Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā)

    २. महासीहनादसुत्तवण्णना

    2. Mahāsīhanādasuttavaṇṇanā

    वेसालिनगरवण्णना

    Vesālinagaravaṇṇanā

    १४६. एवं मे सुतन्ति महासीहनादसुत्तं। तत्थ वेसालियन्ति एवंनामके नगरे। तं किर अपरापरं विसालीभूतताय ‘‘वेसाली’’ति सङ्खं गतं। तत्रायं अनुपुब्बकथा – बाराणसिरञ्‍ञो किर अग्गमहेसिया कुच्छिम्हि गब्भो सण्ठासि। सा ञत्वा रञ्‍ञो निवेदेसि। राजा गब्भपरिहारं अदासि। सा सम्मा परिहरीयमाना गब्भपरिपाककाले विजायनघरं पाविसि। पुञ्‍ञवन्तीनं पच्‍चूससमये गब्भवुट्ठानं होति, सा च तासं अञ्‍ञतरा, तेन पच्‍चूससमये अलत्तकपटलबन्धुजीवकपुप्फसदिसं मंसपेसिं विजायि। ततो ‘‘अञ्‍ञा देवियो सुवण्णबिम्बसदिसे पुत्ते विजायन्ति, अग्गमहेसी मंसपेसिन्ति रञ्‍ञो पुरतो मम अवण्णो उप्पज्‍जेय्या’’ति चिन्तेत्वा तेन अवण्णभयेन तं मंसपेसिं एकस्मिं भाजने पक्खिपित्वा पटिकुज्‍जित्वा राजमुद्दिकाय लञ्छेत्वा गङ्गाय सोते पक्खिपापेसि। मनुस्सेहि छड्डितमत्ते देवता आरक्खं संविदहिंसु। सुवण्णपट्टकञ्‍चेत्थ जातिहिङ्गुलकेन ‘‘बाराणसिरञ्‍ञो अग्गमहेसिया पजा’’ति लिखित्वा बन्धिंसु। ततो तं भाजनं ऊमिभयादीहि अनुपद्दुतं गङ्गासोतेन पायासि।

    146.Evaṃme sutanti mahāsīhanādasuttaṃ. Tattha vesāliyanti evaṃnāmake nagare. Taṃ kira aparāparaṃ visālībhūtatāya ‘‘vesālī’’ti saṅkhaṃ gataṃ. Tatrāyaṃ anupubbakathā – bārāṇasirañño kira aggamahesiyā kucchimhi gabbho saṇṭhāsi. Sā ñatvā rañño nivedesi. Rājā gabbhaparihāraṃ adāsi. Sā sammā pariharīyamānā gabbhaparipākakāle vijāyanagharaṃ pāvisi. Puññavantīnaṃ paccūsasamaye gabbhavuṭṭhānaṃ hoti, sā ca tāsaṃ aññatarā, tena paccūsasamaye alattakapaṭalabandhujīvakapupphasadisaṃ maṃsapesiṃ vijāyi. Tato ‘‘aññā deviyo suvaṇṇabimbasadise putte vijāyanti, aggamahesī maṃsapesinti rañño purato mama avaṇṇo uppajjeyyā’’ti cintetvā tena avaṇṇabhayena taṃ maṃsapesiṃ ekasmiṃ bhājane pakkhipitvā paṭikujjitvā rājamuddikāya lañchetvā gaṅgāya sote pakkhipāpesi. Manussehi chaḍḍitamatte devatā ārakkhaṃ saṃvidahiṃsu. Suvaṇṇapaṭṭakañcettha jātihiṅgulakena ‘‘bārāṇasirañño aggamahesiyā pajā’’ti likhitvā bandhiṃsu. Tato taṃ bhājanaṃ ūmibhayādīhi anupaddutaṃ gaṅgāsotena pāyāsi.

    तेन च समयेन अञ्‍ञतरो तापसो गोपालककुलं निस्साय गङ्गातीरे विहरति। सो पातोव गङ्गं ओतिण्णो तं भाजनं आगच्छन्तं दिस्वा पंसुकूलसञ्‍ञाय अग्गहेसि। अथेत्थ तं अक्खरपट्टिकं राजमुद्दिकालञ्छनं च दिस्वा मुञ्‍चित्वा तं मंसपेसिं अद्दस, दिस्वानस्स एतदहोसि ‘‘सिया गब्भो, तथा हिस्स दुग्गन्धपूतिकभावो नत्थी’’ति। अस्समं नेत्वा सुद्धे ओकासे ठपेसि। अथ अड्ढमासच्‍चयेन द्वे मंसपेसियो अहेसुं। तापसो दिस्वा साधुतरं ठपेसि। ततो पुन अड्ढमासच्‍चयेन एकमेकिस्सा मंसपेसिया हत्थपादसीसानमत्थाय पञ्‍च पञ्‍च पिळका उट्ठहिंसु। अथ ततो अड्ढमासच्‍चयेन एका मंसपेसि सुवण्णबिम्बसदिसो दारको, एका दारिका अहोसि।

    Tena ca samayena aññataro tāpaso gopālakakulaṃ nissāya gaṅgātīre viharati. So pātova gaṅgaṃ otiṇṇo taṃ bhājanaṃ āgacchantaṃ disvā paṃsukūlasaññāya aggahesi. Athettha taṃ akkharapaṭṭikaṃ rājamuddikālañchanaṃ ca disvā muñcitvā taṃ maṃsapesiṃ addasa, disvānassa etadahosi ‘‘siyā gabbho, tathā hissa duggandhapūtikabhāvo natthī’’ti. Assamaṃ netvā suddhe okāse ṭhapesi. Atha aḍḍhamāsaccayena dve maṃsapesiyo ahesuṃ. Tāpaso disvā sādhutaraṃ ṭhapesi. Tato puna aḍḍhamāsaccayena ekamekissā maṃsapesiyā hatthapādasīsānamatthāya pañca pañca piḷakā uṭṭhahiṃsu. Atha tato aḍḍhamāsaccayena ekā maṃsapesi suvaṇṇabimbasadiso dārako, ekā dārikā ahosi.

    तेसु तापसस्स पुत्तसिनेहो उप्पज्‍जि, अङ्गुट्ठकतो चस्स खीरं निब्बत्ति। ततो पभुति च खीरभत्तं अलभित्थ, सो भत्तं भुञ्‍जित्वा खीरं दारकानं मुखे आसिञ्‍चति। तेसं उदरं यं यं पविसति, तं तं सब्बं मणिभाजनगतं विय दिस्सति, एवं निच्छवी अहेसुं। अपरे आहु ‘‘सिब्बेत्वा ठपिता विय नेसं अञ्‍ञमञ्‍ञं लीना छवि अहोसी’’ति। एवं ते निच्छविताय वा लीनच्छविताय वा लिच्छवीति पञ्‍ञायिंसु।

    Tesu tāpasassa puttasineho uppajji, aṅguṭṭhakato cassa khīraṃ nibbatti. Tato pabhuti ca khīrabhattaṃ alabhittha, so bhattaṃ bhuñjitvā khīraṃ dārakānaṃ mukhe āsiñcati. Tesaṃ udaraṃ yaṃ yaṃ pavisati, taṃ taṃ sabbaṃ maṇibhājanagataṃ viya dissati, evaṃ nicchavī ahesuṃ. Apare āhu ‘‘sibbetvā ṭhapitā viya nesaṃ aññamaññaṃ līnā chavi ahosī’’ti. Evaṃ te nicchavitāya vā līnacchavitāya vā licchavīti paññāyiṃsu.

    तापसो दारके पोसेन्तो उस्सूरे गामं सिक्खाय पविसति, अतिदिवा पटिक्‍कमति। तस्स तं ब्यापारं ञत्वा गोपालका आहंसु – ‘‘भन्ते, पब्बजितानं दारकपोसनं पलिबोधो, अम्हाकं दारके देथ, मयं पोसेस्साम, तुम्हे अत्तनो कम्मं करोथा’’ति। तापसो साधूति पटिस्सुणि। गोपालका दुतियदिवसे मग्गं समं कत्वा पुप्फेहि ओकिरित्वा धजपटाका उस्सापेत्वा तूरियेहि वज्‍जमानेहि अस्समं आगता। तापसो – ‘‘महापुञ्‍ञा दारका अप्पमादेन वड्ढेथ, वड्ढेत्वा च अञ्‍ञमञ्‍ञं आवाहविवाहं करोथ, पञ्‍चगोरसेन राजानं तोसेत्वा भूमिभागं गहेत्वा नगरं मापेथ, तत्थ कुमारं अभिसिञ्‍चथा’’ति वत्वा दारके अदासि। ते साधूति पटिस्सुणित्वा दारके नेत्वा पोसेसुं।

    Tāpaso dārake posento ussūre gāmaṃ sikkhāya pavisati, atidivā paṭikkamati. Tassa taṃ byāpāraṃ ñatvā gopālakā āhaṃsu – ‘‘bhante, pabbajitānaṃ dārakaposanaṃ palibodho, amhākaṃ dārake detha, mayaṃ posessāma, tumhe attano kammaṃ karothā’’ti. Tāpaso sādhūti paṭissuṇi. Gopālakā dutiyadivase maggaṃ samaṃ katvā pupphehi okiritvā dhajapaṭākā ussāpetvā tūriyehi vajjamānehi assamaṃ āgatā. Tāpaso – ‘‘mahāpuññā dārakā appamādena vaḍḍhetha, vaḍḍhetvā ca aññamaññaṃ āvāhavivāhaṃ karotha, pañcagorasena rājānaṃ tosetvā bhūmibhāgaṃ gahetvā nagaraṃ māpetha, tattha kumāraṃ abhisiñcathā’’ti vatvā dārake adāsi. Te sādhūti paṭissuṇitvā dārake netvā posesuṃ.

    दारका वुद्धिमन्वाय कीळन्ता विवादट्ठानेसु अञ्‍ञे गोपालकदारके हत्थेनपि पादेनपि पहरन्ति। ते रोदन्ति। ‘‘किस्स रोदथा’’ति च मातापितूहि वुत्ता ‘‘इमे निम्मातापितिका तापसपोसिता अम्हे अतिपहरन्ती’’ति वदन्ति। ततो तेसं मातापितरो ‘‘इमे दारका अञ्‍ञे दारके विनासेन्ति दुक्खापेन्ति, न इमे सङ्गहेतब्बा, वज्‍जेतब्बा इमे’’ति आहंसु। ततो पभुति किर सो पदेसो वज्‍जीति वुच्‍चति योजनसतिको परिमाणेन। अथ तं पदेसं गोपालका राजानं तोसेत्वा अग्गहेसुं। तत्थ च नगरं मापेत्वा सोळसवस्सुद्देसिकं कुमारं अभिसिञ्‍चित्वा राजानं अकंसु। ताय चस्स दारिकाय सद्धिं विवाहं कत्वा कतिकं अकंसु ‘‘बाहिरकदारिका न आनेतब्बा, इतो दारिका न कस्सचि दातब्बा’’ति। तेसं पठमसंवासेन द्वे दारका जाता धीता च पुत्तो च। एवं सोळसक्खत्तुं द्वे द्वे जाता। ततो तेसं दारकानं यथाक्‍कमं वड्ढन्तानं आरामुय्याननिवासट्ठानपरिवारसम्पत्तिं गहेतुं अप्पहोन्ता नगरं तिक्खत्तुं गावुतन्तरेन गावुतन्तरेन परिक्खिपिंसु । तस्स पुनप्पुनं विसालीकतत्ता वेसालीत्वेव नामं जातं। तेन वुत्तं ‘‘वेसालियन्ति एवं नामके नगरे’’ति।

    Dārakā vuddhimanvāya kīḷantā vivādaṭṭhānesu aññe gopālakadārake hatthenapi pādenapi paharanti. Te rodanti. ‘‘Kissa rodathā’’ti ca mātāpitūhi vuttā ‘‘ime nimmātāpitikā tāpasapositā amhe atipaharantī’’ti vadanti. Tato tesaṃ mātāpitaro ‘‘ime dārakā aññe dārake vināsenti dukkhāpenti, na ime saṅgahetabbā, vajjetabbā ime’’ti āhaṃsu. Tato pabhuti kira so padeso vajjīti vuccati yojanasatiko parimāṇena. Atha taṃ padesaṃ gopālakā rājānaṃ tosetvā aggahesuṃ. Tattha ca nagaraṃ māpetvā soḷasavassuddesikaṃ kumāraṃ abhisiñcitvā rājānaṃ akaṃsu. Tāya cassa dārikāya saddhiṃ vivāhaṃ katvā katikaṃ akaṃsu ‘‘bāhirakadārikā na ānetabbā, ito dārikā na kassaci dātabbā’’ti. Tesaṃ paṭhamasaṃvāsena dve dārakā jātā dhītā ca putto ca. Evaṃ soḷasakkhattuṃ dve dve jātā. Tato tesaṃ dārakānaṃ yathākkamaṃ vaḍḍhantānaṃ ārāmuyyānanivāsaṭṭhānaparivārasampattiṃ gahetuṃ appahontā nagaraṃ tikkhattuṃ gāvutantarena gāvutantarena parikkhipiṃsu . Tassa punappunaṃ visālīkatattā vesālītveva nāmaṃ jātaṃ. Tena vuttaṃ ‘‘vesāliyanti evaṃ nāmake nagare’’ti.

    ०१ बहिनगरेति नगरस्स बहि, न अम्बपालिवनं विय अन्तोनगरस्मिं। अयं पन जीवकम्बवनं विय नगरस्स बहिद्धा वनसण्डो। तेन वुत्तं ‘‘बहिनगरे’’ति। अपरपुरेति पुरस्स अपरे, पच्छिमदिसायन्ति अत्थो। वनसण्डेति सो किर वनसण्डो नगरस्स पच्छिमदिसायं गावुतमत्ते ठाने। तत्थ मनुस्सा भगवतो गन्धकुटिं कत्वा तं परिवारेत्वा भिक्खूनं रत्तिट्ठानदिवाट्ठानचङ्कमलेणकुटिमण्डपादीनि पतिट्ठपेसुं, भगवा तत्थ विहरति। तेन वुत्तं ‘‘अपरपुरे वनसण्डे’’ति। सुनक्खत्तोति तस्स नामं। लिच्छवीनं पन पुत्तत्ता लिच्छविपुत्तोति वुत्तो। अचिरपक्‍कन्तोति विब्भमित्वा गिहिभावूपगमनेन अधुनापक्‍कन्तो। परिसतीति परिसमज्झे। उत्तरिमनुस्सधम्माति एत्थ मनुस्सधम्मा नाम दसकुसलकम्मपथा। ते पटिसेधेतुं न सक्‍कोति। कस्मा? उपारम्भभया। वेसालियञ्हि बहू मनुस्सा रतनत्तये पसन्‍ना बुद्धमामका धम्ममामका सङ्घमामका। ते दसकुसलकम्मपथमत्तम्पि नत्थि समणस्स गोतमस्साति वुत्ते त्वं कत्थ भगवन्तं पाणं हनन्तं अद्दस, कत्थ अदिन्‍नं आदियन्तन्तिआदीनि वत्वा अत्तनो पमाणं न जानासि? किं दन्ता मे अत्थीति पासाणसक्खरा खादसि, अहिनङ्गुट्ठे गण्हितुं वायमसि, ककचदन्तेसु पुप्फावळिकं कीळितुं इच्छसि? मुखतो ते दन्ते पातेस्सामाति वदेय्युं। सो तेसं उपारम्भभया एवं वत्तुं न सक्‍कोति।

    01Bahinagareti nagarassa bahi, na ambapālivanaṃ viya antonagarasmiṃ. Ayaṃ pana jīvakambavanaṃ viya nagarassa bahiddhā vanasaṇḍo. Tena vuttaṃ ‘‘bahinagare’’ti. Aparapureti purassa apare, pacchimadisāyanti attho. Vanasaṇḍeti so kira vanasaṇḍo nagarassa pacchimadisāyaṃ gāvutamatte ṭhāne. Tattha manussā bhagavato gandhakuṭiṃ katvā taṃ parivāretvā bhikkhūnaṃ rattiṭṭhānadivāṭṭhānacaṅkamaleṇakuṭimaṇḍapādīni patiṭṭhapesuṃ, bhagavā tattha viharati. Tena vuttaṃ ‘‘aparapure vanasaṇḍe’’ti. Sunakkhattoti tassa nāmaṃ. Licchavīnaṃ pana puttattā licchaviputtoti vutto. Acirapakkantoti vibbhamitvā gihibhāvūpagamanena adhunāpakkanto. Parisatīti parisamajjhe. Uttarimanussadhammāti ettha manussadhammā nāma dasakusalakammapathā. Te paṭisedhetuṃ na sakkoti. Kasmā? Upārambhabhayā. Vesāliyañhi bahū manussā ratanattaye pasannā buddhamāmakā dhammamāmakā saṅghamāmakā. Te dasakusalakammapathamattampi natthi samaṇassa gotamassāti vutte tvaṃ kattha bhagavantaṃ pāṇaṃ hanantaṃ addasa, kattha adinnaṃ ādiyantantiādīni vatvā attano pamāṇaṃ na jānāsi? Kiṃ dantā me atthīti pāsāṇasakkharā khādasi, ahinaṅguṭṭhe gaṇhituṃ vāyamasi, kakacadantesu pupphāvaḷikaṃ kīḷituṃ icchasi? Mukhato te dante pātessāmāti vadeyyuṃ. So tesaṃ upārambhabhayā evaṃ vattuṃ na sakkoti.

    वेसालिनगरवण्णना निट्ठिता।

    Vesālinagaravaṇṇanā niṭṭhitā.

    उत्तरिमनुस्सधम्मादिवण्णना

    Uttarimanussadhammādivaṇṇanā

    ततो उत्तरिं पन विसेसाधिगमं पटिसेधेन्तो उत्तरि मनुस्सधम्मा अलमरियञाणदस्सनविसेसोति आह।

    Tato uttariṃ pana visesādhigamaṃ paṭisedhento uttari manussadhammā alamariyañāṇadassanavisesoti āha.

    तत्थ अलमरियं ञातुन्ति अलमरियो, अरियभावाय समत्थोति वुत्तं होति। ञाणदस्सनमेव ञाणदस्सनविसेसो। अलमरियो च सो ञाणदस्सनविसेसो चाति अलमरियञाणदस्सनविसेसो। ञाणदस्सनन्ति दिब्बचक्खुपि विपस्सनापि मग्गोपि फलम्पि पच्‍चवेक्खणञाणम्पि सब्बञ्‍ञुतञ्‍ञाणम्पि वुच्‍चति। ‘‘अप्पमत्तो समानो ञाणदस्सनं आराधेती’’ति (म॰ नि॰ १.३११) हि एत्थ दिब्बचक्खु ञाणदस्सनं नाम। ‘‘ञाणदस्सनाय चित्तं अभिनीहरति अभिनिन्‍नामेती’’ति (दी॰ नि॰ १.२३५) एत्थ विपस्सनाञाणं। ‘‘अभब्बा ते ञाणदस्सनाय अनुत्तराय सम्बोधाया’’ति (अ॰ नि॰ ४.१९६) एत्थ मग्गो। ‘‘अयमञ्‍ञो उत्तरि मनुस्सधम्मा अलमरियञाणदस्सनविसेसो अधिगतो फासु विहारो’’ति (म॰ नि॰ १.३२८) एत्थ फलं। ‘‘ञाणञ्‍च पन मे दस्सनं उदपादि, अकुप्पा मे चेतोविमुत्ति, अयमन्तिमा जाति, नत्थि दानि पुनब्भवो’’ति (महाव॰ १६) एत्थ पच्‍चवेक्खणञाणं। ‘‘ञाणञ्‍च पन मे दस्सनं उदपादि सत्ताहकालङ्कतो आळारो काळामो’’ति (म॰ नि॰ २.३४०) एत्थ सब्बञ्‍ञुतञ्‍ञाणं। इध पन लोकुत्तरमग्गो अधिप्पेतो। तञ्हि सो भगवतो पटिसेधेति।

    Tattha alamariyaṃ ñātunti alamariyo, ariyabhāvāya samatthoti vuttaṃ hoti. Ñāṇadassanameva ñāṇadassanaviseso. Alamariyo ca so ñāṇadassanaviseso cāti alamariyañāṇadassanaviseso. Ñāṇadassananti dibbacakkhupi vipassanāpi maggopi phalampi paccavekkhaṇañāṇampi sabbaññutaññāṇampi vuccati. ‘‘Appamatto samāno ñāṇadassanaṃ ārādhetī’’ti (ma. ni. 1.311) hi ettha dibbacakkhu ñāṇadassanaṃ nāma. ‘‘Ñāṇadassanāya cittaṃ abhinīharati abhininnāmetī’’ti (dī. ni. 1.235) ettha vipassanāñāṇaṃ. ‘‘Abhabbā te ñāṇadassanāya anuttarāya sambodhāyā’’ti (a. ni. 4.196) ettha maggo. ‘‘Ayamañño uttari manussadhammā alamariyañāṇadassanaviseso adhigato phāsu vihāro’’ti (ma. ni. 1.328) ettha phalaṃ. ‘‘Ñāṇañca pana me dassanaṃ udapādi, akuppā me cetovimutti, ayamantimā jāti, natthi dāni punabbhavo’’ti (mahāva. 16) ettha paccavekkhaṇañāṇaṃ. ‘‘Ñāṇañca pana me dassanaṃ udapādi sattāhakālaṅkato āḷāro kāḷāmo’’ti (ma. ni. 2.340) ettha sabbaññutaññāṇaṃ. Idha pana lokuttaramaggo adhippeto. Tañhi so bhagavato paṭisedheti.

    तक्‍कपरियाहतन्ति इमिना आचरियं पटिबाहति। एवं किरस्स अहोसि – समणेन गोतमेन आचरिये उपसङ्कमित्वा सुखुमं धम्मन्तरं गहितं नाम नत्थि, तक्‍कपरियाहतं पन तक्‍केत्वा एवं भविस्सति एवं भविस्सतीति तक्‍कपरियाहतं धम्मं देसेतीति। वीमंसानुचरितन्ति इमिना चस्स लोकियपञ्‍ञं अनुजानाति। समणो गोतमो पञ्‍ञवा, सो तं पञ्‍ञासङ्खातं इन्दवजिरूपमं वीमंसं एवं वट्टिस्सति, एवं वट्टिस्सतीति इतो चितो च अनुचरापेत्वा वीमंसाय अनुचरितं धम्मं देसेति। सयंपटिभानन्ति इमिनास्स धम्मेसु पच्‍चक्खभावं पटिबाहति। एवं हिस्स अहोसि – समणस्स गोतमस्स सुखुमं धम्मन्तरं विपस्सना वा मग्गो वा फलं वा पच्‍चवेक्खणा वा नत्थि, अयं पन लद्धपरिसो, राजानं चक्‍कवत्तिं विय नं चत्तारो वण्णा परिवारेन्ति, सुफुसितं पनस्स दन्तावरणं, मुदुका जिव्हा, मधुरो सरो, अनेलगळा वाचा, सो यं यदेवस्स उपट्ठाति, तं तं गहेत्वा सयंपटिभानं कथेन्तो महाजनं रञ्‍जेतीति।

    Takkapariyāhatanti iminā ācariyaṃ paṭibāhati. Evaṃ kirassa ahosi – samaṇena gotamena ācariye upasaṅkamitvā sukhumaṃ dhammantaraṃ gahitaṃ nāma natthi, takkapariyāhataṃ pana takketvā evaṃ bhavissati evaṃ bhavissatīti takkapariyāhataṃ dhammaṃ desetīti. Vīmaṃsānucaritanti iminā cassa lokiyapaññaṃ anujānāti. Samaṇo gotamo paññavā, so taṃ paññāsaṅkhātaṃ indavajirūpamaṃ vīmaṃsaṃ evaṃ vaṭṭissati, evaṃ vaṭṭissatīti ito cito ca anucarāpetvā vīmaṃsāya anucaritaṃ dhammaṃ deseti. Sayaṃpaṭibhānanti imināssa dhammesu paccakkhabhāvaṃ paṭibāhati. Evaṃ hissa ahosi – samaṇassa gotamassa sukhumaṃ dhammantaraṃ vipassanā vā maggo vā phalaṃ vā paccavekkhaṇā vā natthi, ayaṃ pana laddhapariso, rājānaṃ cakkavattiṃ viya naṃ cattāro vaṇṇā parivārenti, suphusitaṃ panassa dantāvaraṇaṃ, mudukā jivhā, madhuro saro, anelagaḷā vācā, so yaṃ yadevassa upaṭṭhāti, taṃ taṃ gahetvā sayaṃpaṭibhānaṃ kathento mahājanaṃ rañjetīti.

    यस्स च ख्वास्स अत्थाय धम्मो देसितोति यस्स च खो अत्थाय अस्स धम्मो देसितो। सेय्यथिदं, रागपटिघातत्थाय असुभकम्मट्ठानं, दोसप्पटिघातत्थाय मेत्ताभावना, मोहपटिघातत्थाय पञ्‍च धम्मा, वितक्‍कूपच्छेदाय आनापानस्सति।

    Yassa ca khvāssa atthāya dhammo desitoti yassa ca kho atthāya assa dhammo desito. Seyyathidaṃ, rāgapaṭighātatthāya asubhakammaṭṭhānaṃ, dosappaṭighātatthāya mettābhāvanā, mohapaṭighātatthāya pañca dhammā, vitakkūpacchedāya ānāpānassati.

    सो निय्याति तक्‍करस्स सम्मा दुक्खक्खयायाति सो धम्मो यो तं यथादेसितं करोति, तस्स तक्‍करस्स सम्मा हेतुना नयेन कारणेन वट्टदुक्खक्खयाय निय्याति गच्छति तमत्थं साधेतीति दीपेति । इदं पनेस न अत्तनो अज्झासयेन वदति। बुद्धानञ्हि धम्मो अनिय्यानिकोति एवमेवं पवेदेय्य, न पन सक्‍कोति वत्तुं। कस्मा? उपारम्भभया। वेसालियञ्हि बहू सोतापन्‍न-सकदागामि-अनागामिउपासका। ते एवं वदेय्युं ‘‘सुनक्खत्त त्वं भगवता देसितधम्मो अनिय्यानिकोति वदसि, यदि अयं धम्मो अनिय्यानिको, इमस्मिं नगरे इमे कस्मा एत्तका सोतापन्‍ना जाता, एत्तका सकदागामी, एत्तका अनागामीति पुब्बे वुत्तनयेन उपारम्भं करेय्यु’’न्ति। सो इमिना उपारम्भभयेन अनिय्यानिकोति वत्तुं असक्‍कोन्तो अज्‍जुनेन विस्सट्ठकण्डं विय अस्स धम्मो अमोघो निय्याति, अब्भन्तरे पनस्स किञ्‍चि नत्थीति वदति।

    So niyyāti takkarassa sammā dukkhakkhayāyāti so dhammo yo taṃ yathādesitaṃ karoti, tassa takkarassa sammā hetunā nayena kāraṇena vaṭṭadukkhakkhayāya niyyāti gacchati tamatthaṃ sādhetīti dīpeti . Idaṃ panesa na attano ajjhāsayena vadati. Buddhānañhi dhammo aniyyānikoti evamevaṃ pavedeyya, na pana sakkoti vattuṃ. Kasmā? Upārambhabhayā. Vesāliyañhi bahū sotāpanna-sakadāgāmi-anāgāmiupāsakā. Te evaṃ vadeyyuṃ ‘‘sunakkhatta tvaṃ bhagavatā desitadhammo aniyyānikoti vadasi, yadi ayaṃ dhammo aniyyāniko, imasmiṃ nagare ime kasmā ettakā sotāpannā jātā, ettakā sakadāgāmī, ettakā anāgāmīti pubbe vuttanayena upārambhaṃ kareyyu’’nti. So iminā upārambhabhayena aniyyānikoti vattuṃ asakkonto ajjunena vissaṭṭhakaṇḍaṃ viya assa dhammo amogho niyyāti, abbhantare panassa kiñci natthīti vadati.

    अस्सोसि खोति वेसालियं ब्राह्मणकुलसेट्ठिकुलादीसु तत्थ तत्थ परिसमज्झे एवं भासमानस्स तं वचनं सुणि, न पन पटिसेधेसि। कस्मा? कारुञ्‍ञताय। एवं किरस्स अहोसि अयं कुद्धो झायमानं वेळुवनं विय पक्खित्तलोणं उद्धनं विय च कोधवसेन पटपटायति, मया पटिबाहितो पन मयिपि आघातं बन्धिस्सति, एवमस्स तथागते च मयि चाति द्वीसु जनेसु आघातो अतिभारियो भविस्सतीति कारुञ्‍ञताय न पटिसेधेसि। अपि चस्स एवं अहोसि, बुद्धानं अवण्णकथनं नाम पुण्णचन्दे दोसारोपनसदिसं, को इमस्स कथं गण्हिस्सति? सयमेव खेळे पच्छिन्‍ने मुखे सुक्खे ओरमिस्सतीति इमिना कारणेन न पटिसेधेसि। पिण्डपातपटिक्‍कन्तोति पिण्डपातपरियेसनतो अपगतो।

    Assosi khoti vesāliyaṃ brāhmaṇakulaseṭṭhikulādīsu tattha tattha parisamajjhe evaṃ bhāsamānassa taṃ vacanaṃ suṇi, na pana paṭisedhesi. Kasmā? Kāruññatāya. Evaṃ kirassa ahosi ayaṃ kuddho jhāyamānaṃ veḷuvanaṃ viya pakkhittaloṇaṃ uddhanaṃ viya ca kodhavasena paṭapaṭāyati, mayā paṭibāhito pana mayipi āghātaṃ bandhissati, evamassa tathāgate ca mayi cāti dvīsu janesu āghāto atibhāriyo bhavissatīti kāruññatāya na paṭisedhesi. Api cassa evaṃ ahosi, buddhānaṃ avaṇṇakathanaṃ nāma puṇṇacande dosāropanasadisaṃ, ko imassa kathaṃ gaṇhissati? Sayameva kheḷe pacchinne mukhe sukkhe oramissatīti iminā kāraṇena na paṭisedhesi. Piṇḍapātapaṭikkantoti piṇḍapātapariyesanato apagato.

    १४७. कोधनोति चण्डो फरुसो। मोघपुरिसोति तुच्छपुरिसो। यस्स हि तस्मिं अत्तभावे मग्गफलानं उपनिस्सयो नत्थि, तं बुद्धा ‘‘मोघपुरिसो’’ति वदन्ति। उपनिस्सये सतिपि तस्मिं खणे मग्गे वा फले वा असति ‘‘मोघपुरिसो’’ति वदन्तियेव। इमस्स पन तस्मिं अत्तभावे मग्गफलानं उपनिस्सयो समुच्छिन्‍नोयेव, तेन तं ‘‘मोघपुरिसो’’ति आह। कोधा च पनस्स एसा वाचा भासिताति एसा च पनस्स वाचा कोधेन भासिता।

    147.Kodhanoti caṇḍo pharuso. Moghapurisoti tucchapuriso. Yassa hi tasmiṃ attabhāve maggaphalānaṃ upanissayo natthi, taṃ buddhā ‘‘moghapuriso’’ti vadanti. Upanissaye satipi tasmiṃ khaṇe magge vā phale vā asati ‘‘moghapuriso’’ti vadantiyeva. Imassa pana tasmiṃ attabhāve maggaphalānaṃ upanissayo samucchinnoyeva, tena taṃ ‘‘moghapuriso’’ti āha. Kodhā ca panassa esā vācā bhāsitāti esā ca panassa vācā kodhena bhāsitā.

    कस्मा पनेस भगवतो कुद्धोति? अयञ्हि पुब्बे भगवन्तं उपसङ्कमित्वा दिब्बचक्खुपरिकम्मं पुच्छि। अथस्स भगवा कथेसि। सो दिब्बचक्खुं निब्बत्तेत्वा आलोकं वड्ढेत्वा देवलोके ओलोकेन्तो नन्दनवनचित्तलतावनफारुसकवनमिस्सकवनेसु दिब्बसम्पत्तिं अनुभवमाने देवपुत्ते च देवधीतरो च दिस्वा एतेसं एवरूपाय अत्तभावसम्पत्तिया ठितानं कीवमधुरो नु खो सद्दो भविस्सतीति सद्दं सोतुकामो हुत्वा दसबलं उपसङ्कमित्वा दिब्बसोतधातुपरिकम्मं पुच्छि। भगवा पनस्स दिब्बसोतधातुया उपनिस्सयो नत्थीति ञत्वा परिकम्मं न कथेसि। न हि बुद्धा उपनिस्सयविरहित तस्स परिकम्मं कथेन्ति। सो भगवति आघातं बन्धित्वा चिन्तेसि ‘‘अहं समणं गोतमं पठमं दिब्बचक्खुपरिकम्मं पुच्छिं, सो ‘मय्हं तं सम्पज्‍जतु वा मा वा सम्पज्‍जतू’ति कथेसि। अहं पन पच्‍चत्तपुरिसकारेन तं निब्बत्तेत्वा दिब्बसोतधातुपरिकम्मं पुच्छिं, तं मे न कथेसि। अद्धास्स एवं होति ‘अयं राजपब्बजितो दिब्बचक्खुञाणं निब्बत्तेत्वा दिब्बसोतधातुञाणं निब्बत्तेत्वा चेतोपरियञाणं निब्बत्तेत्वा आसवानं खयञाणं निब्बत्तेत्वा मया समसमो भविस्सती’ति इस्सामच्छरियवसेन मय्हं न कथेती’’ति। भिय्योसो आघातं बन्धित्वा कासायानि छड्डेत्वा गिहिभावं पत्वापि न तुण्हीभूतो विचरति। दसबलं पन असता तुच्छेन अब्भाचिक्खन्तो विचरति। तेनाह भगवा ‘‘कोधा च पनस्स एसा वाचा भासिता’’ति।

    Kasmā panesa bhagavato kuddhoti? Ayañhi pubbe bhagavantaṃ upasaṅkamitvā dibbacakkhuparikammaṃ pucchi. Athassa bhagavā kathesi. So dibbacakkhuṃ nibbattetvā ālokaṃ vaḍḍhetvā devaloke olokento nandanavanacittalatāvanaphārusakavanamissakavanesu dibbasampattiṃ anubhavamāne devaputte ca devadhītaro ca disvā etesaṃ evarūpāya attabhāvasampattiyā ṭhitānaṃ kīvamadhuro nu kho saddo bhavissatīti saddaṃ sotukāmo hutvā dasabalaṃ upasaṅkamitvā dibbasotadhātuparikammaṃ pucchi. Bhagavā panassa dibbasotadhātuyā upanissayo natthīti ñatvā parikammaṃ na kathesi. Na hi buddhā upanissayavirahita tassa parikammaṃ kathenti. So bhagavati āghātaṃ bandhitvā cintesi ‘‘ahaṃ samaṇaṃ gotamaṃ paṭhamaṃ dibbacakkhuparikammaṃ pucchiṃ, so ‘mayhaṃ taṃ sampajjatu vā mā vā sampajjatū’ti kathesi. Ahaṃ pana paccattapurisakārena taṃ nibbattetvā dibbasotadhātuparikammaṃ pucchiṃ, taṃ me na kathesi. Addhāssa evaṃ hoti ‘ayaṃ rājapabbajito dibbacakkhuñāṇaṃ nibbattetvā dibbasotadhātuñāṇaṃ nibbattetvā cetopariyañāṇaṃ nibbattetvā āsavānaṃ khayañāṇaṃ nibbattetvā mayā samasamo bhavissatī’ti issāmacchariyavasena mayhaṃ na kathetī’’ti. Bhiyyoso āghātaṃ bandhitvā kāsāyāni chaḍḍetvā gihibhāvaṃ patvāpi na tuṇhībhūto vicarati. Dasabalaṃ pana asatā tucchena abbhācikkhanto vicarati. Tenāha bhagavā ‘‘kodhā ca panassa esā vācā bhāsitā’’ti.

    वण्णो हेसो, सारिपुत्ताति, सारिपुत्त, तथागतेन सतसहस्सकप्पाधिकानि चत्तारि असङ्ख्येय्यानि पारमियो पूरेन्तेन एतदत्थमेव वायामो कतो ‘‘देसनाधम्मो मे निय्यानिको भविस्सती’’ति। तस्मा यो एवं वदेय्य, सो वण्णंयेव तथागतस्स भासति। वण्णो हेसो, सारिपुत्त, तथागतस्स गुणो एसो तथागतस्स, न अगुणोति दस्सेति।

    Vaṇṇo heso, sāriputtāti, sāriputta, tathāgatena satasahassakappādhikāni cattāri asaṅkhyeyyāni pāramiyo pūrentena etadatthameva vāyāmo kato ‘‘desanādhammo me niyyāniko bhavissatī’’ti. Tasmā yo evaṃ vadeyya, so vaṇṇaṃyeva tathāgatassa bhāsati. Vaṇṇo heso, sāriputta, tathāgatassa guṇo eso tathāgatassa, na aguṇoti dasseti.

    अयम्पि हि नाम सारिपुत्तातिआदिना किं दस्सेति? सुनक्खत्तेन पटिसिद्धस्स उत्तरिमनुस्सधम्मस्स अत्तनि अत्थितं दस्सेति। भगवा किर अयं, सारिपुत्त, सुनक्खत्तो मोघपुरिसो नत्थि तथागतस्स उत्तरिमनुस्सधम्मोति वदति। मय्हञ्‍च सब्बञ्‍ञुतञ्‍ञाणं नाम अत्थि, इद्धिविधञाणं नाम अत्थि, दिब्बसोतधातुञाणं नाम अत्थि, चेतोपरियञाणं नाम अत्थि, दसबलञाणं नाम अत्थि, चतुवेसारज्‍जञाणं नाम अत्थि, अट्ठसु परिसासु अकम्पनञाणं नाम अत्थि, चतुयोनिपरिच्छेदकञाणं नाम अत्थि, पञ्‍चगतिपरिच्छेदकञाणं नाम अत्थि, सब्बेपि चेते उत्तरिमनुस्सधम्मायेव। एवरूपेसु उत्तरिमनुस्सधम्मेसु एकस्सापि विजाननसमत्थं धम्मन्वयमत्तम्पि नाम एतस्स मोघपुरिसस्स न भविस्सतीति एतमत्थं दस्सेतुं अयम्पि हि नाम सारिपुत्तातिआदिना नयेन इमं देसनं आरभि। तत्थ अन्वेतीति अन्वयो, जानाति , अनुबुज्झतीति अत्थो। धम्मस्स अन्वयो धम्मन्वयो, तं तं सब्बञ्‍ञुतञ्‍ञाणादिधम्मं जाननपञ्‍ञायेतं अधिवचनं। ‘‘इतिपि सो भगवा’’तिआदीहि एवरूपम्पि नाम मय्हं सब्बञ्‍ञुतञ्‍ञाणसङ्खातं उत्तरिमनुस्सधम्मं विज्‍जमानमेव अत्थीति जानितुं तस्स मोघपुरिसस्स धम्मन्वयोपि न भविस्सतीति दस्सेति। इद्धिविधञाणादीसुपि एवं योजना वेदितब्बा।

    Ayampihi nāma sāriputtātiādinā kiṃ dasseti? Sunakkhattena paṭisiddhassa uttarimanussadhammassa attani atthitaṃ dasseti. Bhagavā kira ayaṃ, sāriputta, sunakkhatto moghapuriso natthi tathāgatassa uttarimanussadhammoti vadati. Mayhañca sabbaññutaññāṇaṃ nāma atthi, iddhividhañāṇaṃ nāma atthi, dibbasotadhātuñāṇaṃ nāma atthi, cetopariyañāṇaṃ nāma atthi, dasabalañāṇaṃ nāma atthi, catuvesārajjañāṇaṃ nāma atthi, aṭṭhasu parisāsu akampanañāṇaṃ nāma atthi, catuyoniparicchedakañāṇaṃ nāma atthi, pañcagatiparicchedakañāṇaṃ nāma atthi, sabbepi cete uttarimanussadhammāyeva. Evarūpesu uttarimanussadhammesu ekassāpi vijānanasamatthaṃ dhammanvayamattampi nāma etassa moghapurisassa na bhavissatīti etamatthaṃ dassetuṃ ayampi hi nāma sāriputtātiādinā nayena imaṃ desanaṃ ārabhi. Tattha anvetīti anvayo, jānāti , anubujjhatīti attho. Dhammassa anvayo dhammanvayo, taṃ taṃ sabbaññutaññāṇādidhammaṃ jānanapaññāyetaṃ adhivacanaṃ. ‘‘Itipi so bhagavā’’tiādīhi evarūpampi nāma mayhaṃ sabbaññutaññāṇasaṅkhātaṃ uttarimanussadhammaṃ vijjamānameva atthīti jānituṃ tassa moghapurisassa dhammanvayopi na bhavissatīti dasseti. Iddhividhañāṇādīsupi evaṃ yojanā veditabbā.

    उत्तरिमनुस्सधम्मादिवण्णना निट्ठिता।

    Uttarimanussadhammādivaṇṇanā niṭṭhitā.

    दसबलञाणादिवण्णना

    Dasabalañāṇādivaṇṇanā

    १४८. एत्थ च किञ्‍चापि चेतोपरियञाणानन्तरं तिस्सो विज्‍जा वत्तब्बा सियुं, यस्मा पन तासु वुत्तासु उपरि दसबलञाणं न परिपूरति, तस्मा ता अवत्वा तथागतस्स दसबलञाणं परिपूरं कत्वा दस्सेन्तो दस खो पनिमानि सारिपुत्तातिआदिमाह। तत्थ तथागतबलानीति अञ्‍ञेहि असाधारणानि तथागतस्सेव बलानि। यथा वा पुब्बबुद्धानं बलानि पुञ्‍ञुस्सयसम्पत्तिया आगतानि, तथा आगतबलानीतिपि अत्थो। तत्थ दुविधं तथागतबलं कायबलञ्‍च ञाणबलञ्‍च। तेसु कायबलं हत्थिकुलानुसारेन वेदितब्बं। वुत्तञ्हेतं पोराणेहि –

    148. Ettha ca kiñcāpi cetopariyañāṇānantaraṃ tisso vijjā vattabbā siyuṃ, yasmā pana tāsu vuttāsu upari dasabalañāṇaṃ na paripūrati, tasmā tā avatvā tathāgatassa dasabalañāṇaṃ paripūraṃ katvā dassento dasa kho panimāni sāriputtātiādimāha. Tattha tathāgatabalānīti aññehi asādhāraṇāni tathāgatasseva balāni. Yathā vā pubbabuddhānaṃ balāni puññussayasampattiyā āgatāni, tathā āgatabalānītipi attho. Tattha duvidhaṃ tathāgatabalaṃ kāyabalañca ñāṇabalañca. Tesu kāyabalaṃ hatthikulānusārena veditabbaṃ. Vuttañhetaṃ porāṇehi –

    ‘‘कालावकञ्‍च गङ्गेय्यं, पण्डरं तम्बपिङ्गलं।

    ‘‘Kālāvakañca gaṅgeyyaṃ, paṇḍaraṃ tambapiṅgalaṃ;

    गन्धमङ्गलहेमञ्‍च, उपोसथछद्दन्तिमे दसा’’ति॥

    Gandhamaṅgalahemañca, uposathachaddantime dasā’’ti.

    इमानि हि दस हत्थिकुलानि। तत्थ कालावकन्ति पकतिहत्थिकुलं दट्ठब्बं। यं दसन्‍नं पुरिसानं कायबलं, तं एकस्स कालावकहत्थिनो। यं दसन्‍नं कालावकानं बलं, तं एकस्स गङ्गेय्यस्स। यं दसन्‍नं गङ्गेय्यानं, तं एकस्स पण्डरस्स। यं दसन्‍नं पण्डरानं, तं एकस्स तम्बस्स। यं दसन्‍नं तम्बानं, तं एकस्स पिङ्गलस्स। यं दसन्‍नं पिङ्गलानं, तं एकस्स गन्धहत्थिनो। यं दसन्‍नं गन्धहत्थीनं, तं एकस्स मङ्गलस्स। यं दसन्‍नं मङ्गलानं, तं एकस्स हेमवतस्स। यं दसन्‍नं हेमवतानं, तं एकस्स उपोसथस्स। यं दसन्‍नं उपोसथानं, तं एकस्स छद्दन्तस्स। यं दसन्‍नं छद्दन्तानं तं एकस्स तथागतस्स। नारायनसङ्घातबलन्तिपि इदमेव वुच्‍चति । तदेतं पकतिहत्थिगणनाय हत्थीनं कोटिसहस्सानं पुरिसगणनाय दसन्‍नं पुरिसकोटिसहस्सानं बलं होति। इदं ताव तथागतस्स कायबलं

    Imāni hi dasa hatthikulāni. Tattha kālāvakanti pakatihatthikulaṃ daṭṭhabbaṃ. Yaṃ dasannaṃ purisānaṃ kāyabalaṃ, taṃ ekassa kālāvakahatthino. Yaṃ dasannaṃ kālāvakānaṃ balaṃ, taṃ ekassa gaṅgeyyassa. Yaṃ dasannaṃ gaṅgeyyānaṃ, taṃ ekassa paṇḍarassa. Yaṃ dasannaṃ paṇḍarānaṃ, taṃ ekassa tambassa. Yaṃ dasannaṃ tambānaṃ, taṃ ekassa piṅgalassa. Yaṃ dasannaṃ piṅgalānaṃ, taṃ ekassa gandhahatthino. Yaṃ dasannaṃ gandhahatthīnaṃ, taṃ ekassa maṅgalassa. Yaṃ dasannaṃ maṅgalānaṃ, taṃ ekassa hemavatassa. Yaṃ dasannaṃ hemavatānaṃ, taṃ ekassa uposathassa. Yaṃ dasannaṃ uposathānaṃ, taṃ ekassa chaddantassa. Yaṃ dasannaṃ chaddantānaṃ taṃ ekassa tathāgatassa. Nārāyanasaṅghātabalantipi idameva vuccati . Tadetaṃ pakatihatthigaṇanāya hatthīnaṃ koṭisahassānaṃ purisagaṇanāya dasannaṃ purisakoṭisahassānaṃ balaṃ hoti. Idaṃ tāva tathāgatassa kāyabalaṃ.

    ञाणबलं पन पाळियं ताव आगतमेव। दसबलञाणं, चतुवेसारज्‍जञाणं, अट्ठसु परिसासु अकम्पनञाणं, चतुयोनिपरिच्छेदकञाणं, पञ्‍चगतिपरिच्छेदकञाणं। संयुत्तके (सं॰ नि॰ २.३४) आगतानि तेसत्तति ञाणानि सत्तसत्तति ञाणानीति एवं अञ्‍ञानिपि अनेकानि ञाणसहस्सानि, एतं ञाणबलं नाम। इधापि ञाणबलमेव अधिप्पेतं। ञाणञ्हि अकम्पियट्ठेन उपत्थम्भनट्ठेन च बलन्ति वुत्तं।

    Ñāṇabalaṃ pana pāḷiyaṃ tāva āgatameva. Dasabalañāṇaṃ, catuvesārajjañāṇaṃ, aṭṭhasu parisāsu akampanañāṇaṃ, catuyoniparicchedakañāṇaṃ, pañcagatiparicchedakañāṇaṃ. Saṃyuttake (saṃ. ni. 2.34) āgatāni tesattati ñāṇāni sattasattati ñāṇānīti evaṃ aññānipi anekāni ñāṇasahassāni, etaṃ ñāṇabalaṃ nāma. Idhāpi ñāṇabalameva adhippetaṃ. Ñāṇañhi akampiyaṭṭhena upatthambhanaṭṭhena ca balanti vuttaṃ.

    येहि बलेहि समन्‍नागतोति येहि दसहि ञाणबलेहि उपेतो समुपेतो। आसभं ठानन्ति सेट्ठट्ठानं उत्तमट्ठानं। आसभा वा पुब्बबुद्धा, तेसं ठानन्ति अत्थो। अपिच गवसतजेट्ठको उसभो, गवसहस्सजेट्ठको वसभो। वजसतजेट्ठको वा उसभो, वजसहस्सजेट्ठको वसभो। सब्बगवसेट्ठो सब्बपरिस्सयसहो सेतो पासादिको महाभारवहो असनिसतसद्देहिपि अकम्पनियो निसभो, सो इध उसभोति अधिप्पेतो। इदम्पि हि तस्स परियायवचनं। उसभस्स इदन्ति आसभं। ठानन्ति चतूहि पादेहि पथविं उप्पीळेत्वा अचलट्ठानं। इदं पन आसभं वियाति आसभं। यथेव हि निसभसङ्खातो उसभो उसभबलेन समन्‍नागतो चतूहि पादेहि पथविं उप्पीळेत्वा अचलट्ठानेन तिट्ठति, एवं तथागतोपि दसहि तथागतबलेहि समन्‍नागतो चतूहि वेसारज्‍जपादेहि अट्ठपरिसपथविं उप्पीळेत्वा सदेवके लोके केनचि पच्‍चत्थिकेन पच्‍चामित्तेन अकम्पियो अचलट्ठानेन तिट्ठति। एवं तिट्ठमानोव तं आसभं ठानं पटिजानाति, उपगच्छति न पच्‍चक्खाति अत्तनि आरोपेति। तेन वुत्तं ‘‘आसभं ठानं पटिजानाती’’ति।

    Yehi balehi samannāgatoti yehi dasahi ñāṇabalehi upeto samupeto. Āsabhaṃ ṭhānanti seṭṭhaṭṭhānaṃ uttamaṭṭhānaṃ. Āsabhā vā pubbabuddhā, tesaṃ ṭhānanti attho. Apica gavasatajeṭṭhako usabho, gavasahassajeṭṭhako vasabho. Vajasatajeṭṭhako vā usabho, vajasahassajeṭṭhako vasabho. Sabbagavaseṭṭho sabbaparissayasaho seto pāsādiko mahābhāravaho asanisatasaddehipi akampaniyo nisabho, so idha usabhoti adhippeto. Idampi hi tassa pariyāyavacanaṃ. Usabhassa idanti āsabhaṃ. Ṭhānanti catūhi pādehi pathaviṃ uppīḷetvā acalaṭṭhānaṃ. Idaṃ pana āsabhaṃ viyāti āsabhaṃ. Yatheva hi nisabhasaṅkhāto usabho usabhabalena samannāgato catūhi pādehi pathaviṃ uppīḷetvā acalaṭṭhānena tiṭṭhati, evaṃ tathāgatopi dasahi tathāgatabalehi samannāgato catūhi vesārajjapādehi aṭṭhaparisapathaviṃ uppīḷetvā sadevake loke kenaci paccatthikena paccāmittena akampiyo acalaṭṭhānena tiṭṭhati. Evaṃ tiṭṭhamānova taṃ āsabhaṃ ṭhānaṃ paṭijānāti, upagacchati na paccakkhāti attani āropeti. Tena vuttaṃ ‘‘āsabhaṃ ṭhānaṃ paṭijānātī’’ti.

    परिसासूति अट्ठसु परिसासु। सीहनादं नदतीति सेट्ठनादं अभीतनादं नदति, सीहनादसदिसं वा नादं नदति। अयमत्थो सीहनादसुत्तेन दीपेतब्बो। यथा वा सीहो सहनतो हननतो च सीहोति वुच्‍चति, एवं तथागतो लोकधम्मानं सहनतो परप्पवादानञ्‍च हननतो सीहोति वुच्‍चति। एवं वुत्तस्स सीहस्स नादं सीहनादं। तत्थ यथा सीहो सीहबलेन समन्‍नागतो सब्बत्थ विसारदो विगतलोमहंसो सीहनादं नदति, एवं तथागतसीहोपि तथागतबलेहि समन्‍नागतो अट्ठसु परिसासु विसारदो विगतलोमहंसो इति रूपन्तिआदिना नयेन नानाविधदेसनाविलाससम्पन्‍नं सीहनादं नदति। तेन वुत्तं ‘‘परिसासु सीहनादं नदती’’ति। ब्रह्मचक्‍कं पवत्तेतीति एत्थ ब्रह्मन्ति सेट्ठं उत्तमं विसिट्ठं। चक्‍क-सद्दो पनायं –

    Parisāsūti aṭṭhasu parisāsu. Sīhanādaṃ nadatīti seṭṭhanādaṃ abhītanādaṃ nadati, sīhanādasadisaṃ vā nādaṃ nadati. Ayamattho sīhanādasuttena dīpetabbo. Yathā vā sīho sahanato hananato ca sīhoti vuccati, evaṃ tathāgato lokadhammānaṃ sahanato parappavādānañca hananato sīhoti vuccati. Evaṃ vuttassa sīhassa nādaṃ sīhanādaṃ. Tattha yathā sīho sīhabalena samannāgato sabbattha visārado vigatalomahaṃso sīhanādaṃ nadati, evaṃ tathāgatasīhopi tathāgatabalehi samannāgato aṭṭhasu parisāsu visārado vigatalomahaṃso iti rūpantiādinā nayena nānāvidhadesanāvilāsasampannaṃ sīhanādaṃ nadati. Tena vuttaṃ ‘‘parisāsu sīhanādaṃ nadatī’’ti. Brahmacakkaṃ pavattetīti ettha brahmanti seṭṭhaṃ uttamaṃ visiṭṭhaṃ. Cakka-saddo panāyaṃ –

    सम्पत्तियं लक्खणे च, रथङ्गे इरियापथे।

    Sampattiyaṃ lakkhaṇe ca, rathaṅge iriyāpathe;

    दाने रतनधम्मूर-चक्‍कादीसु च दिस्सति।

    Dāne ratanadhammūra-cakkādīsu ca dissati;

    धम्मचक्‍के इध मतो, तञ्‍च द्वेधा विभावये॥

    Dhammacakke idha mato, tañca dvedhā vibhāvaye.

    ‘‘चत्तारिमानि, भिक्खवे, चक्‍कानि, येहि समन्‍नागतानं देवमनुस्सान’’न्तिआदीसु (अ॰ नि॰ ४.३१) हि अयं सम्पत्तियं दिस्सति। ‘‘पादतलेसु चक्‍कानि जातानी’’ति (दी॰ नि॰ २.३५) एत्थ लक्खणे। ‘‘चक्‍कंव वहतो पद’’न्ति (ध॰ प॰ १) एत्थ रथङ्गे। ‘‘चतुचक्‍कं नवद्वार’’न्ति (सं॰ नि॰ १.२९) एत्थ इरियापथे। ‘‘ददं भुञ्‍ज मा च पमादो, चक्‍कं पवत्तय सब्बपाणिन’’न्ति (जा॰ १.७.१४९) एत्थ दाने। ‘‘दिब्बं चक्‍करतनं पातुरहोसी’’ति (दी॰ नि॰ २.२४३) एत्थ रतनचक्‍के। ‘‘मया पवत्तितं चक्‍क’’न्ति (सु॰ नि॰ ५६२) एत्थ धम्मचक्‍के। ‘‘इच्छाहतस्स पोसस्स, चक्‍कं भमति मत्थके’’ति (जा॰ १.१.१०४; १.५.१०३) एत्थ उरचक्‍के। ‘‘खुरपरियन्तेन चेपि चक्‍केना’’ति (दी॰ नि॰ १.१६६) एत्थ पहरणचक्‍के। ‘‘असनिविचक्‍क’’न्ति (दी॰ नि॰ ३.६१; सं॰ नि॰ २.१६२) एत्थ असनिमण्डले। इध पनायं धम्मचक्‍के अधिप्पेतो।

    ‘‘Cattārimāni, bhikkhave, cakkāni, yehi samannāgatānaṃ devamanussāna’’ntiādīsu (a. ni. 4.31) hi ayaṃ sampattiyaṃ dissati. ‘‘Pādatalesu cakkāni jātānī’’ti (dī. ni. 2.35) ettha lakkhaṇe. ‘‘Cakkaṃva vahato pada’’nti (dha. pa. 1) ettha rathaṅge. ‘‘Catucakkaṃ navadvāra’’nti (saṃ. ni. 1.29) ettha iriyāpathe. ‘‘Dadaṃ bhuñja mā ca pamādo, cakkaṃ pavattaya sabbapāṇina’’nti (jā. 1.7.149) ettha dāne. ‘‘Dibbaṃ cakkaratanaṃ pāturahosī’’ti (dī. ni. 2.243) ettha ratanacakke. ‘‘Mayā pavattitaṃ cakka’’nti (su. ni. 562) ettha dhammacakke. ‘‘Icchāhatassa posassa, cakkaṃ bhamati matthake’’ti (jā. 1.1.104; 1.5.103) ettha uracakke. ‘‘Khurapariyantena cepi cakkenā’’ti (dī. ni. 1.166) ettha paharaṇacakke. ‘‘Asanivicakka’’nti (dī. ni. 3.61; saṃ. ni. 2.162) ettha asanimaṇḍale. Idha panāyaṃ dhammacakke adhippeto.

    तं पन धम्मचक्‍कं दुविधं होति पटिवेधञाणञ्‍चेव देसनाञाणञ्‍च। तत्थ पञ्‍ञापभावितं अत्तनो अरियबलावहं पटिवेधञाणं। करुणापभावितं सावकानं अरियबलावहं देसनाञाणं। तत्थ पटिवेधञाणं उप्पज्‍जमानं उप्पन्‍नन्ति दुविधं। तञ्हि अभिनिक्खमनतो याव अरहत्तमग्गा उप्पज्‍जमानं, फलक्खणे उप्पन्‍नं नाम। तुसितभवनतो वा याव महाबोधिपल्‍लङ्के अरहत्तमग्गा उप्पज्‍जमानं, फलक्खणे उप्पन्‍नं नाम। दीपङ्करदसबलतो पट्ठाय वा याव अरहत्तमग्गा उप्पज्‍जमानं, फलक्खणे उप्पन्‍नं नाम। देसनाञाणम्पि पवत्तमानं पवत्तन्ति दुविधं। तञ्हि याव अञ्‍ञातकोण्डञ्‍ञस्स सोतापत्तिमग्गा पवत्तमानं, फलक्खणे पवत्तं नाम। तेसु पटिवेधञाणं लोकुत्तरं, देसनाञाणं लोकियं। उभयम्पि पनेतं अञ्‍ञेहि असाधारणं, बुद्धानंयेव ओरसञाणं।

    Taṃ pana dhammacakkaṃ duvidhaṃ hoti paṭivedhañāṇañceva desanāñāṇañca. Tattha paññāpabhāvitaṃ attano ariyabalāvahaṃ paṭivedhañāṇaṃ. Karuṇāpabhāvitaṃ sāvakānaṃ ariyabalāvahaṃ desanāñāṇaṃ. Tattha paṭivedhañāṇaṃ uppajjamānaṃ uppannanti duvidhaṃ. Tañhi abhinikkhamanato yāva arahattamaggā uppajjamānaṃ, phalakkhaṇe uppannaṃ nāma. Tusitabhavanato vā yāva mahābodhipallaṅke arahattamaggā uppajjamānaṃ, phalakkhaṇe uppannaṃ nāma. Dīpaṅkaradasabalato paṭṭhāya vā yāva arahattamaggā uppajjamānaṃ, phalakkhaṇe uppannaṃ nāma. Desanāñāṇampi pavattamānaṃ pavattanti duvidhaṃ. Tañhi yāva aññātakoṇḍaññassa sotāpattimaggā pavattamānaṃ, phalakkhaṇe pavattaṃ nāma. Tesu paṭivedhañāṇaṃ lokuttaraṃ, desanāñāṇaṃ lokiyaṃ. Ubhayampi panetaṃ aññehi asādhāraṇaṃ, buddhānaṃyeva orasañāṇaṃ.

    इदानि येहि बलेहि समन्‍नागतो तथागतो आसभं ठानं पटिजानाति, यानि आदितोव ‘‘दस खो पनिमानि, सारिपुत्त, तथागतस्स तथागतबलानी’’ति निक्खित्तानि, तानि वित्थारतो दस्सेतुं कतमानि दस? इध, सारिपुत्त, तथागतो ठानञ्‍च ठानतोतिआदिमाह। तत्थ ठानञ्‍च ठानतोति कारणञ्‍च कारणतो। कारणञ्हि यस्मा तत्थ फलं तिट्ठति तदायत्तवुत्तियाय उप्पज्‍जति चेव पवत्तति च, तस्मा ठानन्ति वुच्‍चति। तं भगवा ‘‘ये ये धम्मा येसं येसं धम्मानं हेतू पच्‍चया उप्पादाय, तं तं ठानं। ये ये धम्मा येसं येसं धम्मानं न हेतू न पच्‍चया उप्पादाय, तं तं अट्ठान’’न्ति पजानन्तो ठानञ्‍च ठानतो अट्ठानञ्‍च अट्ठानतो यथाभूतं पजानाति। अभिधम्मे पनेतं, ‘‘तत्थ कतमं तथागतस्स ठानञ्‍च ठानतो अट्ठानञ्‍च अट्ठानतो यथाभूतं ञाण’’न्तिआदिना (विभ॰ ८०९) नयेन वित्थारितमेव। यम्पीति येन ञाणेन। इदम्पि, सारिपुत्त, तथागतस्साति इदम्पि ठानाट्ठानञाणं तथागतस्स तथागतबलं नाम होतीति अत्थो। एवं सब्बपदेसु योजना वेदितब्बा।

    Idāni yehi balehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, yāni āditova ‘‘dasa kho panimāni, sāriputta, tathāgatassa tathāgatabalānī’’ti nikkhittāni, tāni vitthārato dassetuṃ katamāni dasa? Idha, sāriputta, tathāgato ṭhānañca ṭhānatotiādimāha. Tattha ṭhānañca ṭhānatoti kāraṇañca kāraṇato. Kāraṇañhi yasmā tattha phalaṃ tiṭṭhati tadāyattavuttiyāya uppajjati ceva pavattati ca, tasmā ṭhānanti vuccati. Taṃ bhagavā ‘‘ye ye dhammā yesaṃ yesaṃ dhammānaṃ hetū paccayā uppādāya, taṃ taṃ ṭhānaṃ. Ye ye dhammā yesaṃ yesaṃ dhammānaṃ na hetū na paccayā uppādāya, taṃ taṃ aṭṭhāna’’nti pajānanto ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti. Abhidhamme panetaṃ, ‘‘tattha katamaṃ tathāgatassa ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ ñāṇa’’ntiādinā (vibha. 809) nayena vitthāritameva. Yampīti yena ñāṇena. Idampi, sāriputta, tathāgatassāti idampi ṭhānāṭṭhānañāṇaṃ tathāgatassa tathāgatabalaṃ nāma hotīti attho. Evaṃ sabbapadesu yojanā veditabbā.

    कम्मसमादानानन्ति समादियित्वा कतानं कुसलाकुसलकम्मानं, कम्ममेव वा कम्मसमादानं। ठानसो हेतुसोति पच्‍चयतो चेव हेतुतो च। तत्थ गतिउपधिकालपयोगा विपाकस्स ठानं। कम्मं हेतु। इमस्स पन ञाणस्स वित्थारकथा ‘‘अत्थेकच्‍चानि पापकानि कम्मसमादानानि गतिसम्पत्तिपटिबाळ्हानि न विपच्‍चन्ती’’तिआदिना (विभ॰ ८१०) नयेन अभिधम्मे आगतायेव।

    Kammasamādānānanti samādiyitvā katānaṃ kusalākusalakammānaṃ, kammameva vā kammasamādānaṃ. Ṭhānaso hetusoti paccayato ceva hetuto ca. Tattha gatiupadhikālapayogā vipākassa ṭhānaṃ. Kammaṃ hetu. Imassa pana ñāṇassa vitthārakathā ‘‘atthekaccāni pāpakāni kammasamādānāni gatisampattipaṭibāḷhāni na vipaccantī’’tiādinā (vibha. 810) nayena abhidhamme āgatāyeva.

    सब्बत्थगामिनिन्ति सब्बगतिगामिनिं अगतिगामिनिञ्‍च। पटिपदन्ति मग्गं। यथाभूतं पजानातीति बहूसुपि मनुस्सेसु एकमेव पाणं घातेन्तेसु इमस्स चेतना निरयगामिनी भविस्सति, इमस्स चेतना तिरच्छानयोनिगामिनीति इमिना नयेन एकवत्थुस्मिम्पि कुसलाकुसलचेतनासङ्खातानं पटिपत्तीनं अविपरीततो सभावं जानाति। इमस्स च ञाणस्स वित्थारकथा ‘‘तत्थ कतमं तथागतस्स सब्बत्थगामिनिं पटिपदं यथाभूतं ञाणं? इध तथागतो अयं मग्गो अयं पटिपदा निरयगामीति पजानाती’’तिआदिना (विभ॰ ८११) नयेन अभिधम्मे आगतायेव।

    Sabbatthagāmininti sabbagatigāminiṃ agatigāminiñca. Paṭipadanti maggaṃ. Yathābhūtaṃ pajānātīti bahūsupi manussesu ekameva pāṇaṃ ghātentesu imassa cetanā nirayagāminī bhavissati, imassa cetanā tiracchānayonigāminīti iminā nayena ekavatthusmimpi kusalākusalacetanāsaṅkhātānaṃ paṭipattīnaṃ aviparītato sabhāvaṃ jānāti. Imassa ca ñāṇassa vitthārakathā ‘‘tattha katamaṃ tathāgatassa sabbatthagāminiṃ paṭipadaṃ yathābhūtaṃ ñāṇaṃ? Idha tathāgato ayaṃ maggo ayaṃ paṭipadā nirayagāmīti pajānātī’’tiādinā (vibha. 811) nayena abhidhamme āgatāyeva.

    अनेकधातुन्ति चक्खुधातुआदीहि कामधातुआदीहि वा धातूहि बहुधातुं। नानाधातुन्ति तासंयेव धातूनं विलक्खणताय नानप्पकारधातुं। लोकन्ति खन्धायतनधातुलोकं। यथाभूतं पजानातीति तासं तासं धातूनं अविपरीततो सभावं पटिविज्झति। इदम्पि ञाणं ‘‘तत्थ कतमं तथागतस्स अनेकधातुनानाधातुलोकं यथाभूतं ञाणं, इध तथागतो खन्धनानत्तं पजानाती’’तिआदिना नयेन अभिधम्मे वित्थारितमेव।

    Anekadhātunti cakkhudhātuādīhi kāmadhātuādīhi vā dhātūhi bahudhātuṃ. Nānādhātunti tāsaṃyeva dhātūnaṃ vilakkhaṇatāya nānappakāradhātuṃ. Lokanti khandhāyatanadhātulokaṃ. Yathābhūtaṃ pajānātīti tāsaṃ tāsaṃ dhātūnaṃ aviparītato sabhāvaṃ paṭivijjhati. Idampi ñāṇaṃ ‘‘tattha katamaṃ tathāgatassa anekadhātunānādhātulokaṃ yathābhūtaṃ ñāṇaṃ, idha tathāgato khandhanānattaṃ pajānātī’’tiādinā nayena abhidhamme vitthāritameva.

    नानाधिमुत्तिकतन्ति हीनादीहि अधिमुत्तीहि नानाधिमुत्तिकभावं। इदम्पि ञाणं, ‘‘तत्थ कतमं तथागतस्स सत्तानं नानाधिमुत्तिकतं यथाभूतं ञाणं, इध तथागतो पजानाति सन्ति सत्ता हीनाधिमुत्तिका’’ति आदिना नयेन अभिधम्मे वित्थारितमेव।

    Nānādhimuttikatanti hīnādīhi adhimuttīhi nānādhimuttikabhāvaṃ. Idampi ñāṇaṃ, ‘‘tattha katamaṃ tathāgatassa sattānaṃ nānādhimuttikataṃ yathābhūtaṃ ñāṇaṃ, idha tathāgato pajānāti santi sattā hīnādhimuttikā’’ti ādinā nayena abhidhamme vitthāritameva.

    परसत्तानन्ति पधानसत्तानं। परपुग्गलानन्ति ततो परेसं हीनसत्तानं। एकत्थमेव वा एतं पदद्वयं। वेनेय्यवसेन पन द्वेधा वुत्तं। इन्द्रियपरोपरियत्तन्ति सद्धादीनं इन्द्रियानं परभावं अपरभावञ्‍च, वुद्धिञ्‍च हानिञ्‍चाति अत्थो। इमस्सपि ञाणस्स वित्थारकथा – ‘‘तत्थ कतमं तथागतस्स परसत्तानं परपुग्गलानं इन्द्रियपरोपरियत्तं यथाभूतं ञाणं, इध तथागतो सत्तानं आसयं पजानाति अनुसयं पजानाती’’तिआदिना (विभ॰ ८१४) नयेन अभिधम्मे आगतायेव।

    Parasattānanti padhānasattānaṃ. Parapuggalānanti tato paresaṃ hīnasattānaṃ. Ekatthameva vā etaṃ padadvayaṃ. Veneyyavasena pana dvedhā vuttaṃ. Indriyaparopariyattanti saddhādīnaṃ indriyānaṃ parabhāvaṃ aparabhāvañca, vuddhiñca hāniñcāti attho. Imassapi ñāṇassa vitthārakathā – ‘‘tattha katamaṃ tathāgatassa parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ ñāṇaṃ, idha tathāgato sattānaṃ āsayaṃ pajānāti anusayaṃ pajānātī’’tiādinā (vibha. 814) nayena abhidhamme āgatāyeva.

    झानविमोक्खसमाधिसमापत्तीनन्ति पठमादीनं चतुन्‍नं झानानं रूपी रूपानि पस्सतीतिआदीनं अट्ठन्‍नं विमोक्खानं सवितक्‍कसविचारादीनं तिण्णं समाधीनं पठमज्झानसमापत्तिआदीनञ्‍च नवन्‍नं अनुपुब्बसमापत्तीनं। संकिलेसन्ति हानभागियधम्मं। वोदानन्ति विसेसभागियधम्मं। वुट्ठानन्ति ‘‘वोदानम्पि वुट्ठानं। तम्हा तम्हा समाधिम्हा वुट्ठानम्पि वुट्ठान’’न्ति (विभ॰ ८२८) एवं वुत्तपगुणज्झानञ्‍चेव भवङ्गफलसमापत्तियो च। हेट्ठिमं हेट्ठिमञ्हि पगुणज्झानं उपरिमस्स उपरिमस्स पदट्ठानं होति। तस्मा ‘‘वोदानम्पि वुट्ठान’’न्ति वुत्तं। भवङ्गेन पन सब्बज्झानेहि वुट्ठानं होति। फलसमापत्तिया निरोधसमापत्तितो वुट्ठानं होति। तं सन्धाय ‘‘तम्हा तम्हा समाधिम्हा वुट्ठानम्पि वुट्ठान’’न्ति वुत्तं। इदम्पि ञाणं ‘‘तत्थ कतमं तथागतस्स झानविमोक्खसमाधिसमापत्तीनं संकिलेसं वोदानं वुट्ठानं यथाभूतं ञाणं, झायीति चत्तारो झायी, अत्थेकच्‍चो झायी सम्पत्तिंयेव समानं विपत्तीति पच्‍चेती’’तिआदिना (विभ॰ ८२८) नयेन अभिधम्मे वित्थारितं। सत्तन्‍नं ञाणानं वित्थारकथाविनिच्छयो सम्मोहविनोदनियं विभङ्गट्ठकथायं वुत्तो। पुब्बेनिवासानुस्सतिदिब्बचक्खुञाणकथा विसुद्धिमग्गे वित्थारिता। आसवक्खयकथा भयभेरवे।

    Jhānavimokkhasamādhisamāpattīnanti paṭhamādīnaṃ catunnaṃ jhānānaṃ rūpī rūpāni passatītiādīnaṃ aṭṭhannaṃ vimokkhānaṃ savitakkasavicārādīnaṃ tiṇṇaṃ samādhīnaṃ paṭhamajjhānasamāpattiādīnañca navannaṃ anupubbasamāpattīnaṃ. Saṃkilesanti hānabhāgiyadhammaṃ. Vodānanti visesabhāgiyadhammaṃ. Vuṭṭhānanti ‘‘vodānampi vuṭṭhānaṃ. Tamhā tamhā samādhimhā vuṭṭhānampi vuṭṭhāna’’nti (vibha. 828) evaṃ vuttapaguṇajjhānañceva bhavaṅgaphalasamāpattiyo ca. Heṭṭhimaṃ heṭṭhimañhi paguṇajjhānaṃ uparimassa uparimassa padaṭṭhānaṃ hoti. Tasmā ‘‘vodānampi vuṭṭhāna’’nti vuttaṃ. Bhavaṅgena pana sabbajjhānehi vuṭṭhānaṃ hoti. Phalasamāpattiyā nirodhasamāpattito vuṭṭhānaṃ hoti. Taṃ sandhāya ‘‘tamhā tamhā samādhimhā vuṭṭhānampi vuṭṭhāna’’nti vuttaṃ. Idampi ñāṇaṃ ‘‘tattha katamaṃ tathāgatassa jhānavimokkhasamādhisamāpattīnaṃ saṃkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ ñāṇaṃ, jhāyīti cattāro jhāyī, atthekacco jhāyī sampattiṃyeva samānaṃ vipattīti paccetī’’tiādinā (vibha. 828) nayena abhidhamme vitthāritaṃ. Sattannaṃ ñāṇānaṃ vitthārakathāvinicchayo sammohavinodaniyaṃ vibhaṅgaṭṭhakathāyaṃ vutto. Pubbenivāsānussatidibbacakkhuñāṇakathā visuddhimagge vitthāritā. Āsavakkhayakathā bhayabherave.

    १४९. इमानि खो सारिपुत्ताति यानि पुब्बे ‘‘दस खो पनिमानि, सारिपुत्त, तथागतस्स तथागतबलानी’’ति अवोचं, इमानि तानीति अप्पनं करोति। तत्थ परवादीकथा होति – दसबलञाणं नाम पाटियेक्‍कं नत्थि, सब्बञ्‍ञुतञ्‍ञाणस्सेवायं पभेदोति। तं न तथा दट्ठब्बं। अञ्‍ञमेव हि दसबलञाणं, अञ्‍ञं सब्बञ्‍ञुतञ्‍ञाणं। दसबलञाणञ्हि सकसककिच्‍चमेव जानाति। सब्बञ्‍ञुतञाणं तम्पि ततो अवसेसम्पि पजानाति। दसबलञाणेसु हि पठमं कारणाकारणमेव जानाति। दुतियं कम्मन्तरविपाकन्तरमेव। ततियं कम्मपरिच्छेदमेव। चतुत्थं धातुनानत्तकारणमेव। पञ्‍चमं सत्तानं अज्झासयाधिमुत्तिमेव। छट्ठं इन्द्रियानं तिक्खमुदुभावमेव। सत्तमं झानादीहि सद्धिं तेसं संकिलेसादिमेव। अट्ठमं पुब्बेनिवुत्थखन्धसन्ततिमेव। नवमं सत्तानं चुतिपटिसन्धिमेव। दसमं सच्‍चपरिच्छेदमेव। सब्बञ्‍ञुतञ्‍ञाणं पन एतेहि जानितब्बञ्‍च ततो उत्तरिञ्‍च पजानाति। एतेसं पन किच्‍चं न सब्बं करोति। तञ्हि झानं हुत्वा अप्पेतुं न सक्‍कोति, इद्धि हुत्वा विकुब्बितुं न सक्‍कोति, मग्गो हुत्वा किलेसे खेपेतुं न सक्‍कोति। अपिच परवादी एवं पुच्छितब्बो – ‘‘दसबलञाणं नाम एतं सवितक्‍कसविचारं अवितक्‍कविचारमत्तं अवितक्‍कअविचारं कामावचरं रूपावचरं अरूपावचरं लोकियं लोकुत्तर’’न्ति? जानन्तो पटिपाटिया सत्त ञाणानि सवितक्‍कसविचारानीति वक्खति। ततो परानि द्वे अवितक्‍कअविचारानीति वक्खति। आसवक्खयञाणं सिया सवितक्‍कसविचारं, सिया अवितक्‍कविचारमत्तं, सिया अवितक्‍कअविचारन्ति वक्खति। तथा पटिपाटिया सत्त कामावचरानि, ततो परानि द्वे रूपावचरानि, अवसाने एकं लोकुत्तरन्ति वक्खति, सब्बञ्‍ञुतञ्‍ञाणं पन सवितक्‍कसविचारमेव कामावचरमेव लोकियमेवाति वक्खति।

    149.Imāni kho sāriputtāti yāni pubbe ‘‘dasa kho panimāni, sāriputta, tathāgatassa tathāgatabalānī’’ti avocaṃ, imāni tānīti appanaṃ karoti. Tattha paravādīkathā hoti – dasabalañāṇaṃ nāma pāṭiyekkaṃ natthi, sabbaññutaññāṇassevāyaṃ pabhedoti. Taṃ na tathā daṭṭhabbaṃ. Aññameva hi dasabalañāṇaṃ, aññaṃ sabbaññutaññāṇaṃ. Dasabalañāṇañhi sakasakakiccameva jānāti. Sabbaññutañāṇaṃ tampi tato avasesampi pajānāti. Dasabalañāṇesu hi paṭhamaṃ kāraṇākāraṇameva jānāti. Dutiyaṃ kammantaravipākantarameva. Tatiyaṃ kammaparicchedameva. Catutthaṃ dhātunānattakāraṇameva. Pañcamaṃ sattānaṃ ajjhāsayādhimuttimeva. Chaṭṭhaṃ indriyānaṃ tikkhamudubhāvameva. Sattamaṃ jhānādīhi saddhiṃ tesaṃ saṃkilesādimeva. Aṭṭhamaṃ pubbenivutthakhandhasantatimeva. Navamaṃ sattānaṃ cutipaṭisandhimeva. Dasamaṃ saccaparicchedameva. Sabbaññutaññāṇaṃ pana etehi jānitabbañca tato uttariñca pajānāti. Etesaṃ pana kiccaṃ na sabbaṃ karoti. Tañhi jhānaṃ hutvā appetuṃ na sakkoti, iddhi hutvā vikubbituṃ na sakkoti, maggo hutvā kilese khepetuṃ na sakkoti. Apica paravādī evaṃ pucchitabbo – ‘‘dasabalañāṇaṃ nāma etaṃ savitakkasavicāraṃ avitakkavicāramattaṃ avitakkaavicāraṃ kāmāvacaraṃ rūpāvacaraṃ arūpāvacaraṃ lokiyaṃ lokuttara’’nti? Jānanto paṭipāṭiyā satta ñāṇāni savitakkasavicārānīti vakkhati. Tato parāni dve avitakkaavicārānīti vakkhati. Āsavakkhayañāṇaṃ siyā savitakkasavicāraṃ, siyā avitakkavicāramattaṃ, siyā avitakkaavicāranti vakkhati. Tathā paṭipāṭiyā satta kāmāvacarāni, tato parāni dve rūpāvacarāni, avasāne ekaṃ lokuttaranti vakkhati, sabbaññutaññāṇaṃ pana savitakkasavicārameva kāmāvacarameva lokiyamevāti vakkhati.

    एवमेत्थ अनुपदवण्णनं कत्वा इदानि यस्मा तथागतो पठमंयेव ठानाट्ठानञाणेन वेनेय्यसत्तानं आसवक्खयाधिगमस्स चेव अनधिगमस्स च ठानाट्ठानभूतं किलेसावरणाभावं पस्सति, लोकियसम्मादिट्ठिट्ठानदस्सनतो नियतमिच्छादिट्ठिट्ठानाभावदस्सनतो च। अथ नेसं कम्मविपाकञाणेन विपाकावरणाभावं पस्सति, तिहेतुकपटिसन्धिदस्सनतो। सब्बत्थगामिनीपटिपदाञाणेन कम्मावरणाभावं पस्सति, अनन्तरियकम्माभावदस्सनतो। एवं अनावरणानं अनेकधातुनानाधातुञाणेन अनुकूलधम्मदेसनत्थं चरियविसेसं पस्सति, धातुवेमत्तदस्सनतो। अथ नेसं नानाधिमुत्तिकताञाणेन अधिमुत्तिं पस्सति, पयोगं अनादियित्वापि अधिमुत्तिवसेन धम्मदेसनत्थं। अथेवं दिट्ठाधिमुत्तीनं यथासत्ति यथाबलं धम्मं देसेतुं इन्द्रियपरोपरियत्तञाणेन इन्द्रियपरोपरियत्तं पस्सति, सद्धादीनं तिक्खमुदुभावदस्सनतो। एवं परिञ्‍ञातिन्द्रियपरोपरियत्ता पन ते सचे दूरे होन्ति, पठमज्झानादीसु वसीभूतत्ता इद्धिविसेसेन ते खिप्पं उपगच्छति। उपगन्त्वा च नेसं पुब्बेनिवासानुस्सतिञाणेन पुब्बजातिभावनं, दिब्बचक्खुञाणानुभावतो पत्तब्बेन चेतोपरियञाणेन सम्पति चित्तविसेसं पस्सन्तो आसवक्खयञाणानुभावेन आसवक्खयगामिनिया पटिपदाय विगतसम्मोहत्ता आसवक्खयाय धम्मं देसेति। तस्मा इमिना अनुक्‍कमेन इमानि दसबलानि वुत्तानीति वेदितब्बानि।

    Evamettha anupadavaṇṇanaṃ katvā idāni yasmā tathāgato paṭhamaṃyeva ṭhānāṭṭhānañāṇena veneyyasattānaṃ āsavakkhayādhigamassa ceva anadhigamassa ca ṭhānāṭṭhānabhūtaṃ kilesāvaraṇābhāvaṃ passati, lokiyasammādiṭṭhiṭṭhānadassanato niyatamicchādiṭṭhiṭṭhānābhāvadassanato ca. Atha nesaṃ kammavipākañāṇena vipākāvaraṇābhāvaṃ passati, tihetukapaṭisandhidassanato. Sabbatthagāminīpaṭipadāñāṇena kammāvaraṇābhāvaṃ passati, anantariyakammābhāvadassanato. Evaṃ anāvaraṇānaṃ anekadhātunānādhātuñāṇena anukūladhammadesanatthaṃ cariyavisesaṃ passati, dhātuvemattadassanato. Atha nesaṃ nānādhimuttikatāñāṇena adhimuttiṃ passati, payogaṃ anādiyitvāpi adhimuttivasena dhammadesanatthaṃ. Athevaṃ diṭṭhādhimuttīnaṃ yathāsatti yathābalaṃ dhammaṃ desetuṃ indriyaparopariyattañāṇena indriyaparopariyattaṃ passati, saddhādīnaṃ tikkhamudubhāvadassanato. Evaṃ pariññātindriyaparopariyattā pana te sace dūre honti, paṭhamajjhānādīsu vasībhūtattā iddhivisesena te khippaṃ upagacchati. Upagantvā ca nesaṃ pubbenivāsānussatiñāṇena pubbajātibhāvanaṃ, dibbacakkhuñāṇānubhāvato pattabbena cetopariyañāṇena sampati cittavisesaṃ passanto āsavakkhayañāṇānubhāvena āsavakkhayagāminiyā paṭipadāya vigatasammohattā āsavakkhayāya dhammaṃ deseti. Tasmā iminā anukkamena imāni dasabalāni vuttānīti veditabbāni.

    तं, सारिपुत्त, वाचं अप्पहायातिआदीसु पुन एवरूपिं वाचं न वक्खामीति वदन्तो तं वाचं पजहति नाम। पुन एवरूपं चित्तं न उप्पादेस्सामीति चिन्तेन्तो चित्तं पजहति नाम। पुन एवरूपं दिट्ठिं न गण्हिस्सामीति पजहन्तो दिट्ठिं पटिनिस्सज्‍जति नाम, तथा अकरोन्तो नेव पजहति, न पटिनिस्सज्‍जति। सो यथाभतं निक्खित्तो एवं निरयेति यथा निरयपालेहि आहरित्वा निरये ठपितो, एवं निरये ठपितोयेवाति वेदितब्बो।

    Taṃ, sāriputta, vācaṃ appahāyātiādīsu puna evarūpiṃ vācaṃ na vakkhāmīti vadanto taṃ vācaṃ pajahati nāma. Puna evarūpaṃ cittaṃ na uppādessāmīti cintento cittaṃ pajahati nāma. Puna evarūpaṃ diṭṭhiṃ na gaṇhissāmīti pajahanto diṭṭhiṃ paṭinissajjati nāma, tathā akaronto neva pajahati, na paṭinissajjati. So yathābhataṃ nikkhitto evaṃ nirayeti yathā nirayapālehi āharitvā niraye ṭhapito, evaṃ niraye ṭhapitoyevāti veditabbo.

    इदानिस्स अत्थसाधकं उपमं दस्सेन्तो सेय्यथापीतिआदिमाह। तत्थ सीलसम्पन्‍नोतिआदीसु लोकियलोकुत्तरा सीलसमाधिपञ्‍ञा वेदितब्बा। लोकुत्तरवसेनेव विनिवत्तेतुम्पि वट्टति। अयञ्हि सम्मावाचाकम्मन्ताजीवेहि सीलसम्पन्‍नो, सम्मावायामसतिसमाधीहि समाधिसम्पन्‍नो, सम्मादिट्ठिसङ्कप्पेहि पञ्‍ञासम्पन्‍नो, सो एवं सीलादिसम्पन्‍नो भिक्खु यथा दिट्ठेव धम्मे इमस्मिंयेव अत्तभावे अञ्‍ञं आराधेति अरहत्तं पापुणाति, एवंसम्पदमिदं, सारिपुत्त, वदामि इमम्पि कारणं एवरूपमेव । यथा हि मग्गानन्तरं अविरज्झित्वाव फलं निब्बत्तति, एवमेव इमस्सापि पुग्गलस्स चुतिअनन्तरं अविरज्झित्वाव निरये पटिसन्धि होतीति दस्सेति। सकलस्मिञ्हि बुद्धवचने इमाय उपमाय गाळ्हतरं कत्वा वुत्तउपमा नाम नत्थि।

    Idānissa atthasādhakaṃ upamaṃ dassento seyyathāpītiādimāha. Tattha sīlasampannotiādīsu lokiyalokuttarā sīlasamādhipaññā veditabbā. Lokuttaravaseneva vinivattetumpi vaṭṭati. Ayañhi sammāvācākammantājīvehi sīlasampanno, sammāvāyāmasatisamādhīhi samādhisampanno, sammādiṭṭhisaṅkappehi paññāsampanno, so evaṃ sīlādisampanno bhikkhu yathā diṭṭheva dhamme imasmiṃyeva attabhāve aññaṃ ārādheti arahattaṃ pāpuṇāti, evaṃsampadamidaṃ, sāriputta, vadāmi imampi kāraṇaṃ evarūpameva . Yathā hi maggānantaraṃ avirajjhitvāva phalaṃ nibbattati, evameva imassāpi puggalassa cutianantaraṃ avirajjhitvāva niraye paṭisandhi hotīti dasseti. Sakalasmiñhi buddhavacane imāya upamāya gāḷhataraṃ katvā vuttaupamā nāma natthi.

    १५०. वेसारज्‍जानीति एत्थ सारज्‍जपटिपक्खो वेसारज्‍जं, चतूसु ठानेसु सारज्‍जाभावं पच्‍चवेक्खन्तस्स उप्पन्‍नसोमनस्समयञाणस्सेतं नामं। सम्मासम्बुद्धस्स ते पटिजानतोति अहं सम्मासम्बुद्धो, सब्बे धम्मा मया अभिसम्बुद्धाति एवं पटिजानतो तव। अनभिसम्बुद्धाति इमे नाम धम्मा तया अनभिसम्बुद्धा। तत्र वताति तेसु वत अनभिसम्बुद्धाति एवं दस्सितधम्मेसु। सहधम्मेनाति सहेतुना सकारणेन वचनेन सुनक्खत्तो विय विप्पलपन्तो अप्पमाणं। निमित्तमेतन्ति एत्थ पुग्गलोपि धम्मोपि निमित्तन्ति अधिप्पेतो। तं पुग्गलं न पस्सामि, यो मं पटिचोदेस्सति, तं धम्मं न पस्सामि, यं दस्सेत्वा अयं नाम धम्मो तया अनभिसम्बुद्धोति मं पटिचोदेस्सतीति अयमेत्थ अत्थो। खेमप्पत्तोति खेमं पत्तो, सेसपदद्वयं इमस्सेव वेवचनं। सब्बञ्हेतं वेसारज्‍जञाणमेव सन्धाय वुत्तं। दसबलस्स हि अयं नाम धम्मो तया अनभिसम्बुद्धोति चोदकं पुग्गलं वा चोदनाकारणं अनभिसम्बुद्धधम्मं वा अपस्सतो सभावबुद्धोयेव वा समानो अहं बुद्धोस्मीति वदामीति पच्‍चवेक्खन्तस्स बलवतरं सोमनस्सं उप्पज्‍जति। तेन सम्पयुत्तं ञाणं वेसारज्‍जं नाम। तं सन्धाय ‘‘खेमप्पत्तो’’तिआदिमाह। एवं सब्बत्थ अत्थो वेदितब्बो।

    150.Vesārajjānīti ettha sārajjapaṭipakkho vesārajjaṃ, catūsu ṭhānesu sārajjābhāvaṃ paccavekkhantassa uppannasomanassamayañāṇassetaṃ nāmaṃ. Sammāsambuddhassa te paṭijānatoti ahaṃ sammāsambuddho, sabbe dhammā mayā abhisambuddhāti evaṃ paṭijānato tava. Anabhisambuddhāti ime nāma dhammā tayā anabhisambuddhā. Tatra vatāti tesu vata anabhisambuddhāti evaṃ dassitadhammesu. Sahadhammenāti sahetunā sakāraṇena vacanena sunakkhatto viya vippalapanto appamāṇaṃ. Nimittametanti ettha puggalopi dhammopi nimittanti adhippeto. Taṃ puggalaṃ na passāmi, yo maṃ paṭicodessati, taṃ dhammaṃ na passāmi, yaṃ dassetvā ayaṃ nāma dhammo tayā anabhisambuddhoti maṃ paṭicodessatīti ayamettha attho. Khemappattoti khemaṃ patto, sesapadadvayaṃ imasseva vevacanaṃ. Sabbañhetaṃ vesārajjañāṇameva sandhāya vuttaṃ. Dasabalassa hi ayaṃ nāma dhammo tayā anabhisambuddhoti codakaṃ puggalaṃ vā codanākāraṇaṃ anabhisambuddhadhammaṃ vā apassato sabhāvabuddhoyeva vā samāno ahaṃ buddhosmīti vadāmīti paccavekkhantassa balavataraṃ somanassaṃ uppajjati. Tena sampayuttaṃ ñāṇaṃ vesārajjaṃ nāma. Taṃ sandhāya ‘‘khemappatto’’tiādimāha. Evaṃ sabbattha attho veditabbo.

    अन्तरायिका धम्माति एत्थ पन अन्तरायं करोन्तीति अन्तरायिका, ते अत्थतो सञ्‍चिच्‍च वीतिक्‍कन्ता सत्त आपत्तिक्खन्धा। सञ्‍चिच्‍च वीतिक्‍कन्तञ्हि अन्तमसो दुक्‍कट-दुब्भासितम्पि मग्गफलानं अन्तरायं करोति। इध पन मेथुनधम्मो अधिप्पेतो। मेथुनं सेवतो हि यस्स कस्सचि निस्संसयमेव मग्गफलानं अन्तरायो होति। यस्स खो पन तेसु अत्थायाति रागक्खयादीसु यस्स अत्थाय। धम्मो देसितोति असुभभावनादिधम्मो कथितो । तत्र वत मन्ति तस्मिं अनिय्यानिकधम्मे मं। सेसं वुत्तनयेनेव वेदितब्बं।

    Antarāyikā dhammāti ettha pana antarāyaṃ karontīti antarāyikā, te atthato sañcicca vītikkantā satta āpattikkhandhā. Sañcicca vītikkantañhi antamaso dukkaṭa-dubbhāsitampi maggaphalānaṃ antarāyaṃ karoti. Idha pana methunadhammo adhippeto. Methunaṃ sevato hi yassa kassaci nissaṃsayameva maggaphalānaṃ antarāyo hoti. Yassa kho pana tesu atthāyāti rāgakkhayādīsu yassa atthāya. Dhammo desitoti asubhabhāvanādidhammo kathito . Tatra vata manti tasmiṃ aniyyānikadhamme maṃ. Sesaṃ vuttanayeneva veditabbaṃ.

    दसबलञाणादिवण्णना निट्ठिता।

    Dasabalañāṇādivaṇṇanā niṭṭhitā.

    अट्ठपरिसवण्णना

    Aṭṭhaparisavaṇṇanā

    १५१. ‘‘अट्ठ खो इमा सारिपुत्ता’’ति इदं कस्मा आरद्धं? वेसारज्‍जञाणस्स बलदस्सनत्थं। यथा हि ब्यत्तं परिसं अज्झोगाहेत्वा विञ्‍ञूनं चित्तं आराधनसमत्थाय कथाय धम्मकथिकस्स छेकभावो पञ्‍ञायति, एवं इमा अट्ठ परिसा पत्वा वेसारज्‍जञाणस्स वेसारज्‍जभावो सक्‍का ञातुन्ति वेसारज्‍जञाणस्स बलं दस्सेन्तो, अट्ठ खो इमा सारिपुत्तातिआदिमाह।

    151. ‘‘Aṭṭha kho imā sāriputtā’’ti idaṃ kasmā āraddhaṃ? Vesārajjañāṇassa baladassanatthaṃ. Yathā hi byattaṃ parisaṃ ajjhogāhetvā viññūnaṃ cittaṃ ārādhanasamatthāya kathāya dhammakathikassa chekabhāvo paññāyati, evaṃ imā aṭṭha parisā patvā vesārajjañāṇassa vesārajjabhāvo sakkā ñātunti vesārajjañāṇassa balaṃ dassento, aṭṭha kho imā sāriputtātiādimāha.

    तत्थ खत्तियपरिसाति खत्तियानं सन्‍निपतित्वा निसिन्‍नट्ठानं, एस नयो सब्बत्थ। मारकायिकानं पन सन्‍निपतित्वा निसिन्‍नट्ठानं मारपरिसा वेदितब्बा, न मारानं। सब्बापि चेता परिसा उग्गट्ठानदस्सनवसेन गहिता। मनुस्सा हि ‘‘एत्थ राजा निसिन्‍नो’’ति पकतिवचनम्पि वत्तुं न सक्‍कोन्ति, कच्छेहि सेदा मुच्‍चन्ति। एवं उग्गा खत्तियपरिसा। ब्राह्मणा तीसु वेदेसु कुसला होन्ति, गहपतयो नानावोहारेसु चेव अक्खरचिन्ताय च। समणा सकवादपरवादेसु कुसला होन्ति। तेसं मज्झे धम्मकथाकथनं नाम अतिविय भारो। अमनुस्सापि उग्गा होन्ति। अमनुस्सोति हि वुत्तमत्तेपि मनुस्सानं सकलसरीरं सङ्कम्पति, तेसं रूपं वा दिस्वा सद्दं वा सुत्वा सत्ता विसञ्‍ञिनो होन्ति। एवं अमनुस्सपरिसा उग्गा। तासुपि धम्मकथाकथनं नाम अतिविय भारो। इति उग्गट्ठानदस्सनवसेन ता गहिताति वेदितब्बा।

    Tattha khattiyaparisāti khattiyānaṃ sannipatitvā nisinnaṭṭhānaṃ, esa nayo sabbattha. Mārakāyikānaṃ pana sannipatitvā nisinnaṭṭhānaṃ māraparisā veditabbā, na mārānaṃ. Sabbāpi cetā parisā uggaṭṭhānadassanavasena gahitā. Manussā hi ‘‘ettha rājā nisinno’’ti pakativacanampi vattuṃ na sakkonti, kacchehi sedā muccanti. Evaṃ uggā khattiyaparisā. Brāhmaṇā tīsu vedesu kusalā honti, gahapatayo nānāvohāresu ceva akkharacintāya ca. Samaṇā sakavādaparavādesu kusalā honti. Tesaṃ majjhe dhammakathākathanaṃ nāma ativiya bhāro. Amanussāpi uggā honti. Amanussoti hi vuttamattepi manussānaṃ sakalasarīraṃ saṅkampati, tesaṃ rūpaṃ vā disvā saddaṃ vā sutvā sattā visaññino honti. Evaṃ amanussaparisā uggā. Tāsupi dhammakathākathanaṃ nāma ativiya bhāro. Iti uggaṭṭhānadassanavasena tā gahitāti veditabbā.

    अज्झोगाहतीति अनुपविसति। अनेकसतं खत्तियपरिसन्ति बिम्बिसारसमागम ञातिसमागम लिच्छवीसमागमसदिसं। अञ्‍ञेसुपि चक्‍कवाळेसु लब्भतियेव। किं पन भगवा अञ्‍ञानि चक्‍कवाळानिपि गच्छतीति? आम गच्छति। कीदिसो हुत्वा? यादिसा ते, तादिसोयेव। तेनेवाह ‘‘अभिजानामि खो पनाहं, आनन्द, अनेकसतं खत्तियपरिसं उपसङ्कमिता, तत्थ यादिसको तेसं वण्णो होति, तादिसको मय्हं वण्णो होति। यादिसको तेसं सरो होति, तादिसको मय्हं सरो होति। धम्मिया कथाय सन्दस्सेमि समादपेमि समुत्तेजेमि सम्पहंसेमि। भासमानञ्‍च मं न जानन्ति ‘को नु खो अयं भासति देवो वा मनुस्सो वा’ति। धम्मिया कथाय सन्दस्सेत्वा समादपेत्वा समुत्तेजेत्वा सम्पहंसेत्वा अन्तरधायामि । अन्तरहितञ्‍च मं न जानन्ति ‘को नु खो अयं अन्तरहितो देवो वा मनुस्सो वा’’’ति (दी॰ नि॰ २.१७२)।

    Ajjhogāhatīti anupavisati. Anekasataṃ khattiyaparisanti bimbisārasamāgama ñātisamāgama licchavīsamāgamasadisaṃ. Aññesupi cakkavāḷesu labbhatiyeva. Kiṃ pana bhagavā aññāni cakkavāḷānipi gacchatīti? Āma gacchati. Kīdiso hutvā? Yādisā te, tādisoyeva. Tenevāha ‘‘abhijānāmi kho panāhaṃ, ānanda, anekasataṃ khattiyaparisaṃ upasaṅkamitā, tattha yādisako tesaṃ vaṇṇo hoti, tādisako mayhaṃ vaṇṇo hoti. Yādisako tesaṃ saro hoti, tādisako mayhaṃ saro hoti. Dhammiyā kathāya sandassemi samādapemi samuttejemi sampahaṃsemi. Bhāsamānañca maṃ na jānanti ‘ko nu kho ayaṃ bhāsati devo vā manusso vā’ti. Dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā antaradhāyāmi . Antarahitañca maṃ na jānanti ‘ko nu kho ayaṃ antarahito devo vā manusso vā’’’ti (dī. ni. 2.172).

    खत्तिया केयूरङ्गदमालागन्धादिविभूसिता नानाविरागवसना आमुक्‍कमणिकुण्डला मोळिधरा होन्ति। किं भगवापि एवं अत्तानं मण्डेति? ते च ओदातापि होन्ति काळापि मंगुलच्छवीपि। किं सत्थापि एवरूपो होतीति? सत्था अत्तनो पब्बजितवसेनेव गच्छति, तेसं पन तादिसो हुत्वा उपट्ठाति, गन्त्वा राजासने निसिन्‍नं अत्तानं दस्सेति, तेसं ‘‘अज्‍ज अम्हाकं राजा अतिविय विरोचती’’ति होति। ते च भिन्‍नस्सरापि होन्ति गग्गस्सरापि काकस्सरापि। सत्था ब्रह्मस्सरेनेव धम्मं कथेति। तादिसको मय्हं सरो होतीति इदं पन भासन्तरं सन्धाय कथितं। मनुस्सानं पन तं सुत्वा ‘‘अज्‍ज राजा मधुरेन सरेन कथेती’’ति होति। कथेत्वा पक्‍कन्ते च भगवति पुन राजानं आगतं दिस्वा ‘‘को नु खो अय’’न्ति वीमंसा उप्पज्‍जति।

    Khattiyā keyūraṅgadamālāgandhādivibhūsitā nānāvirāgavasanā āmukkamaṇikuṇḍalā moḷidharā honti. Kiṃ bhagavāpi evaṃ attānaṃ maṇḍeti? Te ca odātāpi honti kāḷāpi maṃgulacchavīpi. Kiṃ satthāpi evarūpo hotīti? Satthā attano pabbajitavaseneva gacchati, tesaṃ pana tādiso hutvā upaṭṭhāti, gantvā rājāsane nisinnaṃ attānaṃ dasseti, tesaṃ ‘‘ajja amhākaṃ rājā ativiya virocatī’’ti hoti. Te ca bhinnassarāpi honti gaggassarāpi kākassarāpi. Satthā brahmassareneva dhammaṃ katheti. Tādisako mayhaṃ saro hotīti idaṃ pana bhāsantaraṃ sandhāya kathitaṃ. Manussānaṃ pana taṃ sutvā ‘‘ajja rājā madhurena sarena kathetī’’ti hoti. Kathetvā pakkante ca bhagavati puna rājānaṃ āgataṃ disvā ‘‘ko nu kho aya’’nti vīmaṃsā uppajjati.

    इदं वुत्तं होति – को नु खो अयं इमस्मिं ठाने इदानेव मागधभासाय सीहळभासाय मधुरेन सरेन कथेन्तो अन्तरहितो, किं देवो, उदाहु मनुस्सोति? किमत्थं पनेवं अजानन्तानं धम्मं देसेतीति? वासनत्थाय। एवं सुतोपि हि धम्मो अनागते पच्‍चयो होतियेवाति अनागतं पटिच्‍च देसेतीति।

    Idaṃ vuttaṃ hoti – ko nu kho ayaṃ imasmiṃ ṭhāne idāneva māgadhabhāsāya sīhaḷabhāsāya madhurena sarena kathento antarahito, kiṃ devo, udāhu manussoti? Kimatthaṃ panevaṃ ajānantānaṃ dhammaṃ desetīti? Vāsanatthāya. Evaṃ sutopi hi dhammo anāgate paccayo hotiyevāti anāgataṃ paṭicca desetīti.

    सन्‍निसिन्‍नपुब्बन्ति सङ्गम्म निसिन्‍नपुब्बं। सल्‍लपितपुब्बन्ति आलापसल्‍लापो कतपुब्बो। साकच्छाति धम्मसाकच्छापि समापज्‍जितपुब्बा। अनेकसतं ब्राह्मणपरिसन्तिआदीनम्पि सोणदण्डसमागमादिवसेन चेव अञ्‍ञचक्‍कवाळवसेन च सम्भवो वेदितब्बो।

    Sannisinnapubbanti saṅgamma nisinnapubbaṃ. Sallapitapubbanti ālāpasallāpo katapubbo. Sākacchāti dhammasākacchāpi samāpajjitapubbā. Anekasataṃ brāhmaṇaparisantiādīnampi soṇadaṇḍasamāgamādivasena ceva aññacakkavāḷavasena ca sambhavo veditabbo.

    अट्ठपरिसवण्णना निट्ठिता।

    Aṭṭhaparisavaṇṇanā niṭṭhitā.

    चतुयोनिवण्णना

    Catuyonivaṇṇanā

    १५२. चतस्सो खो इमा, सारिपुत्त, योनियोति एत्थ योनीति खन्धकोट्ठासस्सपि कारणस्सपि पस्सावमग्गस्सपि नामं। ‘‘चतस्सो नागयोनियो चतस्सो सुपण्णयोनियो’’ति (सं॰ नि॰ ३.३४२, ३९२) एत्थ हि खन्धकोट्ठासो योनि नाम। ‘‘योनि हेसा भूमिज फलस्स अधिगमाया’’ति (म॰ नि॰ २.२२७) एत्थ कारणं। ‘‘न चाहं ब्राह्मणं ब्रूमि, योनिजं मत्तिसम्भव’’न्ति (म॰ नि॰ २.४५७; ध॰ प॰ ३९६) एत्थ पस्सावमग्गो। इध पन खन्धकोट्ठासो योनीति अधिप्पेतो। तत्थ अण्डे जाता अण्डजा। जलाबुम्हि जाता जलाबुजा। संसेदे जाता संसेदजा। विना एतेहि कारणेहि उप्पतित्वा विय निब्बत्ता अभिनिब्बत्ताति ओपपातिका। अभिनिब्भिज्‍ज जायन्तीति भिन्दित्वा निक्खमनवसेन जायन्ति। पूतिकुणपे वातिआदीहि अनिट्ठट्ठानानेव दस्सितानि। इट्ठेसुपि सप्पितेलमधुफाणितादीसु सत्ता जायन्ति एव। देवातिआदीसु चातुमहाराजिकतो पट्ठाय उपरिदेवा ओपपातिकाव होन्ति। भूमदेवा पन चतुयोनिका। एकच्‍चे च मनुस्साति मनुस्सेसु केचि देवा विय ओपपातिका च होन्ति। येभुय्येन पनेते जलाबुजाव, अण्डजापि एत्थ कोन्तपुत्ता द्वेभातियत्थेरा विय, संसेदजापि पदुमगब्भे निब्बत्तपोक्खरसातिब्राह्मणपदुमवतिदेवीआदयो विय, एवं विनिपातिकेसु निज्झामतण्हिकपेता नेरयिका विय ओपपातिकायेव, अवसेसा चतुयोनिकापि होन्ति। यथा ते एवं यक्खापि सब्बचतुप्पदपक्खिजातिदीघजातिआदयोपि सब्बे चतुयोनिकायेव।

    152.Catassokho imā, sāriputta, yoniyoti ettha yonīti khandhakoṭṭhāsassapi kāraṇassapi passāvamaggassapi nāmaṃ. ‘‘Catasso nāgayoniyo catasso supaṇṇayoniyo’’ti (saṃ. ni. 3.342, 392) ettha hi khandhakoṭṭhāso yoni nāma. ‘‘Yoni hesā bhūmija phalassa adhigamāyā’’ti (ma. ni. 2.227) ettha kāraṇaṃ. ‘‘Na cāhaṃ brāhmaṇaṃ brūmi, yonijaṃ mattisambhava’’nti (ma. ni. 2.457; dha. pa. 396) ettha passāvamaggo. Idha pana khandhakoṭṭhāso yonīti adhippeto. Tattha aṇḍe jātā aṇḍajā. Jalābumhi jātā jalābujā. Saṃsede jātā saṃsedajā. Vinā etehi kāraṇehi uppatitvā viya nibbattā abhinibbattāti opapātikā. Abhinibbhijja jāyantīti bhinditvā nikkhamanavasena jāyanti. Pūtikuṇape vātiādīhi aniṭṭhaṭṭhānāneva dassitāni. Iṭṭhesupi sappitelamadhuphāṇitādīsu sattā jāyanti eva. Devātiādīsu cātumahārājikato paṭṭhāya uparidevā opapātikāva honti. Bhūmadevā pana catuyonikā. Ekacce ca manussāti manussesu keci devā viya opapātikā ca honti. Yebhuyyena panete jalābujāva, aṇḍajāpi ettha kontaputtā dvebhātiyattherā viya, saṃsedajāpi padumagabbhe nibbattapokkharasātibrāhmaṇapadumavatidevīādayo viya, evaṃ vinipātikesu nijjhāmataṇhikapetā nerayikā viya opapātikāyeva, avasesā catuyonikāpi honti. Yathā te evaṃ yakkhāpi sabbacatuppadapakkhijātidīghajātiādayopi sabbe catuyonikāyeva.

    चतुयोनिवण्णना निट्ठिता।

    Catuyonivaṇṇanā niṭṭhitā.

    पञ्‍चगतिवण्णना

    Pañcagativaṇṇanā

    १५३. पञ्‍च खो इमा, सारिपुत्त, गतियोति एत्थ सुकतदुक्‍कटकम्मवसेन गन्तब्बाति गतियो। अपिच गतिगति निब्बत्तिगति अज्झासयगति विभवगति निप्फत्तिगतीति बहुविधा गति नाम। तत्थ ‘‘तं गतिं पेच्‍च गच्छामी’’ति (अ॰ नि॰ ४.१८४) च, ‘‘यस्स गतिं न जानन्ति, देवा गन्धब्बमानुसा’’ति (ध॰ प॰ ४२०) च अयं गतिगति नाम। ‘‘इमेसं खो अहं भिक्खूनं सीलवन्तानं नेव जानामि गतिं वा अगतिं वा’’ति (म॰ नि॰ १.५०८) अयं निब्बत्तिगति नाम। ‘‘एवम्पि खो ते अहं ब्रह्मे गतिं च पजानामि जुतिञ्‍च पजानामी’’ति (म॰ नि॰ १.५०३) अयं अज्झासयगति नाम। ‘‘विभवो गति धम्मानं, निब्बानं अरहतो गती’’ति (परि॰ ३३९) अयं विभवगति नाम। ‘‘द्वेयेव गतियो भवन्ति अनञ्‍ञा’’ति (दी॰ नि॰ १.२५८; २.३४) अयं निप्फत्तिगति नाम। तासु इध गतिगति अधिप्पेता।

    153.Pañca kho imā, sāriputta, gatiyoti ettha sukatadukkaṭakammavasena gantabbāti gatiyo. Apica gatigati nibbattigati ajjhāsayagati vibhavagati nipphattigatīti bahuvidhā gati nāma. Tattha ‘‘taṃ gatiṃ pecca gacchāmī’’ti (a. ni. 4.184) ca, ‘‘yassa gatiṃ na jānanti, devā gandhabbamānusā’’ti (dha. pa. 420) ca ayaṃ gatigati nāma. ‘‘Imesaṃ kho ahaṃ bhikkhūnaṃ sīlavantānaṃ neva jānāmi gatiṃ vā agatiṃ vā’’ti (ma. ni. 1.508) ayaṃ nibbattigati nāma. ‘‘Evampi kho te ahaṃ brahme gatiṃ ca pajānāmi jutiñca pajānāmī’’ti (ma. ni. 1.503) ayaṃ ajjhāsayagati nāma. ‘‘Vibhavo gati dhammānaṃ, nibbānaṃ arahato gatī’’ti (pari. 339) ayaṃ vibhavagati nāma. ‘‘Dveyeva gatiyo bhavanti anaññā’’ti (dī. ni. 1.258; 2.34) ayaṃ nipphattigati nāma. Tāsu idha gatigati adhippetā.

    निरयोतिआदीसु निरतिअत्थेन निरस्सादट्ठेन निरयो। तिरियं अञ्छिताति तिरच्छाना। तेसं योनि तिरच्छानयोनि। पेच्‍चभावं पत्तानं विसयोति पेत्तिविसयो। मनसो उस्सन्‍नत्ता मनुस्सा। पञ्‍चहि कामगुणेहि अत्तनो अत्तनो आनुभावेहि च दिब्बन्तीति देवा। निरयञ्‍चाहं, सारिपुत्तातिआदीसु निरयोति सद्धिं ओकासेन खन्धा। तिरच्छानयोनिं चातिआदीसुपि एसेव नयो। मग्गं पटिपदन्ति उभयेनापि वुत्तगतिसंवत्तनिक कम्ममेव दस्सेति। यथा च पटिपन्‍नोति येन मग्गेन याय पटिपदाय पटिपन्‍नोति उभयम्पि एकतो कत्वा निद्दिसति। अपायन्तिआदीसु वड्ढिसङ्खाता सुखसङ्खाता वा अया अपेतत्ता अपायो। दुक्खस्स गति पटिसरणन्ति दुग्गति। दुक्‍कटकारिनो एत्थ विनिपतन्तीति विनिपातो। निब्बानञ्‍चाहन्ति इदं पन न केवलं गतिगतिमेव, गतिनिस्सरणं निब्बानम्पि जानामीति दस्सनत्थमाह। इध मग्गो पटिपदाति उभयेनापि अरियमग्गोव वुत्तो।

    Nirayotiādīsu niratiatthena nirassādaṭṭhena nirayo. Tiriyaṃ añchitāti tiracchānā. Tesaṃ yoni tiracchānayoni. Peccabhāvaṃ pattānaṃ visayoti pettivisayo. Manaso ussannattā manussā. Pañcahi kāmaguṇehi attano attano ānubhāvehi ca dibbantīti devā. Nirayañcāhaṃ, sāriputtātiādīsu nirayoti saddhiṃ okāsena khandhā. Tiracchānayoniṃ cātiādīsupi eseva nayo. Maggaṃ paṭipadanti ubhayenāpi vuttagatisaṃvattanika kammameva dasseti. Yathā ca paṭipannoti yena maggena yāya paṭipadāya paṭipannoti ubhayampi ekato katvā niddisati. Apāyantiādīsu vaḍḍhisaṅkhātā sukhasaṅkhātā vā ayā apetattā apāyo. Dukkhassa gati paṭisaraṇanti duggati. Dukkaṭakārino ettha vinipatantīti vinipāto. Nibbānañcāhanti idaṃ pana na kevalaṃ gatigatimeva, gatinissaraṇaṃ nibbānampi jānāmīti dassanatthamāha. Idha maggo paṭipadāti ubhayenāpi ariyamaggova vutto.

    पञ्‍चगतिवण्णना निट्ठिता।

    Pañcagativaṇṇanā niṭṭhitā.

    ञाणप्पवत्ताकारवण्णना

    Ñāṇappavattākāravaṇṇanā

    १५४. इदानि यथावुत्तेसु सत्तसु ठानेसु अट्ठसु ठानेसु अत्तनो ञाणप्पवत्ताकारं दस्सेन्तो इधाहं, सारिपुत्तातिआदिमाह।

    154. Idāni yathāvuttesu sattasu ṭhānesu aṭṭhasu ṭhānesu attano ñāṇappavattākāraṃ dassento idhāhaṃ, sāriputtātiādimāha.

    तत्थ एकन्तदुक्खाति निच्‍चदुक्खा निरन्तरदुक्खा। तिब्बाति बहला। कटुकाति खरा। सेय्यथापीतिआदीनि ओपम्मदस्सनत्थं वुत्तानि। तत्थ कासूति आवाटोपि वुच्‍चति रासिपि।

    Tattha ekantadukkhāti niccadukkhā nirantaradukkhā. Tibbāti bahalā. Kaṭukāti kharā. Seyyathāpītiādīni opammadassanatthaṃ vuttāni. Tattha kāsūti āvāṭopi vuccati rāsipi.

    ‘‘किन्‍नु सन्तरमानोव, कासुं खणसि सारथि।

    ‘‘Kinnu santaramānova, kāsuṃ khaṇasi sārathi;

    पुट्ठो मे सम्म अक्खाहि, किं कासुया करिस्ससी’’ति॥ (जा॰ २.२२.३) –

    Puṭṭho me samma akkhāhi, kiṃ kāsuyā karissasī’’ti. (jā. 2.22.3) –

    एत्थ हि आवाटो कासु नाम।

    Ettha hi āvāṭo kāsu nāma.

    ‘‘अङ्गारकासुं अपरे फुनन्ति, नरा रुदन्ता परिदड्ढगत्ता’’ति॥ (जा॰ २.२२.४६२) –

    ‘‘Aṅgārakāsuṃ apare phunanti, narā rudantā paridaḍḍhagattā’’ti. (jā. 2.22.462) –

    एत्थ रासि। इध पन आवाटो अधिप्पेतो। तेनेवाह ‘‘साधिकपोरिसा’’ति। तत्थ साधिकं पोरिसं पमाणं अस्साति साधिकपोरिसा, अतिरेकपञ्‍चरतनाति अत्थो। वीतच्‍चिकानं वीतधूमानन्ति एतं परिळाहस्स बलवभावदीपनत्थं वुत्तं, अच्‍चिया वा सति धूमे वा सति, वातो समुट्ठाति, तेन परिळाहो न बलवा होति। घम्मपरेतोति घम्मानुगतो । तसितोति जाततण्हो। पिपासितोति उदकं पातुकामो। एकायनेन मग्गेनाति एकपथेनेव मग्गेन, अनुक्‍कमनियेन उभोसु पस्सेसु निरन्तरकण्टकरुक्खगहनेन। पणिधायाति अङ्गारकासुयं पत्थना नाम नत्थि, अङ्गारकासुं आरब्भ पन इरियापथस्स ठपितत्ता एवं वुत्तं।

    Ettha rāsi. Idha pana āvāṭo adhippeto. Tenevāha ‘‘sādhikaporisā’’ti. Tattha sādhikaṃ porisaṃ pamāṇaṃ assāti sādhikaporisā, atirekapañcaratanāti attho. Vītaccikānaṃ vītadhūmānanti etaṃ pariḷāhassa balavabhāvadīpanatthaṃ vuttaṃ, acciyā vā sati dhūme vā sati, vāto samuṭṭhāti, tena pariḷāho na balavā hoti. Ghammaparetoti ghammānugato . Tasitoti jātataṇho. Pipāsitoti udakaṃ pātukāmo. Ekāyanena maggenāti ekapatheneva maggena, anukkamaniyena ubhosu passesu nirantarakaṇṭakarukkhagahanena. Paṇidhāyāti aṅgārakāsuyaṃ patthanā nāma natthi, aṅgārakāsuṃ ārabbha pana iriyāpathassa ṭhapitattā evaṃ vuttaṃ.

    एवमेव खोति एत्थ इदं ओपम्मसंसन्दनं – अङ्गारकासु विय हि निरयो दट्ठब्बो। अङ्गारकासुमग्गो विय निरयूपगं कम्मं। मग्गारुळ्हो विय कम्मसमङ्गी पुग्गलो। चक्खुमा पुरिसो विय दिब्बचक्खुको भगवा। यथा सो पुरिसो मग्गारुळ्हं दिस्वा विजानाति ‘‘अयं इमिना मग्गेन गन्त्वा अङ्गारकासुयं पतिस्सती’’ति, एवमेवं भगवा पाणातिपातादीसु यंकिञ्‍चि कम्मं आयूहन्तं एवं जानाति ‘‘अयं इमं कम्मं कत्वा निरये निब्बत्तिस्सत्ती’’ति। यथा सो पुरिसो अपरभागे तं अङ्गारकासुया पतितं पस्सति, एवमेव भगवा अपरभागे ‘‘सो पुरिसो तं कम्मं कत्वा कुहिं निब्बत्तो’’ति आलोकं वड्ढेत्वा दिब्बचक्खुना ओलोकेन्तो निरये निब्बत्तं पस्सति पञ्‍चविधबन्धनादिमहादुक्खं अनुभवन्तं। तत्थ किञ्‍चापि तस्स कम्मायूहनकाले अञ्‍ञो वण्णो, निरये निब्बत्तस्स अञ्‍ञो। अथापि ‘‘सो सत्तो तं कम्मं कत्वा कत्थ निब्बत्तो’’ति ओलोकेन्तस्स अनेकसहस्सानं सत्तानं मज्झे ठितोपि ‘‘अयं सो’’ति सोयेव सत्तो आपाथं आगच्छति, ‘‘दिब्बचक्खुबलं नाम एत’’न्ति वदन्ति।

    Evameva khoti ettha idaṃ opammasaṃsandanaṃ – aṅgārakāsu viya hi nirayo daṭṭhabbo. Aṅgārakāsumaggo viya nirayūpagaṃ kammaṃ. Maggāruḷho viya kammasamaṅgī puggalo. Cakkhumā puriso viya dibbacakkhuko bhagavā. Yathā so puriso maggāruḷhaṃ disvā vijānāti ‘‘ayaṃ iminā maggena gantvā aṅgārakāsuyaṃ patissatī’’ti, evamevaṃ bhagavā pāṇātipātādīsu yaṃkiñci kammaṃ āyūhantaṃ evaṃ jānāti ‘‘ayaṃ imaṃ kammaṃ katvā niraye nibbattissattī’’ti. Yathā so puriso aparabhāge taṃ aṅgārakāsuyā patitaṃ passati, evameva bhagavā aparabhāge ‘‘so puriso taṃ kammaṃ katvā kuhiṃ nibbatto’’ti ālokaṃ vaḍḍhetvā dibbacakkhunā olokento niraye nibbattaṃ passati pañcavidhabandhanādimahādukkhaṃ anubhavantaṃ. Tattha kiñcāpi tassa kammāyūhanakāle añño vaṇṇo, niraye nibbattassa añño. Athāpi ‘‘so satto taṃ kammaṃ katvā kattha nibbatto’’ti olokentassa anekasahassānaṃ sattānaṃ majjhe ṭhitopi ‘‘ayaṃ so’’ti soyeva satto āpāthaṃ āgacchati, ‘‘dibbacakkhubalaṃ nāma eta’’nti vadanti.

    दुतियउपमायं यस्मा अङ्गारकासुयं विय गूथकूपे परिळाहो नत्थि, तस्मा ‘‘एकन्तदुक्खा’’ति अवत्वा ‘‘दुक्खा’’तिआदिमाह। एत्थापि पुरिमनयेनेव ओपम्मसंसन्दनं वेदितब्बं । इमम्पि हि पुग्गलं भगवा हत्थियोनिआदीसु यत्थ कत्थचि निब्बत्तं वधबन्धनआकड्ढनविकड्ढनादीहि महादुक्खं अनुभवमानं पस्सतियेव।

    Dutiyaupamāyaṃ yasmā aṅgārakāsuyaṃ viya gūthakūpe pariḷāho natthi, tasmā ‘‘ekantadukkhā’’ti avatvā ‘‘dukkhā’’tiādimāha. Etthāpi purimanayeneva opammasaṃsandanaṃ veditabbaṃ . Imampi hi puggalaṃ bhagavā hatthiyoniādīsu yattha katthaci nibbattaṃ vadhabandhanaākaḍḍhanavikaḍḍhanādīhi mahādukkhaṃ anubhavamānaṃ passatiyeva.

    ततियउपमायं तनुपत्तपलासोति न अब्भपटलं विय तनुपण्णो, विरळपण्णत्तं पनस्स सन्धाय इदं वुत्तं। कबरच्छायोति विरळच्छायो। दुक्खबहुलाति पेत्तिविसयस्मिञ्हि दुक्खमेव बहुलं, सुखं परित्तं कदाचि अनुभवितब्बं होति, तस्मा एवमाह। एत्थापि पुरिमनयेनेव ओपम्मसंसन्दनं वेदितब्बं।

    Tatiyaupamāyaṃ tanupattapalāsoti na abbhapaṭalaṃ viya tanupaṇṇo, viraḷapaṇṇattaṃ panassa sandhāya idaṃ vuttaṃ. Kabaracchāyoti viraḷacchāyo. Dukkhabahulāti pettivisayasmiñhi dukkhameva bahulaṃ, sukhaṃ parittaṃ kadāci anubhavitabbaṃ hoti, tasmā evamāha. Etthāpi purimanayeneva opammasaṃsandanaṃ veditabbaṃ.

    चतुत्थउपमायं बहलपत्तपलासोति निरन्तरपण्णो पत्तसञ्छन्‍नो। सन्तच्छायोति पासाणच्छत्तं विय घनच्छायो। सुखबहुला वेदनाति मनुस्सलोके खत्तियकुलादीसु सुखबहुला वेदना वेदयितब्बा होति, ता वेदयमानं निपन्‍नं वा निसिन्‍नं वा पस्सामीति दस्सेति। इधापि ओपम्मसंसन्दनं पुरिमनयेनेव वेदितब्बं।

    Catutthaupamāyaṃ bahalapattapalāsoti nirantarapaṇṇo pattasañchanno. Santacchāyoti pāsāṇacchattaṃ viya ghanacchāyo. Sukhabahulā vedanāti manussaloke khattiyakulādīsu sukhabahulā vedanā vedayitabbā hoti, tā vedayamānaṃ nipannaṃ vā nisinnaṃ vā passāmīti dasseti. Idhāpi opammasaṃsandanaṃ purimanayeneva veditabbaṃ.

    पञ्‍चमउपमायं पासादोति दीघपासादो। उल्‍लित्तावलित्तन्ति अन्तो चेव उल्‍लित्तं बहि च अवलित्तं। फुसितग्गळन्ति द्वारबाहाहि सद्धिं सुपिहितकवाटं। गोनकत्थतोति चतुरङ्गुलाधिकलोमेन काळकोजवेन अत्थतो। पटिकत्थतोति उण्णामयेन सेतअत्थरणेन अत्थतो। पटलिकत्थतोति घनपुप्फकेन उण्णामयअत्थरणेन अत्थतो। कदलिमिगपवरपच्‍चत्थरणोति कदलिमिगचम्ममयेन उत्तमपच्‍चत्थरणेन अत्थतो। तं किर पच्‍चत्थरणं सेतवत्थस्स उपरि कदलिमिगचम्मं अत्थरित्वा सिब्बेत्वा करोन्ति। सउत्तरच्छदोति सह उत्तरच्छदेन, उत्तरिबद्धेन रत्तवितानेन सद्धिन्ति अत्थो। उभतोलोहितकूपधानोति सीसूपधानञ्‍च पादूपधानञ्‍चाति पल्‍लङ्कस्स उभतो ठपितलोहितकूपधानो। इधापि उपमासंसन्दनं पुरिमनयेनेव वेदितब्बं।

    Pañcamaupamāyaṃ pāsādoti dīghapāsādo. Ullittāvalittanti anto ceva ullittaṃ bahi ca avalittaṃ. Phusitaggaḷanti dvārabāhāhi saddhiṃ supihitakavāṭaṃ. Gonakatthatoti caturaṅgulādhikalomena kāḷakojavena atthato. Paṭikatthatoti uṇṇāmayena setaattharaṇena atthato. Paṭalikatthatoti ghanapupphakena uṇṇāmayaattharaṇena atthato. Kadalimigapavarapaccattharaṇoti kadalimigacammamayena uttamapaccattharaṇena atthato. Taṃ kira paccattharaṇaṃ setavatthassa upari kadalimigacammaṃ attharitvā sibbetvā karonti. Sauttaracchadoti saha uttaracchadena, uttaribaddhena rattavitānena saddhinti attho. Ubhatolohitakūpadhānoti sīsūpadhānañca pādūpadhānañcāti pallaṅkassa ubhato ṭhapitalohitakūpadhāno. Idhāpi upamāsaṃsandanaṃ purimanayeneva veditabbaṃ.

    अयं पनेत्थ अपरभागयोजना, यथा सो पुरिसो मग्गारुळ्हमेव जानाति ‘‘अयं एतेन मग्गेन गन्त्वा पासादं आरुय्ह कूटागारं पविसित्वा पल्‍लङ्के निसीदिस्सति वा निपज्‍जिस्सति वा’’ति, एवमेवं भगवा दानादीसु पुञ्‍ञकिरियवत्थूसु यंकिञ्‍चि कुसलकम्मं आयूहन्तंयेव पुग्गलं दिस्वा ‘‘अयं इमं कत्वा देवलोके निब्बत्तिस्सती’’ति जानाति। यथा सो पुरिसो अपरभागे तं पासादं आरुय्ह कूटागारं पविसित्वा पल्‍लङ्के निसिन्‍नं वा निपन्‍नं वा एकन्तसुखं निरन्तरसुखं वेदनं वेदयमानं पस्सति, एवमेवं भगवा अपरभागे ‘‘सो तं कल्याणं कत्वा कुहिं निब्बत्तो’’ति आलोकं वड्ढेत्वा दिब्बचक्खुना ओलोकेन्तो देवलोके निब्बत्तं पस्सति, नन्दनवनादीसु अच्छरासङ्घपरिवुतं दिब्बसम्पत्तिं अनुभवमानं।

    Ayaṃ panettha aparabhāgayojanā, yathā so puriso maggāruḷhameva jānāti ‘‘ayaṃ etena maggena gantvā pāsādaṃ āruyha kūṭāgāraṃ pavisitvā pallaṅke nisīdissati vā nipajjissati vā’’ti, evamevaṃ bhagavā dānādīsu puññakiriyavatthūsu yaṃkiñci kusalakammaṃ āyūhantaṃyeva puggalaṃ disvā ‘‘ayaṃ imaṃ katvā devaloke nibbattissatī’’ti jānāti. Yathā so puriso aparabhāge taṃ pāsādaṃ āruyha kūṭāgāraṃ pavisitvā pallaṅke nisinnaṃ vā nipannaṃ vā ekantasukhaṃ nirantarasukhaṃ vedanaṃ vedayamānaṃ passati, evamevaṃ bhagavā aparabhāge ‘‘so taṃ kalyāṇaṃ katvā kuhiṃ nibbatto’’ti ālokaṃ vaḍḍhetvā dibbacakkhunā olokento devaloke nibbattaṃ passati, nandanavanādīsu accharāsaṅghaparivutaṃ dibbasampattiṃ anubhavamānaṃ.

    ञाणप्पवत्ताकारवण्णना निट्ठिता।

    Ñāṇappavattākāravaṇṇanā niṭṭhitā.

    आसवक्खयवारवण्णना

    Āsavakkhayavāravaṇṇanā

    आसवक्खयवारे ‘‘दिब्बेन चक्खुना’’ति अवत्वा ‘‘तमेनं पस्सामी’’ति वुत्तं। तं कस्माति चे? नियमाभावा। इमञ्हि पुग्गलं दिब्बचक्खुनापि पस्सिस्सति, चेतोपरियञाणेनापि जानिस्सति, सब्बञ्‍ञुतञ्‍ञाणेनपि जानिस्सतियेव। एकन्तसुखा वेदनाति इदं किञ्‍चापि देवलोकसुखेन सद्धिं ब्यञ्‍जनतो एकं, अत्थतो पन नाना होति। देवलोकसुखञ्हि रागपरिळाहादीनं अत्थिताय न एकन्तेनेव सुखं। निब्बानसुखं पन सब्बपरिळाहानं वूपसमाय सब्बाकारेन एकन्तसुखं। उपमायम्पि ‘‘यथा पासादे एकन्तसुखा’’ति वुत्तं। तं मग्गपरिळाहस्स अवूपसन्तताय छातज्झत्तताय पिपासाभिभूतताय च न एकन्तमेव सुखं। वनसण्डे पन पोक्खरणियं ओरुय्ह रजोजल्‍लस्स पवाहितत्ता मग्गदरथस्स वूपसन्तताय भिसमूलखादनेन चेव मधुरोदकपानेन च खुप्पिपासानं विनीतताय उदकसाटकं परिवत्तेत्वा मट्ठदुकूलं निवासेत्वा तण्डुलत्थविकं उस्सीसके कत्वा उदकसाटकं पीळेत्वा हदये ठपेत्वा मन्दमन्देन च वातेन बीजयमानस्स निपन्‍नत्ता सब्बाकारेन एकन्तसुखं होति।

    Āsavakkhayavāre ‘‘dibbena cakkhunā’’ti avatvā ‘‘tamenaṃ passāmī’’ti vuttaṃ. Taṃ kasmāti ce? Niyamābhāvā. Imañhi puggalaṃ dibbacakkhunāpi passissati, cetopariyañāṇenāpi jānissati, sabbaññutaññāṇenapi jānissatiyeva. Ekantasukhā vedanāti idaṃ kiñcāpi devalokasukhena saddhiṃ byañjanato ekaṃ, atthato pana nānā hoti. Devalokasukhañhi rāgapariḷāhādīnaṃ atthitāya na ekanteneva sukhaṃ. Nibbānasukhaṃ pana sabbapariḷāhānaṃ vūpasamāya sabbākārena ekantasukhaṃ. Upamāyampi ‘‘yathā pāsāde ekantasukhā’’ti vuttaṃ. Taṃ maggapariḷāhassa avūpasantatāya chātajjhattatāya pipāsābhibhūtatāya ca na ekantameva sukhaṃ. Vanasaṇḍe pana pokkharaṇiyaṃ oruyha rajojallassa pavāhitattā maggadarathassa vūpasantatāya bhisamūlakhādanena ceva madhurodakapānena ca khuppipāsānaṃ vinītatāya udakasāṭakaṃ parivattetvā maṭṭhadukūlaṃ nivāsetvā taṇḍulatthavikaṃ ussīsake katvā udakasāṭakaṃ pīḷetvā hadaye ṭhapetvā mandamandena ca vātena bījayamānassa nipannattā sabbākārena ekantasukhaṃ hoti.

    एवमेव खोति एत्थ इदं ओपम्मसंसन्दनं – पोक्खरणी विय हि अरियमग्गो दट्ठब्बो। पोक्खरणिमग्गो विय पुब्बभागपटिपदा। मग्गारुळ्हो विय पटिपदासमङ्गीपुग्गलो। चक्खुमा पुरिसो विय दिब्बचक्खु भगवा। वनसण्डो विय निब्बानं। यथा सो पुरिसो मग्गारुळ्हं दिस्वाव जानाति ‘‘अयं इमिना मग्गेन गन्त्वा पोक्खरणियं न्हत्वा रमणीये वनसण्डे रुक्खमूले निसीदिस्सति वा निपज्‍जिस्सति वा’’ति, एवमेवं भगवा पटिपदं पूरेन्तमेव नामरूपं परिच्छिन्दन्तमेव पच्‍चयपरिग्गहं करोन्तमेव लक्खणारम्मणाय विपस्सनाय कम्मं करोन्तमेव जानाति ‘‘अयं इमं पटिपदं पूरेत्वा सब्बआसवे खेपेत्वा अनासवं चेतोविमुत्तिं पञ्‍ञाविमुत्तिन्ति एवं वुत्तं फलसमापत्तिं उपसम्पज्‍ज विहरिस्सती’’ति। यथा सो पुरिसो अपरभागे तायं पोक्खरणियं न्हत्वा वनसण्डं पविसित्वा निसिन्‍नं वा निपन्‍नं वा एकन्तसुखं वेदनं वेदयमानं पस्सति, एवमेव भगवा अपरभागे तं पुग्गलं पटिपदं पूरेत्वा मग्गं भावेत्वा फलं सच्छिकत्वा निरोधसयनवरगतं निब्बानारम्मणं फलसमापत्तिं अप्पेत्वा एकन्तसुखं वेदनं वेदयमानं पस्सति।

    Evameva khoti ettha idaṃ opammasaṃsandanaṃ – pokkharaṇī viya hi ariyamaggo daṭṭhabbo. Pokkharaṇimaggo viya pubbabhāgapaṭipadā. Maggāruḷho viya paṭipadāsamaṅgīpuggalo. Cakkhumā puriso viya dibbacakkhu bhagavā. Vanasaṇḍo viya nibbānaṃ. Yathā so puriso maggāruḷhaṃ disvāva jānāti ‘‘ayaṃ iminā maggena gantvā pokkharaṇiyaṃ nhatvā ramaṇīye vanasaṇḍe rukkhamūle nisīdissati vā nipajjissati vā’’ti, evamevaṃ bhagavā paṭipadaṃ pūrentameva nāmarūpaṃ paricchindantameva paccayapariggahaṃ karontameva lakkhaṇārammaṇāya vipassanāya kammaṃ karontameva jānāti ‘‘ayaṃ imaṃ paṭipadaṃ pūretvā sabbaāsave khepetvā anāsavaṃ cetovimuttiṃ paññāvimuttinti evaṃ vuttaṃ phalasamāpattiṃ upasampajja viharissatī’’ti. Yathā so puriso aparabhāge tāyaṃ pokkharaṇiyaṃ nhatvā vanasaṇḍaṃ pavisitvā nisinnaṃ vā nipannaṃ vā ekantasukhaṃ vedanaṃ vedayamānaṃ passati, evameva bhagavā aparabhāge taṃ puggalaṃ paṭipadaṃ pūretvā maggaṃ bhāvetvā phalaṃ sacchikatvā nirodhasayanavaragataṃ nibbānārammaṇaṃ phalasamāpattiṃ appetvā ekantasukhaṃ vedanaṃ vedayamānaṃ passati.

    आसवक्खयवारवण्णना निट्ठिता।

    Āsavakkhayavāravaṇṇanā niṭṭhitā.

    दुक्‍करकारिकादिसुद्धिवण्णना

    Dukkarakārikādisuddhivaṇṇanā

    १५५. ‘‘अभिजानामि खो पनाहं, सारिपुत्त, चतुरङ्गसमन्‍नागत’’न्ति इदं कस्मा आरद्धं? पाटियेक्‍कं अनुसन्धिवसेन आरद्धं। अयं किर सुनक्खत्तो दुक्‍करकारिकाय सुद्धि होतीति एवं लद्धिको। अथस्स भगवा मया एकस्मिं अत्तभावे ठत्वा चतुरङ्गसमन्‍नागतं दुक्‍करं कतं, दुक्‍करकारको नाम मया सदिसो नत्थि। दुक्‍करकारेन सुद्धिया सति अहमेव सुद्धो भवेय्यन्ति दस्सेतुं इमं देसनं आरभि। अपिच अयं सुनक्खत्तो दुक्‍करकारिकाय पसन्‍नो, सो चस्स पसन्‍नभावो, ‘‘अद्दसा खो, भग्गव, सुनक्खत्तो लिच्छविपुत्तो अचेलं कोरक्खत्तियं चतुक्‍कुण्डिकं छमानिकिण्णं भक्खसं मुखेन खादन्तं मुखेन भुञ्‍जन्तं। दिस्वानस्स एतदहोसि ‘साधु रूपो वत, भो, अयं समणो चतुक्‍कुण्डिको छमानिकिण्णं भक्खसं मुखेनेव खादति, मुखेनेव भुञ्‍जती’’’ति एवमादिना पाथिकसुत्ते (दी॰ नि॰ ३.७) आगतनयेन वेदितब्बो।

    155. ‘‘Abhijānāmi kho panāhaṃ, sāriputta, caturaṅgasamannāgata’’nti idaṃ kasmā āraddhaṃ? Pāṭiyekkaṃ anusandhivasena āraddhaṃ. Ayaṃ kira sunakkhatto dukkarakārikāya suddhi hotīti evaṃ laddhiko. Athassa bhagavā mayā ekasmiṃ attabhāve ṭhatvā caturaṅgasamannāgataṃ dukkaraṃ kataṃ, dukkarakārako nāma mayā sadiso natthi. Dukkarakārena suddhiyā sati ahameva suddho bhaveyyanti dassetuṃ imaṃ desanaṃ ārabhi. Apica ayaṃ sunakkhatto dukkarakārikāya pasanno, so cassa pasannabhāvo, ‘‘addasā kho, bhaggava, sunakkhatto licchaviputto acelaṃ korakkhattiyaṃ catukkuṇḍikaṃ chamānikiṇṇaṃ bhakkhasaṃ mukhena khādantaṃ mukhena bhuñjantaṃ. Disvānassa etadahosi ‘sādhu rūpo vata, bho, ayaṃ samaṇo catukkuṇḍiko chamānikiṇṇaṃ bhakkhasaṃ mukheneva khādati, mukheneva bhuñjatī’’’ti evamādinā pāthikasutte (dī. ni. 3.7) āgatanayena veditabbo.

    अथ भगवा अयं दुक्‍करकारिकाय पसन्‍नो, मया च एतस्मिं अत्तभावे ठत्वा चतुरङ्गसमन्‍नागतं दुक्‍करं कतं, दुक्‍करकारे पसीदन्तेनापि अनेन मयि पसीदितब्बं सिया, सोपिस्स पसादो मयि नत्थीति दस्सेन्तो इमं देसनं आरभि।

    Atha bhagavā ayaṃ dukkarakārikāya pasanno, mayā ca etasmiṃ attabhāve ṭhatvā caturaṅgasamannāgataṃ dukkaraṃ kataṃ, dukkarakāre pasīdantenāpi anena mayi pasīditabbaṃ siyā, sopissa pasādo mayi natthīti dassento imaṃ desanaṃ ārabhi.

    तत्र ब्रह्मचरियन्ति दानम्पि वेय्यावच्‍चम्पि सिक्खापदम्पि ब्रह्मविहारापि धम्मदेसनापि मेथुनविरतिपि सदारसन्तोसोपि उपोसथोपि अरियमग्गोपि सकलसासनम्पि अज्झासयोपि वीरियम्पि वुच्‍चति।

    Tatra brahmacariyanti dānampi veyyāvaccampi sikkhāpadampi brahmavihārāpi dhammadesanāpi methunaviratipi sadārasantosopi uposathopi ariyamaggopi sakalasāsanampi ajjhāsayopi vīriyampi vuccati.

    ‘‘किं ते वतं किं पन ब्रह्मचरियं,

    ‘‘Kiṃ te vataṃ kiṃ pana brahmacariyaṃ,

    किस्स सुचिण्णस्स अयं विपाको।

    Kissa suciṇṇassa ayaṃ vipāko;

    इद्धी जुती बलवीरियूपपत्ति,

    Iddhī jutī balavīriyūpapatti,

    इदञ्‍च ते नाग महाविमानं॥

    Idañca te nāga mahāvimānaṃ.

    अहञ्‍च भरिया च मनुस्सलोके,

    Ahañca bhariyā ca manussaloke,

    सद्धा उभो दानपती अहुम्हा।

    Saddhā ubho dānapatī ahumhā;

    ओपानभूतं मे घरं तदासि,

    Opānabhūtaṃ me gharaṃ tadāsi,

    सन्तप्पिता समणब्राह्मणा च॥

    Santappitā samaṇabrāhmaṇā ca.

    तं मे वतं तं पन ब्रह्मचरियं,

    Taṃ me vataṃ taṃ pana brahmacariyaṃ,

    तस्स सुचिण्णस्स अयं विपाको।

    Tassa suciṇṇassa ayaṃ vipāko;

    इद्धी जुती बलवीरियूपपत्ति,

    Iddhī jutī balavīriyūpapatti,

    इदञ्‍च मे धीर महाविमान’’न्ति॥ (जा॰ २.२२.१५९२, १५९३, १५९५) –

    Idañca me dhīra mahāvimāna’’nti. (jā. 2.22.1592, 1593, 1595) –

    इमस्मिञ्हि पुण्णकजातके दानं ब्रह्मचरियन्ति वुत्तं।

    Imasmiñhi puṇṇakajātake dānaṃ brahmacariyanti vuttaṃ.

    ‘‘केन पाणि कामददो, केन पाणि मधुस्सवो।

    ‘‘Kena pāṇi kāmadado, kena pāṇi madhussavo;

    केन ते ब्रह्मचरियेन, पुञ्‍ञं पाणिम्हि इज्झति॥

    Kena te brahmacariyena, puññaṃ pāṇimhi ijjhati.

    तेन पाणि कामददो, तेन पाणि मधुस्सवो।

    Tena pāṇi kāmadado, tena pāṇi madhussavo;

    तेन मे ब्रह्मचरियेन, पुञ्‍ञं पाणिम्हि इज्झती’’ति॥ (पे॰ व॰ २७५) –

    Tena me brahmacariyena, puññaṃ pāṇimhi ijjhatī’’ti. (pe. va. 275) –

    इमस्मिं अङ्कुरपेतवत्थुस्मिं वेय्यावच्‍चं ब्रह्मचरियन्ति वुत्तं। ‘‘एवं खो तं, भिक्खवे, तित्तिरियं नाम ब्रह्मचरियं अहोसी’’ति (चूळव॰ ३११) इमस्मिं तित्तिरजातके पञ्‍चसिक्खापदं ब्रह्मचरियन्ति वुत्तं। ‘‘तं खो पन मे पञ्‍चसिख ब्रह्मचरियं नेव निब्बिदाय न विरागाय न निरोधाय, यावदेव ब्रह्मलोकूपपत्तिया’’ति (दी॰ नि॰ २.३२९) इमस्मिं महागोविन्दसुत्ते ब्रह्मविहारा ब्रह्मचरियन्ति वुत्तं। ‘‘एकस्मिं ब्रह्मचरियस्मिं, सहस्सं मच्‍चुहायिन’’न्ति (सं॰ नि॰ १.१८४) एत्थ धम्मदेसना ब्रह्मचरियन्ति वुत्ता। ‘‘परे अब्रह्मचारी भविस्सन्ति, मयमेत्थ ब्रह्मचारी भविस्सामा’’ति (म॰ नि॰ १.८३) सल्‍लेखसुत्ते मेथुनविरति ब्रह्मचरियन्ति वुत्ता।

    Imasmiṃ aṅkurapetavatthusmiṃ veyyāvaccaṃ brahmacariyanti vuttaṃ. ‘‘Evaṃ kho taṃ, bhikkhave, tittiriyaṃ nāma brahmacariyaṃ ahosī’’ti (cūḷava. 311) imasmiṃ tittirajātake pañcasikkhāpadaṃ brahmacariyanti vuttaṃ. ‘‘Taṃ kho pana me pañcasikha brahmacariyaṃ neva nibbidāya na virāgāya na nirodhāya, yāvadeva brahmalokūpapattiyā’’ti (dī. ni. 2.329) imasmiṃ mahāgovindasutte brahmavihārā brahmacariyanti vuttaṃ. ‘‘Ekasmiṃ brahmacariyasmiṃ, sahassaṃ maccuhāyina’’nti (saṃ. ni. 1.184) ettha dhammadesanā brahmacariyanti vuttā. ‘‘Pare abrahmacārī bhavissanti, mayamettha brahmacārī bhavissāmā’’ti (ma. ni. 1.83) sallekhasutte methunavirati brahmacariyanti vuttā.

    ‘‘मयञ्‍च भरिया नातिक्‍कमाम,

    ‘‘Mayañca bhariyā nātikkamāma,

    अम्हे च भरिया नातिक्‍कमन्ति।

    Amhe ca bhariyā nātikkamanti;

    अञ्‍ञत्र ताहि ब्रह्मचरियं चराम,

    Aññatra tāhi brahmacariyaṃ carāma,

    तस्मा हि अम्हं दहरा न मीयरे’’ति॥ (जा॰ १.१०.९७) –

    Tasmā hi amhaṃ daharā na mīyare’’ti. (jā. 1.10.97) –

    महाधम्मपालजातके सदारसन्तोसो ब्रह्मचरियन्ति वुत्तो।

    Mahādhammapālajātake sadārasantoso brahmacariyanti vutto.

    ‘‘हीनेन ब्रह्मचरियेन, खत्तिये उपपज्‍जति।

    ‘‘Hīnena brahmacariyena, khattiye upapajjati;

    मज्झिमेन च देवत्तं, उत्तमेन विसुज्झती’’ति॥ (जा॰ १.८.७५) –

    Majjhimena ca devattaṃ, uttamena visujjhatī’’ti. (jā. 1.8.75) –

    एवं निमिजातके अत्तदमनवसेन कतो अट्ठङ्गिको उपोसथो ब्रह्मचरियन्ति वुत्तो। ‘‘इदं खो पन मे, पञ्‍चसिख, ब्रह्मचरियं एकन्तनिब्बिदाय विरागाय…पे॰… अयमेव अरियो अट्ठङ्गिको मग्गो’’ति (दी॰ नि॰ २.३२९) महागोविन्दसुत्तस्मिञ्‍ञेव अरियमग्गो ब्रह्मचरियन्ति वुत्तो। ‘‘तयिदं ब्रह्मचरियं इद्धञ्‍चेव फीतञ्‍च वित्थारिकं बाहुजञ्‍ञं पुथुभूतं याव देवमनुस्सेहि सुप्पकासित’’न्ति (दी॰ नि॰ ३.१७४) पासादिकसुत्ते सिक्खत्तयसङ्गहं सासनं ब्रह्मचरियन्ति वुत्तं।

    Evaṃ nimijātake attadamanavasena kato aṭṭhaṅgiko uposatho brahmacariyanti vutto. ‘‘Idaṃ kho pana me, pañcasikha, brahmacariyaṃ ekantanibbidāya virāgāya…pe… ayameva ariyo aṭṭhaṅgiko maggo’’ti (dī. ni. 2.329) mahāgovindasuttasmiññeva ariyamaggo brahmacariyanti vutto. ‘‘Tayidaṃ brahmacariyaṃ iddhañceva phītañca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsita’’nti (dī. ni. 3.174) pāsādikasutte sikkhattayasaṅgahaṃ sāsanaṃ brahmacariyanti vuttaṃ.

    ‘‘अपि अतरमानानं, फलासाव समिज्झति।

    ‘‘Api ataramānānaṃ, phalāsāva samijjhati;

    विपक्‍कब्रह्मचरियोस्मि, एवं जानाहि गामणी’’ति॥ (जा॰ १.१.८) –

    Vipakkabrahmacariyosmi, evaṃ jānāhi gāmaṇī’’ti. (jā. 1.1.8) –

    एत्थ अज्झासयो ब्रह्मचरियन्ति वुत्तो। इध पन वीरियं ब्रह्मचरियन्ति अधिप्पेतं। वीरियब्रह्मचरियस्स हि इदमेव सुत्तं। तदेतं एकस्मिं अत्तभावे चतुब्बिधस्स दुक्‍करस्स कतत्ता चतुरङ्गसमन्‍नागतन्ति वुत्तं।

    Ettha ajjhāsayo brahmacariyanti vutto. Idha pana vīriyaṃ brahmacariyanti adhippetaṃ. Vīriyabrahmacariyassa hi idameva suttaṃ. Tadetaṃ ekasmiṃ attabhāve catubbidhassa dukkarassa katattā caturaṅgasamannāgatanti vuttaṃ.

    तपस्सी सुदं होमीति सुदन्ति निपातमत्तं, तपनिस्सितको होमीति अत्थो। परमतपस्सीति परमो तपस्सी, तपनिस्सितकानं उत्तमो। लूखो सुदं होमीति लूखो होमि। जेगुच्छीति पापजेगुच्छिको। पविवित्तो सुदं होमीति पविवित्तो अहं होमि। तत्रास्सु मे इदं, सारिपुत्ताति तत्र चतुरङ्गे ब्रह्मचरिये इदं मम तपस्सिताय होति, तपनिस्सितकभावे मय्हं इदं अचेलकादितपस्सितकत्तं होतीति दस्सेति।

    Tapassī sudaṃ homīti sudanti nipātamattaṃ, tapanissitako homīti attho. Paramatapassīti paramo tapassī, tapanissitakānaṃ uttamo. Lūkho sudaṃ homīti lūkho homi. Jegucchīti pāpajegucchiko. Pavivitto sudaṃ homīti pavivitto ahaṃ homi. Tatrāssu me idaṃ, sāriputtāti tatra caturaṅge brahmacariye idaṃ mama tapassitāya hoti, tapanissitakabhāve mayhaṃ idaṃ acelakāditapassitakattaṃ hotīti dasseti.

    तत्थ अचेलकोति निच्‍चेलो नग्गो। मुत्ताचारोति विसट्ठाचारो, उच्‍चारकम्मादीसु लोकियकुलपुत्ताचारेन विरहितो, ठितकोव उच्‍चारं करोमि, पस्सावं करोमि, खादामि भुञ्‍जामि च। हत्थापलेखनोति हत्थे पिण्डम्हि ठिते जिव्हाय हत्थं अपलिखामि, उच्‍चारं वा कत्वा हत्थस्मिञ्‍ञेव दण्डकसञ्‍ञी हुत्वा हत्थेन अपलिखामीति दस्सेति। ते किर दण्डकं सत्तोति पञ्‍ञपेन्ति, तस्मा तेसं पटिपदं पूरेन्तो एवमकासि। भिक्खागहणत्थं एहि भद्दन्तेति वुत्तो न एतीति न एहिभद्दन्तिको। तेन हि तिट्ठ भद्दन्तेति वुत्तोपि न तिट्ठतीति न तिट्ठभद्दन्तिको। तदुभयम्पि तित्थिया एवं एतस्स वचनं कतं भविस्सतीति न करोन्ति। अहम्पि एवं अकासिन्ति दस्सेति। अभिहटन्ति पुरेतरं गहेत्वा आहटं भिक्खं। उद्दिस्सकतन्ति इदं तुम्हे उद्दिस्स कतन्ति एवं आरोचितभिक्खं। न निमन्तनन्ति असुकं नाम कुलं वा वीथिं वा गामं वा पविसेय्याथाति एवं निमन्तितभिक्खम्पि न सादियामि न गण्हामि।

    Tattha acelakoti niccelo naggo. Muttācāroti visaṭṭhācāro, uccārakammādīsu lokiyakulaputtācārena virahito, ṭhitakova uccāraṃ karomi, passāvaṃ karomi, khādāmi bhuñjāmi ca. Hatthāpalekhanoti hatthe piṇḍamhi ṭhite jivhāya hatthaṃ apalikhāmi, uccāraṃ vā katvā hatthasmiññeva daṇḍakasaññī hutvā hatthena apalikhāmīti dasseti. Te kira daṇḍakaṃ sattoti paññapenti, tasmā tesaṃ paṭipadaṃ pūrento evamakāsi. Bhikkhāgahaṇatthaṃ ehi bhaddanteti vutto na etīti na ehibhaddantiko. Tena hi tiṭṭha bhaddanteti vuttopi na tiṭṭhatīti na tiṭṭhabhaddantiko. Tadubhayampi titthiyā evaṃ etassa vacanaṃ kataṃ bhavissatīti na karonti. Ahampi evaṃ akāsinti dasseti. Abhihaṭanti puretaraṃ gahetvā āhaṭaṃ bhikkhaṃ. Uddissakatanti idaṃ tumhe uddissa katanti evaṃ ārocitabhikkhaṃ. Na nimantananti asukaṃ nāma kulaṃ vā vīthiṃ vā gāmaṃ vā paviseyyāthāti evaṃ nimantitabhikkhampi na sādiyāmi na gaṇhāmi.

    न कुम्भिमुखाति कुम्भितो उद्धरित्वा दिय्यमानं भिक्खं न गण्हामि। न कळोपिमुखाति कळोपीति उक्खलि वा पच्छि वा। ततोपि न गण्हामि। कस्मा? कुम्भिकळोपियो मं निस्साय कटच्छुना पहारं लभन्तीति। न एळकमन्तरन्ति उम्मारं अन्तरं कत्वा दिय्यमानं न गण्हामि। कस्मा? अयं मं निस्साय अन्तरकरणं लभतीति। दण्डमुसलेसुपि एसेव नयो। न द्विन्‍नन्ति द्वीसु भुञ्‍जमानेसु एकस्मिं उट्ठाय देन्ते न गण्हामि। कस्मा? कबळन्तरायो होतीति। न गब्भिनियातिआदीसु पन गब्भिनिया कुच्छियं दारको किलमति, पायन्तिया दारकस्स खीरन्तरायो होति, पुरिसन्तरगताय रतिअन्तरायो होतीति न गण्हामि। न संकित्तीसूति संकित्तेत्वा कतभत्तेसु। दुब्भिक्खसमये किर अचेलकसावका अचेलकानं अत्थाय ततो ततो तण्डुलादीनि समादपेत्वा भत्तं पचन्ति। उक्‍कट्ठाचेलको ततोपि न पटिग्गण्हाति।

    Na kumbhimukhāti kumbhito uddharitvā diyyamānaṃ bhikkhaṃ na gaṇhāmi. Na kaḷopimukhāti kaḷopīti ukkhali vā pacchi vā. Tatopi na gaṇhāmi. Kasmā? Kumbhikaḷopiyo maṃ nissāya kaṭacchunā pahāraṃ labhantīti. Na eḷakamantaranti ummāraṃ antaraṃ katvā diyyamānaṃ na gaṇhāmi. Kasmā? Ayaṃ maṃ nissāya antarakaraṇaṃ labhatīti. Daṇḍamusalesupi eseva nayo. Na dvinnanti dvīsu bhuñjamānesu ekasmiṃ uṭṭhāya dente na gaṇhāmi. Kasmā? Kabaḷantarāyo hotīti. Na gabbhiniyātiādīsu pana gabbhiniyā kucchiyaṃ dārako kilamati, pāyantiyā dārakassa khīrantarāyo hoti, purisantaragatāya ratiantarāyo hotīti na gaṇhāmi. Na saṃkittīsūti saṃkittetvā katabhattesu. Dubbhikkhasamaye kira acelakasāvakā acelakānaṃ atthāya tato tato taṇḍulādīni samādapetvā bhattaṃ pacanti. Ukkaṭṭhācelako tatopi na paṭiggaṇhāti.

    न यत्थ साति यत्थ सुनखो पिण्डं लभिस्सामीति उपट्ठितो होति, तत्थ तस्स अदत्वा आहटं न गण्हामि। कस्मा? एतस्स पिण्डन्तरायो होतीति। सण्डसण्डचारिनीति समूहसमूहचारिनी, सचे हि अचेलकं दिस्वा इमस्स भिक्खं दस्सामाति मानुसका भत्तगेहं पविसन्ति। तेसु च पविसन्तेसु कळोपिमुखादीसु निलीना मक्खिका उप्पतित्वा सण्डसण्डा चरन्ति। ततो आहटं भिक्खं न गण्हामि। कस्मा? मं निस्साय मक्खिकानं गोचरन्तरायो जातोति, अहम्पि तथा अकासिं। न थुसोदकन्ति सब्बसस्ससम्भारेहि कतं लोणसोवीरकं। एत्थ च सुरापानमेव सावज्‍जं, अयं पन सब्बेसुपि सावज्‍जसञ्‍ञी।

    Na yattha sāti yattha sunakho piṇḍaṃ labhissāmīti upaṭṭhito hoti, tattha tassa adatvā āhaṭaṃ na gaṇhāmi. Kasmā? Etassa piṇḍantarāyo hotīti. Saṇḍasaṇḍacārinīti samūhasamūhacārinī, sace hi acelakaṃ disvā imassa bhikkhaṃ dassāmāti mānusakā bhattagehaṃ pavisanti. Tesu ca pavisantesu kaḷopimukhādīsu nilīnā makkhikā uppatitvā saṇḍasaṇḍā caranti. Tato āhaṭaṃ bhikkhaṃ na gaṇhāmi. Kasmā? Maṃ nissāya makkhikānaṃ gocarantarāyo jātoti, ahampi tathā akāsiṃ. Na thusodakanti sabbasassasambhārehi kataṃ loṇasovīrakaṃ. Ettha ca surāpānameva sāvajjaṃ, ayaṃ pana sabbesupi sāvajjasaññī.

    एकागारिकोति यो एकस्मिञ्‍ञेव गेहे भिक्खं लभित्वा निवत्तति। एकालोपिकोति यो एकेनेव आलोपेन यापेति। द्वागारिकादीसुपि एसेव नयो। एकिस्सापि दत्तियाति एकाय दत्तिया। दत्ति नाम एका खुद्दकपाति होति, यत्थ अग्गभिक्खं पक्खिपित्वा ठपेन्ति। एकाहिकन्ति एकदिवसन्तरिकं। अद्धमासिकन्ति अद्धमासन्तरिकं। परियायभत्तभोजनन्ति वारभत्तभोजनं। एकाहवारेन द्वीहवारेन सत्ताहवारेन अड्ढमासवारेनाति एवं दिवसवारेन आभतं भत्तभोजनं।

    Ekāgārikoti yo ekasmiññeva gehe bhikkhaṃ labhitvā nivattati. Ekālopikoti yo ekeneva ālopena yāpeti. Dvāgārikādīsupi eseva nayo. Ekissāpi dattiyāti ekāya dattiyā. Datti nāma ekā khuddakapāti hoti, yattha aggabhikkhaṃ pakkhipitvā ṭhapenti. Ekāhikanti ekadivasantarikaṃ. Addhamāsikanti addhamāsantarikaṃ. Pariyāyabhattabhojananti vārabhattabhojanaṃ. Ekāhavārena dvīhavārena sattāhavārena aḍḍhamāsavārenāti evaṃ divasavārena ābhataṃ bhattabhojanaṃ.

    साकभक्खोति अल्‍लसाकभक्खो। सामाकभक्खोति सामाकतण्डुलभक्खो। नीवारादीसु नीवारा नाम ताव अरञ्‍ञे सयंजातवीहिजाति। दद्दुलन्ति चम्मकारेहि चम्मं लिखित्वा छड्डितकसटं। हटं वुच्‍चति सिलेसोपि सेवालोपि कणिकारादिरुक्खनिय्यासोपि। कणन्ति कुण्डकं । आचामोति भत्तउक्खलिकाय लग्गो झामओदनो, तं छड्डितट्ठाने गहेत्वा खादति। ‘‘ओदनकञ्‍जिय’’न्तिपि वदन्ति। पिञ्‍ञाकादयो पाकटा एव। पवत्तफलभोजीति पतितफलभोजी।

    Sākabhakkhoti allasākabhakkho. Sāmākabhakkhoti sāmākataṇḍulabhakkho. Nīvārādīsu nīvārā nāma tāva araññe sayaṃjātavīhijāti. Daddulanti cammakārehi cammaṃ likhitvā chaḍḍitakasaṭaṃ. Haṭaṃ vuccati silesopi sevālopi kaṇikārādirukkhaniyyāsopi. Kaṇanti kuṇḍakaṃ . Ācāmoti bhattaukkhalikāya laggo jhāmaodano, taṃ chaḍḍitaṭṭhāne gahetvā khādati. ‘‘Odanakañjiya’’ntipi vadanti. Piññākādayo pākaṭā eva. Pavattaphalabhojīti patitaphalabhojī.

    साणानीति साणवाकचोळानि। मसाणानीति मिस्सकचोळानि। छवदुस्सानीति मतसरीरतो छड्डितवत्थानि। एरकतिणादीनि वा गन्थेत्वा कतनिवासनानि। पंसुकूलानीति पथवियं छड्डितनन्तकानि। तिरितानीति रुक्खत्तचवत्थानि। अजिनन्ति अजिनमिगचम्मं। अजिनक्खिपन्ति तदेव मज्झे फालितं। सखुरकन्तिपि वदन्ति। कुसचीरन्ति कुसतिणं गन्थेत्वा कतचीरं। वाकचीरफलकचीरेसुपि एसेव नयो। केसकम्बलन्ति मनुस्सकेसेहि कतकम्बलं। यं सन्धाय वुत्तं ‘‘यानि कानिचि, भिक्खवे, तन्तावुतानं वत्थानं, केसकम्बलो तेसं पटिकुट्ठो अक्खायति। केसकम्बलो, भिक्खवे, सीते सीतो, उण्हे उण्हो, दुब्बण्णो दुग्गन्धो दुक्खसम्फसो’’ति (अ॰ नि॰ ३.१३८)। वालकम्बलन्ति अस्सवालादीहि कतकम्बलं। उलूकपक्खकन्ति उलूकपत्तानि गन्थेत्वा कतनिवासनं। उब्भट्ठकोति उद्धं ठितको। उक्‍कुटिकप्पधानमनुयुत्तोति उक्‍कुटिकवीरियं अनुयुत्तो, गच्छन्तोपि उक्‍कुटिकोव हुत्वा उप्पतित्वा उप्पतित्वा गच्छति। कण्टकापस्सयिकोति अयकण्टके वा पकतिकण्टके वा भूमियं कोट्टेत्वा तत्थ चम्मं अत्थरित्वा ठानचङ्कमादीनि करोमीति दस्सेति। सेय्यन्ति सयन्तोपि तत्थेव सेय्यं कप्पेमि। सायं ततियमस्साति सायततियकं। पातो मज्झन्हिके सायन्ति दिवसस्स तिक्खत्तुं पापं पवाहेस्सामीति उदकोरोहनानुयोगं अनुयुत्तो विहरामीति दस्सेति।

    Sāṇānīti sāṇavākacoḷāni. Masāṇānīti missakacoḷāni. Chavadussānīti matasarīrato chaḍḍitavatthāni. Erakatiṇādīni vā ganthetvā katanivāsanāni. Paṃsukūlānīti pathaviyaṃ chaḍḍitanantakāni. Tiritānīti rukkhattacavatthāni. Ajinanti ajinamigacammaṃ. Ajinakkhipanti tadeva majjhe phālitaṃ. Sakhurakantipi vadanti. Kusacīranti kusatiṇaṃ ganthetvā katacīraṃ. Vākacīraphalakacīresupi eseva nayo. Kesakambalanti manussakesehi katakambalaṃ. Yaṃ sandhāya vuttaṃ ‘‘yāni kānici, bhikkhave, tantāvutānaṃ vatthānaṃ, kesakambalo tesaṃ paṭikuṭṭho akkhāyati. Kesakambalo, bhikkhave, sīte sīto, uṇhe uṇho, dubbaṇṇo duggandho dukkhasamphaso’’ti (a. ni. 3.138). Vālakambalanti assavālādīhi katakambalaṃ. Ulūkapakkhakanti ulūkapattāni ganthetvā katanivāsanaṃ. Ubbhaṭṭhakoti uddhaṃ ṭhitako. Ukkuṭikappadhānamanuyuttoti ukkuṭikavīriyaṃ anuyutto, gacchantopi ukkuṭikova hutvā uppatitvā uppatitvā gacchati. Kaṇṭakāpassayikoti ayakaṇṭake vā pakatikaṇṭake vā bhūmiyaṃ koṭṭetvā tattha cammaṃ attharitvā ṭhānacaṅkamādīni karomīti dasseti. Seyyanti sayantopi tattheva seyyaṃ kappemi. Sāyaṃ tatiyamassāti sāyatatiyakaṃ. Pāto majjhanhike sāyanti divasassa tikkhattuṃ pāpaṃ pavāhessāmīti udakorohanānuyogaṃ anuyutto viharāmīti dasseti.

    १५६. नेकवस्सगणिकन्ति नेकवस्सगणसञ्‍जातं। रजोजल्‍लन्ति रजमलं, इदं अत्तनो रजोजल्‍लकवतसमादानकालं सन्धाय वदति। जेगुच्छिस्मिन्ति पापजिगुच्छनभावे। याव उदकबिन्दुम्हिपीति याव उदकथेवकेपि मम दया पच्‍चुपट्ठिता होति, को पन वादो अञ्‍ञेसु सक्खरकठलदण्डकवालिकादीसु। ते किर उदकबिन्दुं च एते च सक्खरकठलादयो खुद्दकपाणाति पञ्‍ञपेन्ति। तेनाह ‘‘याव उदकबिन्दुम्हिपि मे दया पच्‍चुपट्ठिता होती’’ति। उदकबिन्दुम्पि न हनामि न विनासेमि, किं कारणा। माहं खुद्दके पाणे विसमगते सङ्घातं आपादेसिन्ति। निन्‍नथलतिणग्गरुक्खसाखादीसु विसमट्ठाने गते उदकबिन्दुसङ्खाते खुद्दकपाणे सङ्घातं वधं मा आपादेसिन्ति। एतमत्थं ‘‘सतोव अभिक्‍कमामी’’ति दस्सेति। अचेलकेसु किर भूमिं अक्‍कन्तकालतो पभुति सीलवा नाम नत्थि। भिक्खाचारं गच्छन्तापि दुस्सीलाव हुत्वा गच्छन्ति, उपट्ठाकानं गेहे भुञ्‍जन्तापि दुस्सीलाव हुत्वा भुञ्‍जन्ति। आगच्छन्तापि दुस्सीलाव हुत्वा आगच्छन्ति। यदा पन मोरपिञ्छेन फलकं सम्मज्‍जित्वा सीलं अधिट्ठाय निसीदन्ति, तदा सीलवन्ता नाम होन्ति।

    156.Nekavassagaṇikanti nekavassagaṇasañjātaṃ. Rajojallanti rajamalaṃ, idaṃ attano rajojallakavatasamādānakālaṃ sandhāya vadati. Jegucchisminti pāpajigucchanabhāve. Yāva udakabindumhipīti yāva udakathevakepi mama dayā paccupaṭṭhitā hoti, ko pana vādo aññesu sakkharakaṭhaladaṇḍakavālikādīsu. Te kira udakabinduṃ ca ete ca sakkharakaṭhalādayo khuddakapāṇāti paññapenti. Tenāha ‘‘yāva udakabindumhipi me dayā paccupaṭṭhitā hotī’’ti. Udakabindumpi na hanāmi na vināsemi, kiṃ kāraṇā. Māhaṃ khuddake pāṇe visamagate saṅghātaṃ āpādesinti. Ninnathalatiṇaggarukkhasākhādīsu visamaṭṭhāne gate udakabindusaṅkhāte khuddakapāṇe saṅghātaṃ vadhaṃ mā āpādesinti. Etamatthaṃ ‘‘satova abhikkamāmī’’ti dasseti. Acelakesu kira bhūmiṃ akkantakālato pabhuti sīlavā nāma natthi. Bhikkhācāraṃ gacchantāpi dussīlāva hutvā gacchanti, upaṭṭhākānaṃ gehe bhuñjantāpi dussīlāva hutvā bhuñjanti. Āgacchantāpi dussīlāva hutvā āgacchanti. Yadā pana morapiñchena phalakaṃ sammajjitvā sīlaṃ adhiṭṭhāya nisīdanti, tadā sīlavantā nāma honti.

    वनकम्मिकन्ति कन्दमूलफलाफलादीनं अत्थाय वने विचरन्तं। वनेन वनन्ति वनतो वनं, एस नयो सब्बत्थ। संपतामीति गच्छामि। आरञ्‍ञकोति अरञ्‍ञे जातवुद्धो, इदं अत्तनो आजीवककालं सन्धाय वदति। बोधिसत्तो किर पासण्डपरिग्गण्हणत्थाय तं पब्बज्‍जं पब्बजि, निरत्थकभावं पन ञत्वापि न उप्पब्बज्‍जितो, बोधिसत्ता हि यं यं ठानं उपेन्ति, ततो अनिवत्तितधम्मा होन्ति, पब्बजित्वा पन मा मं कोचि अद्दसाति ततोव अरञ्‍ञं पविट्ठो। तेनेवाह ‘‘मा मं ते अद्दसंसु अहञ्‍च मा ते अद्दस’’न्ति।

    Vanakammikanti kandamūlaphalāphalādīnaṃ atthāya vane vicarantaṃ. Vanena vananti vanato vanaṃ, esa nayo sabbattha. Saṃpatāmīti gacchāmi. Āraññakoti araññe jātavuddho, idaṃ attano ājīvakakālaṃ sandhāya vadati. Bodhisatto kira pāsaṇḍapariggaṇhaṇatthāya taṃ pabbajjaṃ pabbaji, niratthakabhāvaṃ pana ñatvāpi na uppabbajjito, bodhisattā hi yaṃ yaṃ ṭhānaṃ upenti, tato anivattitadhammā honti, pabbajitvā pana mā maṃ koci addasāti tatova araññaṃ paviṭṭho. Tenevāha ‘‘mā maṃ te addasaṃsu ahañca mā te addasa’’nti.

    गोट्ठाति गोवजा। पट्ठितगावोति निक्खन्तगावो। तत्थ चतुक्‍कुण्डिकोति वनन्तेयेव ठितो गोपालकानं गावीहि सद्धिं अपगतभावं दिस्वा द्वे हत्थे द्वे च जण्णुकानि भूमियं ठपेत्वा एवं चतुक्‍कुण्डिको उपसङ्कमित्वाति अत्थो। तानि सुदं आहारेमीति महल्‍लकवच्छकानं गोमयानि कसटानि निरोजानि होन्ति, तस्मा तानि वज्‍जेत्वा यानि तरुणवच्छकानं खीरपानेनेव वड्ढन्तानं सओजानि गोमयानि तानि कुच्छिपूरं खादित्वा पुन वनसण्डमेव पविसति। तं सन्धायाह ‘‘तानि सुदं आहारेमी’’ति। यावकीवञ्‍च मेति यत्तकं कालं मम सकं मुत्तकरीसं अपरिक्खीणं होति। याव मे द्वारवळञ्‍जो पवत्तित्थ, ताव तदेव आहारेमीति अत्थो। काले पन गच्छन्ते गच्छन्ते परिक्खीणमंसलोहितो उपच्छिन्‍नद्वारवळञ्‍जो वच्छकानं गोमयानि आहारेमि। महाविकटभोजनस्मिन्ति महन्ते विकटभोजने, अपकतिभोजनेति अत्थो।

    Goṭṭhāti govajā. Paṭṭhitagāvoti nikkhantagāvo. Tattha catukkuṇḍikoti vananteyeva ṭhito gopālakānaṃ gāvīhi saddhiṃ apagatabhāvaṃ disvā dve hatthe dve ca jaṇṇukāni bhūmiyaṃ ṭhapetvā evaṃ catukkuṇḍiko upasaṅkamitvāti attho. Tāni sudaṃ āhāremīti mahallakavacchakānaṃ gomayāni kasaṭāni nirojāni honti, tasmā tāni vajjetvā yāni taruṇavacchakānaṃ khīrapāneneva vaḍḍhantānaṃ saojāni gomayāni tāni kucchipūraṃ khāditvā puna vanasaṇḍameva pavisati. Taṃ sandhāyāha ‘‘tāni sudaṃ āhāremī’’ti. Yāvakīvañca meti yattakaṃ kālaṃ mama sakaṃ muttakarīsaṃ aparikkhīṇaṃ hoti. Yāva me dvāravaḷañjo pavattittha, tāva tadeva āhāremīti attho. Kāle pana gacchante gacchante parikkhīṇamaṃsalohito upacchinnadvāravaḷañjo vacchakānaṃ gomayāni āhāremi. Mahāvikaṭabhojanasminti mahante vikaṭabhojane, apakatibhojaneti attho.

    १५७. तत्रास्सुदं, सारिपुत्त, भिंसनकस्स वनसण्डस्स भिंसनकतस्मिं होतीति। तत्राति पुरिमवचनापेक्खनं। सुदन्ति पदपूरणमत्ते निपातो। सारिपुत्ताति आलपनं। अयं पनेत्थ अत्थयोजना – तत्राति यं वुत्तं अञ्‍ञतरं भिंसनकं वनसण्डन्ति, तत्र यो सो भिंसनको वनसण्डो वुत्तो, तस्स भिंसनकस्स वनसण्डस्स भिंसनकतस्मिं होति, भिंसनककिरियाय होतीति अत्थो। किं होति? इदं होति, यो कोचि अवीतरागो…पे॰… लोमानि हंसन्तीति।

    157.Tatrāssudaṃ, sāriputta, bhiṃsanakassa vanasaṇḍassa bhiṃsanakatasmiṃ hotīti. Tatrāti purimavacanāpekkhanaṃ. Sudanti padapūraṇamatte nipāto. Sāriputtāti ālapanaṃ. Ayaṃ panettha atthayojanā – tatrāti yaṃ vuttaṃ aññataraṃ bhiṃsanakaṃ vanasaṇḍanti, tatra yo so bhiṃsanako vanasaṇḍo vutto, tassa bhiṃsanakassa vanasaṇḍassa bhiṃsanakatasmiṃ hoti, bhiṃsanakakiriyāya hotīti attho. Kiṃ hoti? Idaṃ hoti, yo koci avītarāgo…pe… lomāni haṃsantīti.

    अथ वा तत्राति सामिअत्थे भुम्मं। सु इति निपातो। किं सु नाम ते भोन्तो समणब्राह्मणातिआदीसु विय। इदन्ति अधिप्पेतमत्थं पच्‍चक्खं विय कत्वा दस्सनवचनं। सुदन्ति सु इदं, सन्धिवसेन इकारलोपो वेदितब्बो। चक्खुन्द्रियं इत्थिन्द्रियं अनञ्‍ञातञ्‍ञस्सामीतिन्द्रियं किं सूधवित्तन्तिआदीसु विय। अयं पनेत्थ अत्थयोजना, तस्स, सारिपुत्त, भिंसनकस्स वनसण्डस्स भिंसनकतस्मिं इदंसु होतीति। भिंसनकतस्मिन्ति भिंसनकभावेति अत्थो। एकस्स तकारस्स लोपो दट्ठब्बो। ‘‘भिंसनकत्तस्मि’’न्तियेव वा पाठो , भिंसनकताय इति वा वत्तब्बे लिङ्गविपल्‍लासो कतो, निमित्तत्थे चेतं भुम्मवचनं। तस्मा एवं सम्बन्धो वेदितब्बो, भिंसनकभावे इदंसु होति, भिंसनकभावनिमित्तं भिंसनकभावहेतु, भिंसनकभावपच्‍चया इदंसु होति। यो कोचि अवीतरागो तं वनसण्डं पविसति। येभुय्येन लोमानि हंसन्ति बहुतरानि लोमानि हंसन्ति, उद्धं मुखानि सूचिसदिसानि कण्टकसदिसानि च हुत्वा तिट्ठन्ति, अप्पानि न हंसन्ति, बहुतरानं वा सत्तानं हंसन्ति, अप्पकानं अतिसूरपुरिसानं न हंसन्तीति।

    Atha vā tatrāti sāmiatthe bhummaṃ. Su iti nipāto. Kiṃ su nāma te bhonto samaṇabrāhmaṇātiādīsu viya. Idanti adhippetamatthaṃ paccakkhaṃ viya katvā dassanavacanaṃ. Sudanti su idaṃ, sandhivasena ikāralopo veditabbo. Cakkhundriyaṃ itthindriyaṃ anaññātaññassāmītindriyaṃ kiṃ sūdhavittantiādīsu viya. Ayaṃ panettha atthayojanā, tassa, sāriputta, bhiṃsanakassa vanasaṇḍassa bhiṃsanakatasmiṃ idaṃsu hotīti. Bhiṃsanakatasminti bhiṃsanakabhāveti attho. Ekassa takārassa lopo daṭṭhabbo. ‘‘Bhiṃsanakattasmi’’ntiyeva vā pāṭho , bhiṃsanakatāya iti vā vattabbe liṅgavipallāso kato, nimittatthe cetaṃ bhummavacanaṃ. Tasmā evaṃ sambandho veditabbo, bhiṃsanakabhāve idaṃsu hoti, bhiṃsanakabhāvanimittaṃ bhiṃsanakabhāvahetu, bhiṃsanakabhāvapaccayā idaṃsu hoti. Yo koci avītarāgo taṃ vanasaṇḍaṃ pavisati. Yebhuyyena lomāni haṃsanti bahutarāni lomāni haṃsanti, uddhaṃ mukhāni sūcisadisāni kaṇṭakasadisāni ca hutvā tiṭṭhanti, appāni na haṃsanti, bahutarānaṃ vā sattānaṃ haṃsanti, appakānaṃ atisūrapurisānaṃ na haṃsantīti.

    अन्तरट्ठकाति माघमासस्स अवसाने चतस्सो, फग्गुणमासस्स आदिम्हि चतस्सोति एवं उभिन्‍नं अन्तरे अट्ठरत्ति। अब्भोकासेति महासत्तो हिमपातसमये रत्तिं अब्भोकासे विहरति, अथस्स लोमकूपेसु आवुतमुत्ता विय हिमबिन्दूनि तिट्ठन्ति, सरीरं सेतदुकूलपारुतं विय होति। दिवा वनसण्डेति दिवा हिमबिन्दूसु सूरियातपसम्फस्सेन विगतेसु अस्सासोपि भवेय्य, अयं पन सूरिये उग्गच्छन्तेयेव वनसण्डं पविसति, तत्रापिस्स सूरियातपेन पग्घरन्तं हिमं सरीरेयेव पतति। दिवा अब्भोकासे विहरामि रत्तिं वनसण्डेति गिम्हकाले किरेस दिवा अब्भोकासे विहासि, तेनस्स कच्छेहि सेदधारा मुच्‍चिंसु, रत्तिं अस्सासो भवेय्य, अयं पन सूरिये अत्थं गच्छन्तेयेव वनसण्डं पविसति। अथस्स दिवा गहितउस्मे वनसण्डे अङ्गारकासुयं पक्खित्तो विय अत्तभावो परिदय्हित्थ। अनच्छरियाति अनुअच्छरिया। पटिभासीति उपट्ठासि।

    Antaraṭṭhakāti māghamāsassa avasāne catasso, phagguṇamāsassa ādimhi catassoti evaṃ ubhinnaṃ antare aṭṭharatti. Abbhokāseti mahāsatto himapātasamaye rattiṃ abbhokāse viharati, athassa lomakūpesu āvutamuttā viya himabindūni tiṭṭhanti, sarīraṃ setadukūlapārutaṃ viya hoti. Divā vanasaṇḍeti divā himabindūsu sūriyātapasamphassena vigatesu assāsopi bhaveyya, ayaṃ pana sūriye uggacchanteyeva vanasaṇḍaṃ pavisati, tatrāpissa sūriyātapena paggharantaṃ himaṃ sarīreyeva patati. Divā abbhokāse viharāmi rattiṃ vanasaṇḍeti gimhakāle kiresa divā abbhokāse vihāsi, tenassa kacchehi sedadhārā mucciṃsu, rattiṃ assāso bhaveyya, ayaṃ pana sūriye atthaṃ gacchanteyeva vanasaṇḍaṃ pavisati. Athassa divā gahitausme vanasaṇḍe aṅgārakāsuyaṃ pakkhitto viya attabhāvo paridayhittha. Anacchariyāti anuacchariyā. Paṭibhāsīti upaṭṭhāsi.

    सोतत्तोति दिवा आतपेन रत्तिं वनउस्माय सुतत्तो। सोसिन्‍नोति रत्तिं हिमेन दिवा हिमोदकेन सुट्ठु तिन्तो। भिंसनकेति भयजनके। नग्गोति निच्‍चेलो। निवासनपारुपने हि सति सीतं वा उण्हं वा न अतिबाधेय्य, तम्पि मे नत्थीति दस्सेति। न चग्गिमासिनोति अग्गिम्पि न उपगतो। एसनापसुतोति सुद्धिएसनत्थाय पसुतो, पयुत्तो। मुनीति, तदा अत्तानं मुनीति कत्वा कथेति।

    Sotattoti divā ātapena rattiṃ vanausmāya sutatto. Sosinnoti rattiṃ himena divā himodakena suṭṭhu tinto. Bhiṃsanaketi bhayajanake. Naggoti niccelo. Nivāsanapārupane hi sati sītaṃ vā uṇhaṃ vā na atibādheyya, tampi me natthīti dasseti. Na caggimāsinoti aggimpi na upagato. Esanāpasutoti suddhiesanatthāya pasuto, payutto. Munīti, tadā attānaṃ munīti katvā katheti.

    छवट्ठिकानीति उपड्ढदड्ढानि अट्ठीनि। उपधायाति यथा सीसूपधानञ्‍च पादूपधानञ्‍च पञ्‍ञायति, एवं सन्थरित्वा तत्थ सेय्यं कप्पेमीति दस्सेति। गामण्डलाति गोपालदारका। ते किर बोधिसत्तस्स सन्तिकं गन्त्वा, सुमेध, त्वं इमस्मिं ठाने कस्मा निसिन्‍नो, कथेहीति वदन्ति। बोधिसत्तो अधोमुखो निसीदति, न कथेति। अथ नं ते अकथेतुं न दस्सामाति परिवारेत्वा ओट्ठुभन्ति सरीरे खेळं पातेन्ति। बोधिसत्तो एवम्पि न कथेति। अथ नं त्वं न कथेसीति ओमुत्तेन्ति पस्सावमस्स उपरि विस्सज्‍जेन्ति। बोधिसत्तो एवम्पि न कथेतियेव। ततो नं कथेहि कथेहीति पंसुकेन ओकिरन्ति। बोधिसत्तो एवम्पि न कथेतियेव। अथस्स न कथेसीति दण्डकसलाका गहेत्वा कण्णसोतेसु पवेसेन्ति। बोधिसत्तो दुक्खा तिब्बा कटुका वेदना अधिवासेन्तो कस्सचि किञ्‍चि न करिस्सामीति मतको विय अच्छति। तेनाह ‘‘न खो पनाहं, सारिपुत्त, अभिजानामि तेसु पापकं चित्तं उप्पादेता’’ति। न मया तेसु पापकं चित्तम्पि उप्पादितन्ति अत्थो। उपेक्खाविहारस्मिं होतीति उपेक्खाविहारो होति। विहारो एव हि विहारस्मिन्ति वुत्तो। तेनेव च ‘‘इदंसु मे’’ति एत्थापि अयंसु मेति एवं अत्थो वेदितब्बो। इमिना नयेन अञ्‍ञानिपि एवरूपानि पदानि वेदितब्बानि। इमिना इतो एकनवुतिकप्पे पूरितं उपेक्खाविहारं दस्सेति। यं सन्धायाह –

    Chavaṭṭhikānīti upaḍḍhadaḍḍhāni aṭṭhīni. Upadhāyāti yathā sīsūpadhānañca pādūpadhānañca paññāyati, evaṃ santharitvā tattha seyyaṃ kappemīti dasseti. Gāmaṇḍalāti gopāladārakā. Te kira bodhisattassa santikaṃ gantvā, sumedha, tvaṃ imasmiṃ ṭhāne kasmā nisinno, kathehīti vadanti. Bodhisatto adhomukho nisīdati, na katheti. Atha naṃ te akathetuṃ na dassāmāti parivāretvā oṭṭhubhanti sarīre kheḷaṃ pātenti. Bodhisatto evampi na katheti. Atha naṃ tvaṃ na kathesīti omuttenti passāvamassa upari vissajjenti. Bodhisatto evampi na kathetiyeva. Tato naṃ kathehi kathehīti paṃsukena okiranti. Bodhisatto evampi na kathetiyeva. Athassa na kathesīti daṇḍakasalākā gahetvā kaṇṇasotesu pavesenti. Bodhisatto dukkhā tibbā kaṭukā vedanā adhivāsento kassaci kiñci na karissāmīti matako viya acchati. Tenāha ‘‘na kho panāhaṃ, sāriputta, abhijānāmi tesu pāpakaṃ cittaṃ uppādetā’’ti. Na mayā tesu pāpakaṃ cittampi uppāditanti attho. Upekkhāvihārasmiṃ hotīti upekkhāvihāro hoti. Vihāro eva hi vihārasminti vutto. Teneva ca ‘‘idaṃsu me’’ti etthāpi ayaṃsu meti evaṃ attho veditabbo. Iminā nayena aññānipi evarūpāni padāni veditabbāni. Iminā ito ekanavutikappe pūritaṃ upekkhāvihāraṃ dasseti. Yaṃ sandhāyāha –

    ‘‘सुखपत्तो न रज्‍जामि, दुक्खे न होमि दुम्मनो।

    ‘‘Sukhapatto na rajjāmi, dukkhe na homi dummano;

    सब्बत्थ तुलितो होमि, एसा मे उपेक्खापारमी’’ति॥

    Sabbattha tulito homi, esā me upekkhāpāramī’’ti.

    दुक्‍करकारिकादिसुद्धिवण्णना निट्ठिता।

    Dukkarakārikādisuddhivaṇṇanā niṭṭhitā.

    आहारसुद्धिवण्णना

    Āhārasuddhivaṇṇanā

    १५८. आहारेन सुद्धीति कोलादिना एकच्‍चेन परित्तकआहारेन सक्‍का सुज्झितुन्ति एवंदिट्ठिनो होन्ति। एवमाहंसूति एवं वदन्ति। कोलेहीति पदरेहि। कोलोदकन्ति कोलानि मद्दित्वा कतपानकं। कोलविकतिन्ति कोलसाळवकोलपूवकोलगुळादिकोलविकारं। एतपरमोति एतं पमाणं परमं अस्साति एतपरमो। तदा एकनवुतिकप्पमत्थके पन न बेलुवपक्‍कतालपक्‍कपमाणो कोलो होति, यं एतरहि कोलस्स पमाणं, एत्तकोव होतीति अत्थो।

    158.Āhārenasuddhīti kolādinā ekaccena parittakaāhārena sakkā sujjhitunti evaṃdiṭṭhino honti. Evamāhaṃsūti evaṃ vadanti. Kolehīti padarehi. Kolodakanti kolāni madditvā katapānakaṃ. Kolavikatinti kolasāḷavakolapūvakolaguḷādikolavikāraṃ. Etaparamoti etaṃ pamāṇaṃ paramaṃ assāti etaparamo. Tadā ekanavutikappamatthake pana na beluvapakkatālapakkapamāṇo kolo hoti, yaṃ etarahi kolassa pamāṇaṃ, ettakova hotīti attho.

    १५९. अधिमत्तकसिमानन्ति अतिविय किसभावं। आसीतिकपब्बानि वा काळपब्बानि वाति यथा आसीतिकवल्‍लिया वा काळवल्‍लिया वा सन्धिट्ठानेसु मिलायित्वा मज्झे उन्‍नतुन्‍नतानि होन्ति, एवं मय्हं अङ्गपच्‍चङ्गानि होन्तीति दस्सेति। ओट्ठपदन्ति यथा ओट्ठस्स पदं मज्झे गम्भीरं होति, एवमेवं बोधिसत्तस्स मिलाते मंसलोहिते वच्‍चद्वारस्स अन्तोपविट्ठत्ता आनिसदं मज्झे गम्भीरं होति। अथस्स भूमियं निसिन्‍नट्ठानं सरपोङ्खेन अक्‍कन्तं विय मज्झे उन्‍नतं होति। वट्टनावळीति यथा रज्‍जुया आवुनित्वा कता वट्टनावळी वट्टनानं अन्तरन्तरा निन्‍ना होति, वट्टनट्ठानेसु उन्‍नता, एवं पिट्ठिकण्टको उन्‍नतावनतो होति, जरसालाय गोपानसियोति जिण्णसालाय गोपानसियो, ता वंसतो मुच्‍चित्वा मण्डले पतिट्ठहन्ति, मण्डलतो मुच्‍चित्वा भूमियन्ति; एवं एका उपरि होति, एका हेट्ठाति ओलुग्गविलुग्गा भवन्ति। बोधिसत्तस्स पन न एवं फासुळियो, तस्स हि लोहिते छिन्‍ने मंसे मिलाते फासुळन्तरेहि चम्मानि हेट्ठा ओतिण्णानि, तं सन्धायेतं वुत्तं।

    159.Adhimattakasimānanti ativiya kisabhāvaṃ. Āsītikapabbāni vā kāḷapabbāni vāti yathā āsītikavalliyā vā kāḷavalliyā vā sandhiṭṭhānesu milāyitvā majjhe unnatunnatāni honti, evaṃ mayhaṃ aṅgapaccaṅgāni hontīti dasseti. Oṭṭhapadanti yathā oṭṭhassa padaṃ majjhe gambhīraṃ hoti, evamevaṃ bodhisattassa milāte maṃsalohite vaccadvārassa antopaviṭṭhattā ānisadaṃ majjhe gambhīraṃ hoti. Athassa bhūmiyaṃ nisinnaṭṭhānaṃ sarapoṅkhena akkantaṃ viya majjhe unnataṃ hoti. Vaṭṭanāvaḷīti yathā rajjuyā āvunitvā katā vaṭṭanāvaḷī vaṭṭanānaṃ antarantarā ninnā hoti, vaṭṭanaṭṭhānesu unnatā, evaṃ piṭṭhikaṇṭako unnatāvanato hoti, jarasālāya gopānasiyoti jiṇṇasālāya gopānasiyo, tā vaṃsato muccitvā maṇḍale patiṭṭhahanti, maṇḍalato muccitvā bhūmiyanti; evaṃ ekā upari hoti, ekā heṭṭhāti oluggaviluggā bhavanti. Bodhisattassa pana na evaṃ phāsuḷiyo, tassa hi lohite chinne maṃse milāte phāsuḷantarehi cammāni heṭṭhā otiṇṇāni, taṃ sandhāyetaṃ vuttaṃ.

    ओक्खायिकाति हेट्ठा अनुपविट्ठा। तस्स किर लोहिते छिन्‍ने मंसे मिलाते अक्खिआवाटका मत्थलुङ्गं आहच्‍च अट्ठंसु, तेनस्स एवरूपा अक्खितारका अहेसुं। आमकच्छिन्‍नोति अतितरुणकाले छिन्‍नो, सो हि वातातपेन संफुसति चेव मिलायति च। यावस्सु मे, सारिपुत्ताति, सारिपुत्त, मय्हं उदरच्छवि याव पिट्ठिकण्टकं अल्‍लीना होति। अथ वा यावस्सु मे, सारिपुत्त, भारियभारिया अहोसि दुक्‍करकारिका, मय्हं उदरच्छवि याव पिट्ठिकण्टकं अल्‍लीना अहोसीति एवमेत्थ सम्बन्धो वेदितब्बो। पिट्ठिकण्टकंयेव परिग्गण्हामीति सहउदरच्छविं गण्हामि। उदरच्छविंयेव परिग्गण्हामीति सहपिट्ठिकण्टकं गण्हामि। अवकुज्‍जो पपतामीति तस्स हि उच्‍चारपस्सावत्थाय निसिन्‍नस्स पस्सावो नेव निक्खमति, वच्‍चं पन एकं द्वे कटकट्ठिमत्तं निक्खमति। बलवदुक्खं उप्पादेति। सरीरतो सेदा मुच्‍चन्ति, तत्थेव अवकुज्‍जो भूमियं पतति। तेनाह ‘‘अवकुज्‍जो पपतामी’’ति। तमेव कायन्ति तं एकनवुतिकप्पमत्थके कायं। महासच्‍चकसुत्ते पन पच्छिमभविककायं सन्धाय इममेव कायन्ति आह। पूतिमूलानीति मंसे वा लोहिते वा सति तिट्ठन्ति। तस्स पन अभावे चम्मखण्डे लोमानि विय हत्थेयेव लग्गन्ति, तं सन्धायाह ‘‘पूतिमूलानि लोमानि कायस्मा पतन्ती’’ति।

    Okkhāyikāti heṭṭhā anupaviṭṭhā. Tassa kira lohite chinne maṃse milāte akkhiāvāṭakā matthaluṅgaṃ āhacca aṭṭhaṃsu, tenassa evarūpā akkhitārakā ahesuṃ. Āmakacchinnoti atitaruṇakāle chinno, so hi vātātapena saṃphusati ceva milāyati ca. Yāvassu me, sāriputtāti, sāriputta, mayhaṃ udaracchavi yāva piṭṭhikaṇṭakaṃ allīnā hoti. Atha vā yāvassu me, sāriputta, bhāriyabhāriyā ahosi dukkarakārikā, mayhaṃ udaracchavi yāva piṭṭhikaṇṭakaṃ allīnā ahosīti evamettha sambandho veditabbo. Piṭṭhikaṇṭakaṃyeva pariggaṇhāmīti sahaudaracchaviṃ gaṇhāmi. Udaracchaviṃyeva pariggaṇhāmīti sahapiṭṭhikaṇṭakaṃ gaṇhāmi. Avakujjo papatāmīti tassa hi uccārapassāvatthāya nisinnassa passāvo neva nikkhamati, vaccaṃ pana ekaṃ dve kaṭakaṭṭhimattaṃ nikkhamati. Balavadukkhaṃ uppādeti. Sarīrato sedā muccanti, tattheva avakujjo bhūmiyaṃ patati. Tenāha ‘‘avakujjo papatāmī’’ti. Tameva kāyanti taṃ ekanavutikappamatthake kāyaṃ. Mahāsaccakasutte pana pacchimabhavikakāyaṃ sandhāya imameva kāyanti āha. Pūtimūlānīti maṃse vā lohite vā sati tiṭṭhanti. Tassa pana abhāve cammakhaṇḍe lomāni viya hattheyeva lagganti, taṃ sandhāyāha ‘‘pūtimūlāni lomāni kāyasmā patantī’’ti.

    अलमरियञाणदस्सनविसेसन्ति अरियभावं कातुं समत्थं लोकुत्तरमग्गं। इमिस्सायेव अरियाय पञ्‍ञायाति विपस्सनापञ्‍ञाय अनधिगमा। यायं अरियाति या अयं मग्गपञ्‍ञा अधिगता। इदं वुत्तं होति – यथा एतरहि विपस्सनापञ्‍ञाय अधिगतत्ता मग्गपञ्‍ञा अधिगता, एवं एकनवुतिकप्पमत्थके विपस्सनापञ्‍ञाय अनधिगतत्ता लोकुत्तरमग्गपञ्‍ञं नाधिगतोस्मीति, मज्झिमभाणकत्थेरा पनाहु, इमिस्सायेवाति वुत्तपञ्‍ञापि यायं अरियाति वुत्तपञ्‍ञापि मग्गपञ्‍ञायेव। अथ ने भिक्खू आहंसु ‘‘एवं सन्ते मग्गस्स अनधिगतत्ता मग्गं नाधिगतोस्मीति इदं वुत्तं होति, भन्ते’’ति। आवुसो, किञ्‍चापि दीपेतुं न सक्‍कोमि, द्वेपि पन मग्गपञ्‍ञायेवाति, एतदेव चेत्थ युत्तं। इतरथा हि या अयन्ति निद्देसो अननुरूपो सिया।

    Alamariyañāṇadassanavisesanti ariyabhāvaṃ kātuṃ samatthaṃ lokuttaramaggaṃ. Imissāyeva ariyāya paññāyāti vipassanāpaññāya anadhigamā. Yāyaṃ ariyāti yā ayaṃ maggapaññā adhigatā. Idaṃ vuttaṃ hoti – yathā etarahi vipassanāpaññāya adhigatattā maggapaññā adhigatā, evaṃ ekanavutikappamatthake vipassanāpaññāya anadhigatattā lokuttaramaggapaññaṃ nādhigatosmīti, majjhimabhāṇakattherā panāhu, imissāyevāti vuttapaññāpi yāyaṃ ariyāti vuttapaññāpi maggapaññāyeva. Atha ne bhikkhū āhaṃsu ‘‘evaṃ sante maggassa anadhigatattā maggaṃ nādhigatosmīti idaṃ vuttaṃ hoti, bhante’’ti. Āvuso, kiñcāpi dīpetuṃ na sakkomi, dvepi pana maggapaññāyevāti, etadeva cettha yuttaṃ. Itarathā hi yā ayanti niddeso ananurūpo siyā.

    आहारसुद्धिवण्णना निट्ठिता।

    Āhārasuddhivaṇṇanā niṭṭhitā.

    संसारसुद्धिआदिवण्णना

    Saṃsārasuddhiādivaṇṇanā

    १६०. संसारेन सुद्धीति बहुकं संसरित्वा सुज्झन्तीति वदन्ति। उपपत्तिया सुद्धीति बहुकं उपपज्‍जित्वा सुज्झन्तीति वदन्ति। आवासेन सुद्धीति बहूसु ठानेसु वसित्वा सुज्झन्तीति वदन्ति। तीसुपि ठानेसु संसरणकवसेन संसारो। उपपज्‍जनकवसेन उपपत्ति। वसनकवसेन आवासोति खन्धायेव वुत्ता। यञ्‍ञेनाति बहुयागे यजित्वा सुज्झन्तीति वदन्ति। मुद्धावसित्तेनाति तीहि सङ्खेहि खत्तियाभिसेकेन मुद्धनि अभिसित्तेन। अग्गिपारिचरियायाति बहुअग्गिपरिचरणेन सुज्झन्तीति वदन्ति।

    160.Saṃsārena suddhīti bahukaṃ saṃsaritvā sujjhantīti vadanti. Upapattiyā suddhīti bahukaṃ upapajjitvā sujjhantīti vadanti. Āvāsena suddhīti bahūsu ṭhānesu vasitvā sujjhantīti vadanti. Tīsupi ṭhānesu saṃsaraṇakavasena saṃsāro. Upapajjanakavasena upapatti. Vasanakavasena āvāsoti khandhāyeva vuttā. Yaññenāti bahuyāge yajitvā sujjhantīti vadanti. Muddhāvasittenāti tīhi saṅkhehi khattiyābhisekena muddhani abhisittena. Aggipāricariyāyāti bahuaggiparicaraṇena sujjhantīti vadanti.

    १६१. दहरोति तरुणो। युवाति योब्बनेन समन्‍नागतो। सुसुकाळकेसोति सुट्ठु काळकेसो। भद्रेन योब्बनेन समन्‍नागतोति इमिनास्स येन योब्बनेन समन्‍नागतो युवा, तं योब्बनं भद्दं लद्धकन्ति दस्सेति। पठमेन वयसाति पठमवयो नाम तेत्तिंस वस्सानि, तेन समन्‍नागतोति अत्थो, पञ्‍ञावेय्यत्तियेनाति पञ्‍ञावेय्यत्तिभावेन। जिण्णोति जराजिण्णो। वुद्धोति वड्ढित्वा ठितअङ्गपच्‍चङ्गो। महल्‍लकोति जातिमहल्‍लको। अद्धगतोति बहुअद्धानं गतो चिरकालातिक्‍कन्तो। वयो अनुप्पत्तोति वस्ससतस्स ततियकोट्ठासं पच्छिमवयं अनुप्पत्तो। आसीतिको मे वयो वत्ततीति इमं किर सुत्तं भगवा परिनिब्बानसंवच्छरे कथेसि। तस्मा एवमाह। परमायाति उत्तमाय। सतियातिआदीसु पदसतम्पि पदसहस्सम्पि वदन्तस्सेव गहणसमत्थता सति नाम। तदेव आधारणउपनिबन्धनसमत्थता गति नाम। एवं गहितं धारितं सज्झायं कातुं समत्थवीरियं धिति नाम। तस्स अत्थञ्‍च कारणञ्‍च दस्सनसमत्थता पञ्‍ञावेय्यत्तियं नाम।

    161.Daharoti taruṇo. Yuvāti yobbanena samannāgato. Susukāḷakesoti suṭṭhu kāḷakeso. Bhadrena yobbanena samannāgatoti imināssa yena yobbanena samannāgato yuvā, taṃ yobbanaṃ bhaddaṃ laddhakanti dasseti. Paṭhamena vayasāti paṭhamavayo nāma tettiṃsa vassāni, tena samannāgatoti attho, paññāveyyattiyenāti paññāveyyattibhāvena. Jiṇṇoti jarājiṇṇo. Vuddhoti vaḍḍhitvā ṭhitaaṅgapaccaṅgo. Mahallakoti jātimahallako. Addhagatoti bahuaddhānaṃ gato cirakālātikkanto. Vayo anuppattoti vassasatassa tatiyakoṭṭhāsaṃ pacchimavayaṃ anuppatto. Āsītiko me vayo vattatīti imaṃ kira suttaṃ bhagavā parinibbānasaṃvacchare kathesi. Tasmā evamāha. Paramāyāti uttamāya. Satiyātiādīsu padasatampi padasahassampi vadantasseva gahaṇasamatthatā sati nāma. Tadeva ādhāraṇaupanibandhanasamatthatā gati nāma. Evaṃ gahitaṃ dhāritaṃ sajjhāyaṃ kātuṃ samatthavīriyaṃ dhiti nāma. Tassa atthañca kāraṇañca dassanasamatthatā paññāveyyattiyaṃ nāma.

    दळ्हधम्मा धनुग्गहोति दळ्हं धनुं गहेत्वा ठितो इस्सासो। दळ्हधनु नाम द्विसहस्सथामं वुच्‍चति, द्विसहस्सथामं नाम यस्स आरोपितस्स जियाबद्धो लोहसीसादीनं भारो दण्डे गहेत्वा याव कण्डप्पमाणा उक्खित्तस्स पथवितो मुच्‍चति। सिक्खितोति दस द्वादस वस्सानि आचरियकुले उग्गहितसिप्पो। कतहत्थोति कोचि सिप्पमेव उग्गण्हाति। कतहत्थो न होति, अयं पन कतहत्थो चिण्णवसीभावो। कतूपासनोति राजकुलादीसु दस्सितसिप्पो। लहुकेन असनेनाति अन्तो सुसिरं कत्वा तूलादीनि पूरेत्वा कतलाखापरिकम्मेन सल्‍लहुककण्डेन। एवं कतञ्हि एकउसभगामी द्वे उसभानि गच्छति, अट्ठउसभगामी सोळसउसभानि गच्छति। अप्पकसिरेनाति निदुक्खेन। अतिपातेय्याति अतिक्‍कमेय्य। एवं अधिमत्तसतिमन्तोति यथा सो धनुग्गहो तं विदत्थिचतुरङ्गुलछायं सीघं एव अतिक्‍कमेति, एवं पदसतम्पि पदसहस्सम्पि उग्गहेतुं उपधारेतुं सज्झायितुं अत्थकारणानि च उपपरिक्खितुं समत्थाति अत्थो। अञ्‍ञत्र असितपीतखायितसायिताति असितपीतादीनि हि भगवतापि कातब्बानि होन्ति, भिक्खूहिपि। तस्मा तेसं करणमत्तकालं ठपेत्वाति दस्सेति।

    Daḷhadhammā dhanuggahoti daḷhaṃ dhanuṃ gahetvā ṭhito issāso. Daḷhadhanu nāma dvisahassathāmaṃ vuccati, dvisahassathāmaṃ nāma yassa āropitassa jiyābaddho lohasīsādīnaṃ bhāro daṇḍe gahetvā yāva kaṇḍappamāṇā ukkhittassa pathavito muccati. Sikkhitoti dasa dvādasa vassāni ācariyakule uggahitasippo. Katahatthoti koci sippameva uggaṇhāti. Katahattho na hoti, ayaṃ pana katahattho ciṇṇavasībhāvo. Katūpāsanoti rājakulādīsu dassitasippo. Lahukena asanenāti anto susiraṃ katvā tūlādīni pūretvā katalākhāparikammena sallahukakaṇḍena. Evaṃ katañhi ekausabhagāmī dve usabhāni gacchati, aṭṭhausabhagāmī soḷasausabhāni gacchati. Appakasirenāti nidukkhena. Atipāteyyāti atikkameyya. Evaṃ adhimattasatimantoti yathā so dhanuggaho taṃ vidatthicaturaṅgulachāyaṃ sīghaṃ eva atikkameti, evaṃ padasatampi padasahassampi uggahetuṃ upadhāretuṃ sajjhāyituṃ atthakāraṇāni ca upaparikkhituṃ samatthāti attho. Aññatra asitapītakhāyitasāyitāti asitapītādīni hi bhagavatāpi kātabbāni honti, bhikkhūhipi. Tasmā tesaṃ karaṇamattakālaṃ ṭhapetvāti dasseti.

    अपरियादिन्‍नायेवाति अपरिक्खीणायेव। सचे हि एको भिक्खु कायानुपस्सनं पुच्छति, अञ्‍ञो वेदनानुपस्सनं, अञ्‍ञो चित्तानुपस्सनं, अय्यो धम्मानुपस्सनं। इमिना पुट्ठं अहं पुच्छिस्सामीति एको एकं न ओलोकेति। एवं सन्तेपि तेसं वारो पञ्‍ञायति। एवं बुद्धानं पन वारो न पञ्‍ञायति, विदत्थिचतुरङ्गुलछायं अतिक्‍कमतो पुरेतरंयेव भगवा चुद्दसविधेन कायानुपस्सनं, नवविधेन वेदनानुपस्सनं, सोळसविधेन चित्तानुपस्सनं, पञ्‍चविधेन धम्मानुपस्सनं कथेति। तिट्ठन्तु वा ताव एते चत्तारो। सचे हि अञ्‍ञे चत्तारो सम्मप्पधानेसु, अञ्‍ञे इद्धिपादेसु, अञ्‍ञे पञ्‍च इन्द्रियेसु, अञ्‍ञे पञ्‍च बलेसु, अञ्‍ञे सत्त बोज्झङ्गेसु, अञ्‍ञे अट्ठ मग्गङ्गेसु पञ्हं पुच्छेय्युं, तम्पि भगवा कथेय्य। तिट्ठन्तु वा एते अट्ठ। सचे अञ्‍ञे सत्ततिंस जना बोधिपक्खियेसु पञ्हं पुच्छेय्युं, तम्पि भगवा तावदेव कथेय्य। कस्मा? यावता हि लोकियमहाजना एकं पदं कथेन्ति। ताव आनन्दत्थेरो अट्ठ पदानि कथेति। आनन्दत्थेरे पन एकं पदं कथेन्तेयेव भगवा सोळसपदानि कथेति। कस्मा? भगवतो हि जिव्हा मुदुका दन्तावरणं सुफुसितं वचनं अगलितं भवङ्गपरिवासो लहुको। तेनाह ‘‘अपरियादिन्‍नायेवस्स, सारिपुत्त, तथागतस्स धम्मदेसना’’ति।

    Apariyādinnāyevāti aparikkhīṇāyeva. Sace hi eko bhikkhu kāyānupassanaṃ pucchati, añño vedanānupassanaṃ, añño cittānupassanaṃ, ayyo dhammānupassanaṃ. Iminā puṭṭhaṃ ahaṃ pucchissāmīti eko ekaṃ na oloketi. Evaṃ santepi tesaṃ vāro paññāyati. Evaṃ buddhānaṃ pana vāro na paññāyati, vidatthicaturaṅgulachāyaṃ atikkamato puretaraṃyeva bhagavā cuddasavidhena kāyānupassanaṃ, navavidhena vedanānupassanaṃ, soḷasavidhena cittānupassanaṃ, pañcavidhena dhammānupassanaṃ katheti. Tiṭṭhantu vā tāva ete cattāro. Sace hi aññe cattāro sammappadhānesu, aññe iddhipādesu, aññe pañca indriyesu, aññe pañca balesu, aññe satta bojjhaṅgesu, aññe aṭṭha maggaṅgesu pañhaṃ puccheyyuṃ, tampi bhagavā katheyya. Tiṭṭhantu vā ete aṭṭha. Sace aññe sattatiṃsa janā bodhipakkhiyesu pañhaṃ puccheyyuṃ, tampi bhagavā tāvadeva katheyya. Kasmā? Yāvatā hi lokiyamahājanā ekaṃ padaṃ kathenti. Tāva ānandatthero aṭṭha padāni katheti. Ānandatthere pana ekaṃ padaṃ kathenteyeva bhagavā soḷasapadāni katheti. Kasmā? Bhagavato hi jivhā mudukā dantāvaraṇaṃ suphusitaṃ vacanaṃ agalitaṃ bhavaṅgaparivāso lahuko. Tenāha ‘‘apariyādinnāyevassa, sāriputta, tathāgatassa dhammadesanā’’ti.

    तत्थ धम्मदसेनाति तन्तिठपना। धम्मपदब्यञ्‍जनन्ति पाळिया पदब्यञ्‍जनं, तस्स तस्स अत्थस्स ब्यञ्‍जनकं अक्खरं। पञ्हपटिभानन्ति पञ्हब्याकरणं। इमिना किं दस्सेति? तथागतो पुब्बे दहरकाले अक्खरानि सम्पिण्डेत्वा पदं वत्तुं सक्‍कोति, पदानि सम्पिण्डेत्वा गाथं वत्तुं सक्‍कोति, चतुअक्खरेहि वा अट्ठअक्खरेहि वा सोळसअक्खरेहि वा पदेहि युत्ताय गाथाय अत्थं वत्तुं सक्‍कोति। इदानि पन महल्‍लककाले अक्खरानि सम्पिण्डेत्वा पदं वा, पदानि सम्पिण्डेत्वा गाथं वा, गाथाय अत्थं वा वत्तुं न सक्‍कोतीति एवं नत्थि। दहरकाले च महल्‍लककाले च सब्बमेतं तथागतस्स अपरियादिन्‍नमेवाति इमं दस्सेति। मञ्‍चकेन चेपि मन्ति इदं बुद्धबलदीपनत्थमेव परिकप्पेत्वा आह। दसबलं पन मञ्‍चके आरोपेत्वा गामनिगमराजधानियो परिहरणकालो नाम नत्थि। तथागता हि पञ्‍चमे आयुकोट्ठासे खण्डिच्‍चादीहि अनभिभूता सुवण्णवण्णसरीरस्स वेवण्णिये अननुप्पत्ते देवमनुस्सानं पियमनापकालेयेव परिनिब्बायन्ति।

    Tattha dhammadasenāti tantiṭhapanā. Dhammapadabyañjananti pāḷiyā padabyañjanaṃ, tassa tassa atthassa byañjanakaṃ akkharaṃ. Pañhapaṭibhānanti pañhabyākaraṇaṃ. Iminā kiṃ dasseti? Tathāgato pubbe daharakāle akkharāni sampiṇḍetvā padaṃ vattuṃ sakkoti, padāni sampiṇḍetvā gāthaṃ vattuṃ sakkoti, catuakkharehi vā aṭṭhaakkharehi vā soḷasaakkharehi vā padehi yuttāya gāthāya atthaṃ vattuṃ sakkoti. Idāni pana mahallakakāle akkharāni sampiṇḍetvā padaṃ vā, padāni sampiṇḍetvā gāthaṃ vā, gāthāya atthaṃ vā vattuṃ na sakkotīti evaṃ natthi. Daharakāle ca mahallakakāle ca sabbametaṃ tathāgatassa apariyādinnamevāti imaṃ dasseti. Mañcakena cepi manti idaṃ buddhabaladīpanatthameva parikappetvā āha. Dasabalaṃ pana mañcake āropetvā gāmanigamarājadhāniyo pariharaṇakālo nāma natthi. Tathāgatā hi pañcame āyukoṭṭhāse khaṇḍiccādīhi anabhibhūtā suvaṇṇavaṇṇasarīrassa vevaṇṇiye ananuppatte devamanussānaṃ piyamanāpakāleyeva parinibbāyanti.

    १६२. नागसमालोति तस्स थेरस्स नामं। पठमबोधियञ्हि वीसतिवस्सब्भन्तरे उपवाननागितमेघियत्थेरा विय अयम्पि भगवतो उपट्ठाको अहोसि। बीजयमानोति मन्दमन्देन तालवण्टवातेन भगवतो उतुसुखं समुट्ठापयमानो। एतदवोचाति सकलसुत्तन्तं सुत्वा भगवतो पुब्बचरितं दुक्‍करकारकं आगम्म पसन्‍नो एतं ‘‘अच्छरियं भन्ते’’तिआदिवचनं अवोच। तत्थ अच्छरं पहरितुं युत्तन्ति अच्छरियं। अभूतपुब्बं भूतन्ति अब्भुतं। उभयेनपि अत्तनो विम्हयमेव दीपेति। को नामो अयं भन्तेति इदं भद्दको वतायं धम्मपरियायो, हन्दस्स भगवन्तं आयाचित्वा नामं गण्हापेमीति अधिप्पायेन आह। अथस्स भगवा नामं गण्हन्तो तस्मा तिह त्वन्तिआदिमाह। तस्सत्थो, यस्मा इदं सुत्तं सुत्वा तव लोमानि हट्ठानि, तस्मा तिह त्वं , नागसमाल, इमं धम्मपरियायं ‘‘लोमहंसन परियायो’’त्वेव नं धारेहीति।

    162.Nāgasamāloti tassa therassa nāmaṃ. Paṭhamabodhiyañhi vīsativassabbhantare upavānanāgitameghiyattherā viya ayampi bhagavato upaṭṭhāko ahosi. Bījayamānoti mandamandena tālavaṇṭavātena bhagavato utusukhaṃ samuṭṭhāpayamāno. Etadavocāti sakalasuttantaṃ sutvā bhagavato pubbacaritaṃ dukkarakārakaṃ āgamma pasanno etaṃ ‘‘acchariyaṃ bhante’’tiādivacanaṃ avoca. Tattha accharaṃ paharituṃ yuttanti acchariyaṃ. Abhūtapubbaṃ bhūtanti abbhutaṃ. Ubhayenapi attano vimhayameva dīpeti. Ko nāmo ayaṃ bhanteti idaṃ bhaddako vatāyaṃ dhammapariyāyo, handassa bhagavantaṃ āyācitvā nāmaṃ gaṇhāpemīti adhippāyena āha. Athassa bhagavā nāmaṃ gaṇhanto tasmā tiha tvantiādimāha. Tassattho, yasmā idaṃ suttaṃ sutvā tava lomāni haṭṭhāni, tasmā tiha tvaṃ , nāgasamāla, imaṃ dhammapariyāyaṃ ‘‘lomahaṃsana pariyāyo’’tveva naṃ dhārehīti.

    संसारसुद्धिआदिवण्णना निट्ठिता।

    Saṃsārasuddhiādivaṇṇanā niṭṭhitā.

    पपञ्‍चसूदनिया मज्झिमनिकायट्ठकथाय

    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

    महासीहनादसुत्तवण्णना निट्ठिता।

    Mahāsīhanādasuttavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / २. महासीहनादसुत्तं • 2. Mahāsīhanādasuttaṃ

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / २. महासीहनादसुत्तवण्णना • 2. Mahāsīhanādasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact