Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय • Majjhimanikāya

    ८. महातण्हासङ्खयसुत्तं

    8. Mahātaṇhāsaṅkhayasuttaṃ

    ३९६. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन सातिस्स नाम भिक्खुनो केवट्टपुत्तस्स एवरूपं पापकं दिट्ठिगतं उप्पन्‍नं होति – ‘‘तथाहं भगवता धम्मं देसितं आजानामि यथा तदेविदं विञ्‍ञाणं सन्धावति संसरति अनञ्‍ञ’’न्ति। अस्सोसुं खो सम्बहुला भिक्खू – ‘‘सातिस्स किर नाम भिक्खुनो केवट्टपुत्तस्स एवरूपं पापकं दिट्ठिगतं उप्पन्‍नं – ‘तथाहं भगवता धम्मं देसितं आजानामि यथा तदेविदं विञ्‍ञाणं सन्धावति संसरति, अनञ्‍ञ’’’न्ति। अथ खो ते भिक्खू येन साति भिक्खु केवट्टपुत्तो तेनुपसङ्कमिंसु; उपसङ्कमित्वा सातिं भिक्खुं केवट्टपुत्तं एतदवोचुं – ‘‘सच्‍चं किर ते, आवुसो साति, एवरूपं पापकं दिट्ठिगतं उप्पन्‍नं – ‘तथाहं भगवता धम्मं देसितं आजानामि यथा तदेविदं विञ्‍ञाणं सन्धावति संसरति, अनञ्‍ञ’’’न्ति? ‘‘एवं ब्या खो अहं, आवुसो, भगवता धम्मं देसितं आजानामि यथा तदेविदं विञ्‍ञाणं सन्धावति संसरति, अनञ्‍ञ’’न्ति। अथ खो ते भिक्खू सातिं भिक्खुं केवट्टपुत्तं एतस्मा पापका दिट्ठिगता विवेचेतुकामा समनुयुञ्‍जन्ति समनुगाहन्ति समनुभासन्ति – ‘‘मा एवं, आवुसो साति, अवच, मा भगवन्तं अब्भाचिक्खि, न हि साधु भगवतो अब्भक्खानं, न हि भगवा एवं वदेय्य। अनेकपरियायेनावुसो साति, पटिच्‍चसमुप्पन्‍नं विञ्‍ञाणं वुत्तं भगवता, अञ्‍ञत्र पच्‍चया नत्थि विञ्‍ञाणस्स सम्भवो’’ति। एवम्पि खो साति भिक्खु केवट्टपुत्तो तेहि भिक्खूहि समनुयुञ्‍जियमानो समनुगाहियमानो समनुभासियमानो तदेव पापकं दिट्ठिगतं थामसा परामासा अभिनिविस्स वोहरति – ‘‘एवं ब्या खो अहं, आवुसो, भगवता धम्मं देसितं आजानामि यथा तदेविदं विञ्‍ञाणं सन्धावति संसरति अनञ्‍ञ’’न्ति।

    396. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sātissa nāma bhikkhuno kevaṭṭaputtassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti – ‘‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati anañña’’nti. Assosuṃ kho sambahulā bhikkhū – ‘‘sātissa kira nāma bhikkhuno kevaṭṭaputtassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ – ‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati, anañña’’’nti. Atha kho te bhikkhū yena sāti bhikkhu kevaṭṭaputto tenupasaṅkamiṃsu; upasaṅkamitvā sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etadavocuṃ – ‘‘saccaṃ kira te, āvuso sāti, evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ – ‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati, anañña’’’nti? ‘‘Evaṃ byā kho ahaṃ, āvuso, bhagavatā dhammaṃ desitaṃ ājānāmi yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati, anañña’’nti. Atha kho te bhikkhū sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjanti samanugāhanti samanubhāsanti – ‘‘mā evaṃ, āvuso sāti, avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya. Anekapariyāyenāvuso sāti, paṭiccasamuppannaṃ viññāṇaṃ vuttaṃ bhagavatā, aññatra paccayā natthi viññāṇassa sambhavo’’ti. Evampi kho sāti bhikkhu kevaṭṭaputto tehi bhikkhūhi samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno tadeva pāpakaṃ diṭṭhigataṃ thāmasā parāmāsā abhinivissa voharati – ‘‘evaṃ byā kho ahaṃ, āvuso, bhagavatā dhammaṃ desitaṃ ājānāmi yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati anañña’’nti.

    ३९७. यतो खो ते भिक्खू नासक्खिंसु सातिं भिक्खुं केवट्टपुत्तं एतस्मा पापका दिट्ठिगता विवेचेतुं, अथ खो ते भिक्खू येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्‍ना खो ते भिक्खू भगवन्तं एतदवोचुं – ‘‘सातिस्स नाम, भन्ते, भिक्खुनो केवट्टपुत्तस्स एवरूपं पापकं दिट्ठिगतं उप्पन्‍नं – ‘तथाहं भगवता धम्मं देसितं आजानामि यथा तदेविदं विञ्‍ञाणं सन्धावति संसरति, अनञ्‍ञ’न्ति। अस्सुम्ह खो मयं, भन्ते, सातिस्स किर नाम भिक्खुनो केवट्टपुत्तस्स एवरूपं पापकं दिट्ठिगतं उप्पन्‍नं – ‘तथाहं भगवता धम्मं देसितं आजानामि यथा तदेविदं विञ्‍ञाणं सन्धावति संसरति, अनञ्‍ञ’न्ति। अथ खो मयं, भन्ते, येन साति भिक्खु केवट्टपुत्तो तेनुपसङ्कमिम्ह; उपसङ्कमित्वा सातिं भिक्खुं केवट्टपुत्तं एतदवोचुम्ह – ‘सच्‍चं किर ते, आवुसो साति, एवरूपं पापकं दिट्ठिगतं उप्पन्‍नं – ‘‘तथाहं भगवता धम्मं देसितं आजानामि यथा तदेविदं विञ्‍ञाणं सन्धावति संसरति, अनञ्‍ञ’’न्ति? एवं वुत्ते, भन्ते, साति भिक्खु केवट्टपुत्तो अम्हे एतदवोच – ‘एवं ब्या खो अहं, आवुसो, भगवता धम्मं देसितं आजानामि यथा तदेविदं विञ्‍ञाणं सन्धावति संसरति, अनञ्‍ञ’न्ति। अथ खो मयं, भन्ते, सातिं भिक्खुं केवट्टपुत्तं एतस्मा पापका दिट्ठिगता विवेचेतुकामा समनुयुञ्‍जिम्ह समनुगाहिम्ह समनुभासिम्ह – ‘मा एवं, आवुसो साति, अवच, मा भगवन्तं अब्भाचिक्खि, न हि साधु भगवतो अब्भक्खानं, न हि भगवा एवं वदेय्य। अनेकपरियायेनावुसो साति, पटिच्‍चसमुप्पन्‍नं विञ्‍ञाणं वुत्तं भगवता, अञ्‍ञत्र पच्‍चया नत्थि विञ्‍ञाणस्स सम्भवो’ति। एवम्पि खो, भन्ते, साति भिक्खु केवट्टपुत्तो अम्हेहि समनुयुञ्‍जियमानो समनुगाहियमानो समनुभासियमानो तदेव पापकं दिट्ठिगतं थामसा परामसा अभिनिविस्स वोहरति – ‘एवं ब्या खो अहं, आवुसो, भगवता धम्मं देसितं आजानामि यथा तदेविदं विञ्‍ञाणं सन्धावति संसरति, अनञ्‍ञ’न्ति। यतो खो मयं, भन्ते, नासक्खिम्ह सातिं भिक्खुं केवट्टपुत्तं एतस्मा पापका दिट्ठिगता विवेचेतुं, अथ मयं एतमत्थं भगवतो आरोचेमा’’ति।

    397. Yato kho te bhikkhū nāsakkhiṃsu sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etasmā pāpakā diṭṭhigatā vivecetuṃ, atha kho te bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – ‘‘sātissa nāma, bhante, bhikkhuno kevaṭṭaputtassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ – ‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati, anañña’nti. Assumha kho mayaṃ, bhante, sātissa kira nāma bhikkhuno kevaṭṭaputtassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ – ‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati, anañña’nti. Atha kho mayaṃ, bhante, yena sāti bhikkhu kevaṭṭaputto tenupasaṅkamimha; upasaṅkamitvā sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etadavocumha – ‘saccaṃ kira te, āvuso sāti, evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ – ‘‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati, anañña’’nti? Evaṃ vutte, bhante, sāti bhikkhu kevaṭṭaputto amhe etadavoca – ‘evaṃ byā kho ahaṃ, āvuso, bhagavatā dhammaṃ desitaṃ ājānāmi yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati, anañña’nti. Atha kho mayaṃ, bhante, sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjimha samanugāhimha samanubhāsimha – ‘mā evaṃ, āvuso sāti, avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya. Anekapariyāyenāvuso sāti, paṭiccasamuppannaṃ viññāṇaṃ vuttaṃ bhagavatā, aññatra paccayā natthi viññāṇassa sambhavo’ti. Evampi kho, bhante, sāti bhikkhu kevaṭṭaputto amhehi samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno tadeva pāpakaṃ diṭṭhigataṃ thāmasā parāmasā abhinivissa voharati – ‘evaṃ byā kho ahaṃ, āvuso, bhagavatā dhammaṃ desitaṃ ājānāmi yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati, anañña’nti. Yato kho mayaṃ, bhante, nāsakkhimha sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etasmā pāpakā diṭṭhigatā vivecetuṃ, atha mayaṃ etamatthaṃ bhagavato ārocemā’’ti.

    ३९८. अथ खो भगवा अञ्‍ञतरं भिक्खुं आमन्तेसि – ‘‘एहि त्वं भिक्खु, मम वचनेन सातिं भिक्खुं केवट्टपुत्तं आमन्तेहि – ‘सत्था तं, आवुसो साति, आमन्तेती’’’ति। ‘‘एवं, भन्ते’’ति खो सो भिक्खु भगवतो पटिस्सुत्वा येन साति भिक्खु केवट्टपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा सातिं भिक्खुं केवट्टपुत्तं एतदवोच – ‘‘सत्था तं, आवुसो साति, आमन्तेती’’ति। ‘‘एवमावुसो’’ति खो साति भिक्खु केवट्टपुत्तो तस्स भिक्खुनो पटिस्सुत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्‍नं खो सातिं भिक्खुं केवट्टपुत्तं भगवा एतदवोच – ‘‘सच्‍चं किर, ते, साति, एवरूपं पापकं दिट्ठिगतं उप्पन्‍नं – ‘तथाहं भगवता धम्मं देसितं आजानामि यथा तदेविदं विञ्‍ञाणं सन्धावति संसरति, अनञ्‍ञ’’’न्ति? ‘‘एवं ब्या खो अहं, भन्ते, भगवता धम्मं देसितं आजानामि यथा तदेविदं विञ्‍ञाणं सन्धावति संसरति, अनञ्‍ञ’’न्ति। ‘‘कतमं तं, साति, विञ्‍ञाण’’न्ति? ‘‘य्वायं, भन्ते, वदो वेदेय्यो तत्र तत्र कल्याणपापकानं कम्मानं विपाकं पटिसंवेदेती’’ति। ‘‘कस्स नु खो नाम त्वं, मोघपुरिस, मया एवं धम्मं देसितं आजानासि? ननु मया, मोघपुरिस, अनेकपरियायेन पटिच्‍चसमुप्पन्‍नं विञ्‍ञाणं वुत्तं, अञ्‍ञत्र पच्‍चया नत्थि विञ्‍ञाणस्स सम्भवोति? अथ च पन त्वं, मोघपुरिस, अत्तना दुग्गहितेन अम्हे चेव अब्भाचिक्खसि, अत्तानञ्‍च खणसि, बहुञ्‍च अपुञ्‍ञं पसवसि। तञ्हि ते, मोघपुरिस, भविस्सति दीघरत्तं अहिताय दुक्खाया’’ति।

    398. Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi – ‘‘ehi tvaṃ bhikkhu, mama vacanena sātiṃ bhikkhuṃ kevaṭṭaputtaṃ āmantehi – ‘satthā taṃ, āvuso sāti, āmantetī’’’ti. ‘‘Evaṃ, bhante’’ti kho so bhikkhu bhagavato paṭissutvā yena sāti bhikkhu kevaṭṭaputto tenupasaṅkami; upasaṅkamitvā sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etadavoca – ‘‘satthā taṃ, āvuso sāti, āmantetī’’ti. ‘‘Evamāvuso’’ti kho sāti bhikkhu kevaṭṭaputto tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho sātiṃ bhikkhuṃ kevaṭṭaputtaṃ bhagavā etadavoca – ‘‘saccaṃ kira, te, sāti, evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ – ‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati, anañña’’’nti? ‘‘Evaṃ byā kho ahaṃ, bhante, bhagavatā dhammaṃ desitaṃ ājānāmi yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati, anañña’’nti. ‘‘Katamaṃ taṃ, sāti, viññāṇa’’nti? ‘‘Yvāyaṃ, bhante, vado vedeyyo tatra tatra kalyāṇapāpakānaṃ kammānaṃ vipākaṃ paṭisaṃvedetī’’ti. ‘‘Kassa nu kho nāma tvaṃ, moghapurisa, mayā evaṃ dhammaṃ desitaṃ ājānāsi? Nanu mayā, moghapurisa, anekapariyāyena paṭiccasamuppannaṃ viññāṇaṃ vuttaṃ, aññatra paccayā natthi viññāṇassa sambhavoti? Atha ca pana tvaṃ, moghapurisa, attanā duggahitena amhe ceva abbhācikkhasi, attānañca khaṇasi, bahuñca apuññaṃ pasavasi. Tañhi te, moghapurisa, bhavissati dīgharattaṃ ahitāya dukkhāyā’’ti.

    ३९९. अथ खो भगवा भिक्खू आमन्तेसि – ‘‘तं किं मञ्‍ञथ, भिक्खवे, अपि नायं साति भिक्खु केवट्टपुत्तो उस्मीकतोपि इमस्मिं धम्मविनये’’ति? ‘‘किञ्हि सिया भन्ते? नो हेतं, भन्ते’’ति। एवं वुत्ते, साति भिक्खु केवट्टपुत्तो तुण्हीभूतो मङ्कुभूतो पत्तक्खन्धो अधोमुखो पज्झायन्तो अप्पटिभानो निसीदि। अथ खो भगवा सातिं भिक्खुं केवट्टपुत्तं तुण्हीभूतं मङ्कुभूतं पत्तक्खन्धं अधोमुखं पज्झायन्तं अप्पटिभानं विदित्वा सातिं भिक्खुं केवट्टपुत्तं एतदवोच – ‘‘पञ्‍ञायिस्ससि खो त्वं, मोघपुरिस, एतेन सकेन पापकेन दिट्ठिगतेन। इधाहं भिक्खू पटिपुच्छिस्सामी’’ति। अथ खो भगवा भिक्खू आमन्तेसि – ‘‘तुम्हेपि मे, भिक्खवे, एवं धम्मं देसितं आजानाथ यथायं साति भिक्खु केवट्टपुत्तो अत्तना दुग्गहितेन अम्हे चेव अब्भाचिक्खति, अत्तानञ्‍च खणति, बहुञ्‍च अपुञ्‍ञं पसवती’’ति? ‘‘नो हेतं, भन्ते! अनेकपरियायेन हि नो, भन्ते, पटिच्‍चसमुप्पन्‍नं विञ्‍ञाणं वुत्तं भगवता, अञ्‍ञत्र पच्‍चया नत्थि विञ्‍ञाणस्स सम्भवो’’ति। ‘‘साधु साधु, भिक्खवे! साधु खो मे तुम्हे, भिक्खवे, एवं धम्मं देसितं आजानाथ। अनेकपरियायेन हि वो, भिक्खवे, पटिच्‍चसमुप्पन्‍नं विञ्‍ञाणं वुत्तं मया, अञ्‍ञत्र पच्‍चया नत्थि विञ्‍ञाणस्स सम्भवोति। अथ च पनायं साति भिक्खु केवट्टपुत्तो अत्तना दुग्गहितेन अम्हे चेव अब्भाचिक्खति, अत्तानञ्‍च खणति, बहुञ्‍च अपुञ्‍ञं पसवति पसