्खा, अदुक्खमसुखा वा वेदना, न तस्मिं समये इतरा वेदना’’ति वेदनाभावसामञ्‍ञे अवत्वा तं तं वेदनं विनिब्भुज्‍जित्वा दस्सनेन घनविनिब्भोगो धुवभावविवेको दस्सितो होति, तेन तासं खणमत्तावट्ठानदस्सनेन अनिच्‍चताय , ततो एव दुक्खताय, अनत्तताय च दस्सनं विभावितं होति। घनविनिब्भोगादीति आदि-सद्देन अयम्पि अत्थो वेदितब्बो। अयञ्हि वेदनायं वेदनानुपस्सी एव, न अञ्‍ञधम्मानुपस्सी। किं वुत्तं होति – यथा नाम बालो अमणिसभावेपि उदकपुब्बुळके मणिआकारानुपस्सी होति, न एवं अयं ठितिरमणीयेपि वेदयिते, पगेव इतरस्मिं मनुञ्‍ञाकारानुपस्सी, अथ खो खणपभङ्गुरताय, अवसवत्तिताय किलेसासुचिपग्घरणताय च अनिच्‍चअनत्तअसुभाकारानुपस्सी, विपरिणामदुक्खताय, सङ्खारदुक्खताय च विसेसतो दुक्खानुपस्सी येवाति। एवं चित्त धम्मेसुपि यथारहं पुनवचने पयोजनं वत्तब्बं। लोकिया एव सम्मसनचारस्स अधिप्पेतत्ता। ‘‘केवलं पनिधा’’तिआदिना ‘‘इध एत्तकं वेदितब्ब’’न्ति वेदितब्बपरिच्छेदं दस्सेति। ‘‘एस नयो’’ति इमिना यथा चित्तं, धम्मा च अनुपस्सितब्बा, तथा तानि अनुपस्सन्तो चित्ते चित्तानुपस्सी, धम्मेसु धम्मानुपस्सीति वेदितब्बोति इममत्थं अतिदिसति। दुक्खतोति दुक्खसभावतो, दुक्खन्ति अनुपस्सितब्बाति अत्थो। सेसपदद्वयेपि एसेव नयो।

    Vedanādīnaṃ puna vacaneti ettha nissayapaccayabhāvavasena cittadhammānaṃ vedanāsannissitattā, pañcavokārabhave arūpadhammānaṃ rūpapaṭibaddhavuttito ca vedanāya kāyādianupassanāppasaṅgepi āpanne tato asammissato vavatthānaṃ dassanatthaṃ, ghanavinibbhogādidassanatthañca dutiyaṃ vedanāggahaṇaṃ, tena na vedanāyaṃ kāyānupassī, cittadhammānupassī vā, atha kho vedanānupassī evāti vedanāsaṅkhāte vatthusmiṃ vedanānupassanākārasseva dassanena asammissato vavatthānaṃ dassitaṃ hoti. Tathā ‘‘yasmiṃ samaye sukhā vedanā, na tasmiṃ samaye dukkhā, adukkhamasukhā vā vedanā, yasmiṃ vā pana samaye dukkhā, adukkhamasukhā vā vedanā, na tasmiṃ samaye itarā vedanā’’ti vedanābhāvasāmaññe avatvā taṃ taṃ vedanaṃ vinibbhujjitvā dassanena ghanavinibbhogo dhuvabhāvaviveko dassito hoti, tena tāsaṃ khaṇamattāvaṭṭhānadassanena aniccatāya , tato eva dukkhatāya, anattatāya ca dassanaṃ vibhāvitaṃ hoti. Ghanavinibbhogādīti ādi-saddena ayampi attho veditabbo. Ayañhi vedanāyaṃ vedanānupassī eva, na aññadhammānupassī. Kiṃ vuttaṃ hoti – yathā nāma bālo amaṇisabhāvepi udakapubbuḷake maṇiākārānupassī hoti, na evaṃ ayaṃ ṭhitiramaṇīyepi vedayite, pageva itarasmiṃ manuññākārānupassī, atha kho khaṇapabhaṅguratāya, avasavattitāya kilesāsucipaggharaṇatāya ca aniccaanattaasubhākārānupassī, vipariṇāmadukkhatāya, saṅkhāradukkhatāya ca visesato dukkhānupassī yevāti. Evaṃ citta dhammesupi yathārahaṃ punavacane payojanaṃ vattabbaṃ. Lokiyā eva sammasanacārassa adhippetattā. ‘‘Kevalaṃ panidhā’’tiādinā ‘‘idha ettakaṃ veditabba’’nti veditabbaparicchedaṃ dasseti. ‘‘Esa nayo’’ti iminā yathā cittaṃ, dhammā ca anupassitabbā, tathā tāni anupassanto citte cittānupassī, dhammesu dhammānupassīti veditabboti imamatthaṃ atidisati. Dukkhatoti dukkhasabhāvato, dukkhanti anupassitabbāti attho. Sesapadadvayepi eseva nayo.

    यो सुखं दुक्खतो अद्दाति यो भिक्खु सुखं वेदनं विपरिणामदुक्खताय ‘‘दुक्खा’’ति पञ्‍ञाचक्खुना अद्दक्खि। दुक्खं अद्दक्खि सल्‍लतोति दुक्खं वेदनं पीळाजननतो, अन्तोतुदनतो, दुन्‍नीहरणतो च सल्‍लतो अद्दक्खि पस्सि। अदुक्खमसुखन्ति उपेक्खावेदनं। सन्तन्ति सुखदुक्खानि विय अनोळारिकताय, पच्‍चयवसेन वूपसन्तसभावताय च सन्तं। अनिच्‍चतोति हुत्वाअभावतो, उदयवयवन्ततो, तावकालिकतो, निच्‍चपटिपक्खतो च ‘‘अनिच्‍च’’न्ति यो अद्दक्खि। स वे सम्मद्दसो भिक्खु एकंसेन, परिब्यत्तं वा वेदनाय सम्मापस्सनकोति अत्थो।

    Yo sukhaṃ dukkhato addāti yo bhikkhu sukhaṃ vedanaṃ vipariṇāmadukkhatāya ‘‘dukkhā’’ti paññācakkhunā addakkhi. Dukkhaṃ addakkhi sallatoti dukkhaṃ vedanaṃ pīḷājananato, antotudanato, dunnīharaṇato ca sallato addakkhi passi. Adukkhamasukhanti upekkhāvedanaṃ. Santanti sukhadukkhāni viya anoḷārikatāya, paccayavasena vūpasantasabhāvatāya ca santaṃ. Aniccatoti hutvāabhāvato, udayavayavantato, tāvakālikato, niccapaṭipakkhato ca ‘‘anicca’’nti yo addakkhi. Sa ve sammaddasobhikkhu ekaṃsena, paribyattaṃ vā vedanāya sammāpassanakoti attho.

    दुक्खातिपीति सङ्खारदुक्खताय दुक्खा इतिपि। तं दुक्खस्मिन्ति सब्बं तं वेदयितं दुक्खस्मिं अन्तोगधं परियापन्‍नं वदामि सङ्खारदुक्खतानतिवत्तनतो। सुखदुक्खतोपि चाति सुखादीनं ठितिविपरिणामञाणसुखताय, विपरिणामठितिअञ्‍ञाणदुक्खताय च वुत्तत्ता तिस्सोपि च सुखतो, तिस्सोपि च दुक्खतो अनुपस्सितब्बाति अत्थो। सत्त अनुपस्सना हेट्ठा पकासिता एव। सेसन्ति यथावुत्तं सुखादिविभागतो सेसं सामिसनिरामिसादिभेदं वेदनानुपस्सनायं वत्तब्बं।

    Dukkhātipīti saṅkhāradukkhatāya dukkhā itipi. Taṃ dukkhasminti sabbaṃ taṃ vedayitaṃ dukkhasmiṃ antogadhaṃ pariyāpannaṃ vadāmi saṅkhāradukkhatānativattanato. Sukhadukkhatopi cāti sukhādīnaṃ ṭhitivipariṇāmañāṇasukhatāya, vipariṇāmaṭhitiaññāṇadukkhatāya ca vuttattā tissopi ca sukhato, tissopi ca dukkhato anupassitabbāti attho. Satta anupassanā heṭṭhā pakāsitā eva. Sesanti yathāvuttaṃ sukhādivibhāgato sesaṃ sāmisanirāmisādibhedaṃ vedanānupassanāyaṃ vattabbaṃ.

    आरम्मण…पे॰… भेदानन्ति रूपादिआरम्मणनानत्तस्स नीलादितब्भेदस्स, छन्दादिअधिपतिनानत्तस्स हीनादितब्भेदस्स, ञाणझानादिसहजातनानत्तस्स ससङ्खारिकासङ्खारिकसवितक्‍कादितब्भेदस्स, कामावचरादिभूमिनानत्तस्स उक्‍कट्ठमज्झिमादितब्भेदस्स, कुसलादिकम्मनानत्तस्स देवगतिसंवत्तनियतादितब्भेदस्स, कण्हसुक्‍कविपाकनानत्तस्स दिट्ठधम्मवेदनीयतादितब्भेदस्स, परित्तभूमकादिकिरियानानत्तस्स तिहेतुकादितब्भेदस्स वसेन अनुपस्सितब्बन्ति योजना। आदि-सद्देन सवत्थुकावत्थुकादिनानत्तस्स पुग्गलत्तयसाधारणादितब्भेदस्स च सङ्गहो दट्ठब्बो। सलक्खणसामञ्‍ञलक्खणानन्ति फुसनादितंतंलक्खणानञ्‍चेव अनिच्‍चतादिसामञ्‍ञलक्खणानञ्‍च वसेनाति योजना। सुञ्‍ञतधम्मस्साति अनत्ततासङ्खातसुञ्‍ञतासभावस्स। यं विभावेतुं अभिधम्मे‘‘तस्मिं खो पन समये धम्मा होन्ति, खन्धा होन्ती’’तिआदिना (ध॰ स॰ १२१) सुञ्‍ञतावारदेसना पवत्ता, तं पहीनमेव पुब्बे पहीनत्ता, तस्मा तस्स तस्स पुन पहानं न वत्तब्बं। न हि किलेसा पहीयमाना आरम्मणविभागेन पहीयन्ति अनागतानंयेव उप्पज्‍जनारहानं पहातब्बत्ता, तस्मा अभिज्झादीनं एकत्थ पहानं वत्वा इतरत्थ न वत्तब्बं एवाति इममत्थं दस्सेति ‘‘कामञ्‍चेत्था’’तिआदिना। अथ वा मग्गचित्तक्खणे एकत्थ पहीनं सब्बत्थ पहीनमेव होतीति विसुं विसुं पहानं न वत्तब्बं। मग्गेन हि पहीनाति वत्तब्बतं अरहन्ति। तत्थ पुरिमाय चोदनाय नानापुग्गलपरिहारो, न हि एकस्स पहीनं ततो अञ्‍ञस्स पहीनं नाम होति। पच्छिमाय नानाचित्तक्खणिकपरिहारो। नानाचित्तक्खणेति हि लोकियमग्गचित्तक्खणेति अधिप्पायो। पुब्बभागमग्गो हि इधाधिप्पेतो। लोकियभावनाय च काये पहीनं न वेदनादीसु विक्खम्भितं होति। यदिपि नप्पवत्तेय्य, पटिपक्खभावनाय सुप्पहीनत्ता तत्थ सा ‘‘अभिज्झादोमनस्सस्स अप्पवत्ती’’ति न वत्तब्बा, तस्मा पुनपि तप्पहानं वत्तब्बमेव। एकत्थ पहीनं सेसेसुपि पहीनं होतीति लोकुत्तरसतिपट्ठानभावनं, लोकियभावनाय वा सब्बत्थ अप्पवत्तिमत्तं सन्धाय वुत्तं। ‘‘पञ्‍चपि खन्धा उपादानक्खन्धा लोको’’ति (विभ॰ ३६२, ३६४, ३६६) हि विभङ्गेचतूसुपि ठानेसु वुत्तन्ति।

    Ārammaṇa…pe… bhedānanti rūpādiārammaṇanānattassa nīlāditabbhedassa, chandādiadhipatinānattassa hīnāditabbhedassa, ñāṇajhānādisahajātanānattassa sasaṅkhārikāsaṅkhārikasavitakkāditabbhedassa, kāmāvacarādibhūminānattassa ukkaṭṭhamajjhimāditabbhedassa, kusalādikammanānattassa devagatisaṃvattaniyatāditabbhedassa, kaṇhasukkavipākanānattassa diṭṭhadhammavedanīyatāditabbhedassa, parittabhūmakādikiriyānānattassa tihetukāditabbhedassa vasena anupassitabbanti yojanā. Ādi-saddena savatthukāvatthukādinānattassa puggalattayasādhāraṇāditabbhedassa ca saṅgaho daṭṭhabbo. Salakkhaṇasāmaññalakkhaṇānanti phusanāditaṃtaṃlakkhaṇānañceva aniccatādisāmaññalakkhaṇānañca vasenāti yojanā. Suññatadhammassāti anattatāsaṅkhātasuññatāsabhāvassa. Yaṃ vibhāvetuṃ abhidhamme‘‘tasmiṃ kho pana samaye dhammā honti, khandhā hontī’’tiādinā (dha. sa. 121) suññatāvāradesanā pavattā, taṃ pahīnameva pubbe pahīnattā, tasmā tassa tassa puna pahānaṃ na vattabbaṃ. Na hi kilesā pahīyamānā ārammaṇavibhāgena pahīyanti anāgatānaṃyeva uppajjanārahānaṃ pahātabbattā, tasmā abhijjhādīnaṃ ekattha pahānaṃ vatvā itarattha na vattabbaṃ evāti imamatthaṃ dasseti ‘‘kāmañcetthā’’tiādinā. Atha vā maggacittakkhaṇe ekattha pahīnaṃ sabbattha pahīnameva hotīti visuṃ visuṃ pahānaṃ na vattabbaṃ. Maggena hi pahīnāti vattabbataṃ arahanti. Tattha purimāya codanāya nānāpuggalaparihāro, na hi ekassa pahīnaṃ tato aññassa pahīnaṃ nāma hoti. Pacchimāya nānācittakkhaṇikaparihāro. Nānācittakkhaṇeti hi lokiyamaggacittakkhaṇeti adhippāyo. Pubbabhāgamaggo hi idhādhippeto. Lokiyabhāvanāya ca kāye pahīnaṃ na vedanādīsu vikkhambhitaṃ hoti. Yadipi nappavatteyya, paṭipakkhabhāvanāya suppahīnattā tattha sā ‘‘abhijjhādomanassassa appavattī’’ti na vattabbā, tasmā punapi tappahānaṃ vattabbameva. Ekattha pahīnaṃ sesesupi pahīnaṃ hotīti lokuttarasatipaṭṭhānabhāvanaṃ, lokiyabhāvanāya vā sabbattha appavattimattaṃ sandhāya vuttaṃ. ‘‘Pañcapi khandhā upādānakkhandhā loko’’ti (vibha. 362, 364, 366) hi vibhaṅgecatūsupi ṭhānesu vuttanti.

    उद्देसवारवण्णनाय लीनत्थप्पकासना।

    Uddesavāravaṇṇanāya līnatthappakāsanā.

    कायानुपस्सना

    Kāyānupassanā

    आनापानपब्बवण्णना

    Ānāpānapabbavaṇṇanā

    ३७४. आरम्मणवसेनाति अनुपस्सितब्बकायादिआरम्मणवसेन। चतुधा भिन्दित्वाति उद्देसवसेन चतुधा भिन्दित्वा। ततो चतुब्बिधसतिपट्ठानतो एकेकं सतिपट्ठानं गहेत्वा कायं विभजन्तोति पाठसेसो।

    374.Ārammaṇavasenāti anupassitabbakāyādiārammaṇavasena. Catudhā bhinditvāti uddesavasena catudhā bhinditvā. Tato catubbidhasatipaṭṭhānato ekekaṃ satipaṭṭhānaṃ gahetvā kāyaṃ vibhajantoti pāṭhaseso.

    कथञ्‍चाति एत्थ कथन्ति पकारपुच्छा, तेन निद्दिसियमाने कायानुपस्सनापकारे पुच्छति। -सद्दो ब्यतिरेको, तेन उद्देसवारेन अपाकटं निद्देसवारेन विभावियमानं विसेसं जोतेति। बाहिरकेसुपि इतो एकदेसस्स सम्भवतो सब्बप्पकारग्गहणं कतं ‘‘सब्बप्पकारकायानुपस्सनानिब्बत्तकस्सा’’ति, तेन ये इमे आनापानपब्बादिवसेन आगता चुद्दसप्पकारा, तदन्तोगधा च अज्झत्तादिअनुपस्सनाप्पकारा, तथा कायगतासतिसुत्ते (म॰ नि॰ ३.१५३) वुत्ता केसादिवण्णसण्ठानकसिणारम्मणचतुक्‍कज्झानप्पकारा, लोकियादिप्पकारा च, ते सब्बेपि अनवसेसतो सङ्गण्हाति। इमे च पकारा इमस्मिंयेव सासने, न इतो बहिद्धाति वुत्तं ‘‘सब्बप्पकार…पे॰… पटिसेधनो चा’’ति। तत्थ तथाभावपटिसेधनोति सब्बप्पकारकायानुपस्सनानिब्बत्तकस्स पुग्गलस्स अञ्‍ञसासनस्स निस्सयभावपटिसेधनो, एतेन इध भिक्खवेति एत्थ इध-सद्दो अन्तोगधएवसद्दत्थोति दस्सेति। सन्ति हि एकपदानिपि अवधारणानि यथा ‘‘वायुभक्खो’’ति। तेनाह ‘‘इधेव भिक्खवे समणो’’तिआदि। परिपुण्णसमणप्पकरणधम्मो हि सो पुग्गलो, यो सब्बप्पकारकायानुपस्सनानिब्बत्तको। परप्पवादाति परेसं अञ्‍ञतित्थियानं नानप्पकारा वादा तित्थायतनानि।

    Kathañcāti ettha kathanti pakārapucchā, tena niddisiyamāne kāyānupassanāpakāre pucchati. Ca-saddo byatireko, tena uddesavārena apākaṭaṃ niddesavārena vibhāviyamānaṃ visesaṃ joteti. Bāhirakesupi ito ekadesassa sambhavato sabbappakāraggahaṇaṃ kataṃ ‘‘sabbappakārakāyānupassanānibbattakassā’’ti, tena ye ime ānāpānapabbādivasena āgatā cuddasappakārā, tadantogadhā ca ajjhattādianupassanāppakārā, tathā kāyagatāsatisutte (ma. ni. 3.153) vuttā kesādivaṇṇasaṇṭhānakasiṇārammaṇacatukkajjhānappakārā, lokiyādippakārā ca, te sabbepi anavasesato saṅgaṇhāti. Ime ca pakārā imasmiṃyeva sāsane, na ito bahiddhāti vuttaṃ ‘‘sabbappakāra…pe… paṭisedhano cā’’ti. Tattha tathābhāvapaṭisedhanoti sabbappakārakāyānupassanānibbattakassa puggalassa aññasāsanassa nissayabhāvapaṭisedhano, etena idha bhikkhaveti ettha idha-saddo antogadhaevasaddatthoti dasseti. Santi hi ekapadānipi avadhāraṇāni yathā ‘‘vāyubhakkho’’ti. Tenāha ‘‘idheva bhikkhavesamaṇo’’tiādi. Paripuṇṇasamaṇappakaraṇadhammo hi so puggalo, yo sabbappakārakāyānupassanānibbattako. Parappavādāti paresaṃ aññatitthiyānaṃ nānappakārā vādā titthāyatanāni.

    अरञ्‍ञादिकस्सेव भावनानुरूपसेनासनतं दस्सेतुं ‘‘इमस्सही’’तिआदि वुत्तं। दुद्दमो दमथं अनुपगतो गोणो कूटगोणो। दोहनकाले यथा थनेहि अनवसेसतो खीरं न पग्घरति, एवं दोहपटिबन्धिनी कूटधेनु। रूप-सद्दादिके पटिच्‍च उप्पज्‍जनकअस्सादो रूपारम्मणादिरसो। पुब्बे आचिण्णारम्मणन्ति पब्बज्‍जतो पुब्बे, अनादिमति वा संसारे परिचितारम्मणं। निबन्धेय्याति बन्धेय्य। सतियाति सम्मदेव कम्मट्ठानस्स सल्‍लक्खणवसेन पवत्ताय सतिया। आरम्मणेति कम्मट्ठानारम्मणे। दळ्हन्ति थिरं, यथा सतोकारिस्स उपचारप्पनाभेदो समाधि इज्झति, तथा थामगतं कत्वाति अत्थो।

    Araññādikasseva bhāvanānurūpasenāsanataṃ dassetuṃ ‘‘imassahī’’tiādi vuttaṃ. Duddamo damathaṃ anupagato goṇo kūṭagoṇo. Dohanakāle yathā thanehi anavasesato khīraṃ na paggharati, evaṃ dohapaṭibandhinī kūṭadhenu. Rūpa-saddādike paṭicca uppajjanakaassādo rūpārammaṇādiraso. Pubbe āciṇṇārammaṇanti pabbajjato pubbe, anādimati vā saṃsāre paricitārammaṇaṃ. Nibandheyyāti bandheyya. Satiyāti sammadeva kammaṭṭhānassa sallakkhaṇavasena pavattāya satiyā. Ārammaṇeti kammaṭṭhānārammaṇe. Daḷhanti thiraṃ, yathā satokārissa upacārappanābhedo samādhi ijjhati, tathā thāmagataṃ katvāti attho.

    विसेसाधिगमदिट्ठधम्मसुखविहारपदट्ठानन्ति सब्बेसं बुद्धानं, एकच्‍चानं पच्‍चेकबुद्धानं, बुद्धसावकानञ्‍च विसेसाधिगमस्स अञ्‍ञेन कम्मट्ठानेन अधिगतविसेसानं दिट्ठधम्मसुखविहारस्स पदट्ठानभूतं।

    Visesādhigamadiṭṭhadhammasukhavihārapadaṭṭhānanti sabbesaṃ buddhānaṃ, ekaccānaṃ paccekabuddhānaṃ, buddhasāvakānañca visesādhigamassa aññena kammaṭṭhānena adhigatavisesānaṃ diṭṭhadhammasukhavihārassa padaṭṭhānabhūtaṃ.

    वत्थुविज्‍जाचरियो विय भगवा योगीनं अनुरूपनिवासट्ठानुपदिसनतो। भिक्खु दीपिसदिसो अरञ्‍ञे एकको विहरित्वा पटिपक्खनिम्मथनवसेन इच्छितत्थसाधनतो फलमुत्तमन्ति सामञ्‍ञफलं सन्धाय वदति। परक्‍कमजवयोग्गभूमिन्ति भावनुस्साहजवस्स योग्गकरणभूमिभूतं।

    Vatthuvijjācariyo viya bhagavā yogīnaṃ anurūpanivāsaṭṭhānupadisanato. Bhikkhu dīpisadiso araññe ekako viharitvā paṭipakkhanimmathanavasena icchitatthasādhanato phalamuttamanti sāmaññaphalaṃ sandhāya vadati. Parakkamajavayoggabhūminti bhāvanussāhajavassa yoggakaraṇabhūmibhūtaṃ.

    अद्धानवसेन पवत्तानं अस्सासपस्सासानं वसेन दीघं वा अस्ससन्तो, इत्तरवसेन पवत्तानं अस्सासपस्सासानं वसेन रस्सं वा अस्ससन्तोति योजना। एवं सिक्खतोति अस्सासपस्सासानं दीघरस्सतापजाननसब्बकायप्पटिसंवेदनओळारिकोळारिकपटिप्पस्सम्भनवसेन भावनं सिक्खतो, तथाभूतो वा हुत्वा तिस्सो सिक्खा पवत्तयतो। अस्सासपस्सासनिमित्तेति अस्सासपस्साससन्‍निस्सयेन उपट्ठितपटिभागनिमित्ते। अस्सासपस्सासे परिग्गण्हाति रूपमुखेन विपस्सनं अभिनिविसन्तो, यो ‘‘अस्सासपस्सासकम्मिको’’ति वुत्तो। झानङ्गानि परिग्गण्हाति अरूपमुखेन विपस्सनं अभिनिविसन्तो। वत्थु नाम करजकायो चित्तचेतसिकानं पवत्तिट्ठानभावतो। अञ्‍ञो सत्तो वा पुग्गलो वा नत्थीति विसुद्धिदिट्ठि ‘‘तयिदं धम्ममत्तं, न अहेतुकं, नापि इस्सरादिविसमहेतुकं, अथ खो अविज्‍जादिहेतुक’’न्ति अद्धात्तयेपि कङ्खावितरणेन वितिण्णकङ्खो। ‘‘यं किञ्‍चि भिक्खु रूप’’न्तिआदिना (म॰ नि॰ १.३६१; २.११३; ३.८६, ८९; पटि॰ म॰ १.५४) नयेन कलापसम्मसनवसेन तिलक्खणं आरोपेत्वा। उदयवयानुपस्सनादिवसेन विपस्सनं वड्ढेन्तो। अनुक्‍कमेन मग्गपटिपाटिया।

    Addhānavasena pavattānaṃ assāsapassāsānaṃ vasena dīghaṃ vā assasanto, ittaravasena pavattānaṃ assāsapassāsānaṃ vasena rassaṃ vā assasantoti yojanā. Evaṃ sikkhatoti assāsapassāsānaṃ dīgharassatāpajānanasabbakāyappaṭisaṃvedanaoḷārikoḷārikapaṭippassambhanavasena bhāvanaṃ sikkhato, tathābhūto vā hutvā tisso sikkhā pavattayato. Assāsapassāsanimitteti assāsapassāsasannissayena upaṭṭhitapaṭibhāganimitte. Assāsapassāse pariggaṇhāti rūpamukhena vipassanaṃ abhinivisanto, yo ‘‘assāsapassāsakammiko’’ti vutto. Jhānaṅgāni pariggaṇhāti arūpamukhena vipassanaṃ abhinivisanto. Vatthu nāma karajakāyo cittacetasikānaṃ pavattiṭṭhānabhāvato. Añño satto vā puggalo vā natthīti visuddhidiṭṭhi ‘‘tayidaṃ dhammamattaṃ, na ahetukaṃ, nāpi issarādivisamahetukaṃ, atha kho avijjādihetuka’’nti addhāttayepi kaṅkhāvitaraṇena vitiṇṇakaṅkho. ‘‘Yaṃ kiñci bhikkhu rūpa’’ntiādinā (ma. ni. 1.361; 2.113; 3.86, 89; paṭi. ma. 1.54) nayena kalāpasammasanavasena tilakkhaṇaṃ āropetvā. Udayavayānupassanādivasena vipassanaṃ vaḍḍhento. Anukkamena maggapaṭipāṭiyā.

    ‘‘परस्स वा अस्सासपस्सासकाये’’ति इदं सम्मसनवारवसेनायं पाळि पवत्ताति कत्वा वुत्तं, समथवसेन पन परस्स अस्सासपस्सासकाये अप्पनानिमित्तुप्पत्ति एव नत्थि। अट्ठपेत्वाति अन्तरन्तरा न ठपेत्वा। अपरापरं सञ्‍चरणकालोति अज्झत्तबहिद्धाधम्मेसुपि निरन्तरं वा भावनाय पवत्तनकालो कथितो। एकस्मिं काले पनिदं उभयं न लब्भतीति ‘‘अज्झत्तं, बहिद्धा’’ति च वुत्तं इदं धम्मद्वयं घटितं एकस्मिं काले एकतो आरम्मणभावेन न लब्भति, एकज्झं आलम्बितुं न सक्‍काति अत्थो।

    ‘‘Parassa vā assāsapassāsakāye’’ti idaṃ sammasanavāravasenāyaṃ pāḷi pavattāti katvā vuttaṃ, samathavasena pana parassa assāsapassāsakāye appanānimittuppatti eva natthi. Aṭṭhapetvāti antarantarā na ṭhapetvā. Aparāparaṃ sañcaraṇakāloti ajjhattabahiddhādhammesupi nirantaraṃ vā bhāvanāya pavattanakālo kathito. Ekasmiṃ kāle panidaṃ ubhayaṃ na labbhatīti ‘‘ajjhattaṃ, bahiddhā’’ti ca vuttaṃ idaṃ dhammadvayaṃ ghaṭitaṃ ekasmiṃ kāle ekato ārammaṇabhāvena na labbhati, ekajjhaṃ ālambituṃ na sakkāti attho.

    समुदेति एतस्माति समुदयो, सो एव कारणट्ठेन धम्मोति समुदयधम्मो। अस्सासपस्सासानं उप्पत्तिहेतु करजकायादि, तस्स अनुपस्सनसीलो समुदयधम्मानुपस्सी, तं पन समुदयधम्मं उपमाय दस्सेन्तो ‘‘यथा नामा’’तिआदिमाह। तत्थ भस्तन्ति रुत्तिं। गग्गरनाळिन्ति उक्‍कापनाळिं। तेति करजकायादिके। यथा अस्सासपस्सासकायो करजकायादिसम्बन्धी तंनिमित्तताय, एवं करजकायादयोपि अस्सासपस्सासकायसम्बन्धिनो तंनिमित्तभावेनाति ‘‘समुदयधम्मा कायस्मि’’न्ति वत्तब्बतं लभन्तीति वुत्तं ‘‘समुदय…पे॰… वुच्‍चती’’ति। पकतिवाची वा धम्म-सद्दो ‘‘जातिधम्मान’’न्तिआदीसु (म॰ नि॰ १.१३१; ३.३१०; पटि॰ म॰ १.३३) वियाति कायस्स पच्‍चयसमवाये उप्पज्‍जनकपकतिकायानुपस्सी वा ‘‘समुदयधम्मानुपस्सी’’ति वुत्तो। तेनाह ‘‘करजकायञ्‍चा’’तिआदि। एवञ्‍च कत्वा कायस्मिन्ति भुम्मवचनं सुट्ठुतरं युज्‍जति।

    Samudeti etasmāti samudayo, so eva kāraṇaṭṭhena dhammoti samudayadhammo. Assāsapassāsānaṃ uppattihetu karajakāyādi, tassa anupassanasīlo samudayadhammānupassī, taṃ pana samudayadhammaṃ upamāya dassento ‘‘yathā nāmā’’tiādimāha. Tattha bhastanti ruttiṃ. Gaggaranāḷinti ukkāpanāḷiṃ. Teti karajakāyādike. Yathā assāsapassāsakāyo karajakāyādisambandhī taṃnimittatāya, evaṃ karajakāyādayopi assāsapassāsakāyasambandhino taṃnimittabhāvenāti ‘‘samudayadhammā kāyasmi’’nti vattabbataṃ labhantīti vuttaṃ ‘‘samudaya…pe… vuccatī’’ti. Pakativācī vā dhamma-saddo ‘‘jātidhammāna’’ntiādīsu (ma. ni. 1.131; 3.310; paṭi. ma. 1.33) viyāti kāyassa paccayasamavāye uppajjanakapakatikāyānupassī vā ‘‘samudayadhammānupassī’’ti vutto. Tenāha ‘‘karajakāyañcā’’tiādi. Evañca katvā kāyasminti bhummavacanaṃ suṭṭhutaraṃ yujjati.

    वयधम्मानुपस्सीति एत्थ अहेतुकत्तेपि विनासस्स येसं हेतुधम्मानं अभावे यं न होति, तदभावो तस्स अभावस्स हेतु विय वोहरीयतीति उपचारतो करजकायादिअभावो अस्सासपस्सासकायस्स वयकारणं वुत्तो। तेनाह ‘‘यथा भस्ताया’’तिआदि । अयं तावेत्थ पठमविकप्पवसेन अत्थविभावना। दुतियविकप्पवसेन उपचारेन विनायेव अत्थो वेदितब्बो।

    Vayadhammānupassīti ettha ahetukattepi vināsassa yesaṃ hetudhammānaṃ abhāve yaṃ na hoti, tadabhāvo tassa abhāvassa hetu viya voharīyatīti upacārato karajakāyādiabhāvo assāsapassāsakāyassa vayakāraṇaṃ vutto. Tenāha ‘‘yathā bhastāyā’’tiādi . Ayaṃ tāvettha paṭhamavikappavasena atthavibhāvanā. Dutiyavikappavasena upacārena vināyeva attho veditabbo.

    अज्झत्तबहिद्धानुपस्सना विय भिन्‍नवत्थुविसयताय समुदयवयधम्मानुपस्सनापि एककाले न लब्भतीति आह ‘‘कालेन समुदयं कालेन वयं अनुपस्सन्तो’’ति। ‘‘अत्थि कायो’’ति एव-सद्दो लुत्तनिद्दिट्ठोति ‘‘कायोव अत्थी’’ति वत्वा अवधारणेन निवत्तितं दस्सेन्तो ‘‘न सत्तो’’तिआदिमाह। तस्सत्थो – यो रूपादीसु सत्तविसत्तताय, परेसञ्‍च सज्‍जापनट्ठेन, सत्वगुणयोगतो वा ‘‘सत्तो’’ति परेहि परिकप्पितो, तस्स सत्तनिकायस्स पूरणतो च चवनुपपज्‍जनधम्मताय गलनतो च ‘‘पुग्गलो’’ति, थीयति संहञ्‍ञति एत्थ गब्भोति ‘‘इत्थी’’ति, पुरि पुरे भागे सेति पवत्ततीति ‘‘पुरिसो’’ति, आहितो अहं मानो एत्थाति ‘‘अत्ता’’ति, अत्तनो सन्तकभावेन ‘‘अत्तनिय’’न्ति, परो न होतीति कत्वा ‘‘अह’’न्ति, मम सन्तकन्ति कत्वा ‘‘ममा’’ति, वुत्तप्पकारविनिमुत्तो अञ्‍ञोति कत्वा ‘‘कोची’’ति, तस्स सन्तकभावेन ‘‘कस्सची’’ति, विकप्पेतब्बो कोचि नत्थि, केवलं ‘‘कायो एव अत्थी’’ति। दसहिपि पदेहि अत्तत्तनियसुञ्‍ञतमेव कायस्स विभावेति। एवन्ति ‘‘कायोव अत्थी’’तिआदिना वुत्तप्पकारेन।

    Ajjhattabahiddhānupassanā viya bhinnavatthuvisayatāya samudayavayadhammānupassanāpi ekakāle na labbhatīti āha ‘‘kālena samudayaṃ kālena vayaṃ anupassanto’’ti. ‘‘Atthi kāyo’’ti eva-saddo luttaniddiṭṭhoti ‘‘kāyova atthī’’ti vatvā avadhāraṇena nivattitaṃ dassento ‘‘na satto’’tiādimāha. Tassattho – yo rūpādīsu sattavisattatāya, paresañca sajjāpanaṭṭhena, satvaguṇayogato vā ‘‘satto’’ti parehi parikappito, tassa sattanikāyassa pūraṇato ca cavanupapajjanadhammatāya galanato ca ‘‘puggalo’’ti, thīyati saṃhaññati ettha gabbhoti ‘‘itthī’’ti, puri pure bhāge seti pavattatīti ‘‘puriso’’ti, āhito ahaṃ māno etthāti ‘‘attā’’ti, attano santakabhāvena ‘‘attaniya’’nti, paro na hotīti katvā ‘‘aha’’nti, mama santakanti katvā ‘‘mamā’’ti, vuttappakāravinimutto aññoti katvā ‘‘kocī’’ti, tassa santakabhāvena ‘‘kassacī’’ti, vikappetabbo koci natthi, kevalaṃ ‘‘kāyo eva atthī’’ti. Dasahipi padehi attattaniyasuññatameva kāyassa vibhāveti. Evanti ‘‘kāyova atthī’’tiādinā vuttappakārena.

    ञाणपमाणत्थायाति कायानुपस्सनाञाणं परं पमाणं पापनत्थाय। सतिपमाणत्थायाति कायपरिग्गाहिकं सतिं पवत्तनसतिं परं पमाणं पापनत्थाय। इमस्स हि वुत्तनयेन ‘‘अत्थि कायो’’ति अपरापरुप्पत्तिवसेन पच्‍चुपट्ठिता सति भिय्योसो मत्ताय तत्थ ञाणस्स, सतिया च परिब्रूहनाय होति। तेनाह ‘‘सतिसम्पजञ्‍ञानं वुड्ढत्थाया’’ति। इमिस्सा भावनाय तण्हादिट्ठिग्गाहानं उजुपटिपक्खत्ता वुत्तं ‘‘तण्हा…पे॰… विहरती’’ति। तथाभूतो च लोके किञ्‍चिपि ‘‘अह’’न्ति वा ‘‘मम’’न्ति वा गहेतब्बं न पस्सति, कुतो गण्हेय्याति आह ‘‘न च किञ्‍ची’’तिआदि। एवम्पीति एत्थ पि-सद्दो हेट्ठा निद्दिट्ठस्स तादिसस्स अत्थस्स अभावतो अवुत्तसमुच्‍चयत्थोति दस्सेन्तो ‘‘उपरि अत्थं उपादाया’’ति आह यथा ‘‘अन्तमसो तिरच्छानगतायपि, अयम्पि पाराजिको होती’’ति। (पारा॰ ४२) एवन्ति पन निद्दिट्ठाकारस्स पच्‍चामसनं निगमनवसेन कतन्ति आह ‘‘इमिना पन…पे॰… दस्सेती’’ति।

    Ñāṇapamāṇatthāyāti kāyānupassanāñāṇaṃ paraṃ pamāṇaṃ pāpanatthāya. Satipamāṇatthāyāti kāyapariggāhikaṃ satiṃ pavattanasatiṃ paraṃ pamāṇaṃ pāpanatthāya. Imassa hi vuttanayena ‘‘atthi kāyo’’ti aparāparuppattivasena paccupaṭṭhitā sati bhiyyoso mattāya tattha ñāṇassa, satiyā ca paribrūhanāya hoti. Tenāha ‘‘satisampajaññānaṃ vuḍḍhatthāyā’’ti. Imissā bhāvanāya taṇhādiṭṭhiggāhānaṃ ujupaṭipakkhattā vuttaṃ ‘‘taṇhā…pe… viharatī’’ti. Tathābhūto ca loke kiñcipi ‘‘aha’’nti vā ‘‘mama’’nti vā gahetabbaṃ na passati, kuto gaṇheyyāti āha ‘‘na ca kiñcī’’tiādi. Evampīti ettha pi-saddo heṭṭhā niddiṭṭhassa tādisassa atthassa abhāvato avuttasamuccayatthoti dassento ‘‘upari atthaṃ upādāyā’’ti āha yathā ‘‘antamaso tiracchānagatāyapi, ayampi pārājiko hotī’’ti. (Pārā. 42) evanti pana niddiṭṭhākārassa paccāmasanaṃ nigamanavasena katanti āha ‘‘iminā pana…pe… dassetī’’ti.

    पुब्बभागसतिपट्ठानस्स इध अधिप्पेतत्ता वुत्तं ‘‘सति दुक्खसच्‍च’’न्ति। सा पन सति यस्मिं अत्तभावे, तस्स समुट्ठापिका तण्हा, तस्सापि समुट्ठापिका एव नाम होति तदभावे अभावतोति आह ‘‘तस्सा समुट्ठापिका पुरिमतण्हा’’ति, यथा ‘‘सङ्खारपच्‍चया’’ति (म॰ नि॰ ३.१२६; उदा॰ १; विभ॰ ४८४)। तंविञ्‍ञाणबीजतंसन्ततिसम्भूतो सब्बोपि लोकियो विञ्‍ञाणप्पबन्धो ‘‘सङ्खारपच्‍चया विञ्‍ञाणं’’ त्वेव वुच्‍चति सुत्तन्तनयेन। अप्पवत्तीति अप्पवत्तिनिमित्तं, उभिन्‍नं अप्पवत्तिया निमित्तभूतोति अत्थो। न पवत्तति एत्थाति वा अप्पवत्ति। ‘‘दुक्खपरिजाननो’’तिआदि एकन्ततो चतुकिच्‍चसाधनवसेनेव अरियमग्गस्स पवत्तीति दस्सेतुं वुत्तं। अवुत्तसिद्धो हि तस्स भावनापटिवेधो। चतुसच्‍चवसेनाति चतुसच्‍चकम्मट्ठानवसेन। उस्सक्‍कित्वाति विसुद्धिपरम्पराय आरुहित्वा, भावनं उपरि नेत्वाति अत्थो। निय्यानमुखन्ति वट्टदुक्खतो निस्सरणूपायो।

    Pubbabhāgasatipaṭṭhānassa idha adhippetattā vuttaṃ ‘‘sati dukkhasacca’’nti. Sā pana sati yasmiṃ attabhāve, tassa samuṭṭhāpikā taṇhā, tassāpi samuṭṭhāpikā eva nāma hoti tadabhāve abhāvatoti āha ‘‘tassā samuṭṭhāpikā purimataṇhā’’ti, yathā ‘‘saṅkhārapaccayā’’ti (ma. ni. 3.126; udā. 1; vibha. 484). Taṃviññāṇabījataṃsantatisambhūto sabbopi lokiyo viññāṇappabandho ‘‘saṅkhārapaccayā viññāṇaṃ’’ tveva vuccati suttantanayena. Appavattīti appavattinimittaṃ, ubhinnaṃ appavattiyā nimittabhūtoti attho. Na pavattati etthāti vā appavatti. ‘‘Dukkhaparijānano’’tiādi ekantato catukiccasādhanavaseneva ariyamaggassa pavattīti dassetuṃ vuttaṃ. Avuttasiddho hi tassa bhāvanāpaṭivedho. Catusaccavasenāti catusaccakammaṭṭhānavasena. Ussakkitvāti visuddhiparamparāya āruhitvā, bhāvanaṃ upari netvāti attho. Niyyānamukhanti vaṭṭadukkhato nissaraṇūpāyo.

    आनापानपब्बवण्णना निट्ठिता।

    Ānāpānapabbavaṇṇanā niṭṭhitā.

    इरियापथपब्बवण्णना

    Iriyāpathapabbavaṇṇanā

    ३७५. इरियापथवसेनाति इरियनं इरिया, किरिया, इध पन कायिकपयोगो वेदितब्बो। इरियानं पथो पवत्तिमग्गोति इरियापथो, गमनादिवसेन पवत्ता सरीरावत्था। गच्छन्तो वा हि सत्तो कायेन कातब्बकिरियं करोति ठितो वा निसिन्‍नो वा निपन्‍नो वाति, तेसं इरियापथानं वसेन, इरियापथविभागेनाति अत्थो। पुन चपरन्ति पुन च अपरं, यथावुत्तआनापानकम्मट्ठानतो भिय्योपि अञ्‍ञं कायानुपस्सनाकम्मट्ठानं कथेमि, सुणाथाति वा अधिप्पायो । ‘‘गच्छन्तो वा’’तिआदि गमनादिमत्तजाननस्स, गमनादिगतविसेसजाननस्स च साधारणवचनं, तत्थ गमनादिमत्तजाननं न इध नाधिप्पेतं, गमनादिगतविसेसजाननं पन अधिप्पेतन्ति तं विभजित्वा दस्सेतुं ‘‘तत्थ काम’’न्तिआदि वुत्तं। सत्तूपलद्धिन्ति ‘‘सत्तो अत्थी’’ति उपलद्धिं सत्तग्गाहं। न पजहति न परिच्‍चजति ‘‘अहं गच्छामि, मम गमन’’न्ति गाहसब्भावतो। ततो एव अत्तसञ्‍ञं ‘‘अत्थि अत्ता कारको वेदको’’ति एवं पवत्तं विपरीतसञ्‍ञं न उग्घाटेति नापनेति अप्पटिपक्खभावतो, अननुब्रूहनतो वा। एवं भूतस्स चस्स कुतो कम्मट्ठानादिभावोति आह ‘‘कम्मट्ठानं वा सतिपट्ठानभावना वा न होती’’ति। ‘‘इमस्स पना’’तिआदि सुक्‍कपक्खो, तस्स वुत्तविपरियायेन अत्थो वेदितब्बो। तमेव हि अत्थं विवरितुं ‘‘इदञ्ही’’तिआदि वुत्तं।

    375.Iriyāpathavasenāti iriyanaṃ iriyā, kiriyā, idha pana kāyikapayogo veditabbo. Iriyānaṃ patho pavattimaggoti iriyāpatho, gamanādivasena pavattā sarīrāvatthā. Gacchanto vā hi satto kāyena kātabbakiriyaṃ karoti ṭhito vā nisinno vā nipanno vāti, tesaṃ iriyāpathānaṃ vasena, iriyāpathavibhāgenāti attho. Puna caparanti puna ca aparaṃ, yathāvuttaānāpānakammaṭṭhānato bhiyyopi aññaṃ kāyānupassanākammaṭṭhānaṃ kathemi, suṇāthāti vā adhippāyo . ‘‘Gacchanto vā’’tiādi gamanādimattajānanassa, gamanādigatavisesajānanassa ca sādhāraṇavacanaṃ, tattha gamanādimattajānanaṃ na idha nādhippetaṃ, gamanādigatavisesajānanaṃ pana adhippetanti taṃ vibhajitvā dassetuṃ ‘‘tattha kāma’’ntiādi vuttaṃ. Sattūpaladdhinti ‘‘satto atthī’’ti upaladdhiṃ sattaggāhaṃ. Na pajahati na pariccajati ‘‘ahaṃ gacchāmi, mama gamana’’nti gāhasabbhāvato. Tato eva attasaññaṃ ‘‘atthi attā kārako vedako’’ti evaṃ pavattaṃ viparītasaññaṃ na ugghāṭeti nāpaneti appaṭipakkhabhāvato, ananubrūhanato vā. Evaṃ bhūtassa cassa kuto kammaṭṭhānādibhāvoti āha ‘‘kammaṭṭhānaṃ vā satipaṭṭhānabhāvanā vā na hotī’’ti. ‘‘Imassa panā’’tiādi sukkapakkho, tassa vuttavipariyāyena attho veditabbo. Tameva hi atthaṃ vivarituṃ ‘‘idañhī’’tiādi vuttaṃ.

    तत्थ को गच्छतीति साधनं, किरियञ्‍च अविनिब्भुत्तं कत्वा गमनकिरियाय कत्तुपुच्छा, सा कत्तुभावविसिट्ठअत्तपटिक्खेपत्था धम्ममत्तस्सेव गमनसिद्धिदस्सनतो। कस्स गमनन्ति तमेवत्थं परियायन्तरेन वदति साधनं, किरियञ्‍च विनिब्भुत्तं कत्वा गमनकिरियाय अकत्तुसम्बन्धीभावविभावनतो। पटिक्खेपत्थञ्हि अन्तोनीतं कत्वा उभयत्थं किं-सद्दो पवत्तो। किं कारणाति पन पटिक्खित्तकत्तुकाय गमनकिरियाय अविपरीतकारणपुच्छा। इदञ्हि गमनं नाम अत्ता मनसा संयुज्‍जति, मनो इन्द्रियेहि, इन्द्रियानि अत्तेहीति एवमादि मिच्छाकारणविनिमुत्तअनुरूपपच्‍चयहेतुको धम्मानं पवत्तिआकारविसेसो। तेनाह ‘‘तत्था’’तिआदि।

    Tattha ko gacchatīti sādhanaṃ, kiriyañca avinibbhuttaṃ katvā gamanakiriyāya kattupucchā, sā kattubhāvavisiṭṭhaattapaṭikkhepatthā dhammamattasseva gamanasiddhidassanato. Kassa gamananti tamevatthaṃ pariyāyantarena vadati sādhanaṃ, kiriyañca vinibbhuttaṃ katvā gamanakiriyāya akattusambandhībhāvavibhāvanato. Paṭikkhepatthañhi antonītaṃ katvā ubhayatthaṃ kiṃ-saddo pavatto. Kiṃ kāraṇāti pana paṭikkhittakattukāya gamanakiriyāya aviparītakāraṇapucchā. Idañhi gamanaṃ nāma attā manasā saṃyujjati, mano indriyehi, indriyāni attehīti evamādi micchākāraṇavinimuttaanurūpapaccayahetuko dhammānaṃ pavattiākāraviseso. Tenāha ‘‘tatthā’’tiādi.

    न कोचि सत्तो वा पुग्गलो वा गच्छति धम्ममत्तस्सेव गमनसिद्धितो, तब्बिनिमुत्तस्स च कस्सचि अभावतो। इदानि धम्ममत्तस्सेव गमनसिद्धिं दस्सेतुं ‘‘चित्तकिरियावायोधातुविप्फारेना’’तिआदि वुत्तं। तत्थ चित्तकिरिया च सा, वायोधातुया विप्फारो विप्फन्दनञ्‍चाति चित्तकिरियावायोधातुविप्फारो, तेन। एत्थ च चित्तकिरियग्गहणेन अनिन्द्रियबद्धवायोधातुविप्फारं निवत्तेति, वायोधातुविप्फारग्गहणेन चेतनावचीविञ्‍ञत्तिभेदं चित्तकिरियं निवत्तेति, उभयेन पन कायविञ्‍ञत्तिं विभावेति। ‘‘गच्छती’’ति वत्वा यथा पवत्तमाने काये ‘‘गच्छती’’ति वोहारो होति, तं दस्सेतुं ‘‘तस्मा’’तिआदि वुत्तं। न्ति गन्तुकामतावसेन पवत्तचित्तं। वायं जनेतीति वायोधातुअधिकं रूपकलापं उप्पादेति, अधिकता चेत्थ सामत्थियतो, न पमाणतो। गमनचित्तसमुट्ठितं सहजातरूपकायस्स थम्भनसन्धारणचलनानं पच्‍चयभूतेन आकारविसेसेन पवत्तमानं वायोधातुं सन्धायाह ‘‘वायो विञ्‍ञत्तिं जनेती’’ति। अधिप्पायसहभावी हि विकारो विञ्‍ञत्ति। यथावुत्तअधिकभावेनेव च वायोगहणं , न वायोधातुया एव जनकभावतो, अञ्‍ञथा विञ्‍ञत्तिया उपादायरूपभावो दुरुपपादो सिया। पुरतो अभिनीहारो पुरतोभागेन कायस्स पवत्तनं, यो ‘‘अभिक्‍कमो’’ति वुच्‍चति।

    Na koci satto vā puggalo vā gacchati dhammamattasseva gamanasiddhito, tabbinimuttassa ca kassaci abhāvato. Idāni dhammamattasseva gamanasiddhiṃ dassetuṃ ‘‘cittakiriyāvāyodhātuvipphārenā’’tiādi vuttaṃ. Tattha cittakiriyā ca sā, vāyodhātuyā vipphāro vipphandanañcāti cittakiriyāvāyodhātuvipphāro, tena. Ettha ca cittakiriyaggahaṇena anindriyabaddhavāyodhātuvipphāraṃ nivatteti, vāyodhātuvipphāraggahaṇena cetanāvacīviññattibhedaṃ cittakiriyaṃ nivatteti, ubhayena pana kāyaviññattiṃ vibhāveti. ‘‘Gacchatī’’ti vatvā yathā pavattamāne kāye ‘‘gacchatī’’ti vohāro hoti, taṃ dassetuṃ ‘‘tasmā’’tiādi vuttaṃ. Tanti gantukāmatāvasena pavattacittaṃ. Vāyaṃ janetīti vāyodhātuadhikaṃ rūpakalāpaṃ uppādeti, adhikatā cettha sāmatthiyato, na pamāṇato. Gamanacittasamuṭṭhitaṃ sahajātarūpakāyassa thambhanasandhāraṇacalanānaṃ paccayabhūtena ākāravisesena pavattamānaṃ vāyodhātuṃ sandhāyāha ‘‘vāyo viññattiṃ janetī’’ti. Adhippāyasahabhāvī hi vikāro viññatti. Yathāvuttaadhikabhāveneva ca vāyogahaṇaṃ , na vāyodhātuyā eva janakabhāvato, aññathā viññattiyā upādāyarūpabhāvo durupapādo siyā. Purato abhinīhāro puratobhāgena kāyassa pavattanaṃ, yo ‘‘abhikkamo’’ti vuccati.

    ‘‘एसेव नयो’’ति अतिदेसेन सङ्खेपतो वत्वा तमत्थं विवरितुं ‘‘तत्रापि ही’’तिआदि वुत्तं। कोटितो पट्ठायाति हेट्ठिमकोटितो पट्ठाय पादतलतो पट्ठाय। उस्सितभावोति उब्बिद्धभावो।

    ‘‘Eseva nayo’’ti atidesena saṅkhepato vatvā tamatthaṃ vivarituṃ ‘‘tatrāpi hī’’tiādi vuttaṃ. Koṭito paṭṭhāyāti heṭṭhimakoṭito paṭṭhāya pādatalato paṭṭhāya. Ussitabhāvoti ubbiddhabhāvo.

    एवं पजानतोति एवं चित्तकिरियवायोधातुविप्फारेनेव गमनादि होतीति पजानतो। तस्स एवं पजाननाय निच्छयगमनत्थं ‘‘एवं होती’’ति विचारणा वुच्‍चति लोके यथाभूतं अजानन्तेहि मिच्छाभिनिवेसवसेन, लोकवोहारवसेन वा। अत्थि पनाति अत्तनो एवं वीमंसनवसेन पुच्छावचनं। नत्थीति निच्छयवसेन सत्तस्स पटिक्खेपवचनं। ‘‘यथा पना’’तिआदि तस्सेव अत्थस्स उपमाय विभावनं, तं सुविञ्‍ञेय्यमेव।

    Evaṃ pajānatoti evaṃ cittakiriyavāyodhātuvipphāreneva gamanādi hotīti pajānato. Tassa evaṃ pajānanāya nicchayagamanatthaṃ ‘‘evaṃ hotī’’ti vicāraṇā vuccati loke yathābhūtaṃ ajānantehi micchābhinivesavasena, lokavohāravasena vā. Atthi panāti attano evaṃ vīmaṃsanavasena pucchāvacanaṃ. Natthīti nicchayavasena sattassa paṭikkhepavacanaṃ. ‘‘Yathā panā’’tiādi tasseva atthassa upamāya vibhāvanaṃ, taṃ suviññeyyameva.

    नावा मालुतवेगेनाति यथा अचेतना नावा वातवेगेन देसन्तरं याति, यथा च अचेतनो तेजनं कण्डो जियावेगेन देसन्तरं याति, तथा अचेतनो कायो वाताहतो यथावुत्तवायुना नीतो देसन्तरं यातीति एवं उपमासंसन्दनं वेदितब्बं। सचे पन कोचि वदेय्य ‘‘यथा नावातेजनानं पेल्‍लकस्स पुरिसस्स वसेन देसन्तरगमनं, एवं कायस्सापी’’ति, होतु, एवं इच्छितो वायमत्थो यथा हि नावातेजनानं संहतलक्खणस्सेव पुरिसस्स वसेन गमनं, न असंहतलक्खणस्स, एवं कायस्सापीति। का नो हानि, भिय्योपि धम्ममत्तताव पतिट्ठं लभति, न पुरिसवादो। तेनाह ‘‘यन्तसुत्तवसेना’’तिआदि।

    Nāvā mālutavegenāti yathā acetanā nāvā vātavegena desantaraṃ yāti, yathā ca acetano tejanaṃ kaṇḍo jiyāvegena desantaraṃ yāti, tathā acetano kāyo vātāhato yathāvuttavāyunā nīto desantaraṃ yātīti evaṃ upamāsaṃsandanaṃ veditabbaṃ. Sace pana koci vadeyya ‘‘yathā nāvātejanānaṃ pellakassa purisassa vasena desantaragamanaṃ, evaṃ kāyassāpī’’ti, hotu, evaṃ icchito vāyamattho yathā hi nāvātejanānaṃ saṃhatalakkhaṇasseva purisassa vasena gamanaṃ, na asaṃhatalakkhaṇassa, evaṃ kāyassāpīti. Kā no hāni, bhiyyopi dhammamattatāva patiṭṭhaṃ labhati, na purisavādo. Tenāha ‘‘yantasuttavasenā’’tiādi.

    तत्थ पयुत्तन्ति हेट्ठा वुत्तनयेन गमनादिकिरियावसेन पच्‍चयेहि पयोजितं। ठातीति तिट्ठति। एत्थाति इमस्मिं लोके। विना हेतुपच्‍चयेति गन्तुकामताचित्ततंसमुट्ठानवायोधातुआदिहेतुपच्‍चयेहि विना। तिट्ठेति तिट्ठेय्य। वजेति वजेय्य गच्छेय्य को नामाति सम्बन्धो। पटिक्खेपत्थो चेत्थ किं-सद्दोति हेतुपच्‍चयविरहेन ठानगमनपटिक्खेपमुखेन सब्बायपि धम्मप्पवत्तिया पच्‍चयाधीनवुत्तिताविभावनेन अत्तसुञ्‍ञता विय अनिच्‍चदुक्खतापि विभाविताति दट्ठब्बा।

    Tattha payuttanti heṭṭhā vuttanayena gamanādikiriyāvasena paccayehi payojitaṃ. Ṭhātīti tiṭṭhati. Etthāti imasmiṃ loke. Vinā hetupaccayeti gantukāmatācittataṃsamuṭṭhānavāyodhātuādihetupaccayehi vinā. Tiṭṭheti tiṭṭheyya. Vajeti vajeyya gaccheyya ko nāmāti sambandho. Paṭikkhepattho cettha kiṃ-saddoti hetupaccayavirahena ṭhānagamanapaṭikkhepamukhena sabbāyapi dhammappavattiyā paccayādhīnavuttitāvibhāvanena attasuññatā viya aniccadukkhatāpi vibhāvitāti daṭṭhabbā.

    पणिहितोति यथा यथा पच्‍चयेहि पकारेहि निहितो ठपितो। सब्बसङ्गाहिकवचनन्ति सब्बेसम्पि चतुन्‍नं इरियापथानं एकज्झं सङ्गण्हनवचनं, पुब्बे विसुं विसुं इरियापथानं वुत्तत्ता इदं नेसं एकज्झं गहेत्वा वचनन्ति अत्थो। पुरिमनयो वा इरियापथप्पधानो वुत्तोति तत्थ कायो अप्पधानो अनुनिप्फादीति इध कायं पधानं, अपधानञ्‍च इरियापथं अनुनिप्फादिं कत्वा दस्सेतुं दुतियनयो वुत्तोति एवम्पेत्थ द्विन्‍नं नयानं विसेसो वेदितब्बो। ठितोति पवत्तो।

    Paṇihitoti yathā yathā paccayehi pakārehi nihito ṭhapito. Sabbasaṅgāhikavacananti sabbesampi catunnaṃ iriyāpathānaṃ ekajjhaṃ saṅgaṇhanavacanaṃ, pubbe visuṃ visuṃ iriyāpathānaṃ vuttattā idaṃ nesaṃ ekajjhaṃ gahetvā vacananti attho. Purimanayo vā iriyāpathappadhāno vuttoti tattha kāyo appadhāno anunipphādīti idha kāyaṃ padhānaṃ, apadhānañca iriyāpathaṃ anunipphādiṃ katvā dassetuṃ dutiyanayo vuttoti evampettha dvinnaṃ nayānaṃ viseso veditabbo. Ṭhitoti pavatto.

    इरियापथपरिग्गण्हनम्पि इरियापथवतो कायस्सेव परिग्गण्हनं तस्स अवत्थाविसेसभावतोति वुत्तं ‘‘इरियापथपरिग्गण्हनेन काये कायानुपस्सी विहरती’’ति। तेनेवेत्थ रूपक्खन्धवसेनेव समुदयादयो उद्धटा। एस नयो सेसवारेसुपि। आदिनाति एत्थ आदि-सद्देन यथा ‘‘तण्हासमुदया कम्मसमुदया आहारसमुदया’’ति निब्बत्तिलक्खणं पस्सन्तोपि रूपक्खन्धस्स उदयं पस्सतीति इमे चत्तारो आकारा सङ्गय्हन्ति, एवं ‘‘अविज्‍जानिरोधा’’ति आदयोपि पञ्‍च आकारा सङ्गहिताति दट्ठब्बा। सेसं वुत्तनयमेव।

    Iriyāpathapariggaṇhanampi iriyāpathavato kāyasseva pariggaṇhanaṃ tassa avatthāvisesabhāvatoti vuttaṃ ‘‘iriyāpathapariggaṇhanena kāye kāyānupassī viharatī’’ti. Tenevettha rūpakkhandhavaseneva samudayādayo uddhaṭā. Esa nayo sesavāresupi. Ādināti ettha ādi-saddena yathā ‘‘taṇhāsamudayā kammasamudayā āhārasamudayā’’ti nibbattilakkhaṇaṃ passantopi rūpakkhandhassa udayaṃ passatīti ime cattāro ākārā saṅgayhanti, evaṃ ‘‘avijjānirodhā’’ti ādayopi pañca ākārā saṅgahitāti daṭṭhabbā. Sesaṃ vuttanayameva.

    इरियापथपब्बवण्णना निट्ठिता।

    Iriyāpathapabbavaṇṇanā niṭṭhitā.

    चतुसम्पजञ्‍ञपब्बवण्णना

    Catusampajaññapabbavaṇṇanā

    ३७६. चतुसम्पजञ्‍ञवसेनाति समन्ततो पकारेहि, पकट्ठं वा सविसेसं जानातीति सम्पजानो, सम्पजानस्स भावो सम्पजञ्‍ञं, तथापवत्तं ञाणं, हत्थविकारादिभेदभिन्‍नत्ता चत्तारि सम्पजञ्‍ञानि समाहटानि चतुसम्पजञ्‍ञं, तस्स वसेन। ‘‘अभिक्‍कन्ते’’तिआदीनि सामञ्‍ञफले (दी॰ नि॰ अट्ठ॰ १.२१४; दी॰ नि॰ टी॰ १.२१४ वाक्यखन्धेपि) वण्णितानि, न पुन वण्णेतब्बानि, तस्मा तंतंसंवण्णनाय लीनत्थप्पकासनापि तत्थ विहितनयेनेव गहेतब्बा। ‘‘अभिक्‍कन्ते पटिक्‍कन्ते सम्पजानकारी होती’’तिआदि वचनतो अभिक्‍कमादिगतचतुसम्पजञ्‍ञपरिग्गण्हनेन रूपकायस्सेवेत्थ समुदयधम्मानुपस्सितादि अधिप्पेतोति आह ‘‘रूपक्खन्धस्सेव समुदयो च वयो च नीहरितब्बो’’ति। रूपधम्मानंयेव हि पवत्तिआकारविसेसा अभिक्‍कमादयोति। सेसं वुत्तनयमेव।

    376.Catusampajaññavasenāti samantato pakārehi, pakaṭṭhaṃ vā savisesaṃ jānātīti sampajāno, sampajānassa bhāvo sampajaññaṃ, tathāpavattaṃ ñāṇaṃ, hatthavikārādibhedabhinnattā cattāri sampajaññāni samāhaṭāni catusampajaññaṃ, tassa vasena. ‘‘Abhikkante’’tiādīni sāmaññaphale (dī. ni. aṭṭha. 1.214; dī. ni. ṭī. 1.214 vākyakhandhepi) vaṇṇitāni, na puna vaṇṇetabbāni, tasmā taṃtaṃsaṃvaṇṇanāya līnatthappakāsanāpi tattha vihitanayeneva gahetabbā. ‘‘Abhikkante paṭikkante sampajānakārī hotī’’tiādi vacanato abhikkamādigatacatusampajaññapariggaṇhanena rūpakāyassevettha samudayadhammānupassitādi adhippetoti āha ‘‘rūpakkhandhasseva samudayo ca vayo canīharitabbo’’ti. Rūpadhammānaṃyeva hi pavattiākāravisesā abhikkamādayoti. Sesaṃ vuttanayameva.

    चतुसम्पजञ्‍ञपब्बवण्णना निट्ठिता।

    Catusampajaññapabbavaṇṇanā niṭṭhitā.

    पटिक्‍कूलमनसिकारपब्बवण्णना

    Paṭikkūlamanasikārapabbavaṇṇanā

    ३७७. पटिक्‍कूलमनसिकारवसेनाति जिगुच्छनीयताय पटिकूलमेव पटिक्‍कूलं, यो पटिक्‍कूलसभावो पटिक्‍कूलाकारो, तस्स मनसि करणवसेन। अन्तरेनापि हि भाववाचिनं सद्दं भावत्थो विञ्‍ञायति यथा ‘‘पटस्स सुक्‍क’’न्ति। यस्मा विसुद्धिमग्गे (विसुद्धि॰ १.१८२) वुत्तं, तस्मा तत्थ, तंसंवण्णनायञ्‍च (विसुद्धि॰ टी॰ १.१८२ आदयो) वुत्तनयेन ‘‘इममेव काय’’न्ति आदीनमत्थो वेदितब्बो।

    377.Paṭikkūlamanasikāravasenāti jigucchanīyatāya paṭikūlameva paṭikkūlaṃ, yo paṭikkūlasabhāvo paṭikkūlākāro, tassa manasi karaṇavasena. Antarenāpi hi bhāvavācinaṃ saddaṃ bhāvattho viññāyati yathā ‘‘paṭassa sukka’’nti. Yasmā visuddhimagge (visuddhi. 1.182) vuttaṃ, tasmā tattha, taṃsaṃvaṇṇanāyañca (visuddhi. ṭī. 1.182 ādayo) vuttanayena ‘‘imameva kāya’’nti ādīnamattho veditabbo.

    वत्थादीहि पसिब्बकाकारेन बन्धित्वा कतं आवाटनं पुतोळि। नानाकारा एकस्मिं ठाने सम्मिस्साति एत्तावता नानावण्णानं केसादीनञ्‍च उपमेय्यता। विभूतकालोति पण्णत्तिं समतिक्‍कमित्वा केसादीनं असुभाकारस्स उपट्ठितकालो। इति-सद्दस्स आकारत्थतं दस्सेन्तो ‘‘एव’’न्ति वत्वा तं आकारं सरूपतो दस्सेन्तो ‘‘केसादिपरिग्गण्हनेना’’तिआदिमाह। केसादिसञ्‍ञितानञ्हि असुचिभावानं परमदुग्गन्धजेगुच्छपटिक्‍कूलाकारस्स समुदयतो अनुपस्सना इध कायानुपस्सनाति। सेसं वुत्तनयमेव।

    Vatthādīhi pasibbakākārena bandhitvā kataṃ āvāṭanaṃ putoḷi. Nānākārā ekasmiṃ ṭhāne sammissāti ettāvatā nānāvaṇṇānaṃ kesādīnañca upameyyatā. Vibhūtakāloti paṇṇattiṃ samatikkamitvā kesādīnaṃ asubhākārassa upaṭṭhitakālo. Iti-saddassa ākāratthataṃ dassento ‘‘eva’’nti vatvā taṃ ākāraṃ sarūpato dassento ‘‘kesādipariggaṇhanenā’’tiādimāha. Kesādisaññitānañhi asucibhāvānaṃ paramaduggandhajegucchapaṭikkūlākārassa samudayato anupassanā idha kāyānupassanāti. Sesaṃ vuttanayameva.

    पटिक्‍कूलमनसिकारपब्बवण्णना निट्ठिता।

    Paṭikkūlamanasikārapabbavaṇṇanā niṭṭhitā.

    धातुमनसिकारपब्बवण्णना

    Dhātumanasikārapabbavaṇṇanā

    ३७८. धातुमनसिकारवसेनाति पथवीधातुआदिका चतस्सो धातुयो आरब्भ पवत्तभावनामनसिकारवसेन, चतुधातुववत्थानवसेनाति अत्थो। धातुमनसिकारो, धातुकम्मट्ठानं, चतुधातुववत्थानन्ति हि अत्थतो एकं। गोघातकोति जीविकत्थाय गुन्‍नं घातको। अन्तेवासिकोति कम्मकरणवसेन तस्स समीपवासी तं निस्साय जीवनको । विनिविज्झित्वाति एकस्मिं ठाने अञ्‍ञमञ्‍ञं विनिविज्झित्वा। महापथानं वेमज्झट्ठानसङ्खातेति चतुन्‍नं महापथानं ताय एव विनिविज्झनट्ठानताय वेमज्झसङ्खाते। यस्मा ते चत्तारो महापथा चतूहि दिसाहि आगन्त्वा तत्थ समोहिता विय होन्ति, तस्मा तं ठानं चतुमहापथं, तस्मिं चतुमहापथे। ठित-सद्दो ‘‘ठितो वा’’तिआदीसु (दी॰ नि॰ १.२६३; अ॰ नि॰ ५.२८) ठानसङ्खातइरियापथसमङ्गिताय, ठा-सद्दस्स वा गतिनिवत्तिअत्थताय अञ्‍ञत्थ ठपेत्वा गमनं सेसइरियापथसमङ्गिताय बोधको, इध पन यथा तथा रूपकायस्स पवत्तिआकारबोधको अधिप्पेतोति आह ‘‘चतुन्‍नं इरियापथानं येन केनचि आकारेन ठितत्ता यथा ठित’’न्ति। तत्थ आकारेनाति ठानादिना रूपकायस्स पवत्तिआकारेन। ठानादयो हि इरियापथसङ्खाताय किरियाय पथो पवत्तिमग्गोति ‘‘इरियापथो’’ति वुच्‍चन्तीति वुत्तो वायमत्थो। यथाठितन्ति यथापवत्तं, यथावुत्तं ठानमेवेत्थ पणिधानन्ति अधिप्पेतन्ति आह ‘‘यथा ठितत्ता च यथापणिहित’’न्ति। ‘‘ठित’’न्ति वा कायस्स ठानसङ्खातइरियापथसमायोगपरिदीपनं, ‘‘पणिहित’’न्ति तदञ्‍ञइरियापथसमायोगपरिदीपनं। ‘‘ठित’’न्ति वा कायसङ्खातानं रूपधम्मानं तस्मिं तस्मिं खणे सकिच्‍चवसेन अवट्ठानपरिदीपनं, पणिहितन्ति पच्‍चयवसेन तेहि तेहि पच्‍चयेहि पकारतो निहितं पणिहितन्ति एवम्पेत्थ अत्थो वेदितब्बो। पच्‍चवेक्खतीति पति पति अवेक्खति, ञाणचक्खुना विनिब्भुज्‍जित्वा विसुं विसुं पस्सति।

    378.Dhātumanasikāravasenāti pathavīdhātuādikā catasso dhātuyo ārabbha pavattabhāvanāmanasikāravasena, catudhātuvavatthānavasenāti attho. Dhātumanasikāro, dhātukammaṭṭhānaṃ, catudhātuvavatthānanti hi atthato ekaṃ. Goghātakoti jīvikatthāya gunnaṃ ghātako. Antevāsikoti kammakaraṇavasena tassa samīpavāsī taṃ nissāya jīvanako . Vinivijjhitvāti ekasmiṃ ṭhāne aññamaññaṃ vinivijjhitvā. Mahāpathānaṃ vemajjhaṭṭhānasaṅkhāteti catunnaṃ mahāpathānaṃ tāya eva vinivijjhanaṭṭhānatāya vemajjhasaṅkhāte. Yasmā te cattāro mahāpathā catūhi disāhi āgantvā tattha samohitā viya honti, tasmā taṃ ṭhānaṃ catumahāpathaṃ, tasmiṃ catumahāpathe. Ṭhita-saddo ‘‘ṭhito vā’’tiādīsu (dī. ni. 1.263; a. ni. 5.28) ṭhānasaṅkhātairiyāpathasamaṅgitāya, ṭhā-saddassa vā gatinivattiatthatāya aññattha ṭhapetvā gamanaṃ sesairiyāpathasamaṅgitāya bodhako, idha pana yathā tathā rūpakāyassa pavattiākārabodhako adhippetoti āha ‘‘catunnaṃ iriyāpathānaṃ yena kenaci ākārena ṭhitattā yathā ṭhita’’nti. Tattha ākārenāti ṭhānādinā rūpakāyassa pavattiākārena. Ṭhānādayo hi iriyāpathasaṅkhātāya kiriyāya patho pavattimaggoti ‘‘iriyāpatho’’ti vuccantīti vutto vāyamattho. Yathāṭhitanti yathāpavattaṃ, yathāvuttaṃ ṭhānamevettha paṇidhānanti adhippetanti āha ‘‘yathā ṭhitattā ca yathāpaṇihita’’nti. ‘‘Ṭhita’’nti vā kāyassa ṭhānasaṅkhātairiyāpathasamāyogaparidīpanaṃ, ‘‘paṇihita’’nti tadaññairiyāpathasamāyogaparidīpanaṃ. ‘‘Ṭhita’’nti vā kāyasaṅkhātānaṃ rūpadhammānaṃ tasmiṃ tasmiṃ khaṇe sakiccavasena avaṭṭhānaparidīpanaṃ, paṇihitanti paccayavasena tehi tehi paccayehi pakārato nihitaṃ paṇihitanti evampettha attho veditabbo. Paccavekkhatīti pati pati avekkhati, ñāṇacakkhunā vinibbhujjitvā visuṃ visuṃ passati.

    इदानि वुत्तमेवत्थं भावत्थविभावनवसेन दस्सेतुं ‘‘यथा गोघातकस्सा’’तिआदि वुत्तं। तत्थ पोसेन्तस्साति मंसूपचयपरिब्रूहनाय कुण्डकभत्तकप्पासट्ठिआदीहि संवड्ढेन्तस्स। वधितं मतन्ति हिंसितं हुत्वा मतं। मतन्ति च मतमत्तं। तेनेवाह ‘‘तावदेवा’’ति। गावीति सञ्‍ञा न अन्तरधायतीति यानि अङ्गपच्‍चङ्गानि यथासन्‍निविट्ठानि उपादाय गावीसमञ्‍ञा मतमत्तायपि गाविया तेसं तंसन्‍निवेसस्स अविनट्ठत्ता। विलीयन्ति भिज्‍जन्ति विभुज्‍जन्तीति बीला, भागा व-कारस्स ब-कारं, इकारस्स च ईकारं कत्वा। बीलसोति बीलं बीलं कत्वा। विभजित्वाति अट्ठिसङ्घाततो मंसं विवेचेत्वा, ततो वा विवेचितं मंसं भागसो कत्वा। तेनेवाह ‘‘मंससञ्‍ञा पवत्तती’’ति। पब्बजितस्सापि अपरिग्गहितकम्मट्ठानस्स। घनविनिब्भोगन्ति सन्ततिसमूहकिच्‍चघनानं विनिब्भुज्‍जनं विवेचनं। धातुसो पच्‍चवेक्खतोति घनविनिब्भोगकरणेन धातुं धातुं पथवीआदिधातुं विसुं विसुं कत्वा पच्‍चवेक्खन्तस्स। सत्तसञ्‍ञाति अत्तानुदिट्ठिवसेन पवत्ता सत्तसञ्‍ञाति वदन्ति, वोहारवसेन पवत्तसत्तसञ्‍ञायपि तदा अन्तरधानं युत्तमेव याथावतो घनविनिब्भोगस्स सम्पादनतो। एवञ्हि सति यथावुत्तओपम्मत्थेन उपमेय्यत्थो अञ्‍ञदत्थु संसन्दति समेति। तेनेवाह ‘‘धातुवसेनेव चित्तं सन्तिट्ठती’’ति। दक्खोति छेको तंतंसमञ्‍ञाय कुसलो ‘‘यथाजाते सूनस्मिं नङ्गुट्ठखुरविसाणादिवन्ते अट्ठिमंसादिअवयवसमुदाये अविभत्ते गावीसमञ्‍ञा, न विभत्ते। विभत्ते पन अट्ठिमंसादिअवयवसमञ्‍ञा’’ति जाननतो। चतुमहापथो विय चतुइरियापथोति गाविया ठितचतुमहापथो विय कायस्स पवत्तिमग्गभूतो चतुब्बिधो इरियापथो यस्मा विसुद्धिमग्गे (विसुद्धि॰ १.३०५) वित्थारिता, तस्मा तत्थ, तंसंवण्णनायञ्‍च (विसुद्धि॰ टी॰ १.३०६) वुत्तनयेन वेदितब्बो। सेसं वुत्तनयमेव।

    Idāni vuttamevatthaṃ bhāvatthavibhāvanavasena dassetuṃ ‘‘yathā goghātakassā’’tiādi vuttaṃ. Tattha posentassāti maṃsūpacayaparibrūhanāya kuṇḍakabhattakappāsaṭṭhiādīhi saṃvaḍḍhentassa. Vadhitaṃ matanti hiṃsitaṃ hutvā mataṃ. Matanti ca matamattaṃ. Tenevāha ‘‘tāvadevā’’ti. Gāvīti saññā na antaradhāyatīti yāni aṅgapaccaṅgāni yathāsanniviṭṭhāni upādāya gāvīsamaññā matamattāyapi gāviyā tesaṃ taṃsannivesassa avinaṭṭhattā. Vilīyanti bhijjanti vibhujjantīti bīlā, bhāgā va-kārassa ba-kāraṃ, ikārassa ca īkāraṃ katvā. Bīlasoti bīlaṃ bīlaṃ katvā. Vibhajitvāti aṭṭhisaṅghātato maṃsaṃ vivecetvā, tato vā vivecitaṃ maṃsaṃ bhāgaso katvā. Tenevāha ‘‘maṃsasaññā pavattatī’’ti. Pabbajitassāpi apariggahitakammaṭṭhānassa. Ghanavinibbhoganti santatisamūhakiccaghanānaṃ vinibbhujjanaṃ vivecanaṃ. Dhātusopaccavekkhatoti ghanavinibbhogakaraṇena dhātuṃ dhātuṃ pathavīādidhātuṃ visuṃ visuṃ katvā paccavekkhantassa. Sattasaññāti attānudiṭṭhivasena pavattā sattasaññāti vadanti, vohāravasena pavattasattasaññāyapi tadā antaradhānaṃ yuttameva yāthāvato ghanavinibbhogassa sampādanato. Evañhi sati yathāvuttaopammatthena upameyyattho aññadatthu saṃsandati sameti. Tenevāha ‘‘dhātuvaseneva cittaṃ santiṭṭhatī’’ti. Dakkhoti cheko taṃtaṃsamaññāya kusalo ‘‘yathājāte sūnasmiṃ naṅguṭṭhakhuravisāṇādivante aṭṭhimaṃsādiavayavasamudāye avibhatte gāvīsamaññā, na vibhatte. Vibhatte pana aṭṭhimaṃsādiavayavasamaññā’’ti jānanato. Catumahāpatho viya catuiriyāpathoti gāviyā ṭhitacatumahāpatho viya kāyassa pavattimaggabhūto catubbidho iriyāpatho yasmā visuddhimagge (visuddhi. 1.305) vitthāritā, tasmā tattha, taṃsaṃvaṇṇanāyañca (visuddhi. ṭī. 1.306) vuttanayena veditabbo. Sesaṃ vuttanayameva.

    धातुमनसिकारपब्बवण्णना निट्ठिता।

    Dhātumanasikārapabbavaṇṇanā niṭṭhitā.

    नवसिवथिकपब्बवण्णना

    Navasivathikapabbavaṇṇanā

    ३७९. सिवथिकाय अपविद्धउद्धुमातकादिपटिसंयुत्तानं ओधिसो पवत्तानं कथानं, तदभिधेय्यानञ्‍च उद्धुमातकादिअसुभभागानं सिवथिकपब्बानीति सङ्गीतिकारेहि गहितसमञ्‍ञा । तेनाह ‘‘सिवथिकपब्बेहि विभजितु’’न्ति। मरित्वा एकाहातिक्‍कन्तं एकाहमतं। उद्धं जीवितपरियादानाति जीवितक्खयतो उपरि मरणतो परं। समुग्गतेनाति समुट्ठितेन। उद्धुमातत्ताति उद्धं उद्धं धुमातत्ता सूनत्ता। सेतरत्तेहि विपरिभिन्‍नं विमिस्सितं नीलं विनीलं, पुरिमवण्णविपरिणामभूतं वा नीलं विनीलं। विनीलमेव विनीलकन्ति क-कारेन पदवड्ढनं अनत्थन्तरतो यथा ‘‘पीतकं लोहितक’’न्ति (ध॰ स॰ ६१६)। पटिक्‍कूलत्ताति जिगुच्छनीयत्ता। कुच्छितं विनीलन्ति विनीलकन्ति कुच्छनत्थो वा अयं क-कारोति दस्सेतुं वुत्तं यथा ‘‘पापको कित्तिसद्दो अब्भुग्गच्छती’’ति। (दी॰ नि॰ ३.३१६; अ॰ नि॰ ५.२१३; महाव॰ २८५) परिभिन्‍नट्ठानेहि काककङ्कादीहि। विस्सन्दमानपुब्बन्ति विस्सवन्तपुब्बं, तहं तहं पग्घरन्तपुब्बन्ति अत्थो। तथाभावन्ति विस्सन्दमानपुब्बभावं।

    379. Sivathikāya apaviddhauddhumātakādipaṭisaṃyuttānaṃ odhiso pavattānaṃ kathānaṃ, tadabhidheyyānañca uddhumātakādiasubhabhāgānaṃ sivathikapabbānīti saṅgītikārehi gahitasamaññā . Tenāha ‘‘sivathikapabbehi vibhajitu’’nti. Maritvā ekāhātikkantaṃ ekāhamataṃ. Uddhaṃ jīvitapariyādānāti jīvitakkhayato upari maraṇato paraṃ. Samuggatenāti samuṭṭhitena. Uddhumātattāti uddhaṃ uddhaṃ dhumātattā sūnattā. Setarattehi viparibhinnaṃ vimissitaṃ nīlaṃ vinīlaṃ, purimavaṇṇavipariṇāmabhūtaṃ vā nīlaṃ vinīlaṃ. Vinīlameva vinīlakanti ka-kārena padavaḍḍhanaṃ anatthantarato yathā ‘‘pītakaṃ lohitaka’’nti (dha. sa. 616). Paṭikkūlattāti jigucchanīyattā. Kucchitaṃ vinīlanti vinīlakanti kucchanattho vā ayaṃ ka-kāroti dassetuṃ vuttaṃ yathā ‘‘pāpako kittisaddo abbhuggacchatī’’ti. (Dī. ni. 3.316; a. ni. 5.213; mahāva. 285) paribhinnaṭṭhānehi kākakaṅkādīhi. Vissandamānapubbanti vissavantapubbaṃ, tahaṃ tahaṃ paggharantapubbanti attho. Tathābhāvanti vissandamānapubbabhāvaṃ.

    सो भिक्खूति यो ‘‘पस्सेय्य सरीरं सिवथिकाय छड्डित’’न्ति वुत्तो, सो भिक्खु। उपसंहरति सदिसतं। ‘‘अयम्पि खो’’तिआदि उपसंहरणाकारदस्सनं। आयूति रूपजीवितिन्द्रियं, अरूपजीवितिन्द्रियं पनेत्थ विञ्‍ञाणगतिकमेव। उस्माति कम्मजतेजो। एवं पूतिकसभावोयेवाति एवं अतिविय दुग्गन्धजेगुच्छपटिक्‍कूलपूभिकसभावो एव, न आयुआदीनं अविगमे विय मत्तसोति अधिप्पायो। एदिसो भविस्सतीति एवंभावीति आह ‘‘एवं उद्धुमातादिभेदो भविस्सती’’ति।

    Sobhikkhūti yo ‘‘passeyya sarīraṃ sivathikāya chaḍḍita’’nti vutto, so bhikkhu. Upasaṃharati sadisataṃ. ‘‘Ayampi kho’’tiādi upasaṃharaṇākāradassanaṃ. Āyūti rūpajīvitindriyaṃ, arūpajīvitindriyaṃ panettha viññāṇagatikameva. Usmāti kammajatejo. Evaṃ pūtikasabhāvoyevāti evaṃ ativiya duggandhajegucchapaṭikkūlapūbhikasabhāvo eva, na āyuādīnaṃ avigame viya mattasoti adhippāyo. Ediso bhavissatīti evaṃbhāvīti āha ‘‘evaṃ uddhumātādibhedo bhavissatī’’ti.

    लुञ्‍चित्वा लुञ्‍चित्वाति उप्पाटेत्वा उप्पाटेत्वा। सावसेसमंसलोहितयुत्तन्ति सब्बसो अखादितत्ता तहं तहं सेसेन अप्पावसेसेन मंसलोहितेन युत्तं। ‘‘अञ्‍ञेन हत्थट्ठिक’’न्ति अविसेसेन हत्थट्ठिकानं विप्पकिण्णता जोतिताति अनवसेसतो तेसं विप्पकिण्णतं दस्सेन्तो ‘‘चतुसट्ठिभेदम्पी’’तिआदिमाह ।

    Luñcitvā luñcitvāti uppāṭetvā uppāṭetvā. Sāvasesamaṃsalohitayuttanti sabbaso akhāditattā tahaṃ tahaṃ sesena appāvasesena maṃsalohitena yuttaṃ. ‘‘Aññena hatthaṭṭhika’’nti avisesena hatthaṭṭhikānaṃ vippakiṇṇatā jotitāti anavasesato tesaṃ vippakiṇṇataṃ dassento ‘‘catusaṭṭhibhedampī’’tiādimāha .

    तेरोवस्सिकानीति तिरोवस्सं गतानि, तानि पन संवच्छरं वीतिवत्तानि होन्तीति आह ‘‘अतिक्‍कन्तसंवच्छरानी’’ति। पुराणताय घनभावविगमेन विचुण्णता इध पूतिभावोति सो यथा होति, तं दस्सेन्तो ‘‘अब्भोकासे’’तिआदिमाह। तेरोवस्सिकानेवाति संवच्छरमत्तातिक्‍कन्तानि एव। खज्‍जमानतादिवसेन दुतियसिवथिकपब्बादीनं ववत्थापितत्ता वुत्तं ‘‘खज्‍जमानतादीनं वसेन योजना कातब्बा’’ति।

    Terovassikānīti tirovassaṃ gatāni, tāni pana saṃvaccharaṃ vītivattāni hontīti āha ‘‘atikkantasaṃvaccharānī’’ti. Purāṇatāya ghanabhāvavigamena vicuṇṇatā idha pūtibhāvoti so yathā hoti, taṃ dassento ‘‘abbhokāse’’tiādimāha. Terovassikānevāti saṃvaccharamattātikkantāni eva. Khajjamānatādivasena dutiyasivathikapabbādīnaṃ vavatthāpitattā vuttaṃ ‘‘khajjamānatādīnaṃ vasena yojanā kātabbā’’ti.

    नवसिवथिकपब्बवण्णना निट्ठिता।

    Navasivathikapabbavaṇṇanā niṭṭhitā.

    इमानेव द्वेति अवधारणेन अप्पनाकम्मट्ठानं तत्थ नियमेति अञ्‍ञपब्बेसु तदभावतो। यतो हि एव-कारो, ततो अञ्‍ञत्थ नियमेति, तेन पब्बद्वयस्स विपस्सनाकम्मट्ठानतापि अप्पटिसिद्धा दट्ठब्बा अनिच्‍चतादिदस्सनतो। सङ्खारेसु आदीनवविभावनानि सिवथिकपब्बानीति आह ‘‘सिवथिकानं आदीनवानुपस्सनावसेन वुत्तत्ता’’ति। इरियापथपब्बादीनं अप्पनावहता पाकटा एवाति ‘‘सेसानि द्वादसपी’’ति वुत्तं। यं पनेत्थ अत्थतो अविभत्तं। तं सुविञ्‍ञेय्यमेव।

    Imāneva dveti avadhāraṇena appanākammaṭṭhānaṃ tattha niyameti aññapabbesu tadabhāvato. Yato hi eva-kāro, tato aññattha niyameti, tena pabbadvayassa vipassanākammaṭṭhānatāpi appaṭisiddhā daṭṭhabbā aniccatādidassanato. Saṅkhāresu ādīnavavibhāvanāni sivathikapabbānīti āha ‘‘sivathikānaṃ ādīnavānupassanāvasena vuttattā’’ti. Iriyāpathapabbādīnaṃ appanāvahatā pākaṭā evāti ‘‘sesāni dvādasapī’’ti vuttaṃ. Yaṃ panettha atthato avibhattaṃ. Taṃ suviññeyyameva.

    कायानुपस्सनावण्णना निट्ठिता।

    Kāyānupassanāvaṇṇanā niṭṭhitā.

    वेदनानुपस्सनावण्णना

    Vedanānupassanāvaṇṇanā

    ३८०. सुखं वेदनन्ति एत्थ सुखयतीति सुखा। सम्पयुत्तधम्मे, कायञ्‍च लद्धस्सादे करोतीति अत्थो। सुट्ठु वा खादति, खनति वा कायिकं, चेतसिकञ्‍चाबाधन्ति सुखा। ‘‘सुकरं ओकासदानं एतिस्साति सुखा’’ति अपरे। वेदयति आरम्मणरसं अनुभवतीति वेदना। वेदयमानोति अनुभवमानो। ‘‘काम’’न्तिआदीसु यं वत्तब्बं, तं इरियापथपब्बे वुत्तनयमेव। सम्पजानस्स वेदियनं सम्पजानवेदियनं।

    380.Sukhaṃvedananti ettha sukhayatīti sukhā. Sampayuttadhamme, kāyañca laddhassāde karotīti attho. Suṭṭhu vā khādati, khanati vā kāyikaṃ, cetasikañcābādhanti sukhā. ‘‘Sukaraṃ okāsadānaṃ etissāti sukhā’’ti apare. Vedayati ārammaṇarasaṃ anubhavatīti vedanā. Vedayamānoti anubhavamāno. ‘‘Kāma’’ntiādīsu yaṃ vattabbaṃ, taṃ iriyāpathapabbe vuttanayameva. Sampajānassa vediyanaṃ sampajānavediyanaṃ.

    वत्थुआरम्मणाति रूपादिआरम्मणा। रूपादिआरम्मणञ्हेत्थ वेदनाय पवत्तिट्ठानताय ‘‘वत्थू’’ति अधिप्पेतं । अस्साति भवेय्य। धम्मविनिमुत्तस्स कत्तु अभावतो धम्मस्सेव कत्तुभावं दस्सेन्तो ‘‘वेदनाव वेदयती’’ति आह। ‘‘वोहारमत्तं होती’’ति एतेन ‘‘सुखं वेदनं वेदयमानो सुखं वेदनं वेदयामी’’ति इदं वोहारमत्तन्ति दस्सेति।

    Vatthuārammaṇāti rūpādiārammaṇā. Rūpādiārammaṇañhettha vedanāya pavattiṭṭhānatāya ‘‘vatthū’’ti adhippetaṃ . Assāti bhaveyya. Dhammavinimuttassa kattu abhāvato dhammasseva kattubhāvaṃ dassento ‘‘vedanāva vedayatī’’ti āha. ‘‘Vohāramattaṃ hotī’’ti etena ‘‘sukhaṃ vedanaṃ vedayamāno sukhaṃ vedanaṃ vedayāmī’’ti idaṃ vohāramattanti dasseti.

    नित्थुनन्तोति बलवतो वेदनावेगस्स निरोधने आदीनवं दिस्वा तस्स अवसरदानवसेन नित्थुनन्तो । वेगसन्धारणे हि अतिमहन्तं दुक्खं उप्पज्‍जतीति अञ्‍ञम्पि विकारं उप्पादेय्य, तेन थेरो अपरापरं परिवत्तति। वीरियसमथं योजेत्वाति अधिवासनवीरियस्स अधिमत्तत्ता तस्स हापनवसेन समाधिना समरसतापादनेन वीरियसमथं योजेत्वा। सह पटिसम्भिदाहीति लोकुत्तरपटिसम्भिदाहि सह। अरियमग्गक्खणे हि पटिसम्भिदानं असम्मोहवसेन अधिगमो, अत्थपटिसम्भिदाय पन आरम्मणकरणवसेनपि। लोकियानम्पि वा सति उप्पत्तिकाले तत्थ समत्थतं सन्धायाह ‘‘सह पटिसम्भिदाही’’ति। समसीसीति वारसमसीसी हुत्वा, पच्‍चवेक्खणवारस्स अनन्तरवारे परिनिब्बायीति अत्थो।

    Nitthunantoti balavato vedanāvegassa nirodhane ādīnavaṃ disvā tassa avasaradānavasena nitthunanto . Vegasandhāraṇe hi atimahantaṃ dukkhaṃ uppajjatīti aññampi vikāraṃ uppādeyya, tena thero aparāparaṃ parivattati. Vīriyasamathaṃ yojetvāti adhivāsanavīriyassa adhimattattā tassa hāpanavasena samādhinā samarasatāpādanena vīriyasamathaṃ yojetvā. Saha paṭisambhidāhīti lokuttarapaṭisambhidāhi saha. Ariyamaggakkhaṇe hi paṭisambhidānaṃ asammohavasena adhigamo, atthapaṭisambhidāya pana ārammaṇakaraṇavasenapi. Lokiyānampi vā sati uppattikāle tattha samatthataṃ sandhāyāha ‘‘saha paṭisambhidāhī’’ti. Samasīsīti vārasamasīsī hutvā, paccavekkhaṇavārassa anantaravāre parinibbāyīti attho.

    यथा च सुखं, एवं दुक्खन्ति यथा ‘‘सुखं को वेदयती’’तिआदिना सम्पजानवेदियनं सन्धाय वुत्तं, एवं दुक्खम्पि। तत्थ दुक्खयतीति दुक्खा, सम्पयुत्तधम्मे, कायञ्‍च पीळेति विबाधतीति अत्थो। दुट्ठुं वा खादति, खनति कायिकं, चेतसिकञ्‍च सातन्ति दुक्खा। ‘‘दुक्‍करं ओकासदानं एतिस्साति दुक्खा’’ति अपरे। अरूपकम्मट्ठानन्ति अरूपपरिग्गहं, अरूपधम्ममुखेन विपस्सनाभिनिवेसनन्ति अत्थो। न पाकटं होति फस्सस्स, चित्तस्स च अविभूताकारत्ता। तेनाह ‘‘अन्धकारं विय खायती’’ति। ‘‘न पाकटं होती’’ति च इदं तादिसे पुग्गले सन्धाय वुत्तं, तेसं आदितो वेदनाव विभूततरा हुत्वा उपट्ठाति। एवञ्हि यं वुत्तं सक्‍कपञ्हवण्णना दीसु ‘‘फस्सो पाकटो होति, विञ्‍ञाणं पाकटं होती’’ति, (दी॰ नि॰ अट्ठ॰ २.३५९) तं अविरोधितं होति। वेदनावसेन कथियमानं कम्मट्ठानं पाकटं होतीति योजना। ‘‘वेदनानं उप्पत्तिपाकटताया’’ति च इदं सुखदुक्खवेदनानं वसेन वुत्तं। तासञ्हि पवत्ति ओळारिका, न इतराय। तदुभयग्गहणमुखेन वा गहेतब्बत्ता इतरायपि पवत्ति विञ्‍ञूनं पाकटा एवाति ‘‘वेदनान’’न्ति अविसेसग्गहणं दट्ठब्बं। सक्‍कपञ्हे वुत्तनयेनेव वेदितब्बो, तस्मा तत्थ वत्तब्बो अत्थविसेसो तत्थ लीनत्थप्पकासनियं वुत्तनयेनेव गहेतब्बो।

    Yathā ca sukhaṃ, evaṃ dukkhanti yathā ‘‘sukhaṃ ko vedayatī’’tiādinā sampajānavediyanaṃ sandhāya vuttaṃ, evaṃ dukkhampi. Tattha dukkhayatīti dukkhā, sampayuttadhamme, kāyañca pīḷeti vibādhatīti attho. Duṭṭhuṃ vā khādati, khanati kāyikaṃ, cetasikañca sātanti dukkhā. ‘‘Dukkaraṃ okāsadānaṃ etissāti dukkhā’’ti apare. Arūpakammaṭṭhānanti arūpapariggahaṃ, arūpadhammamukhena vipassanābhinivesananti attho. Na pākaṭaṃ hoti phassassa, cittassa ca avibhūtākārattā. Tenāha ‘‘andhakāraṃ viya khāyatī’’ti. ‘‘Na pākaṭaṃhotī’’ti ca idaṃ tādise puggale sandhāya vuttaṃ, tesaṃ ādito vedanāva vibhūtatarā hutvā upaṭṭhāti. Evañhi yaṃ vuttaṃ sakkapañhavaṇṇanā dīsu ‘‘phasso pākaṭo hoti, viññāṇaṃ pākaṭaṃ hotī’’ti, (dī. ni. aṭṭha. 2.359) taṃ avirodhitaṃ hoti. Vedanāvasena kathiyamānaṃ kammaṭṭhānaṃ pākaṭaṃ hotīti yojanā. ‘‘Vedanānaṃ uppattipākaṭatāyā’’ti ca idaṃ sukhadukkhavedanānaṃ vasena vuttaṃ. Tāsañhi pavatti oḷārikā, na itarāya. Tadubhayaggahaṇamukhena vā gahetabbattā itarāyapi pavatti viññūnaṃ pākaṭā evāti ‘‘vedanāna’’nti avisesaggahaṇaṃ daṭṭhabbaṃ. Sakkapañhe vuttanayeneva veditabbo, tasmā tattha vattabbo atthaviseso tattha līnatthappakāsaniyaṃ vuttanayeneva gahetabbo.

    पुब्बे ‘‘वत्थुं आरम्मणं कत्वा वेदनाव वेदयती’’ति वेदनाय आरम्मणाधीनवुत्तिताय च अनत्तताय च पजाननं वुत्तं, इदानि तस्सा अनिच्‍चतादिपजाननं दस्सेन्तो ‘‘अयं अपरोपि पजाननपरियायो’’ति आह। यथा एकस्मिं खणे चित्तद्वयस्स असम्भवो एकज्झं अनेकन्तपच्‍चयाभावतो, एवं वेदनाद्वयस्स विसिट्ठारम्मणवुत्तितो चाति आह ‘‘सुखवेदनाक्खणे दुक्खाय वेदनाय अभावतो’’ति। निदस्सनमत्तञ्‍चेतं तदा उपेक्खावेदनायपि अभावतो, तेन सुखवेदनाक्खणे भूतपुब्बानं इतरवेदनानं हुत्वाअभावपजाननेन सुखवेदनायपि हुत्वा अभावो ञातो एव होतीति तस्सा पाकटभावमेव दस्सेन्तो ‘‘इमिस्सा च सुखाय वेदनाय इतो पठमं अभावतो’’ति आह, एतेनेव च तासम्पि वेदनानं पाकटभावो दस्सितोति दट्ठब्बं। तेनाह ‘‘वेदना नाम अनिच्‍चा अधुवा विपरिणामधम्मा’’ति। अनिच्‍चग्गहणेन हि वेदनानं विद्धंसनभावो दस्सितो विद्धस्ते अनिच्‍चताय सुविञ्‍ञेय्यत्ता। अधुवग्गहणेन पाकटभावो तस्स असदाभावितादिभावनतो। विपरिणामग्गहणेन दुक्खभावो तस्स अञ्‍ञथत्तदीपनतो, तेन सुखापि वेदना दुक्खा, पगेव इतराति तिस्सन्‍नम्पि वेदनानं दुक्खता दस्सिता होति। इति ‘‘यदनिच्‍चं दुक्खं, तं एकन्ततो अनत्ता’’ति तीसुपि वेदनासु लक्खणत्तयपजानना जोतिताति दट्ठब्बं। तेनाह ‘‘इतिह तत्थ सम्पजानो होती’’ति।

    Pubbe ‘‘vatthuṃ ārammaṇaṃ katvā vedanāva vedayatī’’ti vedanāya ārammaṇādhīnavuttitāya ca anattatāya ca pajānanaṃ vuttaṃ, idāni tassā aniccatādipajānanaṃ dassento ‘‘ayaṃ aparopi pajānanapariyāyo’’ti āha. Yathā ekasmiṃ khaṇe cittadvayassa asambhavo ekajjhaṃ anekantapaccayābhāvato, evaṃ vedanādvayassa visiṭṭhārammaṇavuttito cāti āha ‘‘sukhavedanākkhaṇe dukkhāya vedanāya abhāvato’’ti. Nidassanamattañcetaṃ tadā upekkhāvedanāyapi abhāvato, tena sukhavedanākkhaṇe bhūtapubbānaṃ itaravedanānaṃ hutvāabhāvapajānanena sukhavedanāyapi hutvā abhāvo ñāto eva hotīti tassā pākaṭabhāvameva dassento ‘‘imissā casukhāya vedanāya ito paṭhamaṃabhāvato’’ti āha, eteneva ca tāsampi vedanānaṃ pākaṭabhāvo dassitoti daṭṭhabbaṃ. Tenāha ‘‘vedanā nāma aniccā adhuvā vipariṇāmadhammā’’ti. Aniccaggahaṇena hi vedanānaṃ viddhaṃsanabhāvo dassito viddhaste aniccatāya suviññeyyattā. Adhuvaggahaṇena pākaṭabhāvo tassa asadābhāvitādibhāvanato. Vipariṇāmaggahaṇena dukkhabhāvo tassa aññathattadīpanato, tena sukhāpi vedanā dukkhā, pageva itarāti tissannampi vedanānaṃ dukkhatā dassitā hoti. Iti ‘‘yadaniccaṃ dukkhaṃ, taṃ ekantato anattā’’ti tīsupi vedanāsu lakkhaṇattayapajānanā jotitāti daṭṭhabbaṃ. Tenāha ‘‘itiha tattha sampajāno hotī’’ti.

    इदानि तमत्थं सुत्तेन (म॰ नि॰ २.२०५) साधेतुं ‘‘वुत्तम्पि चेत’’न्तिआदिमाह। तत्थ नेव तस्मिं समये दुक्खं वेदनं वेदेतीति तस्मिं सुखवेदनासमङ्गिसमये नेव दुक्खं वेदनं वेदेति निरुद्धत्ता, अनुप्पन्‍नत्ता च यथाक्‍कमं अतीतानागतानं। पच्‍चुप्पन्‍नाय पन असम्भवो वुत्तो एव। सकिच्‍चक्खणमत्तावट्ठानतो अनिच्‍चा। समेच्‍च सम्भुय्य पच्‍चयेहि कतत्ता सङ्खता। वत्थारम्मणादिपच्‍चयं पटिच्‍च उप्पन्‍नत्ता पटिच्‍चसमुप्पन्‍ना। खयवयपलुज्‍जननिरुज्झनपकतिताय खयधम्मा वयधम्मा विरागधम्मा निरोधधम्माति दट्ठब्बा।

    Idāni tamatthaṃ suttena (ma. ni. 2.205) sādhetuṃ ‘‘vuttampi ceta’’ntiādimāha. Tattha neva tasmiṃ samaye dukkhaṃ vedanaṃ vedetīti tasmiṃ sukhavedanāsamaṅgisamaye neva dukkhaṃ vedanaṃ vedeti niruddhattā, anuppannattā ca yathākkamaṃ atītānāgatānaṃ. Paccuppannāya pana asambhavo vutto eva. Sakiccakkhaṇamattāvaṭṭhānato aniccā. Samecca sambhuyya paccayehi katattā saṅkhatā. Vatthārammaṇādipaccayaṃ paṭicca uppannattā paṭiccasamuppannā. Khayavayapalujjananirujjhanapakatitāya khayadhammā vayadhammā virāgadhammā nirodhadhammāti daṭṭhabbā.

    किलेसेहि आमसितब्बतो आमिसं नाम, पञ्‍च कामगुणा, आरम्मणकरणवसेन सह आमिसेहीति सामिसं। तेनाह ‘‘पञ्‍चकामगुणामिसनिस्सिता’’ति।

    Kilesehi āmasitabbato āmisaṃ nāma, pañca kāmaguṇā, ārammaṇakaraṇavasena saha āmisehīti sāmisaṃ. Tenāha ‘‘pañcakāmaguṇāmisanissitā’’ti.

    इतो परन्ति ‘‘अत्थि वेदना’’ति एवमादि पाळिं सन्धायाह ‘‘कायानुपस्सनायं वुत्तनयमेवा’’ति।

    Ito paranti ‘‘atthi vedanā’’ti evamādi pāḷiṃ sandhāyāha ‘‘kāyānupassanāyaṃ vuttanayamevā’’ti.

    वेदनानुपस्सनावण्णना निट्ठिता।

    Vedanānupassanāvaṇṇanā niṭṭhitā.

    चित्तानुपस्सनावण्णना

    Cittānupassanāvaṇṇanā

    ३८१. सम्पयोगवसेन पवत्तमानेन सह रागेनाति सरागं। तेनाह ‘‘लोभसहगत’’न्ति। वीतरागन्ति एत्थ कामं सरागपदपटियोगिना वीतरागपदेन भवितब्बं, सम्मसनचारस्स पन अधिप्पेतत्ता तेभूमकस्सेव गहणन्ति ‘‘लोकियकुसलाब्याकत’’न्ति वत्वा ‘‘इदं पना’’तिआदिना तमेव अधिप्पायं विवरति। सेसानि द्वे दोसमूलानि, द्वे मोहमूलानीति चत्तारि अकुसलचित्तानि। तेसञ्हि रागेन सम्पयोगाभावतो नत्थेव सरागता, तंनिमित्तकताय पन सिया तंसहितकाले सोति नत्थेव वीतरागतापीति दुक्खविनिमुत्तता एवेत्थ लब्भतीति आह ‘‘नेव पुरिमपदं न पच्छिमपदं भजन्ती’’ति। यदि एवं पदेसिकं पजाननं आपज्‍जतीति? नापज्‍जति, दुकन्तरपरियापन्‍नत्ता तेसं। ये पन ‘‘पटिपक्खभावे अगय्हमाने सम्पयोगाभावो एवेत्थ पमाणं एकच्‍चअब्याकतानं विया’’ति इच्छन्ति, तेसं मतेन सेसाकुसलचित्तानम्पि दुतियपदसङ्गहो वेदितब्बो । दुतियदुकेपि वुत्तनयेन अत्थो वेदितब्बो। अकुसलमूलेसु सह मोहेनेव वत्ततीति समोहन्ति आह ‘‘विचिकिच्छासहगतञ्‍चेव उद्धच्‍चसहगतञ्‍चा’’ति। यस्मा चेत्थ ‘‘सहेव मोहेनाति समोह’’न्ति पुरिमपदावधारणम्पि लब्भतियेव, तस्मा वुत्तं ‘‘यस्मा पना’’तिआदि। यथा पन अतिमूळ्हताय पाटिपुग्गलिकनयेन सविसेसमोहवन्तताय ‘‘मोमूहचित्त’’न्ति वत्तब्बतो विचिकिच्छाउद्धच्‍चसहगतद्वयं विसेसतो ‘‘समोह’’न्ति वुच्‍चति, न तथा सेसाकुसलचित्तानीति ‘‘वट्टन्तियेवा’’ति सासङ्कं वदति। सम्पयोगवसेन थिनमिद्धेन अनुपतितं अनुगतन्ति थिनमिद्धानुपतितं, पञ्‍चविधंससङ्खारिकाकुसलचित्तं सङ्कुचितचित्तं, सङ्कुचितचित्तं नाम आरम्मणे सङ्कोचनवसेन पवत्तनतो। पच्‍चयविसेसवसेन थामजातेन उद्धच्‍चेन सहगतं संसट्ठन्ति उद्धच्‍चसहगतं, अञ्‍ञथा सब्बम्पि अकुसलचित्तं उद्धच्‍चसहगतमेवाति। पसटचित्तं नाम आरम्मणे सविसेसं विक्खेपवसेन विसटभावेन पवत्तनतो।

    381. Sampayogavasena pavattamānena saha rāgenāti sarāgaṃ. Tenāha ‘‘lobhasahagata’’nti. Vītarāganti ettha kāmaṃ sarāgapadapaṭiyoginā vītarāgapadena bhavitabbaṃ, sammasanacārassa pana adhippetattā tebhūmakasseva gahaṇanti ‘‘lokiyakusalābyākata’’nti vatvā ‘‘idaṃ panā’’tiādinā tameva adhippāyaṃ vivarati. Sesāni dve dosamūlāni, dve mohamūlānīti cattāri akusalacittāni. Tesañhi rāgena sampayogābhāvato nattheva sarāgatā, taṃnimittakatāya pana siyā taṃsahitakāle soti nattheva vītarāgatāpīti dukkhavinimuttatā evettha labbhatīti āha ‘‘neva purimapadaṃ na pacchimapadaṃ bhajantī’’ti. Yadi evaṃ padesikaṃ pajānanaṃ āpajjatīti? Nāpajjati, dukantarapariyāpannattā tesaṃ. Ye pana ‘‘paṭipakkhabhāve agayhamāne sampayogābhāvo evettha pamāṇaṃ ekaccaabyākatānaṃ viyā’’ti icchanti, tesaṃ matena sesākusalacittānampi dutiyapadasaṅgaho veditabbo . Dutiyadukepi vuttanayena attho veditabbo. Akusalamūlesu saha moheneva vattatīti samohanti āha ‘‘vicikicchāsahagatañceva uddhaccasahagatañcā’’ti. Yasmā cettha ‘‘saheva mohenāti samoha’’nti purimapadāvadhāraṇampi labbhatiyeva, tasmā vuttaṃ ‘‘yasmā panā’’tiādi. Yathā pana atimūḷhatāya pāṭipuggalikanayena savisesamohavantatāya ‘‘momūhacitta’’nti vattabbato vicikicchāuddhaccasahagatadvayaṃ visesato ‘‘samoha’’nti vuccati, na tathā sesākusalacittānīti ‘‘vaṭṭantiyevā’’ti sāsaṅkaṃ vadati. Sampayogavasena thinamiddhena anupatitaṃ anugatanti thinamiddhānupatitaṃ, pañcavidhaṃsasaṅkhārikākusalacittaṃ saṅkucitacittaṃ, saṅkucitacittaṃ nāma ārammaṇe saṅkocanavasena pavattanato. Paccayavisesavasena thāmajātena uddhaccena sahagataṃ saṃsaṭṭhanti uddhaccasahagataṃ, aññathā sabbampi akusalacittaṃ uddhaccasahagatamevāti. Pasaṭacittaṃ nāma ārammaṇe savisesaṃ vikkhepavasena visaṭabhāvena pavattanato.

    किलेसविक्खम्भनसमत्थताय विपुलफलताय च दीघसन्तानताय च महन्तभावं गतं, महन्तेहि वा उळारच्छन्दादीहि गतं पटिपन्‍नन्ति महग्गतं, तं पन रूपारूपभूमिगतं ततो महन्तस्स लोके अभावतो। तेनाह ‘‘रूपारूपावचर’’न्ति। तस्स चेत्थ पटियोगी परित्तं एवाति आह ‘‘अमहग्गतन्ति कामावचर’’न्ति। अत्तानं उत्तरितुं समत्थेहि सह उत्तरेहीति सउत्तरं। तप्पटिपक्खेन अनुत्तरं। तदुभयं उपादायुपादाय वेदितब्बन्ति आह ‘‘सउत्तरन्ति कामावचरन्तिआदि। पटिपक्खविक्खम्भनसमत्थेन समाधिना सम्मदेव आहितं समाहितं। तेनाह ‘‘यस्सा’’तिआदि। यस्साति यस्स चित्तस्स। यथावुत्तेन समाधिना न समाहितन्ति असमाहितं। तेनाह ‘‘उभयसमाधिरहित’’न्ति। तदङ्गविमुत्तिया विमुत्तं, कामावचरकुसलचित्तं, विक्खम्भनविमुत्तिया विमुत्तं, महग्गतचित्तन्ति तदुभयं सन्धायाह ‘‘तदङ्गविक्खम्भनविमुत्तीहि विमुत्त’’न्ति। यत्थ तदुभयविमुत्ति नत्थि, तं उभयविमुत्तिरहितन्ति गय्हमाने लोकुत्तरचित्तेपि सियासङ्काति तं निवत्तनत्थं ‘‘समुच्छेद…पे॰… ओकासोव नत्थी’’ति आह। ओकासभावो च सम्मसनचारस्स अधिप्पेतत्ता वेदितब्बो। यं पनेत्थ अत्थतो अविभत्तं, तं हेट्ठा वुत्तनयत्ता उत्तानमेव।

    Kilesavikkhambhanasamatthatāya vipulaphalatāya ca dīghasantānatāya ca mahantabhāvaṃ gataṃ, mahantehi vā uḷāracchandādīhi gataṃ paṭipannanti mahaggataṃ, taṃ pana rūpārūpabhūmigataṃ tato mahantassa loke abhāvato. Tenāha ‘‘rūpārūpāvacara’’nti. Tassa cettha paṭiyogī parittaṃ evāti āha ‘‘amahaggatanti kāmāvacara’’nti. Attānaṃ uttarituṃ samatthehi saha uttarehīti sauttaraṃ. Tappaṭipakkhena anuttaraṃ. Tadubhayaṃ upādāyupādāya veditabbanti āha ‘‘sauttaranti kāmāvacarantiādi. Paṭipakkhavikkhambhanasamatthena samādhinā sammadeva āhitaṃ samāhitaṃ. Tenāha ‘‘yassā’’tiādi. Yassāti yassa cittassa. Yathāvuttena samādhinā na samāhitanti asamāhitaṃ. Tenāha ‘‘ubhayasamādhirahita’’nti. Tadaṅgavimuttiyā vimuttaṃ, kāmāvacarakusalacittaṃ, vikkhambhanavimuttiyā vimuttaṃ, mahaggatacittanti tadubhayaṃ sandhāyāha ‘‘tadaṅgavikkhambhanavimuttīhi vimutta’’nti. Yattha tadubhayavimutti natthi, taṃ ubhayavimuttirahitanti gayhamāne lokuttaracittepi siyāsaṅkāti taṃ nivattanatthaṃ ‘‘samuccheda…pe… okāsova natthī’’ti āha. Okāsabhāvo ca sammasanacārassa adhippetattā veditabbo. Yaṃ panettha atthato avibhattaṃ, taṃ heṭṭhā vuttanayattā uttānameva.

    चित्तानुपस्सनावण्णना निट्ठिता।

    Cittānupassanāvaṇṇanā niṭṭhitā.

    धम्मानुपस्सना

    Dhammānupassanā

    नीवरणपब्बवण्णना

    Nīvaraṇapabbavaṇṇanā

    ३८२. पहातब्बादिधम्मविभागदस्सनवसेन पञ्‍चधा धम्मानुपस्सना निद्दिट्ठाति अयमत्थो पाळितो एव विञ्‍ञायतीति तमत्थं उल्‍लिङ्गेन्तो ‘‘पञ्‍चविधेन धम्मानुपस्सनं कथेतु’’न्ति आह। यदि एवं कस्मा नीवरणादिवसेनेव निद्दिट्ठन्ति? विनेय्यज्झासयतो। येसञ्हि वेनेय्यानं पहातब्बधम्मेसु पठमं नीवरणानि विभागेन वत्तब्बानि, तेसं वसेनेत्थ भगवता पठमं नीवरणेसु धम्मानुपस्सना कथिता। तथा हि कायानुपस्सनापि समथपुब्बङ्गमा देसिता, ततो परिञ्‍ञेय्येसु खन्धेसु, आयतनेसु च भावेतब्बेसु बोज्झङ्गेसु, परिञ्‍ञेय्यादिविभागेसु सच्‍चेसु च उत्तरा देसना, तस्मा चेत्थ समथभावनापि यावदेव विपस्सनत्था इच्छिता। विपस्सनापधाना, विपस्सनाबहुला च सतिपट्ठानदेसनाति तस्सा विपस्सनाभिनिवेसविभागेन देसितभावं विभावेन्तो ‘‘अपिचा’’तिआदिमाह। तत्थ खन्धायतनदुक्खसच्‍चवसेन मिस्सकपरिग्गहकथनं दट्ठब्बं। सञ्‍ञासङ्खारक्खन्धपरिग्गहम्पीति पि-सद्देन सकलपञ्‍चुपादानक्खन्धपरिग्गहं सम्पिण्डेति इतरेसं तदन्तोगधत्ता।

    382. Pahātabbādidhammavibhāgadassanavasena pañcadhā dhammānupassanā niddiṭṭhāti ayamattho pāḷito eva viññāyatīti tamatthaṃ ulliṅgento ‘‘pañcavidhena dhammānupassanaṃ kathetu’’nti āha. Yadi evaṃ kasmā nīvaraṇādivaseneva niddiṭṭhanti? Vineyyajjhāsayato. Yesañhi veneyyānaṃ pahātabbadhammesu paṭhamaṃ nīvaraṇāni vibhāgena vattabbāni, tesaṃ vasenettha bhagavatā paṭhamaṃ nīvaraṇesu dhammānupassanā kathitā. Tathā hi kāyānupassanāpi samathapubbaṅgamā desitā, tato pariññeyyesu khandhesu, āyatanesu ca bhāvetabbesu bojjhaṅgesu, pariññeyyādivibhāgesu saccesu ca uttarā desanā, tasmā cettha samathabhāvanāpi yāvadeva vipassanatthā icchitā. Vipassanāpadhānā, vipassanābahulā ca satipaṭṭhānadesanāti tassā vipassanābhinivesavibhāgena desitabhāvaṃ vibhāvento ‘‘apicā’’tiādimāha. Tattha khandhāyatanadukkhasaccavasena missakapariggahakathanaṃ daṭṭhabbaṃ. Saññāsaṅkhārakkhandhapariggahampīti pi-saddena sakalapañcupādānakkhandhapariggahaṃ sampiṇḍeti itaresaṃ tadantogadhattā.

    ‘‘कण्हसुक्‍कधम्मानं युगनन्धता नत्थी’’ति पजाननकाले अभावा ‘‘अभिण्हसमुदाचारवसेना’’ति वुत्तं। संविज्‍जमानन्ति अत्तनो सन्ताने उपलब्भमानं। यथाति येनाकारेन, सो पन ‘‘कामच्छन्दस्स उप्पादो होती’’ति वुत्तत्ता कामच्छन्दस्स कारणाकारोव, अत्थतो कारणमेवाति आह ‘‘येन कारणेना’’ति। -सद्दो वक्खमानत्थसमुच्‍चयत्थो।

    ‘‘Kaṇhasukkadhammānaṃ yuganandhatā natthī’’ti pajānanakāle abhāvā ‘‘abhiṇhasamudācāravasenā’’ti vuttaṃ. Saṃvijjamānanti attano santāne upalabbhamānaṃ. Yathāti yenākārena, so pana ‘‘kāmacchandassa uppādo hotī’’ti vuttattā kāmacchandassa kāraṇākārova, atthato kāraṇamevāti āha ‘‘yena kāraṇenā’’ti. Ca-saddo vakkhamānatthasamuccayattho.

    तत्थाति ‘‘यथा चा’’तिआदिना वुत्तपदे। सुभम्पीति कामच्छन्दोपि। सो हि अत्तनो गहणाकारेन ‘‘सुभ’’न्ति वुत्तो, तेनाकारेन पवत्तनकस्स अञ्‍ञस्स कामच्छन्दस्स निमित्तत्ता ‘‘निमित्त’’न्ति च। इट्ठं, इट्ठाकारेन वा गय्हमानं रूपादि सुभारम्मणं। आकङ्खितस्स हितसुखस्स पत्तिया अनुपायभूतो मनसिकारो अनुपायमनसिकारो। तन्ति अयोनिसोमनसिकारं । तत्थाति तस्मिं सभागहेतुभूते, आरम्मणभूते च दुविधे सुभनिमित्ते। आहारोति पच्‍चयो अत्तनो फलं आहरतीति कत्वा।

    Tatthāti ‘‘yathā cā’’tiādinā vuttapade. Subhampīti kāmacchandopi. So hi attano gahaṇākārena ‘‘subha’’nti vutto, tenākārena pavattanakassa aññassa kāmacchandassa nimittattā ‘‘nimitta’’nti ca. Iṭṭhaṃ, iṭṭhākārena vā gayhamānaṃ rūpādi subhārammaṇaṃ. Ākaṅkhitassa hitasukhassa pattiyā anupāyabhūto manasikāro anupāyamanasikāro. Tanti ayonisomanasikāraṃ . Tatthāti tasmiṃ sabhāgahetubhūte, ārammaṇabhūte ca duvidhe subhanimitte. Āhāroti paccayo attano phalaṃ āharatīti katvā.

    असुभन्ति असुभज्झानं उत्तरपदलोपेन, तं पन दससु अविञ्‍ञाणकअसुभेसु च केसादीसु सविञ्‍ञाणकअसुभेसु च पवत्तं दट्ठब्बं। केसादीसु हि सञ्‍ञा ‘‘असुभसञ्‍ञा’’ति गिरिमानन्दसुत्ते (अ॰ नि॰ १०.६०) वुत्ता। एत्थ च चतुब्बिधस्स अयोनिसोमनसिकारस्स, योनिसोमनसिकारस्स च गहणं निरवसेसदस्सनत्थं कतन्ति दट्ठब्बं, तेसु पन असुभेसु ‘‘सुभ’’न्ति, ‘‘असुभ’’न्ति च मनसिकारो इधाधिप्पेतो, तदनुकूलत्ता पन इतरे पीति।

    Asubhanti asubhajjhānaṃ uttarapadalopena, taṃ pana dasasu aviññāṇakaasubhesu ca kesādīsu saviññāṇakaasubhesu ca pavattaṃ daṭṭhabbaṃ. Kesādīsu hi saññā ‘‘asubhasaññā’’ti girimānandasutte (a. ni. 10.60) vuttā. Ettha ca catubbidhassa ayonisomanasikārassa, yonisomanasikārassa ca gahaṇaṃ niravasesadassanatthaṃ katanti daṭṭhabbaṃ, tesu pana asubhesu ‘‘subha’’nti, ‘‘asubha’’nti ca manasikāro idhādhippeto, tadanukūlattā pana itare pīti.

    एकादससु असुभेसु पटिक्‍कूलाकारस्स उग्गण्हनं, यथा वा तत्थ उग्गहनिमित्तं उप्पज्‍जति, तथा पटिपत्ति असुभनिमित्तस्स उग्गहो। उपचारप्पनावहाय असुभभावनाय अनुयुञ्‍जना असुभभावनानुयोगो। ‘‘भोजने मत्तञ्‍ञुनो मिताहारस्स थिनमिद्धाभिभवाभावा ओतारं अलभमानो कामच्छन्दो पहीयती’’ति वदन्ति, अयमेव च अत्थो निद्देसेपि वुच्‍चति। यो पन भोजनस्स पटिक्‍कूलतं, तब्बिपरिणामस्स तदाधारस्स तस्स च उपनिस्सयभूतस्स अतिविय जेगुच्छतं, कायस्स च आहारट्ठितिकत्तं सम्मदेव जानाति, सो सब्बसो भोजने पमाणस्स जाननेन भोजनेमत्तञ्‍ञू नाम। तादिसस्स हि कामच्छन्दो पहीयतेव।

    Ekādasasu asubhesu paṭikkūlākārassa uggaṇhanaṃ, yathā vā tattha uggahanimittaṃ uppajjati, tathā paṭipatti asubhanimittassa uggaho. Upacārappanāvahāya asubhabhāvanāya anuyuñjanā asubhabhāvanānuyogo. ‘‘Bhojane mattaññuno mitāhārassa thinamiddhābhibhavābhāvā otāraṃ alabhamāno kāmacchando pahīyatī’’ti vadanti, ayameva ca attho niddesepi vuccati. Yo pana bhojanassa paṭikkūlataṃ, tabbipariṇāmassa tadādhārassa tassa ca upanissayabhūtassa ativiya jegucchataṃ, kāyassa ca āhāraṭṭhitikattaṃ sammadeva jānāti, so sabbaso bhojane pamāṇassa jānanena bhojanemattaññū nāma. Tādisassa hi kāmacchando pahīyateva.

    असुभकम्मिकतिस्सत्थेरो दन्तट्ठिदस्सावी। पहीनस्साति विक्खम्भनवसेन पहीनस्स। इतो परेसुपि एवरूपेसु ठानेसु एसेव नयो। अभिधम्मपरियायेन (ध॰ स॰ ११५९, १५०३) सब्बोपि लोभो कामच्छन्दनीवरणन्ति आह ‘‘अरहत्तमग्गेना’’ति।

    Asubhakammikatissatthero dantaṭṭhidassāvī. Pahīnassāti vikkhambhanavasena pahīnassa. Ito paresupi evarūpesu ṭhānesu eseva nayo. Abhidhammapariyāyena (dha. sa. 1159, 1503) sabbopi lobho kāmacchandanīvaraṇanti āha ‘‘arahattamaggenā’’ti.

    पटिघम्पि पुरिमुप्पन्‍नं पटिघनिमित्तं परतो उप्पज्‍जनकस्स पटिघस्स कारणन्ति कत्वा।

    Paṭighampi purimuppannaṃ paṭighanimittaṃ parato uppajjanakassa paṭighassa kāraṇanti katvā.

    मेज्‍जति सिनिय्हतीति मित्तो, हितेसी पुग्गलो, तस्मिं मित्ते भवा, मित्तस्स वा एसाति मेत्ता, हितेसिता, तस्सा मेत्ताय। अप्पनापि उपचारोपि वट्टति साधारणवचनभावतो। ‘‘चेतोविमुत्ती’’ति वुत्ते अप्पनाव वट्टति अप्पनं अप्पत्ताय पटिपक्खतो सुट्ठु मुच्‍चनस्स अभावतो। न्ति योनिसोमनसिकारं। तत्थाति मेत्ताय। बहुलं पवत्तयतोति बहुलीकारवतो।

    Mejjati siniyhatīti mitto, hitesī puggalo, tasmiṃ mitte bhavā, mittassa vā esāti mettā, hitesitā, tassā mettāya. Appanāpi upacāropi vaṭṭati sādhāraṇavacanabhāvato. ‘‘Cetovimuttī’’ti vutte appanāva vaṭṭati appanaṃ appattāya paṭipakkhato suṭṭhu muccanassa abhāvato. Tanti yonisomanasikāraṃ. Tatthāti mettāya. Bahulaṃ pavattayatoti bahulīkāravato.

    सत्तेसु मेत्तायनस्स हितूपसंहारस्स उप्पादनं पवत्तनं मेत्तानिमित्तस्स उग्गहो, पठमुप्पन्‍नो मेत्तामनसिकारो परतो उप्पज्‍जनकस्स कारणभावतो मेत्तामनसिकारोव मेत्तानिमित्तं। कम्ममेव सकं एतेसन्ति कम्मस्सका, सत्ता, तब्भावो कम्मस्सकता, कम्मदायादता। दोसमेत्तासु याथावतो आदीनवानिसंसानं पटिसङ्खानं वीमंसा इध पटिसङ्खानं। मेत्ताविहारिकल्याणमित्तवन्तता इध कल्याणमित्तता। ओदिस्सकअनोदिस्सकदिसाफरणानन्ति (ओधिसकअनोधिसकदिसाफरणानं म॰ नि॰ अट्ठ॰ १.११५) अत्तअतिपियसहायमज्झत्तवेरिवसेन ओदिस्सकता, सीमासम्भेदे कते अनोदिस्सकता। एकादिदिसाफरणवसेन दिसाफरणता मेत्ताय उग्गहणे वेदितब्बा। विहाररच्छागामादिवसेन वा ओदिस्सकदिसाफरणं। विहारादिउद्देसरहितं पुरत्थिमादिदिसावसेन अनोदिस्सकदिसाफरणन्ति एवं द्विधा उग्गहणं सन्धाय ‘‘ओदिस्सकअनोदिस्सकदिसाफरणान’’न्ति वुत्तं। उग्गहोति च याव उपचारा दट्ठब्बो। उग्गहिताय आसेवना भावना। तत्थ सब्बे सत्ता, पाणा, भूता, पुग्गला, अत्तभावपरियापन्‍नाति एतेसं वसेन पञ्‍चविधा, एकेकस्मिं अवेरा होन्तु , अब्यापज्झा, अनीघा, सुखी अत्तानं परिहरन्तूति चतुधा पवत्तितो वीसतिविधा अनोदिस्सकफरणा मेत्ता। सब्बा इत्थियो, पुरिसा, अरिया, अनरिया, देवा, मनुस्सा, विनिपातिकाति सत्तोधिकरणवसेन पवत्ता सत्तविधा, अट्ठवीसति विधा वा, दसहि दिसाहि दिसोधिकरणवसेन पवत्ता दसविधा, एकेकाय वा दिसाय सत्तादिइत्थादिअवेरादिभेदेन असीताधिकचतुसतप्पभेदा च ओधिसो फरणा वेदितब्बा।

    Sattesu mettāyanassa hitūpasaṃhārassa uppādanaṃ pavattanaṃ mettānimittassa uggaho, paṭhamuppanno mettāmanasikāro parato uppajjanakassa kāraṇabhāvato mettāmanasikārova mettānimittaṃ. Kammameva sakaṃ etesanti kammassakā, sattā, tabbhāvo kammassakatā, kammadāyādatā. Dosamettāsu yāthāvato ādīnavānisaṃsānaṃ paṭisaṅkhānaṃ vīmaṃsā idha paṭisaṅkhānaṃ. Mettāvihārikalyāṇamittavantatā idha kalyāṇamittatā. Odissakaanodissakadisāpharaṇānanti (odhisakaanodhisakadisāpharaṇānaṃ ma. ni. aṭṭha. 1.115) attaatipiyasahāyamajjhattaverivasena odissakatā, sīmāsambhede kate anodissakatā. Ekādidisāpharaṇavasena disāpharaṇatā mettāya uggahaṇe veditabbā. Vihāraracchāgāmādivasena vā odissakadisāpharaṇaṃ. Vihārādiuddesarahitaṃ puratthimādidisāvasena anodissakadisāpharaṇanti evaṃ dvidhā uggahaṇaṃ sandhāya ‘‘odissakaanodissakadisāpharaṇāna’’nti vuttaṃ. Uggahoti ca yāva upacārā daṭṭhabbo. Uggahitāya āsevanā bhāvanā. Tattha sabbe sattā, pāṇā, bhūtā, puggalā, attabhāvapariyāpannāti etesaṃ vasena pañcavidhā, ekekasmiṃ averā hontu , abyāpajjhā, anīghā, sukhī attānaṃ pariharantūti catudhā pavattito vīsatividhā anodissakapharaṇā mettā. Sabbā itthiyo, purisā, ariyā, anariyā, devā, manussā, vinipātikāti sattodhikaraṇavasena pavattā sattavidhā, aṭṭhavīsati vidhā vā, dasahi disāhi disodhikaraṇavasena pavattā dasavidhā, ekekāya vā disāya sattādiitthādiaverādibhedena asītādhikacatusatappabhedā ca odhiso pharaṇā veditabbā.

    येन अयोनिसोमनसिकारेन अरतिआदिकानि उप्पज्‍जन्ति, सो अरतिआदीसु अयोनिसोमनसिकारो। तेन निप्फादेतब्बे हि इदं भुम्मं। एस नयो इतो परेसुपि। उक्‍कण्ठिता पन्तसेनासनेसु, अधिकुसलधम्मेसु च उप्पज्‍जनभावरिञ्‍चना। कायविनमनाति करजकायस्स विरूपेनाकारेन नमना। लीनाकारोति सङ्कोचापत्ति।

    Yena ayonisomanasikārena aratiādikāni uppajjanti, so aratiādīsu ayonisomanasikāro. Tena nipphādetabbe hi idaṃ bhummaṃ. Esa nayo ito paresupi. Ukkaṇṭhitā pantasenāsanesu, adhikusaladhammesu ca uppajjanabhāvariñcanā. Kāyavinamanāti karajakāyassa virūpenākārena namanā. Līnākāroti saṅkocāpatti.

    कुसलधम्मपटिपत्तिया पट्ठपनसभावताय, तप्पटिपक्खानं विसोसनसभावताय च आरम्भधातुआदितो पवत्तवीरियन्ति आह ‘‘पठमारम्भवीरिय’’न्ति। यस्मा पठमारम्भमत्तस्स कोसज्‍जविधमनं, थामगमनञ्‍च नत्थि, तस्मा वुत्तं ‘‘कोसज्‍जतो निक्खन्तताय ततो बलवतर’’न्ति । यस्मा पन अपरापरुप्पत्तिया लद्धासेवनं उपरूपरि विसेसं आवहन्तं अतिविय थामगतमेव होति, तस्मा वुत्तं ‘‘परं परं ठानं अक्‍कमनतो ततोपि बलवतर’’न्ति।

    Kusaladhammapaṭipattiyā paṭṭhapanasabhāvatāya, tappaṭipakkhānaṃ visosanasabhāvatāya ca ārambhadhātuādito pavattavīriyanti āha ‘‘paṭhamārambhavīriya’’nti. Yasmā paṭhamārambhamattassa kosajjavidhamanaṃ, thāmagamanañca natthi, tasmā vuttaṃ ‘‘kosajjato nikkhantatāya tato balavatara’’nti . Yasmā pana aparāparuppattiyā laddhāsevanaṃ uparūpari visesaṃ āvahantaṃ ativiya thāmagatameva hoti, tasmā vuttaṃ ‘‘paraṃ paraṃ ṭhānaṃ akkamanato tatopi balavatara’’nti.

    अतिभोजने निमित्तग्गाहोति अतिभोजने थिनमिद्धस्स निमित्तग्गाहो , एत्तके भुत्ते तं भोजनं थिनमिद्धस्स कारणं होति, एत्तके न होतीति थिनमिद्धस्स कारणाकारणगाहो होतीति अत्थो। ब्यतिरेकवसेन चेतं वुत्तं, तस्मा ‘‘एत्तके भुत्ते तं भोजनं थिनमिद्धस्स कारणं न होती’’ति भोजने मत्तञ्‍ञुता च अत्थतो दस्सिताति दट्ठब्बं। तेनाह ‘‘चतुपञ्‍च…पे॰… न होती’’ति। दिवा सूरियालोकन्ति दिवा गहितनिमित्तं सूरियालोकं रत्तियं मनसि करोन्तस्सापीति एवमेत्थ अत्थो वेदितब्बो। धुतङ्गानं वीरियनिस्सितत्ता वुत्तं ‘‘धुतङ्गनिस्सितसप्पायकथायपी’’ति।

    Atibhojane nimittaggāhoti atibhojane thinamiddhassa nimittaggāho , ettake bhutte taṃ bhojanaṃ thinamiddhassa kāraṇaṃ hoti, ettake na hotīti thinamiddhassa kāraṇākāraṇagāho hotīti attho. Byatirekavasena cetaṃ vuttaṃ, tasmā ‘‘ettake bhutte taṃ bhojanaṃ thinamiddhassa kāraṇaṃ na hotī’’ti bhojane mattaññutā ca atthato dassitāti daṭṭhabbaṃ. Tenāha ‘‘catupañca…pe… na hotī’’ti. Divā sūriyālokanti divā gahitanimittaṃ sūriyālokaṃ rattiyaṃ manasi karontassāpīti evamettha attho veditabbo. Dhutaṅgānaṃ vīriyanissitattā vuttaṃ ‘‘dhutaṅganissitasappāyakathāyapī’’ti.

    कुक्‍कुच्‍चम्पि कताकतानुसोचनवसेन पवत्तमानं चेतसो अवूपसमावहताय उद्धच्‍चेन समानलक्खणमेवाति ‘‘अवूपसमो नाम अवूपसन्ताकारो, उद्धच्‍चकुक्‍कुच्‍चमेवेतं अत्थतो’’ति वुत्तं।

    Kukkuccampi katākatānusocanavasena pavattamānaṃ cetaso avūpasamāvahatāya uddhaccena samānalakkhaṇamevāti ‘‘avūpasamo nāma avūpasantākāro, uddhaccakukkuccamevetaṃ atthato’’ti vuttaṃ.

    बहुस्सुतस्स गन्थतो, अत्थतो च सुत्तादीनि विचारेन्तस्स तब्बहुलविहारिनो अत्थवेदादिपटिलाभसब्भावतो विक्खेपो न होतीति, यथाविधिपटिपत्तिया, यथानुरूपपतिकारप्पवत्तिया च कताकतानुसोचनञ्‍च न होतीति ‘‘बाहुसच्‍चेनपि…पे॰… उद्धच्‍चकुक्‍कुच्‍चं पहीयती’’ति आह। यदग्गेन बाहुसच्‍चेन उद्धच्‍चकुक्‍कुच्‍चं पहीयति, तदग्गेन परिपुच्छकताविनयपकतञ्‍ञुताहिपि तं पहीयतीति दट्ठब्बं। वुद्धसेविता च वुद्धसीलितं आवहतीति चेतोवूपसमकरत्ता उद्धच्‍चकुक्‍कुच्‍चप्पहानकारी वुत्ता। वुद्धत्तं पन अनपेक्खित्वा कुक्‍कुच्‍चविनोदका विनयधरा कल्याणमित्ता वुत्ताति दट्ठब्बा। विक्खेपो च पब्बजितानं येभुय्येन कुक्‍कुच्‍चहेतुको होतीति ‘‘कप्पियाकप्पियपरिपुच्छाबहुलस्सा’’तिआदिना विनयनयेनेव परिपुच्छकतादयो निद्दिट्ठा। पहीने उद्धच्‍चकुक्‍कुच्‍चेति निद्धारणे भुम्मं। कुक्‍कुच्‍चस्स दोमनस्ससहगतत्ता अनागामिमग्गेन आयतिं अनुप्पादो वुत्तो।

    Bahussutassa ganthato, atthato ca suttādīni vicārentassa tabbahulavihārino atthavedādipaṭilābhasabbhāvato vikkhepo na hotīti, yathāvidhipaṭipattiyā, yathānurūpapatikārappavattiyā ca katākatānusocanañca na hotīti ‘‘bāhusaccenapi…pe… uddhaccakukkuccaṃ pahīyatī’’ti āha. Yadaggena bāhusaccena uddhaccakukkuccaṃ pahīyati, tadaggena paripucchakatāvinayapakataññutāhipi taṃ pahīyatīti daṭṭhabbaṃ. Vuddhasevitā ca vuddhasīlitaṃ āvahatīti cetovūpasamakarattā uddhaccakukkuccappahānakārī vuttā. Vuddhattaṃ pana anapekkhitvā kukkuccavinodakā vinayadharā kalyāṇamittā vuttāti daṭṭhabbā. Vikkhepo ca pabbajitānaṃ yebhuyyena kukkuccahetuko hotīti ‘‘kappiyākappiyaparipucchābahulassā’’tiādinā vinayanayeneva paripucchakatādayo niddiṭṭhā. Pahīne uddhaccakukkucceti niddhāraṇe bhummaṃ. Kukkuccassa domanassasahagatattā anāgāmimaggena āyatiṃ anuppādo vutto.

    तिट्ठति पवत्तति एत्थाति ठानीया विचिकिच्छाय ठानीया विचिकिच्छाठानीया, विचिकिच्छाय कारणभूता धम्मा, तिट्ठतीति वा ठानीया, विचिकिच्छा ठानीया एतिस्साति विचिकिच्छाठानीया, अत्थतो विचिकिच्छा एव। सा हि पुरिमुप्पन्‍ना परतो उप्पज्‍जनकविचिकिच्छाय सभागहेतुताय असाधारणं कारणं।

    Tiṭṭhati pavattati etthāti ṭhānīyā vicikicchāya ṭhānīyā vicikicchāṭhānīyā, vicikicchāya kāraṇabhūtā dhammā, tiṭṭhatīti vā ṭhānīyā, vicikicchā ṭhānīyā etissāti vicikicchāṭhānīyā, atthato vicikicchā eva. Sā hi purimuppannā parato uppajjanakavicikicchāya sabhāgahetutāya asādhāraṇaṃ kāraṇaṃ.

    कुसलाकुसलाति कोसल्‍लसम्भूतट्ठेन कुसला, तप्पटिपक्खतो अकुसला। ये अकुसला, ते सावज्‍जा, असेवितब्बा, हीना च। ये कुसला, ते अनवज्‍जा, सेवितब्बा, पणीता च। कुसला वा हीनेहि छन्दादीहि आरद्धा हीना, पणीतेहि पणीता। कण्हाति काळका चित्तस्स अपभस्सरभावकरणा। सुक्‍काति ओदाता चित्तस्स पभस्सरभावकरणा। कण्हाभिजातिहेतुतो वा कण्हा। सुक्‍काभिजातिहेतुतो सुक्‍का। ते एव सप्पटिभागा। कण्हा हि उजुविपच्‍चनीकताय सुक्‍कसप्पटिभागा, तथा सुक्‍कापि इतरेहि। अथ वा कण्हसुक्‍का च सप्पटिभागा च कण्हसुक्‍कसप्पटिभागा। सुखा हि वेदना दुक्खाय वेदनाय सप्पटिभागा, दुक्खा च वेदना सुखाय वेदनाय सप्पटिभागाति।

    Kusalākusalāti kosallasambhūtaṭṭhena kusalā, tappaṭipakkhato akusalā. Ye akusalā, te sāvajjā, asevitabbā, hīnā ca. Ye kusalā, te anavajjā, sevitabbā,paṇītā ca. Kusalā vā hīnehi chandādīhi āraddhā hīnā, paṇītehi paṇītā. Kaṇhāti kāḷakā cittassa apabhassarabhāvakaraṇā. Sukkāti odātā cittassa pabhassarabhāvakaraṇā. Kaṇhābhijātihetuto vā kaṇhā. Sukkābhijātihetuto sukkā. Te eva sappaṭibhāgā. Kaṇhā hi ujuvipaccanīkatāya sukkasappaṭibhāgā, tathā sukkāpi itarehi. Atha vā kaṇhasukkā ca sappaṭibhāgā ca kaṇhasukkasappaṭibhāgā. Sukhā hi vedanā dukkhāya vedanāya sappaṭibhāgā, dukkhā ca vedanā sukhāya vedanāya sappaṭibhāgāti.

    कामं बाहुसच्‍चपरिपुच्छकताहि सब्बापि अट्ठवत्थुका विचिकिच्छा पहीयति, तथापि रतनत्तयविचिकिच्छामूलिका सेसविचिकिच्छाति कत्वा आह ‘‘तीणि रतनानि आरब्भा’’ति। रतनत्तयगुणावबोधे ‘‘सत्थरि कङ्खती’’तिआदि (ध॰ स॰ १००८, ११२३, ११६७, १२४१, १२६३, १२७०; विभ॰ ९१५) विचिकिच्छाय असम्भवोति। विनये पकतञ्‍ञुता ‘‘सिक्खाय कङ्खती’’ति वुत्ताय विचिकिच्छाय पहानं करोतीति आह ‘‘विनये चिण्णवसीभावस्सापी’’ति। ओकप्पनियसद्धासङ्खातअधिमोक्खबहुलस्साति सद्धेय्यवत्थुनो अनुपविसनसद्धासङ्खातअधिमोक्खेन अधिमुच्‍चनबहुलस्स, अधिमुच्‍चनञ्‍च अधिमोक्खुप्पादनमेवाति दट्ठब्बं, सद्धाय वा निन्‍नपोणताअधिमुत्ति अधिमोक्खो।

    Kāmaṃ bāhusaccaparipucchakatāhi sabbāpi aṭṭhavatthukā vicikicchā pahīyati, tathāpi ratanattayavicikicchāmūlikā sesavicikicchāti katvā āha ‘‘tīṇi ratanāni ārabbhā’’ti. Ratanattayaguṇāvabodhe ‘‘satthari kaṅkhatī’’tiādi (dha. sa. 1008, 1123, 1167, 1241, 1263, 1270; vibha. 915) vicikicchāya asambhavoti. Vinaye pakataññutā ‘‘sikkhāya kaṅkhatī’’ti vuttāya vicikicchāya pahānaṃ karotīti āha ‘‘vinaye ciṇṇavasībhāvassāpī’’ti. Okappaniyasaddhāsaṅkhātaadhimokkhabahulassāti saddheyyavatthuno anupavisanasaddhāsaṅkhātaadhimokkhena adhimuccanabahulassa, adhimuccanañca adhimokkhuppādanamevāti daṭṭhabbaṃ, saddhāya vā ninnapoṇatāadhimutti adhimokkho.

    समुदयवयाति समुदयवयधम्मा। सुभनिमित्तअसुभनिमित्तादीसूति ‘‘सुभनिमित्तादीसु असुभनिमित्तादीसू’’ति आदि-सद्दो पच्‍चेकं योजेतब्बो। तत्थ पठमेन आदि-सद्देन पटिघनिमित्तादीनं सङ्गहो, दुतियेनमेत्ताचेतोविमुत्तिआदीनं। सेसमेत्थ यं वत्तब्बं, तं वुत्तनयमेव।

    Samudayavayāti samudayavayadhammā. Subhanimittaasubhanimittādīsūti ‘‘subhanimittādīsu asubhanimittādīsū’’ti ādi-saddo paccekaṃ yojetabbo. Tattha paṭhamena ādi-saddena paṭighanimittādīnaṃ saṅgaho, dutiyenamettācetovimuttiādīnaṃ. Sesamettha yaṃ vattabbaṃ, taṃ vuttanayameva.

    नीवरणपब्बवण्णना निट्ठिता।

    Nīvaraṇapabbavaṇṇanā niṭṭhitā.

    खन्धपब्बवण्णना

    Khandhapabbavaṇṇanā

    ३८३. उपादानेहि आरम्मणकरणादिवसेन उपादातब्बा वा खन्धा उपादानक्खन्धा।

    383. Upādānehi ārammaṇakaraṇādivasena upādātabbā vā khandhā upādānakkhandhā.

    इति रूपन्ति एत्थ इति-सद्दो इदं-सद्देन समानत्थोति अधिप्पायेनाह ‘‘इदं रूप’’न्ति। तयिदं सरूपग्गहणभावतो अनवसेसपरियादानं होतीति आह ‘‘एत्तकं रूपं, न इतो परं रूपं अत्थी’’ति। इतीति वा पकारत्थे निपातो, तस्मा ‘‘इति रूप’’न्ति इमिना भूतुपादादिवसेन यत्तको रूपस्स पभेदो, तेन सद्धिं रूपं अनवसेसतो परियादियित्वा दस्सेति। सभावतोति रुप्पनसभावतो, चक्खादिवण्णादिसभावतो च। वेदनादीसुपीति एत्थ ‘‘अयं वेदना, एत्तका वेदना, न इतो परं वेदना अत्थीति सभावतो वेदनं पजानाती’’तिआदिना, सभावतोति च ‘‘अनुभवनसभावतो, सातादिसभावतो चा’’ति एवमादिना योजेतब्बं। सेसं वुत्तनयत्ता सुविञ्‍ञेय्यमेव।

    Itirūpanti ettha iti-saddo idaṃ-saddena samānatthoti adhippāyenāha ‘‘idaṃ rūpa’’nti. Tayidaṃ sarūpaggahaṇabhāvato anavasesapariyādānaṃ hotīti āha ‘‘ettakaṃ rūpaṃ, na ito paraṃ rūpaṃ atthī’’ti. Itīti vā pakāratthe nipāto, tasmā ‘‘iti rūpa’’nti iminā bhūtupādādivasena yattako rūpassa pabhedo, tena saddhiṃ rūpaṃ anavasesato pariyādiyitvā dasseti. Sabhāvatoti ruppanasabhāvato, cakkhādivaṇṇādisabhāvato ca. Vedanādīsupīti ettha ‘‘ayaṃ vedanā, ettakā vedanā, na ito paraṃ vedanā atthīti sabhāvato vedanaṃ pajānātī’’tiādinā, sabhāvatoti ca ‘‘anubhavanasabhāvato, sātādisabhāvato cā’’ti evamādinā yojetabbaṃ. Sesaṃ vuttanayattā suviññeyyameva.

    खन्धपब्बवण्णना निट्ठिता।

    Khandhapabbavaṇṇanā niṭṭhitā.

    आयतनपब्बवण्णना

    Āyatanapabbavaṇṇanā

    ३८४. छसु अज्झत्तिकबाहिरेसूति ‘‘छसु अज्झत्तिकेसु छसु बाहिरेसू’’ति ‘‘छसू’’ति पदं पच्‍चेकं योजेतब्बं। कस्मा पनेतानि उभयानि छळेव वुत्तानि? छविञ्‍ञाणकायुप्पत्तिद्वारारम्मणववत्थानतो। चक्खुविञ्‍ञाणवीथिया परियापन्‍नस्स हि विञ्‍ञाणकायस्स चक्खायतनमेव उप्पत्तिद्वारं, रूपायतनमेव च आरम्मणं, तथा इतरानि इतरेसं, छट्ठस्स पन भवङ्गमनसङ्खातो मनायतनेकदेसो उप्पत्तिद्वारं, असाधारणञ्‍च धम्मायतनं आरम्मणं। चक्खतीति चक्खु, रूपं अस्सादेति, विभावेति चाति अत्थो। सुणातीति सोतं। घायतीति घानं। जीवितनिमित्तताय रसो जीवितं, तं जीवितं अव्हायतीति जिव्हा। कुच्छितानं सासवधम्मानं आयो उप्पत्तिदेसोति कायो। मुनाति आरम्मणं विजानातीति मनो। रूपयति वण्णविकारं आपज्‍जमानं हदयङ्गतभावं पकासेतीति रूपं। सप्पति अत्तनो पच्‍चयेहि हरीयति सोतविञ्‍ञेय्यभावं गमीयतीति सद्दो। गन्धयति अत्तनो वत्थुं सूचेतीति गन्धो । रसन्ति तं सत्ता अस्सादेन्तीति रसो। फुसीयतीति फोट्ठब्बं। अत्तनो सभावं धारेन्तीति धम्मा। सब्बानि पन आयानं तननादिअत्थेन आयतनानि। अयमेत्थ सङ्खेपो, वित्थारो पन विसुद्धिमग्गसंवण्णनायं (विसुद्धि॰ २.५१०, ५११, ५१२; विसुद्धि॰ टी॰ २.५१०) वुत्तनयेनेव वेदितब्बो।

    384.Chasu ajjhattikabāhiresūti ‘‘chasu ajjhattikesu chasu bāhiresū’’ti ‘‘chasū’’ti padaṃ paccekaṃ yojetabbaṃ. Kasmā panetāni ubhayāni chaḷeva vuttāni? Chaviññāṇakāyuppattidvārārammaṇavavatthānato. Cakkhuviññāṇavīthiyā pariyāpannassa hi viññāṇakāyassa cakkhāyatanameva uppattidvāraṃ, rūpāyatanameva ca ārammaṇaṃ, tathā itarāni itaresaṃ, chaṭṭhassa pana bhavaṅgamanasaṅkhāto manāyatanekadeso uppattidvāraṃ, asādhāraṇañca dhammāyatanaṃ ārammaṇaṃ. Cakkhatīti cakkhu, rūpaṃ assādeti, vibhāveti cāti attho. Suṇātīti sotaṃ. Ghāyatīti ghānaṃ. Jīvitanimittatāya raso jīvitaṃ, taṃ jīvitaṃ avhāyatīti jivhā. Kucchitānaṃ sāsavadhammānaṃ āyo uppattidesoti kāyo. Munāti ārammaṇaṃ vijānātīti mano. Rūpayati vaṇṇavikāraṃ āpajjamānaṃ hadayaṅgatabhāvaṃ pakāsetīti rūpaṃ. Sappati attano paccayehi harīyati sotaviññeyyabhāvaṃ gamīyatīti saddo. Gandhayati attano vatthuṃ sūcetīti gandho. Rasanti taṃ sattā assādentīti raso. Phusīyatīti phoṭṭhabbaṃ. Attano sabhāvaṃ dhārentīti dhammā. Sabbāni pana āyānaṃ tananādiatthena āyatanāni. Ayamettha saṅkhepo, vitthāro pana visuddhimaggasaṃvaṇṇanāyaṃ (visuddhi. 2.510, 511, 512; visuddhi. ṭī. 2.510) vuttanayeneva veditabbo.

    चक्खुञ्‍च पजानातीति (दी॰ नि॰ २.३८४; म॰ नि॰ १.११७) एत्थ चक्खु नाम पसादचक्खु, न ससम्भारचक्खु, नापि दिब्बचक्खुआदिकन्ति आह चक्खुपसादन्ति। यं सन्धाय वुत्तं ‘‘यं चक्खु चतुन्‍नं महाभूतानं उपादाय पसादो’’ति। (ध॰ स॰ ५९६) -सद्दो वक्खमानत्थसमुच्‍चयत्थो। याथावसरसलक्खणवसेनाति अविपरीतस्स अत्तनो रसस्स चेव लक्खणस्स च वसेन, रूपेसु आविञ्छनकिच्‍चस्स चेव रूपाभिघातारहभूतपसादलक्खणस्स च दट्ठुकामतानिदानकम्मसमुट्ठानभूतपसादलक्खणस्स च वसेनाति अत्थो। अथ वा याथावसरसलक्खणवसेनाति याथावसरसवसेन चेव लक्खणवसेन च, याथावसरसोति च अविपरीतसभावो वेदितब्बो। सो हि रसीयति अविरद्धपटिवेधवसेन अस्सादीयति रमीयतीति ‘‘रसो’’ति वुच्‍चति, तस्मा सलक्खणवसेनाति वुत्तं होति। लक्खणवसेनाति अनिच्‍चादिसामञ्‍ञलक्खणवसेन।

    Cakkhuñcapajānātīti (dī. ni. 2.384; ma. ni. 1.117) ettha cakkhu nāma pasādacakkhu, na sasambhāracakkhu, nāpi dibbacakkhuādikanti āha cakkhupasādanti. Yaṃ sandhāya vuttaṃ ‘‘yaṃ cakkhu catunnaṃ mahābhūtānaṃ upādāya pasādo’’ti. (Dha. sa. 596) ca-saddo vakkhamānatthasamuccayattho. Yāthāvasarasalakkhaṇavasenāti aviparītassa attano rasassa ceva lakkhaṇassa ca vasena, rūpesu āviñchanakiccassa ceva rūpābhighātārahabhūtapasādalakkhaṇassa ca daṭṭhukāmatānidānakammasamuṭṭhānabhūtapasādalakkhaṇassa ca vasenāti attho. Atha vā yāthāvasarasalakkhaṇavasenāti yāthāvasarasavasena ceva lakkhaṇavasena ca, yāthāvasarasoti ca aviparītasabhāvo veditabbo. So hi rasīyati aviraddhapaṭivedhavasena assādīyati ramīyatīti ‘‘raso’’ti vuccati, tasmā salakkhaṇavasenāti vuttaṃ hoti. Lakkhaṇavasenāti aniccādisāmaññalakkhaṇavasena.

    ‘‘चक्खुञ्‍च पटिच्‍च रूपे च उप्पज्‍जति चक्खुविञ्‍ञाण’’न्तिआदीसु (म॰ नि॰ १.२०४, ४००; म॰ नि॰ ३.४२१, ४२५, ४२६; सं॰ नि॰ २.४३, ४५; २.४.६०) समुदितानियेव रूपायतनानि चक्खुविञ्‍ञाणुप्पत्तिहेतु, न विसुं विसुन्ति इमस्स अत्थस्स जोतनत्थं ‘‘रूपे चा’’ति पुथुवचनग्गहणं, ताय एव च देसनागतिया कामं इधापि ‘‘रूपे च पजानाती’’ति वुत्तं, रूपभावसामञ्‍ञेन पन सब्बं एकज्झं गहेत्वा बहिद्धा चतुसमुट्ठानिकरूपञ्‍चाति एकवचनवसेन अत्थो। सरसलक्खण वसेनाति चक्खुविञ्‍ञाणस्स विसयभावकिच्‍चस्स वसेन चेव चक्खुपटिहननलक्खणस्स वसेन चाति योजेतब्बं।

    ‘‘Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’ntiādīsu (ma. ni. 1.204, 400; ma. ni. 3.421, 425, 426; saṃ. ni. 2.43, 45; 2.4.60) samuditāniyeva rūpāyatanāni cakkhuviññāṇuppattihetu, na visuṃ visunti imassa atthassa jotanatthaṃ ‘‘rūpe cā’’ti puthuvacanaggahaṇaṃ, tāya eva ca desanāgatiyā kāmaṃ idhāpi ‘‘rūpe ca pajānātī’’ti vuttaṃ, rūpabhāvasāmaññena pana sabbaṃ ekajjhaṃ gahetvā bahiddhā catusamuṭṭhānikarūpañcāti ekavacanavasena attho. Sarasalakkhaṇa vasenāti cakkhuviññāṇassa visayabhāvakiccassa vasena ceva cakkhupaṭihananalakkhaṇassa vasena cāti yojetabbaṃ.

    उभयं पटिच्‍चाति चक्खुं उपनिस्सयपच्‍चयवसेन पच्‍चयभूतं, रूपे आरम्मणाधिपतिआरम्मणूपनिस्सयवसेन पच्‍चयभूते च पटिच्‍च। कामं अयं सुत्तन्तसंवण्णना, निप्परियायकथा नाम अभिधम्मसन्‍निस्सिता एवाति अभिधम्मनयेनेव संयोजनानि दस्सेन्तो ‘‘कामराग…पे॰… अविज्‍जासंयोजन’’न्ति आह। तत्थ कामेसु रागो, कामो च सो रागो चाति वा कामरागो। सो एव बन्धनट्ठेन संयोजनं। अयञ्हि यस्स संविज्‍जति, तं पुग्गलं वट्टस्मिं संयोजेति बन्धति इति दुक्खेन सत्तं, भवादिके वा भवन्तरादीहि, कम्मुना वा विपाकं संयोजेति बन्धतीति संयोजनं। एवं पटिघसंयोजंआदीनम्पि यथारहमत्थो वत्तब्बो। सरसलक्खणवसेनाति एत्थ पन सत्तस्स वट्टतो अनिस्सज्‍जनसङ्खातस्स अत्तनो किच्‍चस्स चेव यथावुत्तबन्धनसङ्खातस्स लक्खणस्स च वसेनाति योजेतब्बं।

    Ubhayaṃ paṭiccāti cakkhuṃ upanissayapaccayavasena paccayabhūtaṃ, rūpe ārammaṇādhipatiārammaṇūpanissayavasena paccayabhūte ca paṭicca. Kāmaṃ ayaṃ suttantasaṃvaṇṇanā, nippariyāyakathā nāma abhidhammasannissitā evāti abhidhammanayeneva saṃyojanāni dassento ‘‘kāmarāga…pe… avijjāsaṃyojana’’nti āha. Tattha kāmesu rāgo, kāmo ca so rāgo cāti vā kāmarāgo. So eva bandhanaṭṭhena saṃyojanaṃ. Ayañhi yassa saṃvijjati, taṃ puggalaṃ vaṭṭasmiṃ saṃyojeti bandhati iti dukkhena sattaṃ, bhavādike vā bhavantarādīhi, kammunā vā vipākaṃ saṃyojeti bandhatīti saṃyojanaṃ. Evaṃ paṭighasaṃyojaṃādīnampi yathārahamattho vattabbo. Sarasalakkhaṇavasenāti ettha pana sattassa vaṭṭato anissajjanasaṅkhātassa attano kiccassa ceva yathāvuttabandhanasaṅkhātassa lakkhaṇassa ca vasenāti yojetabbaṃ.

    भवस्साददिट्ठिस्सादनिवत्तनत्थं कामस्सादग्गहणं। अस्सादयतोति अभिरमन्तस्स। अभिनन्दतोति सप्पीतिकतण्हावसेन नन्दन्तस्स। पदद्वयेनापि बलवतो कामरागस्स पच्‍चयभूता कामरागुप्पत्ति वुत्ता। एस नयो सेसेसुपि। अनिट्ठारम्मणेति एत्थ ‘‘आपाथगते’’ति विभत्तिविपरिणामनवसेन ‘‘आपाथगत’’न्ति पदं आनेत्वा सम्बन्धितब्बं। एतं आरम्मणन्ति एतं एवंसुखुमं एवंदुब्बिभागं आरम्मणं। ‘‘निच्‍चं धुव’’न्ति इदं निदस्सनमत्तं। ‘‘उच्छिज्‍जिस्सति विनस्सिस्सतीति गण्हतो’’ति एवमादीनम्पि सङ्गहो इच्छितब्बो। पठमाय सक्‍कायदिट्ठिया अनुरोधवसेन ‘‘सत्तो नु खो’’ति, इतराय अनुरोधवसेन ‘‘सत्तस्स नु खो’’ति विचिकिच्छतो। अत्तत्तनियादिगाहानुगता हि विचिकिच्छा दिट्ठिया असति अभावतो। भवं पत्थेन्तस्साति ‘‘ईदिसे सम्पत्तिभवे यस्मा अम्हाकं इदं इट्ठं रूपारम्मणं सुलभं जातं, तस्मा आयतिम्पि एदिसो, इतो वा उत्तरितरो सम्पत्तिभवो भवेय्या’’ति भवं निकामेन्तस्स। एवरूपन्ति एवरूपं रूपं। तंसदिसे हि तब्बोहारवसेनेवं वुत्तं। भवति हि तंसदिसेसु तब्बोहारो यथा ‘‘सा एव तित्तिरी, तानि एव ओसधानी’’ति। उसूयतोति उसूयं इस्सं उप्पादयतो। अञ्‍ञस्स मच्छरायतोति अञ्‍ञेन असाधारणभावकरणेन मच्छरियं करोतो। सब्बेहेव यथावुत्तेहि नवहि संयोजनेहि।

    Bhavassādadiṭṭhissādanivattanatthaṃ kāmassādaggahaṇaṃ. Assādayatoti abhiramantassa. Abhinandatoti sappītikataṇhāvasena nandantassa. Padadvayenāpi balavato kāmarāgassa paccayabhūtā kāmarāguppatti vuttā. Esa nayo sesesupi. Aniṭṭhārammaṇeti ettha ‘‘āpāthagate’’ti vibhattivipariṇāmanavasena ‘‘āpāthagata’’nti padaṃ ānetvā sambandhitabbaṃ. Etaṃ ārammaṇanti etaṃ evaṃsukhumaṃ evaṃdubbibhāgaṃ ārammaṇaṃ. ‘‘Niccaṃ dhuva’’nti idaṃ nidassanamattaṃ. ‘‘Ucchijjissati vinassissatīti gaṇhato’’ti evamādīnampi saṅgaho icchitabbo. Paṭhamāya sakkāyadiṭṭhiyā anurodhavasena ‘‘satto nu kho’’ti, itarāya anurodhavasena ‘‘sattassa nu kho’’ti vicikicchato. Attattaniyādigāhānugatā hi vicikicchā diṭṭhiyā asati abhāvato. Bhavaṃ patthentassāti ‘‘īdise sampattibhave yasmā amhākaṃ idaṃ iṭṭhaṃ rūpārammaṇaṃ sulabhaṃ jātaṃ, tasmā āyatimpi ediso, ito vā uttaritaro sampattibhavo bhaveyyā’’ti bhavaṃ nikāmentassa. Evarūpanti evarūpaṃ rūpaṃ. Taṃsadise hi tabbohāravasenevaṃ vuttaṃ. Bhavati hi taṃsadisesu tabbohāro yathā ‘‘sā eva tittirī, tāni eva osadhānī’’ti. Usūyatoti usūyaṃ issaṃ uppādayato. Aññassa maccharāyatoti aññena asādhāraṇabhāvakaraṇena macchariyaṃ karoto. Sabbeheva yathāvuttehi navahi saṃyojanehi.

    तञ्‍च कारणन्ति सुभनिमित्तपटिघनिमित्तादिविभागं इट्ठानिट्ठादिरूपारम्मणञ्‍चेव तज्‍जायोनिसोमनसिकारञ्‍चाति तस्स तस्स संयोजनस्स कारणं। अविक्खम्भितासमूहतभूमिलद्धुप्पन्‍नं तं सन्धाय ‘‘अप्पहीनट्ठेन उप्पन्‍नस्सा’’ति वुत्तं। वत्तमानुप्पन्‍नता समुदाचारग्गहणेनेव गहिता। येन कारणेनाति येन विपस्सनासमथभावनासङ्खातेन कारणेन । तञ्हि तस्स तदङ्गवसेन चेव विक्खम्भनवसेन च पहानकारणं। इस्सामच्छरियानं अपायगमनीयताय पठममग्गवज्झता वुत्ता। यदि एवं ‘‘तिण्णं संयोजनानं परिक्खया सोतापन्‍नो होती’’ति (अ॰ नि॰ ४.२४१) सुत्तपदं कथन्ति? तं सुत्तन्तपरियायेन वुत्तं। यथानुलोमसासना हि सुत्तन्तदेसना, अयं पन अभिधम्मनयेन संवण्णनाति नायं दोसोति। ओळारिकस्साति थूलस्स, यतो अभिण्हसमुप्पत्तिपरियुट्ठानतिब्बताव होति। अणुसहगतस्साति वुत्तप्पकाराभावेन अणुभावं सुखुमभावं गतस्स। उद्धच्‍चसंयोजनस्सपेत्थ अनुप्पादो वुत्तोयेवाति दट्ठब्बो यथावुत्तसंयोजनेहि अविनाभावतो। एकत्थताय सोतादीनं सभावसरसलक्खणवसेन पजानना, तप्पच्‍चयानं संयोजनानं उप्पादादिपजानना च वुत्तनयेनेव वेदितब्बाति दस्सेन्तो ‘‘एसेव नयो’’ति अतिदिसति।

    Tañca kāraṇanti subhanimittapaṭighanimittādivibhāgaṃ iṭṭhāniṭṭhādirūpārammaṇañceva tajjāyonisomanasikārañcāti tassa tassa saṃyojanassa kāraṇaṃ. Avikkhambhitāsamūhatabhūmiladdhuppannaṃ taṃ sandhāya ‘‘appahīnaṭṭhena uppannassā’’ti vuttaṃ. Vattamānuppannatā samudācāraggahaṇeneva gahitā. Yena kāraṇenāti yena vipassanāsamathabhāvanāsaṅkhātena kāraṇena . Tañhi tassa tadaṅgavasena ceva vikkhambhanavasena ca pahānakāraṇaṃ. Issāmacchariyānaṃ apāyagamanīyatāya paṭhamamaggavajjhatā vuttā. Yadi evaṃ ‘‘tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hotī’’ti (a. ni. 4.241) suttapadaṃ kathanti? Taṃ suttantapariyāyena vuttaṃ. Yathānulomasāsanā hi suttantadesanā, ayaṃ pana abhidhammanayena saṃvaṇṇanāti nāyaṃ dosoti. Oḷārikassāti thūlassa, yato abhiṇhasamuppattipariyuṭṭhānatibbatāva hoti. Aṇusahagatassāti vuttappakārābhāvena aṇubhāvaṃ sukhumabhāvaṃ gatassa. Uddhaccasaṃyojanassapettha anuppādo vuttoyevāti daṭṭhabbo yathāvuttasaṃyojanehi avinābhāvato. Ekatthatāya sotādīnaṃ sabhāvasarasalakkhaṇavasena pajānanā, tappaccayānaṃ saṃyojanānaṃ uppādādipajānanā ca vuttanayeneva veditabbāti dassento ‘‘eseva nayo’’ti atidisati.

    अत्तनो वा धम्मेसूति अत्तनो अज्झत्तिकायतनधम्मेसु, अत्तनो उभयधम्मेसु वा। इमस्मिं पक्खे अज्झत्तिकायतनपरिग्गण्हनेनाति अज्झत्तिकायतनपरिग्गण्हनमुखेनाति अत्थो। एवञ्‍च अनवसेसतो सपरसन्तानेसु आयतनानं परिग्गहो सिद्धो होति। परस्स वा धम्मेसूति एत्थापि एसेव नयो। रूपायतनस्साति अड्ढेकादसप्पभेदस्स रूपसभावस्स आयतनस्स रूपक्खन्धे ‘‘वुत्तनयेन नीहरितब्बो’’ति आनेत्वा सम्बन्धितब्बं। सेसक्खन्धेसूति वेदनासञ्‍ञासङ्खारक्खन्धेसु। वुत्तनयेनाति इमिना अतिदेसेन रूपक्खन्धे ‘‘आहारसमुदया’’ति विञ्‍ञाणक्खन्धे ‘‘नामरूपसमुदया’’ति सेसखन्धेसु ‘‘फस्ससमुदया’’ति इमं विसेसं विभावेति, इतरं पन सब्बत्थ समानन्ति खन्धपब्बे विय आयतनपब्बेपि लोकुत्तरनिवत्तनं पाळियं गहितं नत्थीति वुत्तं ‘‘लोकुत्तरधम्मा न गहेतब्बा’’ति। सेसं वुत्तनयमेव।

    Attano vā dhammesūti attano ajjhattikāyatanadhammesu, attano ubhayadhammesu vā. Imasmiṃ pakkhe ajjhattikāyatanapariggaṇhanenāti ajjhattikāyatanapariggaṇhanamukhenāti attho. Evañca anavasesato saparasantānesu āyatanānaṃ pariggaho siddho hoti. Parassavā dhammesūti etthāpi eseva nayo. Rūpāyatanassāti aḍḍhekādasappabhedassa rūpasabhāvassa āyatanassa rūpakkhandhe ‘‘vuttanayena nīharitabbo’’ti ānetvā sambandhitabbaṃ. Sesakkhandhesūti vedanāsaññāsaṅkhārakkhandhesu. Vuttanayenāti iminā atidesena rūpakkhandhe ‘‘āhārasamudayā’’ti viññāṇakkhandhe ‘‘nāmarūpasamudayā’’ti sesakhandhesu ‘‘phassasamudayā’’ti imaṃ visesaṃ vibhāveti, itaraṃ pana sabbattha samānanti khandhapabbe viya āyatanapabbepi lokuttaranivattanaṃ pāḷiyaṃ gahitaṃ natthīti vuttaṃ ‘‘lokuttaradhammā na gahetabbā’’ti. Sesaṃ vuttanayameva.

    आयतनपब्बवण्णना निट्ठिता।

    Āyatanapabbavaṇṇanā niṭṭhitā.

    बोज्झङ्गपब्बवण्णना

    Bojjhaṅgapabbavaṇṇanā

    ३८५. बुज्झनकसत्तस्साति किलेसनिद्दाय पटिबुज्झनकसत्तस्स, अरियसच्‍चानं वा पटिविज्झनकसत्तस्स। अङ्गेसूति कारणेसु, अवयवेसु वा । उदयवयञाणुप्पत्तितो पट्ठाय सम्बोधिपटिपदायं ठितो नाम होतीति आह ‘‘आरद्धविपस्सकतो पट्ठाय योगावचरोति सम्बोधी’’ति। सुत्तन्तदेसना नाम परियायकथा, अयञ्‍च सतिपट्ठानदेसना लोकियमग्गवसेन पवत्ताति वुत्तं ‘‘योगावचरोति सम्बोधी’’ति, अञ्‍ञथा ‘‘अरियसावको’’ति वदेय्य।

    385.Bujjhanakasattassāti kilesaniddāya paṭibujjhanakasattassa, ariyasaccānaṃ vā paṭivijjhanakasattassa. Aṅgesūti kāraṇesu, avayavesu vā . Udayavayañāṇuppattito paṭṭhāya sambodhipaṭipadāyaṃ ṭhito nāma hotīti āha ‘‘āraddhavipassakato paṭṭhāya yogāvacaroti sambodhī’’ti. Suttantadesanā nāma pariyāyakathā, ayañca satipaṭṭhānadesanā lokiyamaggavasena pavattāti vuttaṃ ‘‘yogāvacaroti sambodhī’’ti, aññathā ‘‘ariyasāvako’’ti vadeyya.

    ‘‘सतिसम्बोज्झङ्गट्ठानीया’’ति पदस्स अत्थो ‘‘विचिकिच्छाट्ठानीया’’ति एत्थ वुत्तनयेन वेदितब्बो। न्ति योनिसोमनसिकारं। तत्थाति सतियं, निप्फादेतब्बे चेतं भुम्मं।

    ‘‘Satisambojjhaṅgaṭṭhānīyā’’ti padassa attho ‘‘vicikicchāṭṭhānīyā’’ti ettha vuttanayena veditabbo. Tanti yonisomanasikāraṃ. Tatthāti satiyaṃ, nipphādetabbe cetaṃ bhummaṃ.

    सति च सम्पजञ्‍ञञ्‍च सतिसम्पजञ्‍ञं। अथ वा सतिप्पधानं अभिक्‍कन्तादिसात्थकभावपरिग्गण्हनञाणं सतिसम्पजञ्‍ञं। तं सब्बत्थ सतोकारीभावावहत्ता सतिसम्बोज्झङ्गस्स उप्पादाय होति। यथा पच्‍चनीकधम्मप्पहानं, अनुरूपधम्मसेवना च अनुप्पन्‍नानं कुसलानं धम्मानं उप्पादाय होति, एवं सतिरहितपुग्गलविवज्‍जना, सतोकारीपुग्गलसेवना, तत्थ च युत्तप्पयुत्तता सतिसम्बोज्झङ्गस्स उप्पादाय होतीति इममत्थं दस्सेति ‘‘सतिसम्पजञ्‍ञ’’न्तिआदिना। तिस्सदत्तत्थेरो नाम, यो बोधिमण्डे सुवण्णसलाकं गहेत्वा ‘‘अट्ठारससु भासासु कतरभासाय धम्मं कथेमी’’ति परिसं पवारेसि। अभयत्थेरोति दत्ताभयत्थेरमाह।

    Sati ca sampajaññañca satisampajaññaṃ. Atha vā satippadhānaṃ abhikkantādisātthakabhāvapariggaṇhanañāṇaṃ satisampajaññaṃ. Taṃ sabbattha satokārībhāvāvahattā satisambojjhaṅgassa uppādāya hoti. Yathā paccanīkadhammappahānaṃ, anurūpadhammasevanā ca anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya hoti, evaṃ satirahitapuggalavivajjanā, satokārīpuggalasevanā, tattha ca yuttappayuttatā satisambojjhaṅgassa uppādāya hotīti imamatthaṃ dasseti ‘‘satisampajañña’’ntiādinā. Tissadattatthero nāma, yo bodhimaṇḍe suvaṇṇasalākaṃ gahetvā ‘‘aṭṭhārasasu bhāsāsu katarabhāsāya dhammaṃ kathemī’’ti parisaṃ pavāresi. Abhayattheroti dattābhayattheramāha.

    धम्मानं, धम्मेसु वा विचयो धम्मविचयो, सो एव सम्बोज्झङ्गो, तस्स धम्मविचयसम्बोज्झङ्गस्स। ‘‘कुसलाकुसला धम्मा’’तिआदीसु यं वत्तब्बं, तं हेट्ठा वुत्तनयमेव। तत्थ योनिसोमनसिकारबहुलीकारोति कुसलादीनं तंतंसभावसरसलक्खणआदिकस्स याथावतो अवबुज्झनवसेन उप्पन्‍नो ञाणसम्पयुत्तचित्तुप्पादो। सो हि अविपरीतमनसिकारताय ‘‘योनिसोमनसिकारो’’ति वुत्तो, तदाभोगताय आवज्‍जनापि तग्गतिका एव, तस्स अभिण्हं पवत्तनं बहुलीकारो। भिय्योभावायाति पुनप्पुनं भावाय। वेपुल्‍लायाति विपुलभावाय। पारिपूरियाति परिब्रूहनाय।

    Dhammānaṃ, dhammesu vā vicayo dhammavicayo, so eva sambojjhaṅgo, tassa dhammavicayasambojjhaṅgassa. ‘‘Kusalākusalā dhammā’’tiādīsu yaṃ vattabbaṃ, taṃ heṭṭhā vuttanayameva. Tattha yonisomanasikārabahulīkāroti kusalādīnaṃ taṃtaṃsabhāvasarasalakkhaṇaādikassa yāthāvato avabujjhanavasena uppanno ñāṇasampayuttacittuppādo. So hi aviparītamanasikāratāya ‘‘yonisomanasikāro’’ti vutto, tadābhogatāya āvajjanāpi taggatikā eva, tassa abhiṇhaṃ pavattanaṃ bahulīkāro. Bhiyyobhāvāyāti punappunaṃ bhāvāya. Vepullāyāti vipulabhāvāya. Pāripūriyāti paribrūhanāya.

    परिपुच्छकताति परियोगाहेत्वा पुच्छकभावो। आचरिये पयिरुपासित्वा पञ्‍चपि निकाये सह अट्ठकथाय परियोगाहेत्वा यं यं तत्थ गण्ठिट्ठानभूतं, तं तं ‘‘इदं भन्ते कथं, इमस्स को अत्थो’’ति खन्धायतनादिअत्थं पुच्छन्तस्स धम्मविचयसम्बोज्झङ्गो उप्पज्‍जति। तेनाह ‘‘खन्धधातु…पे॰… बहुलता’’ति। वत्थूनं विसदभावकरणन्ति एत्थ चित्तचेतसिकानं पवत्तिट्ठानभावतो सरीरं, तप्पटिबद्धानि चीवरानि च ‘‘वत्थूनी’’ति अधिप्पेतानि, तानि यथा चित्तस्स सुखावहानि होन्ति, तथा करणं तेसं विसदभावकरणं। तेन वुत्तं ‘‘अज्झत्तिकबाहिरान’’न्तिआदि। उस्सन्‍नदोसन्ति वातादिउस्सन्‍नदोसं। सेदमलमक्खितन्ति सेदेन चेव जल्‍लिकासङ्खातेन सरीरमलेन च मक्खितं। -सद्देन अञ्‍ञम्पि सरीरस्स, चित्तस्स च पीळावहं सङ्गण्हाति। सेनासनं वाति वा-सद्देन पत्तादीनं सङ्गहो दट्ठब्बो। अविसदे सति, विसयभूते वा। कथं भावनमनुयुत्तस्स तानि विसयो? अन्तरन्तरा पवत्तनकचित्तुप्पादवसेनेवं वुत्तं। ते हि चित्तुप्पादा चित्तेकग्गताय अपरिसुद्धभावाय संवत्तन्ति। चित्तचेतसिकेसु निस्सयादिपच्‍चयभूतेसु। ञाणम्पीति पि-सद्दो सम्पिण्डनत्थो, तेन न केवलं तं वत्थुयेव, अथ खो तस्मिं अपरिसुद्धे ञाणम्पि अपरिसुद्धं होतीति निस्सयापरिसुद्धिया तंनिस्सितापरिसुद्धि विय विसयस्स अपरिसुद्धताय विसयिनो अपरिसुद्धिं दस्सेति।

    Paripucchakatāti pariyogāhetvā pucchakabhāvo. Ācariye payirupāsitvā pañcapi nikāye saha aṭṭhakathāya pariyogāhetvā yaṃ yaṃ tattha gaṇṭhiṭṭhānabhūtaṃ, taṃ taṃ ‘‘idaṃ bhante kathaṃ, imassa ko attho’’ti khandhāyatanādiatthaṃ pucchantassa dhammavicayasambojjhaṅgo uppajjati. Tenāha ‘‘khandhadhātu…pe… bahulatā’’ti. Vatthūnaṃ visadabhāvakaraṇanti ettha cittacetasikānaṃ pavattiṭṭhānabhāvato sarīraṃ, tappaṭibaddhāni cīvarāni ca ‘‘vatthūnī’’ti adhippetāni, tāni yathā cittassa sukhāvahāni honti, tathā karaṇaṃ tesaṃ visadabhāvakaraṇaṃ. Tena vuttaṃ ‘‘ajjhattikabāhirāna’’ntiādi. Ussannadosanti vātādiussannadosaṃ. Sedamalamakkhitanti sedena ceva jallikāsaṅkhātena sarīramalena ca makkhitaṃ. Ca-saddena aññampi sarīrassa, cittassa ca pīḷāvahaṃ saṅgaṇhāti. Senāsanaṃ vāti -saddena pattādīnaṃ saṅgaho daṭṭhabbo. Avisade sati, visayabhūte vā. Kathaṃ bhāvanamanuyuttassa tāni visayo? Antarantarā pavattanakacittuppādavasenevaṃ vuttaṃ. Te hi cittuppādā cittekaggatāya aparisuddhabhāvāya saṃvattanti. Cittacetasikesu nissayādipaccayabhūtesu. Ñāṇampīti pi-saddo sampiṇḍanattho, tena na kevalaṃ taṃ vatthuyeva, atha kho tasmiṃ aparisuddhe ñāṇampi aparisuddhaṃ hotīti nissayāparisuddhiyā taṃnissitāparisuddhi viya visayassa aparisuddhatāya visayino aparisuddhiṃ dasseti.

    समभावकरणन्ति किच्‍चतो अनूनाधिकभावकरणं। सद्धेय्यवत्थुस्मिं पच्‍चयवसेन अधिमोक्खकिच्‍चस्स पटुतरभावेन, पञ्‍ञाय अविसदताय, वीरियादीनञ्‍च सिथिलतादिना सद्धिन्द्रियं बलवं होति। तेनाह ‘‘इतरानि मन्दानी’’ति। ततोति तस्मा सद्धिन्द्रियस्स बलवभावतो , इतरेसञ्‍च मन्दत्ता। कोसज्‍जपक्खे पतितुं अदत्वा सम्पयुत्तधम्मानं पग्गण्हनं अनुबलप्पदानं पग्गहो, पग्गहोव किच्‍चं पग्गहकिच्‍चं, ‘‘कातुं न सक्‍कोती’’ति आनेत्वा सम्बन्धितब्बं। आरम्मणं उपगन्त्वा ठानं, अनिस्सज्‍जनं वा उपट्ठानं। विक्खेपपटिक्खेपो, येन वा सम्पयुत्ता अविक्खित्ता होन्ति, सो अविक्खेपो। रूपगतं विय चक्खुना येन याथावतो विसयसभावं पस्सति, तं दस्सनकिच्‍चं। कातुं न सक्‍कोति बलवता सद्धिन्द्रियेन अभिभूतत्ता। सहजातधम्मेसु हि इन्दट्ठं कारेन्तानं सहपवत्तमानानं धम्मानं एकरसतावसेनेव अत्थसिद्धि, न अञ्‍ञथा। तस्माति वुत्तमेवत्थं कारणभावेन पच्‍चामसति। न्ति सद्धिन्द्रियं । धम्मसभावपच्‍चवेक्खणेनाति यस्स सद्धेय्यस्स वत्थुनो उळारतादिगुणे अधिमुच्‍चनस्स सातिसयप्पवत्तिया सद्धिन्द्रियं बलवं जातं, तस्स पच्‍चयपच्‍चयुप्पन्‍नतादिविभागतो याथावतो वीमंसनेन। एवञ्हि एवंधम्मतानयेन सभावसरसतो परिग्गय्हमाने सविप्फारो अधिमोक्खो न होति ‘‘अयं इमेसं धम्मानं सभावो’’ति परिजाननवसेन पञ्‍ञाब्यापारस्स सातिसयत्ता। धुरियधम्मेसु हि यथा सद्धाय बलवभावे पञ्‍ञाय मन्दभावो होति, एवं पञ्‍ञाय बलवभावे सद्धाय मन्दभावो होतीति। तेन वुत्तं ‘‘तं धम्मसभावपच्‍चवेक्खणेन वा, यथा वा मनसिकरोतो बलवं जातं, तथा अमनसिकारेन हापेतब्ब’’न्ति। तथा अमनसिकारेनाति येनाकारेन भावनं अनुयुञ्‍जन्तस्स सद्धिन्द्रियं बलवं जातं, तेनाकारेन भावनाय अननुयुञ्‍जनतोति वुत्तं होति। इध दुविधेन सद्धिन्द्रियस्स बलवभावो अत्तनो वा पच्‍चयविसेसेन किच्‍चुत्तरियतो, वीरियादीनं वा मन्दकिच्‍चताय। तत्थ पठमविकप्पे हापनविधि दस्सितो। दुतियकप्पे पन यथा मनसि करोतो वीरियादीनं मन्दकिच्‍चताय सद्धिन्द्रियं बलवं जातं, तथा अमनसिकारेन, वीरियादीनं पटुकिच्‍चभावावहेन मनसिकारेन सद्धिन्द्रियं तेहि समरसं करोन्तेन हापेतब्बं। इमिना नयेन सेसिन्द्रियेसुपि हापनविधि वेदितब्बो।

    Samabhāvakaraṇanti kiccato anūnādhikabhāvakaraṇaṃ. Saddheyyavatthusmiṃ paccayavasena adhimokkhakiccassa paṭutarabhāvena, paññāya avisadatāya, vīriyādīnañca sithilatādinā saddhindriyaṃ balavaṃ hoti. Tenāha ‘‘itarāni mandānī’’ti. Tatoti tasmā saddhindriyassa balavabhāvato , itaresañca mandattā. Kosajjapakkhe patituṃ adatvā sampayuttadhammānaṃ paggaṇhanaṃ anubalappadānaṃ paggaho, paggahova kiccaṃ paggahakiccaṃ, ‘‘kātuṃ na sakkotī’’ti ānetvā sambandhitabbaṃ. Ārammaṇaṃ upagantvā ṭhānaṃ, anissajjanaṃ vā upaṭṭhānaṃ. Vikkhepapaṭikkhepo, yena vā sampayuttā avikkhittā honti, so avikkhepo. Rūpagataṃ viya cakkhunā yena yāthāvato visayasabhāvaṃ passati, taṃ dassanakiccaṃ. Kātuṃ na sakkoti balavatā saddhindriyena abhibhūtattā. Sahajātadhammesu hi indaṭṭhaṃ kārentānaṃ sahapavattamānānaṃ dhammānaṃ ekarasatāvaseneva atthasiddhi, na aññathā. Tasmāti vuttamevatthaṃ kāraṇabhāvena paccāmasati. Tanti saddhindriyaṃ . Dhammasabhāvapaccavekkhaṇenāti yassa saddheyyassa vatthuno uḷāratādiguṇe adhimuccanassa sātisayappavattiyā saddhindriyaṃ balavaṃ jātaṃ, tassa paccayapaccayuppannatādivibhāgato yāthāvato vīmaṃsanena. Evañhi evaṃdhammatānayena sabhāvasarasato pariggayhamāne savipphāro adhimokkho na hoti ‘‘ayaṃ imesaṃ dhammānaṃ sabhāvo’’ti parijānanavasena paññābyāpārassa sātisayattā. Dhuriyadhammesu hi yathā saddhāya balavabhāve paññāya mandabhāvo hoti, evaṃ paññāya balavabhāve saddhāya mandabhāvo hotīti. Tena vuttaṃ ‘‘taṃ dhammasabhāvapaccavekkhaṇena vā, yathā vā manasikaroto balavaṃ jātaṃ, tathā amanasikārena hāpetabba’’nti. Tathā amanasikārenāti yenākārena bhāvanaṃ anuyuñjantassa saddhindriyaṃ balavaṃ jātaṃ, tenākārena bhāvanāya ananuyuñjanatoti vuttaṃ hoti. Idha duvidhena saddhindriyassa balavabhāvo attano vā paccayavisesena kiccuttariyato, vīriyādīnaṃ vā mandakiccatāya. Tattha paṭhamavikappe hāpanavidhi dassito. Dutiyakappe pana yathā manasi karoto vīriyādīnaṃ mandakiccatāya saddhindriyaṃ balavaṃ jātaṃ, tathā amanasikārena, vīriyādīnaṃ paṭukiccabhāvāvahena manasikārena saddhindriyaṃ tehi samarasaṃ karontena hāpetabbaṃ. Iminā nayena sesindriyesupi hāpanavidhi veditabbo.

    वक्‍कलित्थेरवत्थूति। सो हि आयस्मा सद्धाधिमुत्तताय कताधिकारो सत्थु रूपकायदस्सनप्पसुतो एव हुत्वा विहरन्तो सत्थारा ‘‘किं ते वक्‍कलि इमिना पूतिकायेन दिट्ठेन, यो खो वक्‍कलि धम्मं पस्सति, सो मं पस्सती’’तिआदिना (सं॰ नि॰ ३.८७; दी॰ नि॰ अट्ठ॰ १.पठममहासङ्गीतिकथा; अ॰ नि॰ अट्ठ॰ १.१.२०८; ध॰ प॰ अट्ठ॰ २.३८०; पटि॰ म॰ अट्ठ॰ २.२.१३०; ध॰ स॰ अट्ठ॰ १००७; थेरगा॰ अट्ठ॰ २.वक्‍कलित्थेरगाथावण्णना) ओवदित्वा कम्मट्ठाने नियोजितोपि तं अननुयुञ्‍जन्तो पणामितो अत्तानं विनिपातेतुं पपातट्ठानं अभिरुहि, अथ नं सत्था यथानिसिन्‍नोव ओभासं विस्सज्‍जनेन अत्तानं दस्सेत्वा –

    Vakkalittheravatthūti. So hi āyasmā saddhādhimuttatāya katādhikāro satthu rūpakāyadassanappasuto eva hutvā viharanto satthārā ‘‘kiṃ te vakkali iminā pūtikāyena diṭṭhena, yo kho vakkali dhammaṃ passati, so maṃ passatī’’tiādinā (saṃ. ni. 3.87; dī. ni. aṭṭha. 1.paṭhamamahāsaṅgītikathā; a. ni. aṭṭha. 1.1.208; dha. pa. aṭṭha. 2.380; paṭi. ma. aṭṭha. 2.2.130; dha. sa. aṭṭha. 1007; theragā. aṭṭha. 2.vakkalittheragāthāvaṇṇanā) ovaditvā kammaṭṭhāne niyojitopi taṃ ananuyuñjanto paṇāmito attānaṃ vinipātetuṃ papātaṭṭhānaṃ abhiruhi, atha naṃ satthā yathānisinnova obhāsaṃ vissajjanena attānaṃ dassetvā –

    ‘‘पामोज्‍जबहुलो भिक्खु, पसन्‍नो बुद्धसासने।

    ‘‘Pāmojjabahulo bhikkhu, pasanno buddhasāsane;

    अधिगच्छे पदं सन्तं, सङ्खारूपसमं सुख’’न्ति॥ (ध॰ प॰ ३८१) –

    Adhigacche padaṃ santaṃ, saṅkhārūpasamaṃ sukha’’nti. (dha. pa. 381) –

    गाथं वत्वा ‘‘एहि वक्‍कली’’ति आह। सो तेन अमतेनेव अभिसित्तो हट्ठतुट्ठो हुत्वा विपस्सनं पट्ठपेसि। सद्धाय बलवभावतो विपस्सनावीथिं न ओतरति, तं ञत्वा भगवा तस्स इन्द्रियसमत्तपटिपादनाय कम्मट्ठानं सोधेत्वा अदासि। सो सत्थारा दिन्‍ननये ठत्वा विपस्सनं उस्सुक्‍कापेत्वा मग्गप्पटिपाटिया अरहत्तं पापुणि। तेनेतं वुत्तं ‘‘वक्‍कलित्थेरवत्थु चेत्थ निदस्सन’’न्ति। एत्थाति सद्धिन्द्रियस्स अधिमत्तभावे सेसिन्द्रियानं सकिच्‍चाकरणे।

    Gāthaṃ vatvā ‘‘ehi vakkalī’’ti āha. So tena amateneva abhisitto haṭṭhatuṭṭho hutvā vipassanaṃ paṭṭhapesi. Saddhāya balavabhāvato vipassanāvīthiṃ na otarati, taṃ ñatvā bhagavā tassa indriyasamattapaṭipādanāya kammaṭṭhānaṃ sodhetvā adāsi. So satthārā dinnanaye ṭhatvā vipassanaṃ ussukkāpetvā maggappaṭipāṭiyā arahattaṃ pāpuṇi. Tenetaṃ vuttaṃ ‘‘vakkalittheravatthu cettha nidassana’’nti. Etthāti saddhindriyassa adhimattabhāve sesindriyānaṃ sakiccākaraṇe.

    इतरकिच्‍चभेदन्ति उपट्ठानादिकिच्‍चविसेसं। पस्सद्धादीति आदि-सद्देन समाधिउपेक्खासम्बोज्झङ्गानं सङ्गहो दट्ठब्बो। हापेतब्बन्ति यथा सद्धिन्द्रियस्स बलवभावो धम्मसभावपच्‍चवेक्खणेन हायति, एवं वीरियिन्द्रियस्स अधिमत्तता पस्सद्धिआदिभावनाय हायति समाधिपक्खियत्ता तस्सा। तथा हि समाधिन्द्रियस्स अधिमत्ततं कोसज्‍जपाततो रक्खन्ती वीरियादिभावना विय वीरियिन्द्रियस्स अधिमत्ततं उद्धच्‍चपाततो रक्खन्ती एकंसतो हापेति। तेन वुत्तं ‘‘पस्सद्धआदिभावनाय हापेतब्ब’’न्ति। सोणत्थेरस्स वत्थूति सुकुमारसोणत्थेरस्स वत्थु। (महाव॰ २४२; अ॰ नि॰ अट्ठ॰ १.१.२०५) सो हि आयस्मा सत्थु सन्तिके कम्मट्ठानं गहेत्वा सीतवने विहरन्तो ‘‘मम सरीरं सुखुमालं, न च सक्‍का सुखेनेव सुखं अधिगन्तुं, किलमेत्वापि समणधम्मो कातब्बो’’ति तं ठानचङ्कममेव अधिट्ठाय पधानं अनुयुञ्‍जन्तो पादतलेसु फोटेसु उट्ठितेसुपि वेदनं अज्झुपेक्खित्वा दळ्हं वीरियं करोन्तो अच्‍चारद्धवीरियताय विसेसं निब्बत्तेतुं नासक्खि। सत्था तत्थ गन्त्वा वीणूपमोवादेन ओवदित्वा वीरियसमतायोजनवीथिं दस्सेन्तो कम्मट्ठानं सोधेत्वा गिज्झकूटं गतो। थेरोपि सत्थारा दिन्‍ननयेन वीरियसमतं योजेत्वा भावेन्तो विपस्सनं उस्सुक्‍कापेत्वा अरहत्ते पतिट्ठासि। तेन वुत्तं ‘‘सोणत्थेरस्स वत्थु दस्सेतब्ब’’न्ति। सेसेसुपीति सतिसमाधिपञ्‍ञिन्द्रियेसुपि।

    Itarakiccabhedanti upaṭṭhānādikiccavisesaṃ. Passaddhādīti ādi-saddena samādhiupekkhāsambojjhaṅgānaṃ saṅgaho daṭṭhabbo. Hāpetabbanti yathā saddhindriyassa balavabhāvo dhammasabhāvapaccavekkhaṇena hāyati, evaṃ vīriyindriyassa adhimattatā passaddhiādibhāvanāya hāyati samādhipakkhiyattā tassā. Tathā hi samādhindriyassa adhimattataṃ kosajjapātato rakkhantī vīriyādibhāvanā viya vīriyindriyassa adhimattataṃ uddhaccapātato rakkhantī ekaṃsato hāpeti. Tena vuttaṃ ‘‘passaddhaādibhāvanāya hāpetabba’’nti. Soṇattherassa vatthūti sukumārasoṇattherassa vatthu. (Mahāva. 242; a. ni. aṭṭha. 1.1.205) so hi āyasmā satthu santike kammaṭṭhānaṃ gahetvā sītavane viharanto ‘‘mama sarīraṃ sukhumālaṃ, na ca sakkā sukheneva sukhaṃ adhigantuṃ, kilametvāpi samaṇadhammo kātabbo’’ti taṃ ṭhānacaṅkamameva adhiṭṭhāya padhānaṃ anuyuñjanto pādatalesu phoṭesu uṭṭhitesupi vedanaṃ ajjhupekkhitvā daḷhaṃ vīriyaṃ karonto accāraddhavīriyatāya visesaṃ nibbattetuṃ nāsakkhi. Satthā tattha gantvā vīṇūpamovādena ovaditvā vīriyasamatāyojanavīthiṃ dassento kammaṭṭhānaṃ sodhetvā gijjhakūṭaṃ gato. Theropi satthārā dinnanayena vīriyasamataṃ yojetvā bhāvento vipassanaṃ ussukkāpetvā arahatte patiṭṭhāsi. Tena vuttaṃ ‘‘soṇattherassa vatthu dassetabba’’nti. Sesesupīti satisamādhipaññindriyesupi.

    समतन्ति सद्धापञ्‍ञानं अञ्‍ञमञ्‍ञं अनूनानधिकभावं, तथा समाधिवीरियानं। यथा हि सद्धापञ्‍ञानं विसुं विसुं धुरियधम्मभूतानं किच्‍चतो अञ्‍ञमञ्‍ञं नातिवत्तनं विसेसतो इच्छितब्बं, यतो नेसं समधुरताय अप्पना सम्पज्‍जति, एवं समाधिवीरियानं कोसज्‍जुद्धच्‍चपक्खिकानं समरसताय सति अञ्‍ञमञ्‍ञूपत्थम्भनतो सम्पयुत्तधम्मानं अन्तद्वयपाताभावेन सम्मदेव अप्पना इज्झति। ‘‘बलवसद्धो’’तिआदि ब्यतिरेकमुखेन वुत्तस्सेव अत्थस्स समत्थनं। तस्सत्थो यो बलवतिया सद्धाय समन्‍नागतो अविसदञाणो, सो मुधप्पसन्‍नो होति, न अवेच्‍चप्पसन्‍नो। तथा हि अवत्थुस्मिं पसीदति सेय्यथापि तित्थियसावका। केराटिकपक्खन्ति साठेय्यपक्खं भजति। सद्धाहीनाय पञ्‍ञाय अतिधावन्तो ‘‘देय्यवत्थुपरिच्‍चागेन विना चित्तुप्पादमत्तेनपि दानमयं पुञ्‍ञं होती’’तिआदीनि परिकप्पेति हेतुपतिरूपकेहि वञ्‍चितो, एवंभूतो च सुक्खतक्‍कविलुत्तचित्तो पण्डितानं वचनं नादियति सञ्‍ञत्तिं न गच्छति। तेनाह ‘‘भेसज्‍जसमुट्ठितो विय रोगो अतेकिच्छो होती’’ति। यथा चेत्थ सद्धापञ्‍ञानं अञ्‍ञमञ्‍ञं विसमभावो न अत्थावहो, अनत्थावहोव, एवं, समाधिवीरियानं अञ्‍ञमञ्‍ञं विसमभावो न अत्थावहो, अनत्थावहोव, तथा न अविक्खेपावहो, विक्खेपावहोवाति। कोसज्‍जं अभिभवति, तेन अप्पनं न पापुणातीति अधिप्पायो। उद्धच्‍चं अभिभवतीति एत्थापि एसेव नयो। तदुभयन्ति सद्धापञ्‍ञाद्वयं, समाधिवीरियद्वयञ्‍च। समं कातब्बन्ति समरसं कातब्बं ।

    Samatanti saddhāpaññānaṃ aññamaññaṃ anūnānadhikabhāvaṃ, tathā samādhivīriyānaṃ. Yathā hi saddhāpaññānaṃ visuṃ visuṃ dhuriyadhammabhūtānaṃ kiccato aññamaññaṃ nātivattanaṃ visesato icchitabbaṃ, yato nesaṃ samadhuratāya appanā sampajjati, evaṃ samādhivīriyānaṃ kosajjuddhaccapakkhikānaṃ samarasatāya sati aññamaññūpatthambhanato sampayuttadhammānaṃ antadvayapātābhāvena sammadeva appanā ijjhati. ‘‘Balavasaddho’’tiādi byatirekamukhena vuttasseva atthassa samatthanaṃ. Tassattho yo balavatiyā saddhāya samannāgato avisadañāṇo, so mudhappasanno hoti, na aveccappasanno. Tathā hi avatthusmiṃ pasīdati seyyathāpi titthiyasāvakā. Kerāṭikapakkhanti sāṭheyyapakkhaṃ bhajati. Saddhāhīnāya paññāya atidhāvanto ‘‘deyyavatthupariccāgena vinā cittuppādamattenapi dānamayaṃ puññaṃ hotī’’tiādīni parikappeti hetupatirūpakehi vañcito, evaṃbhūto ca sukkhatakkaviluttacitto paṇḍitānaṃ vacanaṃ nādiyati saññattiṃ na gacchati. Tenāha ‘‘bhesajjasamuṭṭhito viya rogo atekiccho hotī’’ti. Yathā cettha saddhāpaññānaṃ aññamaññaṃ visamabhāvo na atthāvaho, anatthāvahova, evaṃ, samādhivīriyānaṃ aññamaññaṃ visamabhāvo na atthāvaho, anatthāvahova, tathā na avikkhepāvaho, vikkhepāvahovāti. Kosajjaṃ abhibhavati, tena appanaṃ na pāpuṇātīti adhippāyo. Uddhaccaṃ abhibhavatīti etthāpi eseva nayo. Tadubhayanti saddhāpaññādvayaṃ, samādhivīriyadvayañca. Samaṃ kātabbanti samarasaṃ kātabbaṃ .

    समाधिकम्मिकस्साति समथकम्मट्ठानिकस्स। एवन्ति एवं सन्ते, सद्धाय थोकं बलवभावे सतीति अत्थो। सद्दहन्तोति ‘‘पथवी पथवीति मनसिकरणमत्तेन कथं झानुप्पत्ती’’ति अचिन्तेत्वा ‘‘अद्धा सम्मासम्बुद्धेन वुत्तविधि इज्झिस्सती’’ति सद्दहन्तो सद्धं जनेन्तो। ओकप्पेन्तोति आरम्मणं अनुपविसित्वा विय अधिमुच्‍चनवसेन अवकप्पेन्तो पक्खन्दन्तो। एकग्गता बलवती वट्टति समाधिप्पधानत्ता झानस्स। उभिन्‍नन्ति समाधिपञ्‍ञानं। समाधिकम्मिकस्स समाधिनो अधिमत्तताय पञ्‍ञाय अधिमत्ततापि इच्छितब्बाति आह ‘‘समतायपी’’ति, समभावेनापीति अत्थो। अप्पनाति लोकियप्पना। तथा हि ‘‘होतियेवा’’ति सासङ्कं वदति। लोकुत्तरप्पना पन तेसं समभावेनेव इच्छिता। यथाह ‘‘समथविपस्सनं युगनन्धं भावेती’’ति (अ॰ नि॰ ४.१७०; पटि॰ म॰ २.५)।

    Samādhikammikassāti samathakammaṭṭhānikassa. Evanti evaṃ sante, saddhāya thokaṃ balavabhāve satīti attho. Saddahantoti ‘‘pathavī pathavīti manasikaraṇamattena kathaṃ jhānuppattī’’ti acintetvā ‘‘addhā sammāsambuddhena vuttavidhi ijjhissatī’’ti saddahanto saddhaṃ janento. Okappentoti ārammaṇaṃ anupavisitvā viya adhimuccanavasena avakappento pakkhandanto. Ekaggatā balavatī vaṭṭati samādhippadhānattā jhānassa. Ubhinnanti samādhipaññānaṃ. Samādhikammikassa samādhino adhimattatāya paññāya adhimattatāpi icchitabbāti āha ‘‘samatāyapī’’ti, samabhāvenāpīti attho. Appanāti lokiyappanā. Tathā hi ‘‘hotiyevā’’ti sāsaṅkaṃ vadati. Lokuttarappanā pana tesaṃ samabhāveneva icchitā. Yathāha ‘‘samathavipassanaṃ yuganandhaṃ bhāvetī’’ti (a. ni. 4.170; paṭi. ma. 2.5).

    यदि विसेसतो सद्धापञ्‍ञानं, समाधिवीरियानञ्‍च समताव इच्छिता, कथं सतीति आह ‘‘सति पन सब्बत्थ बलवती वट्टती’’ति। सब्बत्थाति लीनुद्धच्‍चपक्खिकेसु पञ्‍चसु इन्द्रियेसु। उद्धच्‍चपक्खिकेकदेसे गण्हन्तो ‘‘सद्धावीरियपञ्‍ञान’’न्ति आह। अञ्‍ञथा पीति च गहेतब्बा सिया। तथा हि ‘‘कोसज्‍जपक्खिकेन समाधिना’’ इच्‍चेव वुत्तं, न ‘‘पस्सद्धिसमाधिउपेक्खाही’’ति। साति सति। सब्बेसु राजकम्मेसु नियुत्तो सब्बकम्मिको। तेनाति तेन सब्बत्थ इच्छितब्बट्ठेन कारणेन। आह अट्ठकथायं। सब्बत्थ नियुत्ता सब्बत्थिका सब्बत्थ लीने, उद्धते च चित्ते इच्छितब्बत्ता, सब्बे वा लीने, उद्धते च चित्ते भावेतब्बा बोज्झङ्गा अत्थिका एतायाति सब्बत्थिका। चित्तन्ति कुसलं चित्तं। तस्स हि सति पटिसरणं परायणं अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय। तेनाह ‘‘आरक्खपच्‍चुपट्ठाना’’तिआदि।

    Yadi visesato saddhāpaññānaṃ, samādhivīriyānañca samatāva icchitā, kathaṃ satīti āha ‘‘sati pana sabbattha balavatī vaṭṭatī’’ti. Sabbatthāti līnuddhaccapakkhikesu pañcasu indriyesu. Uddhaccapakkhikekadese gaṇhanto ‘‘saddhāvīriyapaññāna’’nti āha. Aññathā pīti ca gahetabbā siyā. Tathā hi ‘‘kosajjapakkhikena samādhinā’’ icceva vuttaṃ, na ‘‘passaddhisamādhiupekkhāhī’’ti. ti sati. Sabbesu rājakammesu niyutto sabbakammiko. Tenāti tena sabbattha icchitabbaṭṭhena kāraṇena. Āha aṭṭhakathāyaṃ. Sabbattha niyuttā sabbatthikā sabbattha līne, uddhate ca citte icchitabbattā, sabbe vā līne, uddhate ca citte bhāvetabbā bojjhaṅgā atthikā etāyāti sabbatthikā. Cittanti kusalaṃ cittaṃ. Tassa hi sati paṭisaraṇaṃ parāyaṇaṃ appattassa pattiyā anadhigatassa adhigamāya. Tenāha ‘‘ārakkhapaccupaṭṭhānā’’tiādi.

    खन्धादिभेदे अनोगाळ्हपञ्‍ञानन्ति परियत्तिबाहुसच्‍चवसेनपि खन्धायतनादीसु अप्पतिट्ठितबुद्धीनं। बहुस्सुतसेवना हि सुतमयञाणावहा। तरुणविपस्सनासमङ्गीपि भावनामयञाणे ठितत्ता एकंसतो पञ्‍ञवा एव नाम होतीति आह ‘‘समपञ्‍ञास लक्खणपरिग्गाहिकाय उदयब्बयपञ्‍ञाय समन्‍नागतपुग्गलसेवना’’ति। ञेय्यधम्मस्स गम्भीरभाववसेन तप्परिच्छेदकञाणस्स गम्भीरभावग्गहणन्ति आह ‘‘गम्भीरेसु खन्धादीसु पवत्ताय गम्भीरपञ्‍ञाया’’ति। तञ्हि ञेय्यं तादिसाय पञ्‍ञाय चरितब्बतो गम्भीरञाणचरियं, तस्सा वा पञ्‍ञाय तत्थ पभेदतो पवत्ति गम्भीरञाणचरिया, तस्सा पच्‍चवेक्खणाति आह ‘‘गम्भीरपञ्‍ञाय पभेदपच्‍चवेक्खणा’’ति। यथा सतिवेपुल्‍लप्पत्तो नाम अरहा एव, एवं पञ्‍ञावेपुल्‍लप्पत्तोतिपि सो एवाति आह ‘‘अरहत्तमग्गेन भावनापारिपूरी होती’’ति। वीरियादीसुपि एसेव नयो।

    Khandhādibhede anogāḷhapaññānanti pariyattibāhusaccavasenapi khandhāyatanādīsu appatiṭṭhitabuddhīnaṃ. Bahussutasevanā hi sutamayañāṇāvahā. Taruṇavipassanāsamaṅgīpi bhāvanāmayañāṇe ṭhitattā ekaṃsato paññavā eva nāma hotīti āha ‘‘samapaññāsa lakkhaṇapariggāhikāya udayabbayapaññāya samannāgatapuggalasevanā’’ti. Ñeyyadhammassa gambhīrabhāvavasena tapparicchedakañāṇassa gambhīrabhāvaggahaṇanti āha ‘‘gambhīresu khandhādīsu pavattāya gambhīrapaññāyā’’ti. Tañhi ñeyyaṃ tādisāya paññāya caritabbato gambhīrañāṇacariyaṃ, tassā vā paññāya tattha pabhedato pavatti gambhīrañāṇacariyā, tassā paccavekkhaṇāti āha ‘‘gambhīrapaññāya pabhedapaccavekkhaṇā’’ti. Yathā sativepullappatto nāma arahā eva, evaṃ paññāvepullappattotipi so evāti āha ‘‘arahattamaggena bhāvanāpāripūrī hotī’’ti. Vīriyādīsupi eseva nayo.

    ‘‘तत्तं अयोखिलं हत्थे गमेन्ती’’तिआदिना (म॰ नि॰ ३.२५०, २६७; अ॰ नि॰ ३.३६) वुत्तपञ्‍चविधबन्धनकम्मकारणा निरये निब्बत्तसत्तस्स येभुय्येन सब्बपठमं करोन्तीति, देवदूतसुत्तादीसु तस्स आदितो वुत्तत्ता च आह ‘‘पञ्‍चविधबन्धनकम्मकारणतो पट्ठाया’’ति। सकटवहनादिकालेति आदि-सद्देन तदञ्‍ञमनुस्सेहि, तिरच्छानेहि च विबाधियमानकालं सङ्गण्हाति। ‘‘एकं बुद्धन्तर’’न्ति इदं अपरापरं पेतेसु एव उप्पज्‍जनकसत्तवसेन वुत्तं, एकच्‍चानं वा पेतानं एकच्‍चतिरच्छानानं विय तथा दीघायुकतापि सियाति तथा वुत्तं। तथा हि ‘‘कालो नागराजा चतुन्‍नं बुद्धानं सम्मुखीभावं लभित्वा ठितो मेत्तेय्यस्सपि भगवतो सम्मुखीभावं लभिस्सती’’ति वदन्ति, यं तस्स कप्पायुकता वुत्ता।

    ‘‘Tattaṃ ayokhilaṃ hatthe gamentī’’tiādinā (ma. ni. 3.250, 267; a. ni. 3.36) vuttapañcavidhabandhanakammakāraṇā niraye nibbattasattassa yebhuyyena sabbapaṭhamaṃ karontīti, devadūtasuttādīsu tassa ādito vuttattā ca āha ‘‘pañcavidhabandhanakammakāraṇato paṭṭhāyā’’ti. Sakaṭavahanādikāleti ādi-saddena tadaññamanussehi, tiracchānehi ca vibādhiyamānakālaṃ saṅgaṇhāti. ‘‘Ekaṃ buddhantara’’nti idaṃ aparāparaṃ petesu eva uppajjanakasattavasena vuttaṃ, ekaccānaṃ vā petānaṃ ekaccatiracchānānaṃ viya tathā dīghāyukatāpi siyāti tathā vuttaṃ. Tathā hi ‘‘kālo nāgarājā catunnaṃ buddhānaṃ sammukhībhāvaṃ labhitvā ṭhito metteyyassapi bhagavato sammukhībhāvaṃ labhissatī’’ti vadanti, yaṃ tassa kappāyukatā vuttā.

    आनिसंसदस्साविनोति ‘‘वीरियायत्तो एव सब्बो लोकुत्तरो, लोकियो च विसेसाधिगमो’’ति एवं वीरिये आनिसंसदस्सनसीलस्स। गमनवीथिन्ति सपुब्बभागं निब्बानगामिनिं पटिपदं, सह विपस्सनाय अरियमग्गपटिपाटि , सत्तविसुद्धिपरम्परा वा। सा हि भिक्खुनो वट्टनिय्यानाय गन्तब्बा पटिपदाति कत्वा गमनवीथि नाम। कायदळ्हीबहुलोति यथा तथा कायस्स दळ्हीकम्मप्पसुतो। पिण्डन्ति रट्ठपिण्डं। पच्‍चयदायकानं अत्तनि कारस्स अत्तनो सम्मापटिपत्तिया महप्फलभावस्स करणेन पिण्डस्स भिक्खाय पटिपूजना पिण्डापचायनं।

    Ānisaṃsadassāvinoti ‘‘vīriyāyatto eva sabbo lokuttaro, lokiyo ca visesādhigamo’’ti evaṃ vīriye ānisaṃsadassanasīlassa. Gamanavīthinti sapubbabhāgaṃ nibbānagāminiṃ paṭipadaṃ, saha vipassanāya ariyamaggapaṭipāṭi , sattavisuddhiparamparā vā. Sā hi bhikkhuno vaṭṭaniyyānāya gantabbā paṭipadāti katvā gamanavīthi nāma. Kāyadaḷhībahuloti yathā tathā kāyassa daḷhīkammappasuto. Piṇḍanti raṭṭhapiṇḍaṃ. Paccayadāyakānaṃ attani kārassa attano sammāpaṭipattiyā mahapphalabhāvassa karaṇena piṇḍassa bhikkhāya paṭipūjanā piṇḍāpacāyanaṃ.

    नीहरन्तोति पत्तथविकतो नीहरन्तो। तं सद्दं सुत्वाति तं उपासिकाय वचनं अत्तनो वसनपण्णसालद्वारे ठितोव पञ्‍चाभिञ्‍ञताय दिब्बसोतेन सुत्वा। मनुस्ससम्पत्ति, दिब्बसम्पत्ति, निब्बानसम्पत्तीति इमा तिस्सो सम्पत्तियो। दातुं सक्खिस्ससीति ‘‘तयि कतेन दानमयेन, वेय्यावच्‍चमयेन च पुञ्‍ञकम्मेन खेत्तविसेसभावूपगमनेन अपरापरं देवमनुस्ससम्पत्तियो, अन्ते निब्बानसम्पत्तिञ्‍च दातुं सक्खिस्ससी’’ति थेरो अत्तानं पुच्छति। सितं करोन्तो वाति ‘‘अकिच्छेनेव मया वट्टदुक्खं समतिक्‍कन्त’’न्ति पच्‍चवेक्खणावसाने सञ्‍जातपामोज्‍जवसेन सितं करोन्तो एव।

    Nīharantoti pattathavikato nīharanto. Taṃ saddaṃ sutvāti taṃ upāsikāya vacanaṃ attano vasanapaṇṇasāladvāre ṭhitova pañcābhiññatāya dibbasotena sutvā. Manussasampatti, dibbasampatti, nibbānasampattīti imā tisso sampattiyo. Dātuṃ sakkhissasīti ‘‘tayi katena dānamayena, veyyāvaccamayena ca puññakammena khettavisesabhāvūpagamanena aparāparaṃ devamanussasampattiyo, ante nibbānasampattiñca dātuṃ sakkhissasī’’ti thero attānaṃ pucchati. Sitaṃ karonto vāti ‘‘akiccheneva mayā vaṭṭadukkhaṃ samatikkanta’’nti paccavekkhaṇāvasāne sañjātapāmojjavasena sitaṃ karonto eva.

    विप्पटिपन्‍नन्ति जातिधम्मकुलधम्मादिलङ्घनेन असम्मापटिपन्‍नं। एवं यथा असम्मापटिपन्‍नो पुत्तो ताय एव असम्मापटिपत्तिया कुलसन्तानतो बाहिरो हुत्वा पितु सन्तिका दायज्‍जस्स न भागी, एवं। कुसीतोपि तेन कुसीतभावेन असम्मापटिपन्‍नो सत्थु सन्तिका लद्धब्बअरियधनदायज्‍जस्स न भागी। आरद्धवीरियोव लभति सम्मापटिपज्‍जनतो। उप्पज्‍जति वीरियसम्बोज्झङ्गोति योजना, एवं सब्बत्थ।

    Vippaṭipannanti jātidhammakuladhammādilaṅghanena asammāpaṭipannaṃ. Evaṃ yathā asammāpaṭipanno putto tāya eva asammāpaṭipattiyā kulasantānato bāhiro hutvā pitu santikā dāyajjassa na bhāgī, evaṃ. Kusītopi tena kusītabhāvena asammāpaṭipanno satthu santikā laddhabbaariyadhanadāyajjassa na bhāgī. Āraddhavīriyova labhati sammāpaṭipajjanato. Uppajjati vīriyasambojjhaṅgoti yojanā, evaṃ sabbattha.

    महाति सीलादीहि गुणेहि महन्तो विपुलो अनञ्‍ञसाधारणो। तं पनस्स गुणमहत्तं दससहस्सिलोकधातुकम्पनेन लोके पाकटन्ति दस्सेन्तो ‘‘सत्थुनो ही’’तिआदिमाह।

    Mahāti sīlādīhi guṇehi mahanto vipulo anaññasādhāraṇo. Taṃ panassa guṇamahattaṃ dasasahassilokadhātukampanena loke pākaṭanti dassento ‘‘satthuno hī’’tiādimāha.

    यस्मा सत्थुसासने पब्बजितस्स पब्बज्‍जूपगमेन सक्यपुत्तस्सभावो सम्पजायति, तस्मा बुद्धपुत्तभावं दस्सेन्तो ‘‘असम्भिन्‍नाया’’तिआदिमाह।

    Yasmā satthusāsane pabbajitassa pabbajjūpagamena sakyaputtassabhāvo sampajāyati, tasmā buddhaputtabhāvaṃ dassento ‘‘asambhinnāyā’’tiādimāha.

    अलसानं भावनाय नाममत्तम्पि अजानन्तानं कायदळ्हीबहुलानं यावदत्थं भुञ्‍जित्वा सेय्यसुखादिअनुयुञ्‍जनकानं तिरच्छानकथिकानं पुग्गलानं दूरतो वज्‍जना कुसीतपुग्गलपरिवज्‍जना। ‘‘दिवसं चङ्कमेन निसज्‍जाया’’तिआदिना (म॰ नि॰ १.४२३; ३.६५; सं॰ नि॰ ४.१२०; महानि॰ १६१) भावनारद्धवसेन आरद्धवीरियानं दळ्हपरक्‍कमानं कालेन कालं उपसङ्कमना आरद्धवीरियपुग्गलसेवना। तेनाह ‘‘कुच्छिं पूरेत्वा’’तिआदि। विसुद्धिमग्गे (विसुद्धि॰ १.६४) पन जातिमहत्तपच्‍चवेक्खणा, सब्रह्मचारीमहत्तपच्‍चवेक्खणाति इदं द्वयं न गहितं, थिनमिद्धविनोदनता, सम्मप्पधानपच्‍चवेक्खणताति इदं द्वयं गहितं। तत्थ आनिसंसदस्साविताय एव सम्मप्पधानपच्‍चवेक्खणा गहिता होति लोकियलोकुत्तरविसेसाधिगमस्स वीरियायत्ततादस्सनभावतो। थिनमिद्धविनोदनं तदधिमुत्तताय एव गहितं होति, वीरियुप्पादने युत्तप्पयुत्तस्स थिनमिद्धविनोदनं अत्थसिद्धमेव। तत्थ थिनमिद्धविनोदनकुसीतपुग्गलपरिवज्‍जनआरद्धवीरियपुग्गलसेवन- तदधिमुत्ततापटिपक्खविधमनपच्‍चयूपसंहारवसेन, अपायभयपच्‍चवेक्खणादयो समुत्तेजनवसेन वीरियसम्बोज्झङ्गस्स उप्पादका दट्ठब्बा।

    Alasānaṃ bhāvanāya nāmamattampi ajānantānaṃ kāyadaḷhībahulānaṃ yāvadatthaṃ bhuñjitvā seyyasukhādianuyuñjanakānaṃ tiracchānakathikānaṃ puggalānaṃ dūrato vajjanā kusītapuggalaparivajjanā. ‘‘Divasaṃ caṅkamena nisajjāyā’’tiādinā (ma. ni. 1.423; 3.65; saṃ. ni. 4.120; mahāni. 161) bhāvanāraddhavasena āraddhavīriyānaṃ daḷhaparakkamānaṃ kālena kālaṃ upasaṅkamanā āraddhavīriyapuggalasevanā. Tenāha ‘‘kucchiṃ pūretvā’’tiādi. Visuddhimagge (visuddhi. 1.64) pana jātimahattapaccavekkhaṇā, sabrahmacārīmahattapaccavekkhaṇāti idaṃ dvayaṃ na gahitaṃ, thinamiddhavinodanatā, sammappadhānapaccavekkhaṇatāti idaṃ dvayaṃ gahitaṃ. Tattha ānisaṃsadassāvitāya eva sammappadhānapaccavekkhaṇā gahitā hoti lokiyalokuttaravisesādhigamassa vīriyāyattatādassanabhāvato. Thinamiddhavinodanaṃ tadadhimuttatāya eva gahitaṃ hoti, vīriyuppādane yuttappayuttassa thinamiddhavinodanaṃ atthasiddhameva. Tattha thinamiddhavinodanakusītapuggalaparivajjanaāraddhavīriyapuggalasevana- tadadhimuttatāpaṭipakkhavidhamanapaccayūpasaṃhāravasena, apāyabhayapaccavekkhaṇādayo samuttejanavasena vīriyasambojjhaṅgassa uppādakā daṭṭhabbā.

    पुरिमुप्पन्‍ना पीति परतो उप्पज्‍जनकपीतिया विसेसकारणसभागहेतुभावतो ‘‘पीतियेव पीतिसम्बोज्झङ्गट्ठानीया धम्मा’’ति वुत्ता, तस्सा पन बहुसो पवत्तिया पुथुत्तं उपादाय बहुवचननिद्देसो। यथा सा उप्पज्‍जति, एवं पटिपत्ति तस्सा उप्पादकमनसिकारो।

    Purimuppannā pīti parato uppajjanakapītiyā visesakāraṇasabhāgahetubhāvato ‘‘pītiyeva pītisambojjhaṅgaṭṭhānīyā dhammā’’ti vuttā, tassā pana bahuso pavattiyā puthuttaṃ upādāya bahuvacananiddeso. Yathā sā uppajjati, evaṃ paṭipatti tassā uppādakamanasikāro.

    ‘‘बुद्धानुस्सती’’तिआदीसु वत्तब्बं विसुद्धिमग्गे (विसुद्धि॰ १.१२३) वुत्तनयेनेव वेदितब्बं।

    ‘‘Buddhānussatī’’tiādīsu vattabbaṃ visuddhimagge (visuddhi. 1.123) vuttanayeneva veditabbaṃ.

    बुद्धानुस्सतिया उपचारसमाधिनिट्ठत्ता वुत्तं ‘‘याव उपचारा’’ति। सकलसरीरं फरमानोति पीतिसमुट्ठानेहि पणीतरूपेहि सकलसरीरं फरमानो। धम्मगुणे अनुस्सरन्तस्सापि याव उपचारा सकलसरीरं फरमानो पीतिसम्बोज्झङ्गो उप्पज्‍जतीति योजना, एवं सेसअनुस्सतीसु। पसादनीयसुत्तन्तपच्‍चवेक्खणायञ्‍च योजेतब्बं तस्सापि विमुत्तायतनभावेन तग्गतिकत्ता। सङ्खारानं सप्पदेसवूपसमेपि निप्पदेसवूपसमे विय तथा पञ्‍ञाय पवत्तितो भावनामनसिकारो किलेसविक्खम्भनसमत्थो हुत्वा उपचारसमाधिं आवहन्तो तथारूपपीतिसोमनस्ससमन्‍नागतो पीतिसम्बोज्झङ्गस्स उप्पादाय होतीति आह ‘‘समापत्तिया…पे॰… पच्‍चवेक्खन्तस्सापी’’ति। तत्थ ‘‘विक्खम्भिता किलेसा’’ति पाठो। ते हि न समुदाचरन्तीति। इति-सद्दो कारणत्थो, यस्मा न समुदाचरन्ति, तस्मा तं नेसं असमुदाचारं पच्‍चवेक्खन्तस्साति योजना । न हि किलेसे पच्‍चवेक्खन्तस्स बोज्झङ्गुप्पत्ति युत्ता। पसादनीयेसु ठानेसु पसादसिनेहाभावेन थूससमहदयता लूखता, सा तत्थ आदरगारवाकरणेन विञ्‍ञायतीति आह ‘‘असक्‍कच्‍चकिरियाय संसूचितलूखभावे’’ति।

    Buddhānussatiyā upacārasamādhiniṭṭhattā vuttaṃ ‘‘yāva upacārā’’ti. Sakalasarīraṃ pharamānoti pītisamuṭṭhānehi paṇītarūpehi sakalasarīraṃ pharamāno. Dhammaguṇe anussarantassāpi yāva upacārā sakalasarīraṃ pharamāno pītisambojjhaṅgo uppajjatīti yojanā, evaṃ sesaanussatīsu. Pasādanīyasuttantapaccavekkhaṇāyañca yojetabbaṃ tassāpi vimuttāyatanabhāvena taggatikattā. Saṅkhārānaṃ sappadesavūpasamepi nippadesavūpasame viya tathā paññāya pavattito bhāvanāmanasikāro kilesavikkhambhanasamattho hutvā upacārasamādhiṃ āvahanto tathārūpapītisomanassasamannāgato pītisambojjhaṅgassa uppādāya hotīti āha ‘‘samāpattiyā…pe… paccavekkhantassāpī’’ti. Tattha ‘‘vikkhambhitā kilesā’’ti pāṭho. Te hi na samudācarantīti. Iti-saddo kāraṇattho, yasmā na samudācaranti, tasmā taṃ nesaṃ asamudācāraṃ paccavekkhantassāti yojanā . Na hi kilese paccavekkhantassa bojjhaṅguppatti yuttā. Pasādanīyesu ṭhānesu pasādasinehābhāvena thūsasamahadayatā lūkhatā, sā tattha ādaragāravākaraṇena viññāyatīti āha ‘‘asakkaccakiriyāya saṃsūcitalūkhabhāve’’ti.

    कायचित्तदरथवूपसमलक्खणा पस्सद्धि एव यथावुत्तबोधिअङ्गभूतो पस्सद्धिसम्बोज्झङ्गो, तस्स पस्सद्धिसम्बोज्झङ्गस्स एवं उप्पादो होतीति योजना।

    Kāyacittadarathavūpasamalakkhaṇā passaddhi eva yathāvuttabodhiaṅgabhūto passaddhisambojjhaṅgo, tassa passaddhisambojjhaṅgassa evaṃ uppādo hotīti yojanā.

    पणीतभोजनसेवनताति पणीतसप्पायभोजनसेव नता । उतुइरियापथसुखग्गहणेन सप्पायउतुइरियापथग्गहणं दट्ठब्बं। तञ्हि तिविधम्पि सप्पायं सेवियमानं कायस्स कल्‍लतापादनवसेन चित्तस्स कल्‍लतं आवहन्तं दुविधायपि पस्सद्धिया कारणं होति। अहेतुकं सत्तेसु लब्भमानं सुखदुक्खन्ति अयमेको अन्तो, इस्सरादिविसमहेतुकन्ति पन अयं दुतियो। एते उभो अन्ते अनुपगम्म यथासकं कम्मुना होतीति अयं मज्झिमा पटिपत्ति। मज्झत्तो पयोगो यस्स सो मज्झत्तपयोगो, तस्स भावो मज्झत्तपयोगता। अयञ्हि पहाय सारद्धकायतं पस्सद्धकायताय कारणं होन्ती पस्सद्धिद्वयं आवहति, एतेनेव सारद्धकायपुग्गलपरिवज्‍जनपस्सद्धकायपुग्गलसेवनानं तदावहनता संवण्णिताति दट्ठब्बं।

    Paṇītabhojanasevanatāti paṇītasappāyabhojanaseva natā . Utuiriyāpathasukhaggahaṇena sappāyautuiriyāpathaggahaṇaṃ daṭṭhabbaṃ. Tañhi tividhampi sappāyaṃ seviyamānaṃ kāyassa kallatāpādanavasena cittassa kallataṃ āvahantaṃ duvidhāyapi passaddhiyā kāraṇaṃ hoti. Ahetukaṃ sattesu labbhamānaṃ sukhadukkhanti ayameko anto, issarādivisamahetukanti pana ayaṃ dutiyo. Ete ubho ante anupagamma yathāsakaṃ kammunā hotīti ayaṃ majjhimā paṭipatti. Majjhatto payogo yassa so majjhattapayogo, tassa bhāvo majjhattapayogatā. Ayañhi pahāya sāraddhakāyataṃ passaddhakāyatāya kāraṇaṃ hontī passaddhidvayaṃ āvahati, eteneva sāraddhakāyapuggalaparivajjanapassaddhakāyapuggalasevanānaṃ tadāvahanatā saṃvaṇṇitāti daṭṭhabbaṃ.

    यथासमाहिताकारसल्‍लक्खणवसेन गय्हमानो पुरिमुप्पन्‍नो समथो एव समथनिमित्तं। नानारम्मणे परिब्भमनेन विविधं अग्गं एतस्साति ब्यग्गो, विक्खेपो। तथा हि सो अनवट्ठानरसो, भन्ततापच्‍चुपट्ठानो च वुत्तो, एकग्गताभावतो ब्यग्गपटिपक्खोति अब्यग्गो, समाधि। सो एव निमित्तन्ति पुब्बे विय वत्तब्बं। तेनाह ‘‘अविक्खेपट्ठेन च अब्यग्गनिमित्त’’न्ति।

    Yathāsamāhitākārasallakkhaṇavasena gayhamāno purimuppanno samatho eva samathanimittaṃ. Nānārammaṇe paribbhamanena vividhaṃ aggaṃ etassāti byaggo, vikkhepo. Tathā hi so anavaṭṭhānaraso, bhantatāpaccupaṭṭhāno ca vutto, ekaggatābhāvato byaggapaṭipakkhoti abyaggo, samādhi. So eva nimittanti pubbe viya vattabbaṃ. Tenāha ‘‘avikkhepaṭṭhena ca abyagganimitta’’nti.

    वत्थुविसदकिरिया, इन्द्रियसमत्तपटिपादना च पञ्‍ञावहा वुत्ता, समाधानावहापि ता होन्ति समाधानावहभावेनेव पञ्‍ञावहभावतोति वुत्तं ‘‘वत्थुविसद…पे॰… वेदितब्बा’’ति।

    Vatthuvisadakiriyā, indriyasamattapaṭipādanā ca paññāvahā vuttā, samādhānāvahāpi tā honti samādhānāvahabhāveneva paññāvahabhāvatoti vuttaṃ ‘‘vatthuvisada…pe… veditabbā’’ti.

    करणभावनाकोसल्‍लानं अविनाभावतो, रक्खनकोसल्‍लस्स च तंमूलकत्ता ‘‘निमित्तकुसलता नाम कसिणनिमित्तस्स उग्गहणकुसलता’’ इच्‍चेव वुत्तं। कसिणनिमित्तस्साति च निदस्सनमत्तं दट्ठब्बं। असुभनिमित्तस्सापि हि यस्स कस्सचि झानुप्पत्तिनिमित्तस्स उग्गहणकोसल्‍लं निमित्तकुसलता एवाति। अतिसिथिलवीरियतादीहीति आदि-सद्देन पञ्‍ञापयोगमन्दतं , पमोदवेकल्‍लञ्‍च सङ्गण्हाति। तस्स पग्गण्हनन्ति तस्स लीनस्स चित्तस्स धम्मविचयसम्बोज्झङ्गादिसमुट्ठापनेन लयापत्तितो समुद्धरणं। वुत्तञ्हेतं भगवता –

    Karaṇabhāvanākosallānaṃ avinābhāvato, rakkhanakosallassa ca taṃmūlakattā ‘‘nimittakusalatā nāma kasiṇanimittassa uggahaṇakusalatā’’ icceva vuttaṃ. Kasiṇanimittassāti ca nidassanamattaṃ daṭṭhabbaṃ. Asubhanimittassāpi hi yassa kassaci jhānuppattinimittassa uggahaṇakosallaṃ nimittakusalatā evāti. Atisithilavīriyatādīhīti ādi-saddena paññāpayogamandataṃ , pamodavekallañca saṅgaṇhāti. Tassa paggaṇhananti tassa līnassa cittassa dhammavicayasambojjhaṅgādisamuṭṭhāpanena layāpattito samuddharaṇaṃ. Vuttañhetaṃ bhagavatā –

    ‘‘यस्मिञ्‍च खो, भिक्खवे, समये लीनं चित्तं होति, कालो तस्मिं समये धम्मविचयसम्बोज्झङ्गस्स भावनाय, कालो वीरियसम्बोज्झङ्गस्स भावनाय, कालो पीतिसम्बोज्झङ्गस्स भावनाय। तं किस्स हेतु? लीनं, भिक्खवे, चित्तं तं एतेहि धम्मेहि सुसमुट्ठापयं होति। सेय्यथापि, भिक्खवे, पुरिसो परित्तं अग्गिं उज्‍जालितुकामो अस्स, सो तत्थ सुक्खानि चेव तिणानि पक्खिपेय्य, सुक्खानि गोमयानि पक्खिपेय्य, सुक्खानि कट्ठानि पक्खिपेय्य, मुखवातञ्‍च ददेय्य, न च पंसुकेन ओकिरेय्य, भब्बो नु खो सो पुरिसो परित्तं अग्गिं उज्‍जालितुन्ति। एवं भन्ते’’ति (सं॰ नि॰ ५.२३४)।

    ‘‘Yasmiñca kho, bhikkhave, samaye līnaṃ cittaṃ hoti, kālo tasmiṃ samaye dhammavicayasambojjhaṅgassa bhāvanāya, kālo vīriyasambojjhaṅgassa bhāvanāya, kālo pītisambojjhaṅgassa bhāvanāya. Taṃ kissa hetu? Līnaṃ, bhikkhave, cittaṃ taṃ etehi dhammehi susamuṭṭhāpayaṃ hoti. Seyyathāpi, bhikkhave, puriso parittaṃ aggiṃ ujjālitukāmo assa, so tattha sukkhāni ceva tiṇāni pakkhipeyya, sukkhāni gomayāni pakkhipeyya, sukkhāni kaṭṭhāni pakkhipeyya, mukhavātañca dadeyya, na ca paṃsukena okireyya, bhabbo nu kho so puriso parittaṃ aggiṃ ujjālitunti. Evaṃ bhante’’ti (saṃ. ni. 5.234).

    एत्थ च यथासकं आहारवसेन धम्मविचयसम्बोज्झङ्गादीनं भावनासमुट्ठापनाति वेदितब्बा, सा अनन्तरं विभाविता एव। आरद्धवीरियतादीहीति आदि-सद्देन पञ्‍ञापयोगबलवतं, पमोदुब्बिलावनञ्‍च सङ्गण्हाति। तस्स निग्गण्हनन्ति तस्स उद्धतस्स चित्तस्स समाधिसम्बोज्झङ्गादिसमुट्ठापनेन उद्धतापत्तितो निसेधनं। वुत्तम्पि चेतं भगवता –

    Ettha ca yathāsakaṃ āhāravasena dhammavicayasambojjhaṅgādīnaṃ bhāvanāsamuṭṭhāpanāti veditabbā, sā anantaraṃ vibhāvitā eva. Āraddhavīriyatādīhīti ādi-saddena paññāpayogabalavataṃ, pamodubbilāvanañca saṅgaṇhāti. Tassa niggaṇhananti tassa uddhatassa cittassa samādhisambojjhaṅgādisamuṭṭhāpanena uddhatāpattito nisedhanaṃ. Vuttampi cetaṃ bhagavatā –

    ‘‘यस्मिञ्‍च खो, भिक्खवे, समये उद्धतं चित्तं होति, कालो तस्मिं समये पस्सद्धिसम्बोज्झङ्गस्स भावनाय, कालो समाधिसम्बोज्झङ्गस्स भावनाय, कालो उपेक्खासम्बोज्झङ्गस्स भावनाय। तं किस्स हेतु? उद्धतं, भिक्खवे, चित्तं तं एतेहि धम्मेहि सुवूपसमयं होति। सेय्यथापि, भिक्खवे, पुरिसो महन्तं अग्गिक्खन्धं निब्बापेतुकामो अस्स, सो तत्थ अल्‍लानि चेव तिणानि…पे॰… पंसुकेन च ओकिरेय्य, भब्बो नु खो सो पुरिसो महन्तं अग्गिक्खन्धं निब्बापेतुन्ति। एवं भन्ते’’ति (सं॰ नि॰ ५.२३४)।

    ‘‘Yasmiñca kho, bhikkhave, samaye uddhataṃ cittaṃ hoti, kālo tasmiṃ samaye passaddhisambojjhaṅgassa bhāvanāya, kālo samādhisambojjhaṅgassa bhāvanāya, kālo upekkhāsambojjhaṅgassa bhāvanāya. Taṃ kissa hetu? Uddhataṃ, bhikkhave, cittaṃ taṃ etehi dhammehi suvūpasamayaṃ hoti. Seyyathāpi, bhikkhave, puriso mahantaṃ aggikkhandhaṃ nibbāpetukāmo assa, so tattha allāni ceva tiṇāni…pe… paṃsukena ca okireyya, bhabbo nu kho so puriso mahantaṃ aggikkhandhaṃ nibbāpetunti. Evaṃ bhante’’ti (saṃ. ni. 5.234).

    एत्थापि यथासकं आहारवसेन पस्सद्धिसम्बोज्झङ्गादीनं भावनासमुट्ठापनाति वेदितब्बा, तत्थ पस्सद्धिसम्बोज्झङ्गस्स भावना वुत्ता एव। समाधिसम्बोज्झङ्गस्स अनन्तरं वक्खति। पञ्‍ञापयोगमन्दतायाति पञ्‍ञाब्यापारस्स अप्पभावेन। यथा हि दानं अलोभपधानं, सीलं अदोसपधानं, एवं भावना अमोहपधाना। तत्थ यदा पञ्‍ञा न बलवती होति, तदा भावना पुब्बेनापरं विसेसावहा न होति, अनभिसङ्खतो विय आहारो पुरिसस्स योगिनो चित्तस्स अभिरुचिं न जनेति, तेन तं निरस्सादं होति, तथा भावनाय सम्मदेव अवीथिपटिपत्तिया उपसमसुखं न विन्दति, तेनापि चित्तं निरस्सादं होति। तेन वुत्तं ‘‘पञ्‍ञापयोग…पे॰… निरस्सादं होती’’ति। तस्स संवेगुप्पादनं, पसादुप्पादनञ्‍च तिकिच्छनन्ति तं दस्सेन्तो ‘‘अट्ठ संवेगवत्थूनी’’तिआदिमाह। तत्थ जातिजराब्याधिमरणानि यथारहं सुगतियं, दुग्गतियञ्‍च होन्तीति तदञ्‍ञमेव पञ्‍चविधबन्धनादिखुप्पिपासादि अञ्‍ञमञ्‍ञं विबाधनादिहेतुकं अपायदुक्खं दट्ठब्बं, तयिदं सब्बं तेसं तेसं सत्तानं पच्‍चुप्पन्‍नभवनिस्सितं गहितन्ति अतीते अनागते च काले वट्टमूलकदुक्खानि विसुं गहितानि। ये पन सत्ता आहारूपजीविनो, तत्थ च उट्ठानफलूपजीविनो, तेसं अञ्‍ञेहि असाधारणं जीविकादुक्खं अट्ठमं संवेगवत्थु गहितन्ति दट्ठब्बं। अयं वुच्‍चति समये सम्पहंसनाति अयं भावनाचित्तस्स सम्पहंसितब्बसमये वुत्तनयेन संवेगजननवसेन चेव पसादुप्पादनवसेन च सम्मदेव पहंसना, संवेगजननपुब्बकपसादुप्पादनेन तोसनाति अत्थो।

    Etthāpi yathāsakaṃ āhāravasena passaddhisambojjhaṅgādīnaṃ bhāvanāsamuṭṭhāpanāti veditabbā, tattha passaddhisambojjhaṅgassa bhāvanā vuttā eva. Samādhisambojjhaṅgassa anantaraṃ vakkhati. Paññāpayogamandatāyāti paññābyāpārassa appabhāvena. Yathā hi dānaṃ alobhapadhānaṃ, sīlaṃ adosapadhānaṃ, evaṃ bhāvanā amohapadhānā. Tattha yadā paññā na balavatī hoti, tadā bhāvanā pubbenāparaṃ visesāvahā na hoti, anabhisaṅkhato viya āhāro purisassa yogino cittassa abhiruciṃ na janeti, tena taṃ nirassādaṃ hoti, tathā bhāvanāya sammadeva avīthipaṭipattiyā upasamasukhaṃ na vindati, tenāpi cittaṃ nirassādaṃ hoti. Tena vuttaṃ ‘‘paññāpayoga…pe… nirassādaṃ hotī’’ti. Tassa saṃveguppādanaṃ, pasāduppādanañca tikicchananti taṃ dassento ‘‘aṭṭha saṃvegavatthūnī’’tiādimāha. Tattha jātijarābyādhimaraṇāni yathārahaṃ sugatiyaṃ, duggatiyañca hontīti tadaññameva pañcavidhabandhanādikhuppipāsādi aññamaññaṃ vibādhanādihetukaṃ apāyadukkhaṃ daṭṭhabbaṃ, tayidaṃ sabbaṃ tesaṃ tesaṃ sattānaṃ paccuppannabhavanissitaṃ gahitanti atīte anāgate ca kāle vaṭṭamūlakadukkhāni visuṃ gahitāni. Ye pana sattā āhārūpajīvino, tattha ca uṭṭhānaphalūpajīvino, tesaṃ aññehi asādhāraṇaṃ jīvikādukkhaṃ aṭṭhamaṃ saṃvegavatthu gahitanti daṭṭhabbaṃ. Ayaṃ vuccati samaye sampahaṃsanāti ayaṃ bhāvanācittassa sampahaṃsitabbasamaye vuttanayena saṃvegajananavasena ceva pasāduppādanavasena ca sammadeva pahaṃsanā, saṃvegajananapubbakapasāduppādanena tosanāti attho.

    सम्मापटिपत्तिं आगम्माति लीनुद्धच्‍चविरहेन, समथवीथिपटिपत्तिया च सम्मा अविसमं सम्मदेव भावनापटिपत्तिं आगम्म। ‘‘अलीन’’न्तिआदीसु कोसज्‍जपक्खिकानं धम्मानं अनधिमत्तताय अलीनं, उद्धच्‍चपक्खिकानं अनधिमत्तताय अनुद्धतं, पञ्‍ञापयोगसम्पत्तिया, उपसमसुखाधिगमेन च अनिरस्सादं, ततो एव आरम्मणे समप्पवत्तं समथवीथिपटिपन्‍नं। तत्थ अलीनताय पग्गहे, अनुद्धतताय निग्गहे, अनिरस्सादताय सम्पहंसने न ब्यापारं आपज्‍जति। अलीनानुद्धतता हि आरम्मणे समप्पवत्तं, अनिरस्सादताय समथवीथिपटिपन्‍नं, समप्पवत्तिया वा अलीनं अनुद्धतं। समथवीथिपटिपत्तिया अनिरस्सादन्ति दट्ठब्बं। अयं वुच्‍चति समये अज्झुपेक्खनताति अयं अज्झुपेक्खितब्बसमये भावनाचित्तस्स पग्गहनिग्गहसम्पहंसनेसु अब्यावटतासङ्खातं पटिपक्खं अभिभुय्य पेक्खना वुच्‍चति। पटिपक्खविक्खम्भनतो, विपस्सनाय अधिट्ठानभावूपगमनतो च उपचारज्झानम्पि समाधान किच्‍चनिप्फत्तिया पुग्गलस्स समाहितभावसाधनं एवाति तत्थ समधुरभावेनाह ‘‘उपचारं वा अप्पनं वा’’ति।

    Sammāpaṭipattiṃ āgammāti līnuddhaccavirahena, samathavīthipaṭipattiyā ca sammā avisamaṃ sammadeva bhāvanāpaṭipattiṃ āgamma. ‘‘Alīna’’ntiādīsu kosajjapakkhikānaṃ dhammānaṃ anadhimattatāya alīnaṃ, uddhaccapakkhikānaṃ anadhimattatāya anuddhataṃ, paññāpayogasampattiyā, upasamasukhādhigamena ca anirassādaṃ, tato eva ārammaṇe samappavattaṃsamathavīthipaṭipannaṃ. Tattha alīnatāya paggahe, anuddhatatāya niggahe, anirassādatāya sampahaṃsane na byāpāraṃ āpajjati. Alīnānuddhatatā hi ārammaṇe samappavattaṃ, anirassādatāya samathavīthipaṭipannaṃ, samappavattiyā vā alīnaṃ anuddhataṃ. Samathavīthipaṭipattiyā anirassādanti daṭṭhabbaṃ. Ayaṃ vuccati samaye ajjhupekkhanatāti ayaṃ ajjhupekkhitabbasamaye bhāvanācittassa paggahaniggahasampahaṃsanesu abyāvaṭatāsaṅkhātaṃ paṭipakkhaṃ abhibhuyya pekkhanā vuccati. Paṭipakkhavikkhambhanato, vipassanāya adhiṭṭhānabhāvūpagamanato ca upacārajjhānampi samādhāna kiccanipphattiyā puggalassa samāhitabhāvasādhanaṃ evāti tattha samadhurabhāvenāha ‘‘upacāraṃ vā appanaṃ vā’’ti.

    उपेक्खासम्बोज्झङ्गट्ठानीया धम्माति एत्थ यं वत्तब्बं, तं हेट्ठा वुत्तनयानुसारेन वेदितब्बं। अनुरोधविरोधविप्पहानवसेन मज्झत्तभावो उपेक्खासम्बोज्झङ्गस्स कारणं तस्मिं सति सिज्झनतो, असति च असिज्झनतो। सो च मज्झत्तभावो विसयवसेन दुविधोति आह ‘‘सत्तमज्झत्तता सङ्खारमज्झत्तता’’ति। तदुभये च विरुज्झनं पस्सद्धिसम्बोज्झङ्गभावनाय एव दूरीकतन्ति अनुरुज्झनस्सेव पहानविधिं दस्सेतुं ‘‘सत्तमज्झत्तता’’तिआदि वुत्तं। तेनाह ‘‘सत्तसङ्खारकेलायनपुग्गलपरिवज्‍जनता’’ति। उपेक्खाय हि विसेसतो रागो पटिपक्खो। तथा चाह ‘‘उपेक्खा रागबहुलस्स विसुद्धिमग्गो’’ति (विसुद्धि॰ १.२६७)। द्वीहाकारेहीति कम्मस्सकतापच्‍चवेक्खणं, अत्तसुञ्‍ञतापच्‍चवेक्खणन्ति इमेहि द्वीहि कारणेहि। द्वीहेवाति अवधारणं सङ्ख्यासमानतादस्सनत्थं। सङ्ख्या एवेत्थ समाना, न सङ्ख्येय्यं सब्बथा समानन्ति। अस्सामिकभावो अनत्तनियता। सति हि अत्तनि तस्स किञ्‍चनभावेन चीवरं, अञ्‍ञं वा किञ्‍चि अत्तनियं नाम सिया, सो पन कोचि नत्थेवाति अधिप्पायो। अनद्धनियन्ति न अद्धानक्खमं न चिरट्ठायि, इत्तरं अनिच्‍चन्ति अत्थो। तावकालिकन्ति तस्सेव वेवचनं।

    Upekkhāsambojjhaṅgaṭṭhānīyā dhammāti ettha yaṃ vattabbaṃ, taṃ heṭṭhā vuttanayānusārena veditabbaṃ. Anurodhavirodhavippahānavasena majjhattabhāvo upekkhāsambojjhaṅgassa kāraṇaṃ tasmiṃ sati sijjhanato, asati ca asijjhanato. So ca majjhattabhāvo visayavasena duvidhoti āha ‘‘sattamajjhattatā saṅkhāramajjhattatā’’ti. Tadubhaye ca virujjhanaṃ passaddhisambojjhaṅgabhāvanāya eva dūrīkatanti anurujjhanasseva pahānavidhiṃ dassetuṃ ‘‘sattamajjhattatā’’tiādi vuttaṃ. Tenāha ‘‘sattasaṅkhārakelāyanapuggalaparivajjanatā’’ti. Upekkhāya hi visesato rāgo paṭipakkho. Tathā cāha ‘‘upekkhā rāgabahulassa visuddhimaggo’’ti (visuddhi. 1.267). Dvīhākārehīti kammassakatāpaccavekkhaṇaṃ, attasuññatāpaccavekkhaṇanti imehi dvīhi kāraṇehi. Dvīhevāti avadhāraṇaṃ saṅkhyāsamānatādassanatthaṃ. Saṅkhyā evettha samānā, na saṅkhyeyyaṃ sabbathā samānanti. Assāmikabhāvo anattaniyatā. Sati hi attani tassa kiñcanabhāvena cīvaraṃ, aññaṃ vā kiñci attaniyaṃ nāma siyā, so pana koci natthevāti adhippāyo. Anaddhaniyanti na addhānakkhamaṃ na ciraṭṭhāyi, ittaraṃ aniccanti attho. Tāvakālikanti tasseva vevacanaṃ.

    ममायतीति ममत्तं करोति ‘‘ममा’’ति तण्हाय परिग्गय्ह तिट्ठति।

    Mamāyatīti mamattaṃ karoti ‘‘mamā’’ti taṇhāya pariggayha tiṭṭhati.

    ममायन्ताति मानं दब्बं करोन्ता।

    Mamāyantāti mānaṃ dabbaṃ karontā.

    अयं सतिपट्ठानदेसना पुब्बभागमग्गवसेन देसिताति पुब्बभागियबोज्झङ्गे सन्धायाह ‘‘बोज्झङ्गपरिग्गाहिका सति दुक्खसच्‍च’’न्ति। सेसं वुत्तनयत्ता सुविञ्‍ञेय्यमेव।

    Ayaṃ satipaṭṭhānadesanā pubbabhāgamaggavasena desitāti pubbabhāgiyabojjhaṅge sandhāyāha ‘‘bojjhaṅgapariggāhikā sati dukkhasacca’’nti. Sesaṃ vuttanayattā suviññeyyameva.

    बोज्झङ्गपब्बवण्णना निट्ठिता।

    Bojjhaṅgapabbavaṇṇanā niṭṭhitā.

    पठमभाणवारवण्णना निट्ठिता।

    Paṭhamabhāṇavāravaṇṇanā niṭṭhitā.

    चतुसच्‍चपब्बवण्णना

    Catusaccapabbavaṇṇanā

    ३८६. यथासभावतोति अविपरीतसभावतो। बाधनक्खणतो यो यो वा सभावो यथासभावो, ततो, रुप्पनादि कक्खळादिसभावतोति अत्थो। जनिकं समुट्ठापिकन्ति पवत्तलक्खणस्स दुक्खस्स जनिकं निमित्तलक्खणस्स समुट्ठापिकं। पुरिमतण्हन्ति यथापरिग्गहितस्स दुक्खस्स निब्बत्तितो पुरेतरं सिद्धं तण्हं। सिद्धे हि कारणे तस्स फलुप्पत्ति। अयं दुक्खसमुदयोति पजानातीति योजना। अयं दुक्खनिरोधोति एत्थापि एसेव नयो। उभिन्‍नं अप्पवत्तिन्ति दुक्खं, समुदयो चाति द्विन्‍नं अप्पवत्तिनिमित्तं, तदुभयं न पवत्ति एतायाति अप्पवत्ति, असङ्खता धातु। दुक्खं दुक्खसच्‍चं परिजानाति परिञ्‍ञाभिसमयवसेन परिच्छिन्दतीति दुक्खपरिजाननो, अरियमग्गो, तं दुक्खपरिजाननं। सेसपदद्वयेपि इमिना नयेन अत्थो वेदितब्बो।

    386.Yathāsabhāvatoti aviparītasabhāvato. Bādhanakkhaṇato yo yo vā sabhāvo yathāsabhāvo, tato, ruppanādi kakkhaḷādisabhāvatoti attho. Janikaṃ samuṭṭhāpikanti pavattalakkhaṇassa dukkhassa janikaṃ nimittalakkhaṇassa samuṭṭhāpikaṃ. Purimataṇhanti yathāpariggahitassa dukkhassa nibbattito puretaraṃ siddhaṃ taṇhaṃ. Siddhe hi kāraṇe tassa phaluppatti. Ayaṃ dukkhasamudayoti pajānātīti yojanā. Ayaṃ dukkhanirodhoti etthāpi eseva nayo. Ubhinnaṃ appavattinti dukkhaṃ, samudayo cāti dvinnaṃ appavattinimittaṃ, tadubhayaṃ na pavatti etāyāti appavatti, asaṅkhatā dhātu. Dukkhaṃ dukkhasaccaṃ parijānāti pariññābhisamayavasena paricchindatīti dukkhaparijānano, ariyamaggo, taṃ dukkhaparijānanaṃ. Sesapadadvayepi iminā nayena attho veditabbo.

    दुक्खसच्‍चनिद्देसवण्णना

    Dukkhasaccaniddesavaṇṇanā

    ३८८. एवं वुत्ताति एवं उद्देसवसेन वुत्ता। सब्बसत्तानं परियादानवचनं ब्यापनिच्छावसेन आमेडितनिद्देसभावतो। सत्तनिकायेति सत्तानं निकाये, सत्तघटे सत्तसमूहेति अत्थो। देवमनुस्सादिभेदासु हि गतीसु भुम्मदेवादिखत्तियादिहत्थिआदिखुप्पिपासिकादितंतंजातिविसिट्ठो सत्तसमूहो सत्तनिकायो। निप्परियायतो खन्धानं पठमाभिनिब्बत्ति जातीति कत्वा ‘‘जननं जाती’’ति वत्वा स्वायं उप्पादविकारो अपरिनिप्फन्‍नो येसु खन्धेसु इच्छितब्बो, ते तेनेव सद्धिं दस्सेतुं ‘‘सविकारान’’न्तिआदि वुत्तं। सविकारानन्ति उप्पादसङ्खातेन विकारेन सविकारानं। जातिआदीनि हि तीणि लक्खणानि धम्मानं विकारविसेसाति। ‘‘उपसग्गमण्डितवेवचन’’न्ति इमिना केवलं उपसग्गेन पदवड्ढनं कतन्ति दस्सेति। अनुपविट्ठाकारेनाति अण्डकोसं, वत्थिकोसञ्‍च ओगाहनाकारेन। निब्बत्तिसङ्खातेनाति आयतनानं पारिपूरिसंसिद्धिसङ्खातेन।

    388.Evaṃ vuttāti evaṃ uddesavasena vuttā. Sabbasattānaṃ pariyādānavacanaṃ byāpanicchāvasena āmeḍitaniddesabhāvato. Sattanikāyeti sattānaṃ nikāye, sattaghaṭe sattasamūheti attho. Devamanussādibhedāsu hi gatīsu bhummadevādikhattiyādihatthiādikhuppipāsikāditaṃtaṃjātivisiṭṭho sattasamūho sattanikāyo. Nippariyāyato khandhānaṃ paṭhamābhinibbatti jātīti katvā ‘‘jananaṃ jātī’’ti vatvā svāyaṃ uppādavikāro aparinipphanno yesu khandhesu icchitabbo, te teneva saddhiṃ dassetuṃ ‘‘savikārāna’’ntiādi vuttaṃ. Savikārānanti uppādasaṅkhātena vikārena savikārānaṃ. Jātiādīni hi tīṇi lakkhaṇāni dhammānaṃ vikāravisesāti. ‘‘Upasaggamaṇḍitavevacana’’nti iminā kevalaṃ upasaggena padavaḍḍhanaṃ katanti dasseti. Anupaviṭṭhākārenāti aṇḍakosaṃ, vatthikosañca ogāhanākārena. Nibbattisaṅkhātenāti āyatanānaṃ pāripūrisaṃsiddhisaṅkhātena.

    अथ वा जननं जातीति अपरिपुण्णायतनं जातिमाह। सञ्‍जातीति सम्पुण्णायतनं। सम्पुण्णा हि जाति सञ्‍जाति। ओक्‍कमनट्ठेन ओक्‍कन्तीति अण्डजजलाबुजवसेन जाति। ते हि अण्डकोसं, वत्थिकोसञ्‍च ओक्‍कमन्ता पविसन्ता विय पटिसन्धिं गण्हन्ति। अभिनिब्बत्तनट्ठेन अभिनिब्बत्तीति संसेदजओपपातिकवसेन। ते हि पाकटा एव हुत्वा निब्बत्तन्ति। अभिब्यत्ता निब्बत्ति अभिनिब्बत्ति। ‘‘जननं जाती’’तिआदि आयतनवसेन, योनिवसेन च द्वीहि द्वीहि पदेहि सब्बसत्ते परियादियित्वा जातिं दस्सेतुं वुत्तं। ‘‘तेसं तेसं सत्तानं…पे॰… अभिनिब्बत्ती’’ति सत्तवसेन वुत्तत्ता सम्मुतिकथा। पातुभावोति एत्थ इति-सद्दो आदिअत्थो, पकारत्थो वा, तेन ‘‘आयतनानं पटिलाभो’’ति इमस्स पदस्स सङ्गहो दट्ठब्बो। अयम्पि हि परमत्थकथाति। एकवोकारभवादीसूति एकचतुपञ्‍चवोकारभवेसु। तस्मिं खन्धानं पातुभावे सति। आयतनानं पटिलाभोति एकचतुवोकारभवेसु द्विन्‍नं द्विन्‍नं आयतनानं वसेन, सेसेसु रूपधातुयं पटिसन्धिक्खणे उप्पज्‍जमानानं पञ्‍चन्‍नं, कामधातुयं विकलाविकलिन्द्रियानं वसेन सत्तन्‍नं, नवन्‍नं, दसन्‍नं, पुनदसन्‍नं, एकादसन्‍नञ्‍च आयतनानं वसेन सङ्गहो दट्ठब्बो। पातुभवन्तानेव, न कुतोचि आगतानि। पटिलद्धानि नाम होन्ति सत्तसन्तानस्स तस्स संविज्‍जमानत्ता। आयतनानं पटिलाभोति वा आयतनानं अत्तलाभो वेदितब्बो।

    Atha vā jananaṃ jātīti aparipuṇṇāyatanaṃ jātimāha. Sañjātīti sampuṇṇāyatanaṃ. Sampuṇṇā hi jāti sañjāti. Okkamanaṭṭhena okkantīti aṇḍajajalābujavasena jāti. Te hi aṇḍakosaṃ, vatthikosañca okkamantā pavisantā viya paṭisandhiṃ gaṇhanti. Abhinibbattanaṭṭhena abhinibbattīti saṃsedajaopapātikavasena. Te hi pākaṭā eva hutvā nibbattanti. Abhibyattā nibbatti abhinibbatti. ‘‘Jananaṃ jātī’’tiādi āyatanavasena, yonivasena ca dvīhi dvīhi padehi sabbasatte pariyādiyitvā jātiṃ dassetuṃ vuttaṃ. ‘‘Tesaṃ tesaṃ sattānaṃ…pe… abhinibbattī’’ti sattavasena vuttattā sammutikathā. Pātubhāvoti ettha iti-saddo ādiattho, pakārattho vā, tena ‘‘āyatanānaṃ paṭilābho’’ti imassa padassa saṅgaho daṭṭhabbo. Ayampi hi paramatthakathāti. Ekavokārabhavādīsūti ekacatupañcavokārabhavesu. Tasmiṃ khandhānaṃ pātubhāve sati. Āyatanānaṃ paṭilābhoti ekacatuvokārabhavesu dvinnaṃ dvinnaṃ āyatanānaṃ vasena, sesesu rūpadhātuyaṃ paṭisandhikkhaṇe uppajjamānānaṃ pañcannaṃ, kāmadhātuyaṃ vikalāvikalindriyānaṃ vasena sattannaṃ, navannaṃ, dasannaṃ, punadasannaṃ, ekādasannañca āyatanānaṃ vasena saṅgaho daṭṭhabbo. Pātubhavantāneva, na kutoci āgatāni. Paṭiladdhāni nāma honti sattasantānassa tassa saṃvijjamānattā. Āyatanānaṃ paṭilābhoti vā āyatanānaṃ attalābho veditabbo.

    ३८९. सभावनिद्देसोति सरूपनिद्देसो। सरूपञ्हेतं जिण्णताय, यदिदं ‘‘जरा’’ति, ‘‘वयोहानीति वा। जीरणमेव जीरणता, जीरन्तस्स वा आकारो ता-सद्देन वुत्तोति आह ‘‘आकारभावनिद्देसो’’ति। खण्डितदन्ता खण्डिता नाम उत्तरपदलोपेन। यस्स विकारस्स वसेन सत्तो ‘‘खण्डितो’’ति वुच्‍चति, तं खण्डिच्‍चं। तथा पलितानि अस्स सन्तीति ‘‘पलितो’’ति वुच्‍चति, तं पालिच्‍चं। वलित्तचताय वा वलि तचो अस्साति वलित्तचो।

    389.Sabhāvaniddesoti sarūpaniddeso. Sarūpañhetaṃ jiṇṇatāya, yadidaṃ ‘‘jarā’’ti, ‘‘vayohānīti vā. Jīraṇameva jīraṇatā, jīrantassa vā ākāro -saddena vuttoti āha ‘‘ākārabhāvaniddeso’’ti. Khaṇḍitadantā khaṇḍitā nāma uttarapadalopena. Yassa vikārassa vasena satto ‘‘khaṇḍito’’ti vuccati, taṃ khaṇḍiccaṃ. Tathā palitāni assa santīti ‘‘palito’’ti vuccati, taṃ pāliccaṃ. Valittacatāya vā vali taco assāti valittaco.

    फलूपचारेनाति फलवोहारेन।

    Phalūpacārenāti phalavohārena.

    ३९०. चवनमेव चवनता, चवन्तस्स वा आकारो ता-सद्देन वुत्तो। खन्धा भिज्‍जन्तीति एकभवपरियापन्‍नस्स खन्धसन्तानस्स परियोसानभूता खन्धा भिज्‍जन्ति, तेनेव भेदेन निरोधनं अदस्सनं गच्छन्ति, तस्मा भेदो अन्तरधानं मरणं। मच्‍चुमरणन्ति मच्‍चुसङ्खातं एकभवपरियापन्‍नजीवितिन्द्रियुपच्छेदभूतं मरणं। तेनाह ‘‘न खणिकमरण’’न्ति। ‘‘मच्‍चु मरण’’न्ति समासं अकत्वा यो ‘‘मच्‍चू’’ति वुच्‍चति भेदो, यञ्‍च मरणं पाणचागो, इदं वुच्‍चति मरणन्ति विसुं सम्बन्धो न न युज्‍जति। कालकिरियाति मरणकालो, अनतिक्‍कमनीयत्ता विसेसेन ‘‘कालो’’ति वुत्तोति तस्स किरिया, अत्थतो चुतिखन्धानं भेदप्पत्तियेव, कालस्स वा अन्तकस्स किरियाति या लोके वुच्‍चति, सा चुति, मरणन्ति अत्थो। अयं सब्बापि सम्मुतिकथाव ‘‘यं तेसं तेसं सत्तान’’न्तिआदिना सत्तवसेन वुत्तत्ता। अयं परमत्थकथा परमत्थतो लब्भमानानं रुप्पनादिसभावानं धम्मानं विनस्सनजोतनाभावतो।

    390. Cavanameva cavanatā, cavantassa vā ākāro -saddena vutto. Khandhā bhijjantīti ekabhavapariyāpannassa khandhasantānassa pariyosānabhūtā khandhā bhijjanti, teneva bhedena nirodhanaṃ adassanaṃ gacchanti, tasmā bhedo antaradhānaṃ maraṇaṃ. Maccumaraṇanti maccusaṅkhātaṃ ekabhavapariyāpannajīvitindriyupacchedabhūtaṃ maraṇaṃ. Tenāha ‘‘na khaṇikamaraṇa’’nti. ‘‘Maccu maraṇa’’nti samāsaṃ akatvā yo ‘‘maccū’’ti vuccati bhedo, yañca maraṇaṃ pāṇacāgo, idaṃ vuccati maraṇanti visuṃ sambandho na na yujjati. Kālakiriyāti maraṇakālo, anatikkamanīyattā visesena ‘‘kālo’’ti vuttoti tassa kiriyā, atthato cutikhandhānaṃ bhedappattiyeva, kālassa vā antakassa kiriyāti yā loke vuccati, sā cuti, maraṇanti attho. Ayaṃ sabbāpi sammutikathāva ‘‘yaṃ tesaṃ tesaṃ sattāna’’ntiādinā sattavasena vuttattā. Ayaṃ paramatthakathā paramatthato labbhamānānaṃ ruppanādisabhāvānaṃ dhammānaṃ vinassanajotanābhāvato.

    अत्ताति भवति एत्थ चित्तन्ति अत्तभावो, खन्धसमूहो, तस्स निक्खेपो निक्खिपनं, पातनं विनासोति अत्थो। अट्ठकथायंपन ‘‘मरणं पत्तस्सा’’तिआदिना निक्खेपहेतुताय पतनं ‘‘निक्खेपो’’ति फलूपचारेन वुत्तन्ति दस्सेति। ‘‘खन्धानं भेदो’’ति पबन्धवसेन पवत्तमानस्स धम्मसमूहस्स विनासजोतनाति एकदेसतो परमत्थकथा, ‘‘जीवितिन्द्रियस्स उपच्छेदो’’ति पनेत्थ न कोचि वोहारलेसो पीति आह ‘‘जीवितिन्द्रियस्स उपच्छेदो पन सब्बाकारतो परमत्थतो मरण’’न्ति। एवं सन्तेपि यस्स खन्धभेदस्स पवत्तत्ता ‘‘तिस्सो मतो, फुस्सो मतो’’ति वोहारो होति, सो भेदो खन्धप्पबन्धस्स अनुपच्छिन्‍नताय ‘‘सम्मुतिमरण’’न्ति वत्तब्बतं अरहतीति आह ‘‘एतदेव सम्मुतिमरणन्तिपि वुच्‍चती’’ति। तेनाह ‘‘जीवितिन्द्रियुपच्छेदमेव ही’’तिआदि। सब्बसो पबन्धसमुच्छेदो हि समुच्छेदमरणन्ति।

    Attāti bhavati ettha cittanti attabhāvo, khandhasamūho, tassa nikkhepo nikkhipanaṃ, pātanaṃ vināsoti attho. Aṭṭhakathāyaṃpana ‘‘maraṇaṃ pattassā’’tiādinā nikkhepahetutāya patanaṃ ‘‘nikkhepo’’ti phalūpacārena vuttanti dasseti. ‘‘Khandhānaṃ bhedo’’ti pabandhavasena pavattamānassa dhammasamūhassa vināsajotanāti ekadesato paramatthakathā, ‘‘jīvitindriyassa upacchedo’’ti panettha na koci vohāraleso pīti āha ‘‘jīvitindriyassa upacchedo pana sabbākārato paramatthato maraṇa’’nti. Evaṃ santepi yassa khandhabhedassa pavattattā ‘‘tisso mato, phusso mato’’ti vohāro hoti, so bhedo khandhappabandhassa anupacchinnatāya ‘‘sammutimaraṇa’’nti vattabbataṃ arahatīti āha ‘‘etadeva sammutimaraṇantipi vuccatī’’ti. Tenāha ‘‘jīvitindriyupacchedameva hī’’tiādi. Sabbaso pabandhasamucchedo hi samucchedamaraṇanti.

    ३९१. ब्यसनेनाति अनत्थेन। ‘‘धम्मपटिसम्भिदा’’तिआदीसु (विभ॰ ७२१) विय धम्म-सद्दो हेतुपरियायोति आह ‘‘दुक्खकारणेना’’ति। सोचनन्ति लक्खितब्बताय सोचनलक्खणो। सोचितस्स सोचनकस्स पुग्गलस्स, चित्तस्स वा भावो सोचितभावो। अब्भन्तरेति अत्तभावस्स अन्तो। अत्तनो लूखसभावताय सोसेन्तो। थामगमनेन समन्ततो सोसनवसेन परिसोसेन्तो।

    391.Byasanenāti anatthena. ‘‘Dhammapaṭisambhidā’’tiādīsu (vibha. 721) viya dhamma-saddo hetupariyāyoti āha ‘‘dukkhakāraṇenā’’ti. Socananti lakkhitabbatāya socanalakkhaṇo. Socitassa socanakassa puggalassa, cittassa vā bhāvo socitabhāvo. Abbhantareti attabhāvassa anto. Attano lūkhasabhāvatāya sosento. Thāmagamanena samantato sosanavasena parisosento.

    ३९२. ‘‘आदिस्स आदिस्स देवन्ति परिदेवन्ति एतेनाति आदेवो’’ति आदेवन-सद्दं कत्वा अस्सुमोचनादिविकारं आपज्‍जन्तानं तब्बिकारापत्तिया सो सद्दो कारणभावेन वुत्तो। तं तं वण्णन्ति तं तं गुणं। तस्सेवाति आदेवपरिदेवस्सेव। भावनिद्देसाति ‘‘आदेवितत्तं परिदेवितत्त’’न्ति भावनिद्देसा।

    392.‘‘Ādissa ādissa devanti paridevanti etenāti ādevo’’ti ādevana-saddaṃ katvā assumocanādivikāraṃ āpajjantānaṃ tabbikārāpattiyā so saddo kāraṇabhāvena vutto. Taṃtaṃ vaṇṇanti taṃ taṃ guṇaṃ. Tassevāti ādevaparidevasseva. Bhāvaniddesāti ‘‘ādevitattaṃ paridevitatta’’nti bhāvaniddesā.

    ३९३. निस्सयभूतो कायो एतस्स अत्थीति कायिकं। तेनाह ‘‘कायपसादवत्थुक’’न्ति। दुक्‍करं खमनं एतस्साति दुक्खमनं, सो एव अत्थो सभावोति दुक्खमनट्ठो, तेन। सातविधुरताय असातं।

    393. Nissayabhūto kāyo etassa atthīti kāyikaṃ. Tenāha ‘‘kāyapasādavatthuka’’nti. Dukkaraṃ khamanaṃ etassāti dukkhamanaṃ, so eva attho sabhāvoti dukkhamanaṭṭho, tena. Sātavidhuratāya asātaṃ.

    ३९४. चेतसि भवन्ति चेतसिकं, तं पन यस्मा चित्तेन समं पकारेहि युत्तं, तस्मा आह ‘‘चित्तसम्पयुत्त’’न्ति।

    394. Cetasi bhavanti cetasikaṃ, taṃ pana yasmā cittena samaṃ pakārehi yuttaṃ, tasmā āha ‘‘cittasampayutta’’nti.

    ३९५. सब्बविसयपटिपत्तिनिवारणवसेन समन्ततो सीदनं संसीदनं। उट्ठातुम्पि असक्‍कुणेय्यताकरणवसेन अतिबलवं, विरूपं वा सीदनं विसीदनं। चित्तकिलमथोति विसीदनाकारेन चित्तस्स परिखेदो। उपायासो, सयं न दुक्खो दोसत्ता, सङ्खारक्खन्धपरियापन्‍नधम्मन्तरत्ता वा। ये पन दोमनस्समेव ‘‘उपायासो’’ति वदेय्युं, ते ‘‘उपायासो तीहि खन्धेहि एकेनायतनेन एकाय धातुया सम्पयुत्तो, एकेन खन्धेन एकेनायतनेन एकाय धातुया केहिचि सम्पयुत्तो’’ति (धातु॰ २४९)। इमाय पाळिया पटिक्खिपितब्बा। उप-सद्दो भुसत्थोति आह ‘‘बलवतरं आयासो उपायासो’’ति। धम्ममत्ततादीपनो भावनिद्देसो धम्मतो अञ्‍ञस्स कत्तुअभावजोतनो, असति च कत्तरि तेन कत्तब्बस्स, परिग्गहेतब्बस्स च अभावो एवाति आह ‘‘अत्तत्तनियाभावदीपकाभावनिद्देसा’’ति।

    395. Sabbavisayapaṭipattinivāraṇavasena samantato sīdanaṃ saṃsīdanaṃ. Uṭṭhātumpi asakkuṇeyyatākaraṇavasena atibalavaṃ, virūpaṃ vā sīdanaṃ visīdanaṃ. Cittakilamathoti visīdanākārena cittassa parikhedo. Upāyāso, sayaṃ na dukkho dosattā, saṅkhārakkhandhapariyāpannadhammantarattā vā. Ye pana domanassameva ‘‘upāyāso’’ti vadeyyuṃ, te ‘‘upāyāso tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayutto, ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayutto’’ti (dhātu. 249). Imāya pāḷiyā paṭikkhipitabbā. Upa-saddo bhusatthoti āha ‘‘balavataraṃ āyāso upāyāso’’ti. Dhammamattatādīpano bhāvaniddeso dhammato aññassa kattuabhāvajotano, asati ca kattari tena kattabbassa, pariggahetabbassa ca abhāvo evāti āha ‘‘attattaniyābhāvadīpakābhāvaniddesā’’ti.

    ३९८. जातिधम्मानन्ति एत्थ धम्म-सद्दो पकतिपरियायोति आह ‘‘जातिसभावान’’न्ति, जायनपकतिकानन्ति वुत्तं होति। मग्गभावनाय मग्गभावनिच्छाहेतुकता इच्छितब्बाति तादिसं इच्छं निवत्तेन्तो ‘‘विना मग्गभावन’’न्ति आह। अपरो नयो न खो पनेतन्ति यमेतं ‘‘अहो वत मयं न जातिधम्मा अस्साम, न च वत नो जाति आगच्छेय्या’’ति एवं पहीनसमुदयेसु अरियेसु विज्‍जमानं अजातिधम्मत्तं, परिनिब्बुतेसु च विज्‍जमानं जातिया अनागमनं इच्छितं, तं इच्छन्तस्सापि मग्गभावनाय विना अप्पत्तब्बतो , अनिच्छन्तस्सापि भावनाय पत्तब्बतो न इच्छाय पत्तब्बं नाम होतीति एवमेत्थ अत्थो दट्ठब्बो। वक्खमानत्थसम्पिण्डनत्थो पि-सद्दोति आह ‘‘उपरि सेसानि उपादाय पि-कारो’’ति। न्ति हेतुअत्थे करणे पच्‍चत्तवचनन्ति आह ‘‘येनपि धम्मेना’’ति। हेतुअत्थो हि अयं धम्म-सद्दो , अलब्भनेय्यभावो एत्थ हेतु वेदितब्बो। न्ति वा इच्छितस्स वत्थुनो अलब्भनं, एवमेत्थ ‘‘यम्पीति येनपी’’ति विभत्तिविपल्‍लासेन अत्थो वुत्तो। यदा पन यं-सद्दो ‘‘इच्छ’’न्ति एतं अपेक्खति, तदा अलाभविसिट्ठा इच्छा वुत्ता होति। यदा पन ‘‘न लभती’’ति एतं अपेक्खति, तदा इच्छाविसिट्ठो अलाभो वुत्तो होति, सो पन अत्थतो अञ्‍ञो धम्मो नत्थि, तथापि अलब्भनेय्यवत्थुगता इच्छाव वुत्ता होति। सब्बत्थाति ‘‘जराधम्मान’’न्तिआदिना आगतेसु सब्बवारेसु।

    398.Jātidhammānanti ettha dhamma-saddo pakatipariyāyoti āha ‘‘jātisabhāvāna’’nti, jāyanapakatikānanti vuttaṃ hoti. Maggabhāvanāya maggabhāvanicchāhetukatā icchitabbāti tādisaṃ icchaṃ nivattento ‘‘vinā maggabhāvana’’nti āha. Aparo nayo na kho panetanti yametaṃ ‘‘aho vata mayaṃ na jātidhammā assāma, na ca vata no jāti āgaccheyyā’’ti evaṃ pahīnasamudayesu ariyesu vijjamānaṃ ajātidhammattaṃ, parinibbutesu ca vijjamānaṃ jātiyā anāgamanaṃ icchitaṃ, taṃ icchantassāpi maggabhāvanāya vinā appattabbato , anicchantassāpi bhāvanāya pattabbato na icchāya pattabbaṃ nāma hotīti evamettha attho daṭṭhabbo. Vakkhamānatthasampiṇḍanattho pi-saddoti āha ‘‘upari sesāni upādāya pi-kāro’’ti. Yanti hetuatthe karaṇe paccattavacananti āha ‘‘yenapi dhammenā’’ti. Hetuattho hi ayaṃ dhamma-saddo , alabbhaneyyabhāvo ettha hetu veditabbo. Tanti vā icchitassa vatthuno alabbhanaṃ, evamettha ‘‘yampīti yenapī’’ti vibhattivipallāsena attho vutto. Yadā pana yaṃ-saddo ‘‘iccha’’nti etaṃ apekkhati, tadā alābhavisiṭṭhā icchā vuttā hoti. Yadā pana ‘‘na labhatī’’ti etaṃ apekkhati, tadā icchāvisiṭṭho alābho vutto hoti, so pana atthato añño dhammo natthi, tathāpi alabbhaneyyavatthugatā icchāva vuttā hoti. Sabbatthāti ‘‘jarādhammāna’’ntiādinā āgatesu sabbavāresu.

    समुदयसच्‍चनिद्देसवण्णना

    Samudayasaccaniddesavaṇṇanā

    ४००. पुनब्भवकरणं पुनोब्भवो उत्तरपदलोपं कत्वा मनो-सद्दस्स विय पुरिमपदस्स ओ-कारन्तता दट्ठब्बा। अथ वा सीलनट्ठेन इक-सद्देन गमितत्थत्ता किरियावाचकस्स सद्दस्स अदस्सनं दट्ठब्बं यथा ‘‘असूपभक्खनसीलो असूपिको’’ति। सम्मोहविनोदनियं पन ‘‘पुनब्भवं देति, पुनब्भवाय संवत्तति, पुनप्पुनं भवे निब्बत्तेतीति पोनोब्भविका’’ति (विभ॰ अट्ठ॰ २०३) अत्थो वुत्तो सो ‘‘तद्धिता’’ इति बहुवचननिद्देसतो, विचित्तत्ता वा तद्धितवुत्तिया, अभिधानलक्खणत्ता वा तद्धितानं तेसुपि अत्थेसु पोनोब्भविकसद्दसिद्धि सम्भवेय्याति कत्वा वुत्तो। तत्थ कम्मुना सहजाता पुनब्भवं देति, असहजाता कम्मसहायभूता पुनब्भवाय संवत्तति, दुविधापि पुनप्पुनं भवे निब्बत्तेतीति दट्ठब्बा। नन्दनट्ठेन, रञ्‍जनट्ठेन च नन्दीरागो, यो च नन्दीरागो, या च तण्हायनट्ठेन तण्हा, उभयमेतं एकत्थं, ब्यञ्‍जनमेव नानन्ति तण्हा ‘‘नन्दीरागेन सद्धिं अत्थतो एकत्तमेव गता’’ति वुत्ता। तब्भावत्थो हेत्थ सह-सद्दो ‘‘सनिदस्सना धम्मा’’तिआदीसु (ध॰ स॰ दुकमातिका ९) विय। तस्मा नन्दीरागसहगताति नन्दीरागभावं गता सब्बासुपि अवत्थासु नन्दीरागभावस्स अपच्‍चक्खाय वत्तनतोति अत्थो। रागसम्बन्धेन उप्पन्‍नस्साति वुत्तं। रूपारूपभवरागस्स विसुं वुच्‍चमानत्ता कामभवे एव भवपत्थनुप्पत्ति वुत्ताति वेदितब्बा।

    400.Punabbhavakaraṇaṃ punobbhavo uttarapadalopaṃ katvā mano-saddassa viya purimapadassa o-kārantatā daṭṭhabbā. Atha vā sīlanaṭṭhena ika-saddena gamitatthattā kiriyāvācakassa saddassa adassanaṃ daṭṭhabbaṃ yathā ‘‘asūpabhakkhanasīlo asūpiko’’ti. Sammohavinodaniyaṃ pana ‘‘punabbhavaṃ deti, punabbhavāya saṃvattati, punappunaṃ bhave nibbattetīti ponobbhavikā’’ti (vibha. aṭṭha. 203) attho vutto so ‘‘taddhitā’’ iti bahuvacananiddesato, vicittattā vā taddhitavuttiyā, abhidhānalakkhaṇattā vā taddhitānaṃ tesupi atthesu ponobbhavikasaddasiddhi sambhaveyyāti katvā vutto. Tattha kammunā sahajātā punabbhavaṃ deti, asahajātā kammasahāyabhūtā punabbhavāya saṃvattati, duvidhāpi punappunaṃ bhave nibbattetīti daṭṭhabbā. Nandanaṭṭhena, rañjanaṭṭhena ca nandīrāgo, yo ca nandīrāgo, yā ca taṇhāyanaṭṭhena taṇhā, ubhayametaṃ ekatthaṃ, byañjanameva nānanti taṇhā ‘‘nandīrāgena saddhiṃ atthato ekattameva gatā’’ti vuttā. Tabbhāvattho hettha saha-saddo ‘‘sanidassanā dhammā’’tiādīsu (dha. sa. dukamātikā 9) viya. Tasmā nandīrāgasahagatāti nandīrāgabhāvaṃ gatā sabbāsupi avatthāsu nandīrāgabhāvassa apaccakkhāya vattanatoti attho. Rāgasambandhena uppannassāti vuttaṃ. Rūpārūpabhavarāgassa visuṃ vuccamānattā kāmabhave eva bhavapatthanuppatti vuttāti veditabbā.

    तस्मिं तस्मिं पियरूपे पठमुप्पत्तिवसेन ‘‘उप्पज्‍जती’’ति वुत्तं, पुनप्पुनं पवत्तिवसेन ‘‘निविसती’’ति। परियुट्ठानानुसयवसेन वा उप्पत्तिनिवेसा योजेतब्बा। सम्पत्तियन्ति मनुस्ससोभग्गे, देवत्ते च। अत्तनो चक्खुन्ति सवत्थुकं चक्खुं वदति, सपसादं वा मंसपिण्डं। विप्पसन्‍नं पञ्‍चपसादन्ति परिसुद्धसुप्पसन्‍ननीलपीतलोहितकण्हओदातवण्णवन्तं। रजतपनाळिकं विय छिद्दं अब्भन्तरे ओदातत्ता। पामङ्गसुत्तं विय आलम्बकण्णबद्धं। तुङ्गा उच्‍चा दीघा नासिका तुङ्गनासा, एवं लद्धवोहारं अत्तनो घानं। ‘‘लद्धवोहारा’’ति वा पाठो, तस्मिं सति तुङ्गा नासा येसं ते तुङ्गनासा, एवं लद्धवोहारा सत्ता अत्तनो घानन्ति योजना कातब्बा। जिव्हं…पे॰… मञ्‍ञन्ति वण्णसण्ठानतो, किच्‍चतो च। कायं…पे॰… मञ्‍ञन्ति आरोहपरिणाहसम्पत्तिया। मनं…पे॰… मञ्‍ञन्ति अतीतादिअत्थचिन्तनसमत्थं। अत्तना पटिलद्धानि अज्झत्तञ्‍च सरीरगन्धादीनि, बहिद्धा च विलेपनगन्धादीनि। उप्पज्‍जमाना उप्पज्‍जतीति यदा उप्पज्‍जमाना होति, तदा एत्थ उप्पज्‍जतीति सामञ्‍ञेन गहिता उप्पादकिरिया लक्खणभावेन वुत्ता, विसयविसिट्ठा च लक्खितब्बभावेन। न हि सामञ्‍ञविसेसेहि नानत्तवोहारो न होतीति। उप्पज्‍जमानाति वा अनिच्छितो उप्पादो हेतुभावेन वुत्तो, उप्पज्‍जतीति निच्छितो फलभावेन यदि उप्पज्‍जमाना होति, एत्थ उप्पज्‍जतीति।

    Tasmiṃ tasmiṃ piyarūpe paṭhamuppattivasena ‘‘uppajjatī’’ti vuttaṃ, punappunaṃ pavattivasena ‘‘nivisatī’’ti. Pariyuṭṭhānānusayavasena vā uppattinivesā yojetabbā. Sampattiyanti manussasobhagge, devatte ca. Attano cakkhunti savatthukaṃ cakkhuṃ vadati, sapasādaṃ vā maṃsapiṇḍaṃ. Vippasannaṃ pañcapasādanti parisuddhasuppasannanīlapītalohitakaṇhaodātavaṇṇavantaṃ. Rajatapanāḷikaṃ viya chiddaṃ abbhantare odātattā. Pāmaṅgasuttaṃ viya ālambakaṇṇabaddhaṃ. Tuṅgā uccā dīghā nāsikā tuṅganāsā, evaṃ laddhavohāraṃ attano ghānaṃ. ‘‘Laddhavohārā’’ti vā pāṭho, tasmiṃ sati tuṅgā nāsā yesaṃ te tuṅganāsā, evaṃ laddhavohārā sattā attano ghānanti yojanā kātabbā. Jivhaṃ…pe… maññanti vaṇṇasaṇṭhānato, kiccato ca. Kāyaṃ…pe… maññanti ārohapariṇāhasampattiyā. Manaṃ…pe… maññanti atītādiatthacintanasamatthaṃ. Attanā paṭiladdhāni ajjhattañca sarīragandhādīni, bahiddhā ca vilepanagandhādīni. Uppajjamānā uppajjatīti yadā uppajjamānā hoti, tadā ettha uppajjatīti sāmaññena gahitā uppādakiriyā lakkhaṇabhāvena vuttā, visayavisiṭṭhā ca lakkhitabbabhāvena. Na hi sāmaññavisesehi nānattavohāro na hotīti. Uppajjamānāti vā anicchito uppādo hetubhāvena vutto, uppajjatīti nicchito phalabhāvena yadi uppajjamānā hoti, ettha uppajjatīti.

    निरोधसच्‍चनिद्देसवण्णना

    Nirodhasaccaniddesavaṇṇanā

    ४०१. ‘‘सब्बानि निब्बानवेवचनानेवा’’ति वत्वा तमत्थं पाकटतरं कातुं ‘‘निब्बानञ्ही’’तिआदि आरद्धं। तत्थ आगम्माति निमित्तं कत्वा। निब्बानहेतुको हि तण्हाय असेसविरागनिरोधो। खयगमनवसेन विरज्‍जति। अप्पवत्तिगमनवसेन निरुज्झति। अनपेक्खताय चजनवसेन, हानिवसेन वा चजीयति। पुन यथा नप्पवत्तति, तथा दूर खिपनवसेन पटिनिस्सज्‍जीयति। बन्धनभूताय मोचनवसेन मुच्‍चति। असंकिलेसवसेन न अल्‍लीयति। कस्मा पनेतं निब्बानं एकमेव समानं नानानामेहि वुच्‍चतीति? पटिपक्खनानतायाति दस्सेन्तो ‘‘एकमेव ही’’तिआदिमाह। सङ्खतधम्मविधुरसभावत्ता निब्बानस्स नामानिपि गुणनेमित्तिकत्ता सङ्खतधम्मविधुरानेव होन्तीति वुत्तं ‘‘सब्बसङ्खतानं नामपटिपक्खवसेना’’ति। असेसं विरज्‍जति तण्हा एत्थाति असेसविरागोति। एस नयो सेसेसुपि। अयं पन विसेसो – नत्थि एतस्स उप्पादो, न वा एतस्मिं अधिगते पुग्गलस्स उप्पादोति अनुप्पादो, असङ्खतधम्मो। ‘‘अप्पवत्त’’न्तिआदीसुपि इमिना नयेन अत्थो वेदितब्बो। आयूहनं समुदयो, तप्पटिपक्खवसेन अनायूहनं।

    401. ‘‘Sabbāni nibbānavevacanānevā’’ti vatvā tamatthaṃ pākaṭataraṃ kātuṃ ‘‘nibbānañhī’’tiādi āraddhaṃ. Tattha āgammāti nimittaṃ katvā. Nibbānahetuko hi taṇhāya asesavirāganirodho. Khayagamanavasena virajjati. Appavattigamanavasena nirujjhati. Anapekkhatāya cajanavasena, hānivasena vā cajīyati. Puna yathā nappavattati, tathā dūra khipanavasena paṭinissajjīyati. Bandhanabhūtāya mocanavasena muccati. Asaṃkilesavasena na allīyati. Kasmā panetaṃ nibbānaṃ ekameva samānaṃ nānānāmehi vuccatīti? Paṭipakkhanānatāyāti dassento ‘‘ekameva hī’’tiādimāha. Saṅkhatadhammavidhurasabhāvattā nibbānassa nāmānipi guṇanemittikattā saṅkhatadhammavidhurāneva hontīti vuttaṃ ‘‘sabbasaṅkhatānaṃ nāmapaṭipakkhavasenā’’ti. Asesaṃ virajjati taṇhā etthāti asesavirāgoti. Esa nayo sesesupi. Ayaṃ pana viseso – natthi etassa uppādo, na vā etasmiṃ adhigate puggalassa uppādoti anuppādo, asaṅkhatadhammo. ‘‘Appavatta’’ntiādīsupi iminā nayena attho veditabbo. Āyūhanaṃ samudayo, tappaṭipakkhavasena anāyūhanaṃ.

    तण्हा अप्पहीने सति यत्थ उप्पज्‍जति, पहाने पन सति तत्थ तत्थेवस्सा अभावो सुदस्सितोति आह ‘‘तत्थेव अभावं दस्सेतु’’न्ति। अपञ्‍ञत्तिन्ति अपञ्‍ञापनं, ‘‘तित्त अलाबु अत्थी’’ति वोहाराभावं वा। तित्तअलाबुवल्‍लिया अप्पवत्तिं इच्छन्तो पुरिसो विय अरियमग्गो, तस्स तस्सा अप्पवत्तिनिन्‍नचित्तस्स मूलच्छेदनं विय मग्गस्स निब्बानारम्मणस्स तण्हाय पहानं, तदप्पवत्ति विय तण्हाय अप्पवत्तिभूतं निब्बानं दट्ठब्बं।

    Taṇhā appahīne sati yattha uppajjati, pahāne pana sati tattha tatthevassā abhāvo sudassitoti āha ‘‘tattheva abhāvaṃ dassetu’’nti. Apaññattinti apaññāpanaṃ, ‘‘titta alābu atthī’’ti vohārābhāvaṃ vā. Tittaalābuvalliyā appavattiṃ icchanto puriso viya ariyamaggo, tassa tassā appavattininnacittassa mūlacchedanaṃ viya maggassa nibbānārammaṇassa taṇhāya pahānaṃ, tadappavatti viya taṇhāya appavattibhūtaṃ nibbānaṃ daṭṭhabbaṃ.

    दुतियउपमायं दक्खिणद्वारं विय निब्बानं, चोरघातका विय मग्गो। दक्खिणद्वारे घातितापि चोरा पच्छा ‘‘अटवियं चोरा घातिता’’ति वुच्‍चन्ति, एवं निब्बानं आगम्म निरुद्धापि तण्हा ‘‘चक्खादीसु निरुद्धा’’ति वुच्‍चति तत्थ किच्‍चकरणाभावतोति दट्ठब्बं। पुरिमा वा उपमा मग्गेन निरुद्धाय ‘‘पियरूपसातरूपेसु निरुद्धा’’ति वत्तब्बतादस्सनत्थं वुत्ता, पच्छिमा निब्बानं आगम्म निरुद्धाय ‘‘पियरूपसातरूपेसु निरुद्धा’’ति वत्तब्बतादस्सनत्थं वुत्ताति अयं एतासं विसेसो।

    Dutiyaupamāyaṃ dakkhiṇadvāraṃ viya nibbānaṃ, coraghātakā viya maggo. Dakkhiṇadvāre ghātitāpi corā pacchā ‘‘aṭaviyaṃ corā ghātitā’’ti vuccanti, evaṃ nibbānaṃ āgamma niruddhāpi taṇhā ‘‘cakkhādīsu niruddhā’’ti vuccati tattha kiccakaraṇābhāvatoti daṭṭhabbaṃ. Purimā vā upamā maggena niruddhāya ‘‘piyarūpasātarūpesu niruddhā’’ti vattabbatādassanatthaṃ vuttā, pacchimā nibbānaṃ āgamma niruddhāya ‘‘piyarūpasātarūpesu niruddhā’’ti vattabbatādassanatthaṃ vuttāti ayaṃ etāsaṃ viseso.

    मग्गसच्‍चनिद्देसवण्णना

    Maggasaccaniddesavaṇṇanā

    ४०२. अञ्‍ञमग्गपटिक्खेपनत्थन्ति तित्थियेहि परिकप्पितस्स मग्गस्स दुक्खनिरोधगामिनिपटिपदाभावपटिक्खेपनत्थं, अञ्‍ञस्स वा मग्गभावपटिक्खेपो अञ्‍ञमग्गपटिक्खेपो, तदत्थं। ‘‘अय’’न्ति पन अत्तनो, तेसु च भिक्खूसु एकच्‍चानं पच्‍चक्खभावतो आसन्‍नपच्‍चक्खवचनं। आरकत्ताति निरुत्तिनयेन अरियसद्दसिद्धिमाह। अरियभावकरत्ताति अरियकरणो अरियोति उत्तरपदलोपेन, पुग्गलस्स अरियभावकरत्ता अरियं करोतीति वा अरियो, अरियफलपटिलाभकरत्ता वा अरियं फलं लभापेति जनेतीति अरियो। पुरिमेन चेत्थ अत्तनो किच्‍चवसेन, पच्छिमेन फलवसेन अरियनामलाभो वुत्तोति दट्ठब्बो। चतुसच्‍चपटिवेधावहं कम्मट्ठानं चतुसच्‍चकम्मट्ठानं , चतुसच्‍चं वा उद्दिस्स पवत्तं भावनाकम्मं योगिनो सुखविसेसानं ठानभूतन्ति चतुसच्‍चकम्मट्ठानं। पुरिमानि द्वे सच्‍चानि वट्टं पवत्तिहेतुभावतो। पच्छिमानि विवट्टं निवत्तितदधिगमुपायभावतो। वट्टे कम्मट्ठानाभिनिवेसो सरूपतो परिग्गहसब्भावतो। विवट्टे नत्थि अविसयत्ता, विसयत्ते च पयोजनाभावतो। पुरिमानि द्वे सच्‍चानि उग्गण्हित्वाति सम्बन्धो। कम्मट्ठानपाळिया हि तदत्थसल्‍लक्खणेन वाचुग्गतकरणं उग्गहो। तेनाह ‘‘वाचाय पुनप्पुनं परिवत्तेन्तो’’ति। इट्ठं कन्तन्ति निरोधमग्गेसु निन्‍नभावं दस्सेति, न अभिनन्दनं, तन्‍निन्‍नभावोयेव च तत्थ कम्मकरणं दट्ठब्बं।

    402.Aññamaggapaṭikkhepanatthanti titthiyehi parikappitassa maggassa dukkhanirodhagāminipaṭipadābhāvapaṭikkhepanatthaṃ, aññassa vā maggabhāvapaṭikkhepo aññamaggapaṭikkhepo, tadatthaṃ. ‘‘Aya’’nti pana attano, tesu ca bhikkhūsu ekaccānaṃ paccakkhabhāvato āsannapaccakkhavacanaṃ. Ārakattāti niruttinayena ariyasaddasiddhimāha. Ariyabhāvakarattāti ariyakaraṇo ariyoti uttarapadalopena, puggalassa ariyabhāvakarattā ariyaṃ karotīti vā ariyo, ariyaphalapaṭilābhakarattā vā ariyaṃ phalaṃ labhāpeti janetīti ariyo. Purimena cettha attano kiccavasena, pacchimena phalavasena ariyanāmalābho vuttoti daṭṭhabbo. Catusaccapaṭivedhāvahaṃ kammaṭṭhānaṃ catusaccakammaṭṭhānaṃ, catusaccaṃ vā uddissa pavattaṃ bhāvanākammaṃ yogino sukhavisesānaṃ ṭhānabhūtanti catusaccakammaṭṭhānaṃ. Purimāni dve saccānivaṭṭaṃ pavattihetubhāvato. Pacchimāni vivaṭṭaṃ nivattitadadhigamupāyabhāvato. Vaṭṭe kammaṭṭhānābhiniveso sarūpato pariggahasabbhāvato. Vivaṭṭe natthi avisayattā, visayatte ca payojanābhāvato. Purimāni dve saccāni uggaṇhitvāti sambandho. Kammaṭṭhānapāḷiyā hi tadatthasallakkhaṇena vācuggatakaraṇaṃ uggaho. Tenāha ‘‘vācāya punappunaṃ parivattento’’ti. Iṭṭhaṃ kantanti nirodhamaggesu ninnabhāvaṃ dasseti, na abhinandanaṃ, tanninnabhāvoyeva ca tattha kammakaraṇaṃ daṭṭhabbaṃ.

    एकपटिवेधेनेवाति एकञाणेनेव पटिविज्झनेन। पटिवेधो पटिघाताभावेन विसये निस्सङ्गचारसङ्खातं निब्बिज्झनं। अभिसमयो अविरज्झित्वा विसयस्स अधिगमसङ्खातो अवबोधो। ‘‘इदं दुक्खं, एत्तकं दुक्खं, न इतो भिय्यो’’ति परिच्छिन्दित्वा जाननमेव वुत्तनयेन पटिवेधोति परिञ्‍ञापटिवेधो, तेन। इदञ्‍च यथा तस्मिं ञाणे पवत्ते पच्छा दुक्खस्स सरूपादिपरिच्छेदे सम्मोहो न होति, तथा पवत्तिं गहेत्वा वुत्तं, न पन मग्गञाणस्स ‘‘इदं दुक्ख’’न्तिआदिना (म॰ नि॰ २.४८४; ३.१०४) पवत्तनतो। पहीनस्स पुन अप्पहातब्बताय पकट्ठं हानं चजनं समुच्छिन्दनं, पहानमेव वुत्तनयेन पटिवेधोति पहानपटिवेधो, तेन। अयम्पि यस्मिं किलेसे अप्पहीयमाने मग्गभावनाय न भवितब्बं, असति च मग्गभावनाय यो उप्पज्‍जेय्य, तस्स किलेसस्स पटिघातं करोन्तस्स अनुप्पत्तिधम्मतं आपादेन्तस्स ञाणस्स तथापवत्तियं पटिघाताभावेन निस्सङ्गचारं उपादाय एवं वुत्तो। सच्छिकिरिया पच्‍चक्खकरणं अनुस्सवाकारपरिवितक्‍कादिके मुञ्‍चित्वा सरूपतो आरम्मणकरणं ‘‘इदं त’’न्ति यथासभावतो गहणं, सा एव वुत्तनयेन पटिवेधोति सच्छिकिरियापटिवेधो, तेन। अयं पनस्स आवरणस्स असमुच्छिन्दनतो ञाणं निरोधं आलम्बितुं न सक्‍कोति, तस्स समुच्छिन्दनतो तं सरूपतो विभावेन्तमेव पवत्ततीति एवं वुत्तो। भावना उप्पादना, वड्ढना च। तत्थ पठममग्गे उप्पादनट्ठेन, दुतियादीसु वड्ढनट्ठेन, उभयत्थापि वा उभयथापि वेदितब्बं। पठममग्गेपि हि यथारहं वुट्ठानगामिनियं पवत्तं परिजाननादिं वड्ढेन्तो पवत्तोति वड्ढनट्ठेन भावना सक्‍का विञ्‍ञातुं। दुतियादीसुपि अप्पहीनकिलेसप्पहानतो, पुग्गलन्तरभावसाधनतो च उप्पादनट्ठेन भावना सक्‍का विञ्‍ञातुं, सा एव वुत्तनयेन पटिवेधोति भावनापटिवेधो, तेन। अयम्पि हि यथा ञाणे पवत्ते पच्छा मग्गधम्मानं सरूपपरिच्छेदे सम्मोहो न होति, तथा पवत्तिमेव गहेत्वा वुत्तो।

    Ekapaṭivedhenevāti ekañāṇeneva paṭivijjhanena. Paṭivedho paṭighātābhāvena visaye nissaṅgacārasaṅkhātaṃ nibbijjhanaṃ. Abhisamayo avirajjhitvā visayassa adhigamasaṅkhāto avabodho. ‘‘Idaṃ dukkhaṃ, ettakaṃ dukkhaṃ, na ito bhiyyo’’ti paricchinditvā jānanameva vuttanayena paṭivedhoti pariññāpaṭivedho, tena. Idañca yathā tasmiṃ ñāṇe pavatte pacchā dukkhassa sarūpādiparicchede sammoho na hoti, tathā pavattiṃ gahetvā vuttaṃ, na pana maggañāṇassa ‘‘idaṃ dukkha’’ntiādinā (ma. ni. 2.484; 3.104) pavattanato. Pahīnassa puna appahātabbatāya pakaṭṭhaṃ hānaṃ cajanaṃ samucchindanaṃ, pahānameva vuttanayena paṭivedhoti pahānapaṭivedho, tena. Ayampi yasmiṃ kilese appahīyamāne maggabhāvanāya na bhavitabbaṃ, asati ca maggabhāvanāya yo uppajjeyya, tassa kilesassa paṭighātaṃ karontassa anuppattidhammataṃ āpādentassa ñāṇassa tathāpavattiyaṃ paṭighātābhāvena nissaṅgacāraṃ upādāya evaṃ vutto. Sacchikiriyā paccakkhakaraṇaṃ anussavākāraparivitakkādike muñcitvā sarūpato ārammaṇakaraṇaṃ ‘‘idaṃ ta’’nti yathāsabhāvato gahaṇaṃ, sā eva vuttanayena paṭivedhoti sacchikiriyāpaṭivedho, tena. Ayaṃ panassa āvaraṇassa asamucchindanato ñāṇaṃ nirodhaṃ ālambituṃ na sakkoti, tassa samucchindanato taṃ sarūpato vibhāventameva pavattatīti evaṃ vutto. Bhāvanā uppādanā, vaḍḍhanā ca. Tattha paṭhamamagge uppādanaṭṭhena, dutiyādīsu vaḍḍhanaṭṭhena, ubhayatthāpi vā ubhayathāpi veditabbaṃ. Paṭhamamaggepi hi yathārahaṃ vuṭṭhānagāminiyaṃ pavattaṃ parijānanādiṃ vaḍḍhento pavattoti vaḍḍhanaṭṭhena bhāvanā sakkā viññātuṃ. Dutiyādīsupi appahīnakilesappahānato, puggalantarabhāvasādhanato ca uppādanaṭṭhena bhāvanā sakkā viññātuṃ, sā eva vuttanayena paṭivedhoti bhāvanāpaṭivedho, tena. Ayampi hi yathā ñāṇe pavatte pacchā maggadhammānaṃ sarūpaparicchede sammoho na hoti, tathā pavattimeva gahetvā vutto.

    तिट्ठन्तु ताव यथाधिगता मग्गधम्मा, यथापवत्तेसु फलधम्मेसुपि अयं यथाधिगतसच्‍चधम्मेसु विय विगतसम्मोहोव होति। तेनेवाह ‘‘दिट्ठधम्मो पत्तधम्मो विदितधम्मो परियोगाळ्हधम्मो’’ति (महाव॰ १८; दी॰ नि॰ १.२९९; म॰ नि॰ २.६९) यतो सचस्स धम्मतासञ्‍चोदिता यथाधिगतसच्‍चधम्मालम्बनियो मग्गवीथितो परतो मग्गफलपहीनावसिट्ठकिलेसनिब्बानानं पच्‍चवेक्खणा पवत्तन्ति, दुक्खसच्‍चम्मोपि सक्‍कायदिट्ठिआदयो। अयञ्‍च अत्थवण्णना ‘‘परिञ्‍ञाभिसमयेना’’तिआदीसुपि विभावेतब्बा। एकाभिसमयेन अभिसमेतीति एत्थाह वितण्डवादी ‘‘अरियमग्गञाणं चतूसु सच्‍चेसु नानाभिसमयवसेन किच्‍चकर’’न्ति, सो अभिधम्मे (कथा॰ २७४) ओधिसोकथाय सञ्‍ञापेतब्बो। इदानि तमेव एकाभिसमयं वित्थारवसेन विभावेतुं ‘‘एवमस्सा’’तिआदि वुत्तं। ‘‘पुब्बभागे…पे॰… पटिवेधो होती’’ति कस्मा वुत्तं, ननु पटिवेधो पुब्बभागियो न होतीति? सच्‍चमेतं निप्परियायतो, इध पन उग्गहादिवसेन पवत्तो अवबोधो परियायतो तथा वुत्तो। पटिवेधनिमित्तत्ता वा उग्गहादिवसेन पवत्तं दुक्खादीसु पुब्बभागे ञाणं ‘‘पटिवेधो’’ति वुत्तं, न पटिविज्झनसभावं। किच्‍चतोति पुब्बभागेहि दुक्खादिञाणेहि कातब्बकिच्‍चस्स इध निप्फत्तितो, इमस्सेव वा ञाणस्स दुक्खादिप्पकासनकिच्‍चतो, परिञ्‍ञादितोति अत्थो। आरम्मणपटिवेधोति सच्छिकिरियापटिवेधमाह। साति पच्‍चवेक्खणा। इधाति इमस्मिं ठाने। उग्गहादीसु वुच्‍चमानेसु न वुत्ता अनवसरत्ता। अधिगमे हि सति तस्सा सिया अवसरो।

    Tiṭṭhantu tāva yathādhigatā maggadhammā, yathāpavattesu phaladhammesupi ayaṃ yathādhigatasaccadhammesu viya vigatasammohova hoti. Tenevāha ‘‘diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo’’ti (mahāva. 18; dī. ni. 1.299; ma. ni. 2.69) yato sacassa dhammatāsañcoditā yathādhigatasaccadhammālambaniyo maggavīthito parato maggaphalapahīnāvasiṭṭhakilesanibbānānaṃ paccavekkhaṇā pavattanti, dukkhasaccammopi sakkāyadiṭṭhiādayo. Ayañca atthavaṇṇanā ‘‘pariññābhisamayenā’’tiādīsupi vibhāvetabbā. Ekābhisamayena abhisametīti etthāha vitaṇḍavādī ‘‘ariyamaggañāṇaṃ catūsu saccesu nānābhisamayavasena kiccakara’’nti, so abhidhamme (kathā. 274) odhisokathāya saññāpetabbo. Idāni tameva ekābhisamayaṃ vitthāravasena vibhāvetuṃ ‘‘evamassā’’tiādi vuttaṃ. ‘‘Pubbabhāge…pe… paṭivedho hotī’’ti kasmā vuttaṃ, nanu paṭivedho pubbabhāgiyo na hotīti? Saccametaṃ nippariyāyato, idha pana uggahādivasena pavatto avabodho pariyāyato tathā vutto. Paṭivedhanimittattā vā uggahādivasena pavattaṃ dukkhādīsu pubbabhāge ñāṇaṃ ‘‘paṭivedho’’ti vuttaṃ, na paṭivijjhanasabhāvaṃ. Kiccatoti pubbabhāgehi dukkhādiñāṇehi kātabbakiccassa idha nipphattito, imasseva vā ñāṇassa dukkhādippakāsanakiccato, pariññāditoti attho. Ārammaṇapaṭivedhoti sacchikiriyāpaṭivedhamāha. ti paccavekkhaṇā. Idhāti imasmiṃ ṭhāne. Uggahādīsu vuccamānesu na vuttā anavasarattā. Adhigame hi sati tassā siyā avasaro.

    तंयेव हि अनवसरं दस्सेतुं ‘‘इमस्स चा’’तिआदि वुत्तं। पुब्बे परिग्गहतोति कम्मट्ठानपरिग्गहतो पुब्बे। उग्गहादिवसेन सच्‍चानं परिग्गण्हनञ्हि परिग्गहो। तथा तानि परिग्गण्हनतो मनसिकारदळ्हताय पुब्बभागिया दुक्खपरिञ्‍ञादयो होन्ति येवाति आह ‘‘परिग्गहतो पट्ठाय होती’’ति। अपरभागेति मग्गक्खणे। दुद्दसत्ताति अत्तनो पवत्तिक्खणवसेन पाकटानिपि पकतिञाणेन सभावरसतो दट्ठुं असक्‍कुणेय्यत्ता। गम्भीरेनेव च भावनाञाणेन, तथापि मत्थकप्पत्तेन अरियमग्गञाणेनेव याथावतो पस्सितब्बत्ता गम्भीरानि । तेनाह ‘‘लक्खणपटिवेधतो पन उभयम्पि गम्भीर’’न्ति। इतरानि असंकिलिट्ठअसंकिलेसिकताय अच्‍चन्तसुखप्पत्ताय अनुप्पत्तिभवताय, अनुप्पन्‍नपुब्बताय च पवत्तिवसेन अपाकटत्ता च परमगम्भीरत्ता, तथा परमगम्भीरञाणेनेव पस्सितब्बताय पकतिञाणेन दट्ठुं न सक्‍कुणेय्यानीति दुद्दसानि। तेनाह ‘‘इतरेसं पना’’तिआदि। पयोगोति किरिया, वायामो वा। तस्स महन्ततरस्स इच्छितब्बतं, दुक्‍करतरतञ्‍च उपमाहि दस्सेति ‘‘भवग्गग्गहणत्थ’’न्तिआदिना। पटिवेधक्खणेति अरियस्स मग्गस्स चतुसच्‍चसम्पटिवेधक्खणे। एकमेव तं ञाणन्ति दुक्खादीसु परिञ्‍ञादिकिच्‍चसाधनवसेन एकमेव तं मग्गञाणं होति।

    Taṃyeva hi anavasaraṃ dassetuṃ ‘‘imassa cā’’tiādi vuttaṃ. Pubbe pariggahatoti kammaṭṭhānapariggahato pubbe. Uggahādivasena saccānaṃ pariggaṇhanañhi pariggaho. Tathā tāni pariggaṇhanato manasikāradaḷhatāya pubbabhāgiyā dukkhapariññādayo honti yevāti āha ‘‘pariggahato paṭṭhāya hotī’’ti. Aparabhāgeti maggakkhaṇe. Duddasattāti attano pavattikkhaṇavasena pākaṭānipi pakatiñāṇena sabhāvarasato daṭṭhuṃ asakkuṇeyyattā. Gambhīreneva ca bhāvanāñāṇena, tathāpi matthakappattena ariyamaggañāṇeneva yāthāvato passitabbattā gambhīrāni. Tenāha ‘‘lakkhaṇapaṭivedhato pana ubhayampi gambhīra’’nti. Itarāni asaṃkiliṭṭhaasaṃkilesikatāya accantasukhappattāya anuppattibhavatāya, anuppannapubbatāya ca pavattivasena apākaṭattā ca paramagambhīrattā, tathā paramagambhīrañāṇeneva passitabbatāya pakatiñāṇena daṭṭhuṃ na sakkuṇeyyānīti duddasāni. Tenāha ‘‘itaresaṃ panā’’tiādi. Payogoti kiriyā, vāyāmo vā. Tassa mahantatarassa icchitabbataṃ, dukkarataratañca upamāhi dasseti ‘‘bhavaggaggahaṇattha’’ntiādinā. Paṭivedhakkhaṇeti ariyassa maggassa catusaccasampaṭivedhakkhaṇe. Ekameva taṃ ñāṇanti dukkhādīsu pariññādikiccasādhanavasena ekameva taṃ maggañāṇaṃ hoti.

    इमेसु तीसु ठानेसूति इमेसु विरमितब्बतावसेन जोतितेसु तीसु कामब्यापादविहिंसावितक्‍कवत्थूसु। विसुं विसुं उप्पन्‍नस्स तिविधअकुसलसङ्कप्पस्स। पदपच्छेदतोति एत्थ गतमग्गो ‘‘पद’’न्ति वुच्‍चति, येन च उपायेन कारणेन कामवितक्‍को उप्पज्‍जति, सो तस्स गतमग्गोति तस्स पच्छेदो घातो पदपच्छेदो, ततो पदपच्छेदतो। अनुप्पत्तिधम्मतापादनं अनुप्पत्तिसाधनं, तस्स वसेन। मग्गकिच्‍चसाधनेन मग्गङ्गं पूरयमानो एकोव तिविधकिच्‍चसाधनो कुसलसङ्कप्पो उप्पज्‍जति। तिविधाकुसलसङ्कप्पसमुच्छेदनमेव हेत्थ तिविधकिच्‍चसाधनं दट्ठब्बं। इमिना नयेन ‘‘इमेसु चतूसु ठानेसू’’तिआदीसुपि अत्थो वेदितब्बो।

    Imesu tīsu ṭhānesūti imesu viramitabbatāvasena jotitesu tīsu kāmabyāpādavihiṃsāvitakkavatthūsu. Visuṃ visuṃ uppannassa tividhaakusalasaṅkappassa. Padapacchedatoti ettha gatamaggo ‘‘pada’’nti vuccati, yena ca upāyena kāraṇena kāmavitakko uppajjati, so tassa gatamaggoti tassa pacchedo ghāto padapacchedo, tato padapacchedato. Anuppattidhammatāpādanaṃ anuppattisādhanaṃ, tassa vasena. Maggakiccasādhanena maggaṅgaṃ pūrayamāno ekova tividhakiccasādhano kusalasaṅkappo uppajjati. Tividhākusalasaṅkappasamucchedanameva hettha tividhakiccasādhanaṃ daṭṭhabbaṃ. Iminā nayena ‘‘imesu catūsu ṭhānesū’’tiādīsupi attho veditabbo.

    मुसावादावेरमणिआदयोति एत्थ यस्मा सिक्खापदविभङ्गे (विभ॰ ७०३) विरतिचेतना, सब्बे सम्पयुत्तधम्मा च सिक्खापदानीति आगतानीति तत्थ पधानानं विरतिचेतनानं वसेन ‘‘विरतियोपि होन्ति चेतनायोपी’’ति (विभ॰ अट्ठ॰ ७०३) सम्मोहविनोदनियं वुत्तं, तस्मा केचि ‘‘आदि-सद्देन न केवलं पिसुणवाचा वेरमणिआदीनंयेव सङ्गहो, अथ खो तादिसानं चेतनानम्पि सङ्गहो’’ति वदन्ति, तं पुब्बभागवसेन वुच्‍चमानत्ता युज्‍जेय्य, मुसावादादीहि विरमणकाले वा विरतियो, सुभासितादिवाचाभासनादिकाले च चेतनायो योजेतब्बा, मग्गक्खणे पन विरतियोव इच्छितब्बा चेतनानं अमग्गङ्गत्ता। एकस्स ञाणस्स दुक्खादिञाणता विय, एकाय विरतिया मुसावादादिविरतिभावो विय च एकाय चेतनाय सम्मावाचादिकिच्‍चत्तयसाधनसभावाभावा सम्मावाचादिभावासिद्धितो, तंसिद्धियं अङ्गत्तयतासिद्धितो च।

    Musāvādāveramaṇiādayoti ettha yasmā sikkhāpadavibhaṅge (vibha. 703) viraticetanā, sabbe sampayuttadhammā ca sikkhāpadānīti āgatānīti tattha padhānānaṃ viraticetanānaṃ vasena ‘‘viratiyopi honti cetanāyopī’’ti (vibha. aṭṭha. 703) sammohavinodaniyaṃ vuttaṃ, tasmā keci ‘‘ādi-saddena na kevalaṃ pisuṇavācā veramaṇiādīnaṃyeva saṅgaho, atha kho tādisānaṃ cetanānampi saṅgaho’’ti vadanti, taṃ pubbabhāgavasena vuccamānattā yujjeyya, musāvādādīhi viramaṇakāle vā viratiyo, subhāsitādivācābhāsanādikāle ca cetanāyo yojetabbā, maggakkhaṇe pana viratiyova icchitabbā cetanānaṃ amaggaṅgattā. Ekassa ñāṇassa dukkhādiñāṇatā viya, ekāya viratiyā musāvādādiviratibhāvo viya ca ekāya cetanāya sammāvācādikiccattayasādhanasabhāvābhāvā sammāvācādibhāvāsiddhito, taṃsiddhiyaṃ aṅgattayatāsiddhito ca.

    भिक्खुस्स आजीवहेतुकं कायवचीदुच्‍चरितं नाम अयोनिसो आहारपरियेसनहेतुकमेव सियाति आह ‘‘खादनीय…पे॰… दुच्‍चरित’’न्ति। कायवचीदुच्‍चरितग्गहणञ्‍च कायवचीद्वारेयेव आजीवपकोपो, न मनोद्वारेति दस्सनत्थं। तेनाह ‘‘इमेसुयेव सत्तसु ठानेसू’’ति।

    Bhikkhussa ājīvahetukaṃ kāyavacīduccaritaṃ nāma ayoniso āhārapariyesanahetukameva siyāti āha ‘‘khādanīya…pe… duccarita’’nti. Kāyavacīduccaritaggahaṇañca kāyavacīdvāreyeva ājīvapakopo, na manodvāreti dassanatthaṃ. Tenāha ‘‘imesuyeva sattasu ṭhānesū’’ti.

    अनुप्पन्‍नानन्ति असमुदाचारवसेन वा अननुभूतारम्मणवसेन वा अनुप्पन्‍नानं। अञ्‍ञथा हि अनमतग्गे संसारे अनुप्पन्‍ना पापका अकुसला धम्मा नाम न सन्ति। तेनाह ‘‘एकस्मिं भवे’’तिआदि। यस्मिं भवे अयं इमं वीरियं आरभति, तस्मिं एकस्मिं भवे। जनेतीति उप्पादेति। तादिसं छन्दं कुरुमानो एवं छन्दं जनेति नाम। वायामं करोतीति पयोगं परक्‍कमं करोति। वीरियं पवत्तेतीति कायिकचेतसिकवीरियं पकारतो वत्तेति। वीरियेन चित्तं पग्गहितं करोतीति तेनेव सहजातवीरियेन चित्तं उक्खिपेन्तो कोसज्‍जपाततो निसेधनेन पग्गहितं करोति। पदहनं पवत्तेतीति पधानं वीरियं करोति। पटिपाटिया पनेतानि चत्तारि पदानि आसेवनाभावनाबहुलीकम्मसातच्‍चकिरियाहि योजेतब्बानि।

    Anuppannānanti asamudācāravasena vā ananubhūtārammaṇavasena vā anuppannānaṃ. Aññathā hi anamatagge saṃsāre anuppannā pāpakā akusalā dhammā nāma na santi. Tenāha ‘‘ekasmiṃ bhave’’tiādi. Yasmiṃ bhave ayaṃ imaṃ vīriyaṃ ārabhati, tasmiṃ ekasmiṃ bhave.Janetīti uppādeti. Tādisaṃ chandaṃ kurumāno evaṃ chandaṃ janeti nāma. Vāyāmaṃ karotīti payogaṃ parakkamaṃ karoti. Vīriyaṃpavattetīti kāyikacetasikavīriyaṃ pakārato vatteti. Vīriyena cittaṃ paggahitaṃ karotīti teneva sahajātavīriyena cittaṃ ukkhipento kosajjapātato nisedhanena paggahitaṃ karoti. Padahanaṃ pavattetīti padhānaṃ vīriyaṃ karoti. Paṭipāṭiyā panetāni cattāri padāni āsevanābhāvanābahulīkammasātaccakiriyāhi yojetabbāni.

    उप्पन्‍नपुब्बानन्ति सदिसवोहारेन वुत्तं। भवति हि तंसदिसेसु तब्बोहारो यथा ‘‘सा एव तित्तिरि, तानि एव ओसधानी’’ति। तेनाह ‘‘इदानि तादिसे’’ति। उप्पन्‍नानन्ति ‘‘अनुप्पन्‍ना’’ति अवत्तब्बतं आपन्‍नानं। पहानायाति पजहनत्थाय। अनुप्पन्‍नानं कुसलानन्ति एत्थ कुसलाति उत्तरिमनुस्सधम्मा अधिप्पेता, तेसञ्‍च उप्पादो नाम अधिगमो पटिलाभो, तप्पटिक्खेपेन अनुप्पादो अप्पटिलाभोति आह ‘‘अप्पटिलद्धानं पठमज्झानादीन’’न्ति। ‘‘ठितिया वीरियं आरभती’’ति वुत्ते न खणठिति अधिप्पेता तदत्थं वीरियारब्भेन पयोजनाभावतो, अथ खो पबन्धठिति अधिप्पेताति आह ‘‘पुनप्पुनं उप्पत्तिपबन्धवसेन ठितत्थ’’न्ति। सम्मुस्सनं पटिपक्खधम्मवसेन अदस्सनमुपगमनन्ति तप्पटिक्खेपेन असम्मुस्सनं असम्मोसोति आह ‘‘असम्मोसायाति अविनासनत्थ’’न्ति। भिय्योभावो पुनप्पुनं भवनं, सो पन उपरूपरि उप्पत्तीति आह ‘‘उपरिभावाया’’ति। वेपुल्‍लं अभिण्हप्पवत्तिया पगुणबलवभावापत्तीति वुत्तं ‘‘वेपुल्‍लायाति विपुलभावाया’’ति, महन्तभावायाति अत्थो। भावनाय परिपूरणत्थन्ति झानादिभावनापरिब्रूहनत्थं।

    Uppannapubbānanti sadisavohārena vuttaṃ. Bhavati hi taṃsadisesu tabbohāro yathā ‘‘sā eva tittiri, tāni eva osadhānī’’ti. Tenāha ‘‘idāni tādise’’ti. Uppannānanti ‘‘anuppannā’’ti avattabbataṃ āpannānaṃ. Pahānāyāti pajahanatthāya. Anuppannānaṃ kusalānanti ettha kusalāti uttarimanussadhammā adhippetā, tesañca uppādo nāma adhigamo paṭilābho, tappaṭikkhepena anuppādo appaṭilābhoti āha ‘‘appaṭiladdhānaṃ paṭhamajjhānādīna’’nti. ‘‘Ṭhitiyā vīriyaṃ ārabhatī’’ti vutte na khaṇaṭhiti adhippetā tadatthaṃ vīriyārabbhena payojanābhāvato, atha kho pabandhaṭhiti adhippetāti āha ‘‘punappunaṃ uppattipabandhavasena ṭhitattha’’nti. Sammussanaṃ paṭipakkhadhammavasena adassanamupagamananti tappaṭikkhepena asammussanaṃ asammosoti āha ‘‘asammosāyāti avināsanattha’’nti. Bhiyyobhāvo punappunaṃ bhavanaṃ, so pana uparūpari uppattīti āha ‘‘uparibhāvāyā’’ti. Vepullaṃ abhiṇhappavattiyā paguṇabalavabhāvāpattīti vuttaṃ ‘‘vepullāyāti vipulabhāvāyā’’ti, mahantabhāvāyāti attho. Bhāvanāya paripūraṇatthanti jhānādibhāvanāparibrūhanatthaṃ.

    चतूसु ठानेसूति अनुप्पन्‍नाकुसलानुप्पादनादीसु चतूसु ठानेसु। किच्‍चसाधनवसेनाति चतुब्बिधस्सपि किच्‍चस्स एकज्झं निप्फादनवसेन।

    Catūsuṭhānesūti anuppannākusalānuppādanādīsu catūsu ṭhānesu. Kiccasādhanavasenāti catubbidhassapi kiccassa ekajjhaṃ nipphādanavasena.

    झानानि पुब्बभागेपि मग्गक्खणेपि नानाति यदिपि समाधिउपकारकेहि अभिनिरोपनानुमज्‍जनसम्पियायनब्रूहनसन्तसुखसभावेहि वितक्‍कादीहि सम्पयोगभेदतो भावनातिसयप्पवत्तानं चतुन्‍नं झानानं वसेन सम्मासमाधि विभत्तो, तथापि वायामो विय अनुप्पन्‍नाकुसलानुप्पादनादिचतुवायामकिच्‍चं, सति विय च असुभासुखानिच्‍चानत्तेसु कायादीसु सुभादिसञ्‍ञाप्पहानचतुसतिकिच्‍चं, एको समाधि चतुझानसमाधिकिच्‍चं न साधेतीति पुब्बभागेपि पठमज्झानसमाधि एव मग्गक्खणेपि, तथा पुब्बभागेपि चतुत्थज्झानसमाधि एव मग्गक्खणे पीति अत्थो। नानामग्गवसेनाति पठममग्गादिनानामग्गवसेन झानानि नाना। दुतियादयोपि मग्गा दुतियादीनं झानानं। अयं पनस्साति एत्थ मग्गभावेन चतुब्बिधम्पि एकत्तेन गहेत्वा ‘‘अस्सा’’ति वुत्तं, अस्स मग्गस्साति अत्थो। अयन्ति पन अयं झानवसेन सब्बसदिससब्बासदिसेकच्‍चसदिसता विसेसो।

    Jhānāni pubbabhāgepi maggakkhaṇepi nānāti yadipi samādhiupakārakehi abhiniropanānumajjanasampiyāyanabrūhanasantasukhasabhāvehi vitakkādīhi sampayogabhedato bhāvanātisayappavattānaṃ catunnaṃ jhānānaṃ vasena sammāsamādhi vibhatto, tathāpi vāyāmo viya anuppannākusalānuppādanādicatuvāyāmakiccaṃ, sati viya ca asubhāsukhāniccānattesu kāyādīsu subhādisaññāppahānacatusatikiccaṃ, eko samādhi catujhānasamādhikiccaṃ na sādhetīti pubbabhāgepi paṭhamajjhānasamādhi eva maggakkhaṇepi, tathā pubbabhāgepi catutthajjhānasamādhi eva maggakkhaṇe pīti attho. Nānāmaggavasenāti paṭhamamaggādinānāmaggavasena jhānāni nānā. Dutiyādayopi maggā dutiyādīnaṃ jhānānaṃ. Ayaṃ panassāti ettha maggabhāvena catubbidhampi ekattena gahetvā ‘‘assā’’ti vuttaṃ, assa maggassāti attho. Ayanti pana ayaṃ jhānavasena sabbasadisasabbāsadisekaccasadisatā viseso.

    पादकज्झाननियमेन होतीति इध पादकज्झाननियमं धुरं कत्वा वुत्तं, यथा चेत्थ, एवं सम्मोहविनोदनियम्पि (विभ॰ अट्ठ॰ २०५)। अट्ठसालिनियं (ध॰ स॰ अट्ठ॰ ३५०) पन विपस्सनानियमो वुत्तो सब्बवादाविरोधतो, इध पन सम्मसितज्झानपुग्गलज्झासयवादनिवत्तनतो पादकज्झाननियमो वुत्तो। विपस्सनानियमो पन साधारणत्ता इधापि न पटिक्खित्तोति दट्ठब्बो। अञ्‍ञे च आचरियवादा परतो वक्खमाना विभजितब्बाति यथावुत्तमेव ताव पादकज्झाननियमं विभजन्तो आह ‘‘पादकज्झाननियमेन तावा’’ति। पठमज्झानिको होति, यस्मा आसन्‍नपदेसे वुट्ठितसमापत्ति मग्गस्स अत्तनो सदिसभावं करोति भूमिवण्णो विय गोधावण्णस्स। परिपुण्णानेव होन्तीति अट्ठ सत्त च होन्तीति अत्थो। सत्त होन्ति सम्मासङ्कप्पस्स अभावतो। छ होन्ति पीतिसम्बोज्झङ्गस्स अभावतो। मग्गङ्गबोज्झङ्गानं सत्तछभावं अतिदिसति ‘‘एस नयो’’ति। अरूपे चतुक्‍कपञ्‍चकज्झानं…पे॰… वुत्तं अट्ठसालिनियन्ति अधिप्पायो। ननु तत्थ ‘‘अरूपे तिकचतुक्‍कज्झानं उप्पज्‍जती’’ति (ध॰ स॰ अट्ठ॰ ३५०) वुत्तं , न ‘‘चतुक्‍कपञ्‍चकज्झान’’न्ति? सच्‍चमेतं, येसु पन संसयो अत्थि, तेसं उप्पत्तिदस्सनेन , तेन अत्थतो ‘‘चतुक्‍कपञ्‍चकज्झानं उप्पज्‍जती’’ति वुत्तमेव होतीति एवमाहाति वेदितब्बं। समुदायञ्‍च अपेक्खित्वा ‘‘तञ्‍च लोकुत्तरं, न लोकिय’’न्ति आह ‘‘अवयवेकत्तं लिङ्गसमुदायस्स विसेसकं होती’’ति। चतुत्थज्झानमेव हि तत्थ लोकियं उप्पज्‍जति, न चतुक्‍कं, पञ्‍चकं वाति। एत्थ कथन्ति पादकज्झानस्स अभावा कथं दट्ठब्बन्ति अत्थो। तंझानिकावस्स तत्थ तयो मग्गा उप्पज्‍जन्ति, तज्झानिकंपठमफलादिं पादकं कत्वा उपरिमग्गभावनायाति अधिप्पायो। तिकचतुक्‍कज्झानिकं पन मग्गं भावेत्वा तत्थ उप्पन्‍नस्स अरूपचतुत्थज्झानं, तज्झानिकं फलञ्‍च पादकं कत्वा उपरिमग्गभावनाय अञ्‍ञझानिकापि उप्पज्‍जन्तीति, झानङ्गादिनियामिका पुब्बाभिसङ्खारसमापत्तिपादकं, न सम्मसितब्बाति फलस्सापि पादकता दट्ठब्बा।

    Pādakajjhānaniyamena hotīti idha pādakajjhānaniyamaṃ dhuraṃ katvā vuttaṃ, yathā cettha, evaṃ sammohavinodaniyampi (vibha. aṭṭha. 205). Aṭṭhasāliniyaṃ (dha. sa. aṭṭha. 350) pana vipassanāniyamo vutto sabbavādāvirodhato, idha pana sammasitajjhānapuggalajjhāsayavādanivattanato pādakajjhānaniyamo vutto. Vipassanāniyamo pana sādhāraṇattā idhāpi na paṭikkhittoti daṭṭhabbo. Aññe ca ācariyavādā parato vakkhamānā vibhajitabbāti yathāvuttameva tāva pādakajjhānaniyamaṃ vibhajanto āha ‘‘pādakajjhānaniyamena tāvā’’ti. Paṭhamajjhāniko hoti, yasmā āsannapadese vuṭṭhitasamāpatti maggassa attano sadisabhāvaṃ karoti bhūmivaṇṇo viya godhāvaṇṇassa. Paripuṇṇāneva hontīti aṭṭha satta ca hontīti attho. Satta honti sammāsaṅkappassa abhāvato. Cha honti pītisambojjhaṅgassa abhāvato. Maggaṅgabojjhaṅgānaṃ sattachabhāvaṃ atidisati ‘‘esa nayo’’ti. Arūpe catukkapañcakajjhānaṃ…pe… vuttaṃ aṭṭhasāliniyanti adhippāyo. Nanu tattha ‘‘arūpe tikacatukkajjhānaṃ uppajjatī’’ti (dha. sa. aṭṭha. 350) vuttaṃ , na ‘‘catukkapañcakajjhāna’’nti? Saccametaṃ, yesu pana saṃsayo atthi, tesaṃ uppattidassanena , tena atthato ‘‘catukkapañcakajjhānaṃ uppajjatī’’ti vuttameva hotīti evamāhāti veditabbaṃ. Samudāyañca apekkhitvā ‘‘tañca lokuttaraṃ, na lokiya’’nti āha ‘‘avayavekattaṃ liṅgasamudāyassa visesakaṃ hotī’’ti. Catutthajjhānameva hi tattha lokiyaṃ uppajjati, na catukkaṃ, pañcakaṃ vāti. Ettha kathanti pādakajjhānassa abhāvā kathaṃ daṭṭhabbanti attho. Taṃjhānikāvassa tattha tayo maggā uppajjanti, tajjhānikaṃpaṭhamaphalādiṃ pādakaṃ katvā uparimaggabhāvanāyāti adhippāyo. Tikacatukkajjhānikaṃ pana maggaṃ bhāvetvā tattha uppannassa arūpacatutthajjhānaṃ, tajjhānikaṃ phalañca pādakaṃ katvā uparimaggabhāvanāya aññajhānikāpi uppajjantīti, jhānaṅgādiniyāmikā pubbābhisaṅkhārasamāpattipādakaṃ, na sammasitabbāti phalassāpi pādakatā daṭṭhabbā.

    केचि पनाति मोरवापीमहादत्तत्थेरं सन्धायाह। पुन केचीति तिपिटकचूळाभयत्थेरं । ततियवारे केचीति ‘‘पादकज्झानमेव नियमेती’’ति एवं वादिनं तिपिटकचूळनागत्थेरञ्‍चेव अनन्तरं वुत्ते द्वे च थेरे ठपेत्वा इतरे थेरे सन्धाय वदति।

    Keci panāti moravāpīmahādattattheraṃ sandhāyāha. Puna kecīti tipiṭakacūḷābhayattheraṃ . Tatiyavāre kecīti ‘‘pādakajjhānameva niyametī’’ti evaṃ vādinaṃ tipiṭakacūḷanāgattherañceva anantaraṃ vutte dve ca there ṭhapetvā itare there sandhāya vadati.

    ४०३. ससन्ततिपरियापन्‍नानं दुक्खसमुदयानं अप्पवत्तिभावेन परिग्गय्हमानो निरोधोपि ससन्ततिपरियापन्‍नो विय होतीति कत्वा वुत्तं ‘‘अत्तनो वा चत्तारि सच्‍चानी’’ति। परस्स वाति एत्थापि एसेव नयो। तेनाह भगवा ‘‘इमस्मिंयेव ब्याममत्ते कळेवरे ससञ्‍ञिम्हि समनके लोकञ्‍च पञ्‍ञापेमि, लोकसमुदयञ्‍च पञ्‍ञापेमि, लोकनिरोधञ्‍च पञ्‍ञापेमि, लोकनिरोधगामिनिपटिपदञ्‍च पञ्‍ञापेमी’’ति (सं॰ नि॰ १.१०७; अ॰ नि॰ ४.४५) कथं पन आदिकम्मिको निरोधमग्गसच्‍चानि परिग्गण्हातीति? अनुस्सवादिसिद्धमाकारं परिग्गण्हाति। एवञ्‍च कत्वा लोकुत्तरबोज्झङ्गे उद्दिस्सापि परिग्गहो न विरुज्झति। यथासम्भवतोति सम्भवानुरूपं, ठपेत्वा निरोधसच्‍चं सेससच्‍चवसेन समुदयवयाति वेदितब्बाति अत्थो।

    403. Sasantatipariyāpannānaṃ dukkhasamudayānaṃ appavattibhāvena pariggayhamāno nirodhopi sasantatipariyāpanno viya hotīti katvā vuttaṃ ‘‘attano vā cattāri saccānī’’ti. Parassa vāti etthāpi eseva nayo. Tenāha bhagavā ‘‘imasmiṃyeva byāmamatte kaḷevare sasaññimhi samanake lokañca paññāpemi, lokasamudayañca paññāpemi, lokanirodhañca paññāpemi, lokanirodhagāminipaṭipadañca paññāpemī’’ti (saṃ. ni. 1.107; a. ni. 4.45) kathaṃ pana ādikammiko nirodhamaggasaccāni pariggaṇhātīti? Anussavādisiddhamākāraṃ pariggaṇhāti. Evañca katvā lokuttarabojjhaṅge uddissāpi pariggaho na virujjhati. Yathāsambhavatoti sambhavānurūpaṃ, ṭhapetvā nirodhasaccaṃ sesasaccavasena samudayavayāti veditabbāti attho.

    चतुसच्‍चपब्बवण्णना निट्ठिता।

    Catusaccapabbavaṇṇanā niṭṭhitā.

    धम्मानुपस्सनावण्णना निट्ठिता।

    Dhammānupassanāvaṇṇanā niṭṭhitā.

    ४०४. ‘‘अट्ठिकसङ्खलिकं समंस’’न्तिआदिका सत्त सिवथिका अट्ठिककम्मट्ठानताय इतरासं उद्धुमातकादीनं सभावेनेवाति नवन्‍नं सिवथिकानं अप्पनाकम्मट्ठानता वुत्ता। द्वेयेवाति आनापानं, द्वत्तिंसाकारोति इमानि द्वेयेव। अभिनिवेसोति विपस्सनाभिनिवेसो, सो पन सम्मसनियधम्मपरिग्गहो। इरियापथा, आलोकितादयो च रूपधम्मानं अवत्थाविसेसमत्तताय न सम्मसनुपगा विञ्‍ञत्तिआदयो विय। नीवरणबोज्झङ्गा आदितो न परिग्गहेतब्बाति वुत्तं ‘‘इरियापथ…पे॰… न जायती’’ति। केसादिअपदेसेन तदुपादानधम्मा विय इरियापथादिअपदेसेन तदवत्था रूपधम्मा परिग्गय्हन्ति, नीवरणादिमुखेन च तंसम्पयुत्ता, तंनिस्सयधम्माति अधिप्पायेन महासिवत्थेरो च इरियापथादीसुपि ‘‘अभिनिवेसो जायती’’ति अवोच। ‘‘अत्थि नु खो मे’’तिआदि पन सभावतो इरियापथादीनं आदिकम्मिकस्स अनिच्छितभावदस्सनं। अपरिञ्‍ञापुब्बिका हि परिञ्‍ञाति।

    404. ‘‘Aṭṭhikasaṅkhalikaṃ samaṃsa’’ntiādikā satta sivathikā aṭṭhikakammaṭṭhānatāya itarāsaṃ uddhumātakādīnaṃ sabhāvenevāti navannaṃ sivathikānaṃ appanākammaṭṭhānatā vuttā. Dveyevāti ānāpānaṃ, dvattiṃsākāroti imāni dveyeva. Abhinivesoti vipassanābhiniveso, so pana sammasaniyadhammapariggaho. Iriyāpathā, ālokitādayo ca rūpadhammānaṃ avatthāvisesamattatāya na sammasanupagā viññattiādayo viya. Nīvaraṇabojjhaṅgā ādito na pariggahetabbāti vuttaṃ ‘‘iriyāpatha…pe… na jāyatī’’ti. Kesādiapadesena tadupādānadhammā viya iriyāpathādiapadesena tadavatthā rūpadhammā pariggayhanti, nīvaraṇādimukhena ca taṃsampayuttā, taṃnissayadhammāti adhippāyena mahāsivatthero ca iriyāpathādīsupi ‘‘abhiniveso jāyatī’’ti avoca. ‘‘Atthi nu kho me’’tiādi pana sabhāvato iriyāpathādīnaṃ ādikammikassa anicchitabhāvadassanaṃ. Apariññāpubbikā hi pariññāti.

    कामं ‘‘इध भिक्खवे भिक्खू’’तिआदिना उद्देसनिद्देसेसु तत्थ तत्थ भिक्खुग्गहणं कतं तंपटिपत्तिया भिक्खुभावदस्सनत्थं, देसना पन सब्बसाधारणाति दस्सेतुं ‘‘यो हि कोचि भिक्खवे’’ इच्‍चेव वुत्तं, न भिक्खु येवाति दस्सेन्तो ‘‘यो हि कोचि भिक्खु वा’’तिआदिमाह। दस्सनमग्गेन ञातमरियादं अनतिक्‍कमित्वा जानन्ती सिखाप्पत्ता अग्गमग्गपञ्‍ञा अञ्‍ञा नाम, तस्स फलभावतो अग्गफलं पीति आह ‘‘अञ्‍ञाति अरहत्त’’न्ति।

    Kāmaṃ ‘‘idha bhikkhave bhikkhū’’tiādinā uddesaniddesesu tattha tattha bhikkhuggahaṇaṃ kataṃ taṃpaṭipattiyā bhikkhubhāvadassanatthaṃ, desanā pana sabbasādhāraṇāti dassetuṃ ‘‘yo hi koci bhikkhave’’ icceva vuttaṃ, na bhikkhu yevāti dassento ‘‘yo hi koci bhikkhu vā’’tiādimāha. Dassanamaggena ñātamariyādaṃ anatikkamitvā jānantī sikhāppattā aggamaggapaññā aññā nāma, tassa phalabhāvato aggaphalaṃ pīti āha ‘‘aññāti arahatta’’nti.

    अप्पतरेपि काले सासनस्स निय्यानिकभावं दस्सेन्तोति योजना। निय्यातेन्तोति निगमेन्तो।

    Appatarepi kāle sāsanassa niyyānikabhāvaṃ dassentoti yojanā. Niyyātentoti nigamento.

    महासतिपट्ठानसुत्तवण्णनाय लीनत्थप्पकासना।

    Mahāsatipaṭṭhānasuttavaṇṇanāya līnatthappakāsanā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / दीघनिकाय • Dīghanikāya / ९. महासतिपट्ठानसुत्तं • 9. Mahāsatipaṭṭhānasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / दीघ निकाय (अट्ठकथा) • Dīgha nikāya (aṭṭhakathā) / ९. महासतिपट्ठानसुत्तवण्णना • 9. Mahāsatipaṭṭhānasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact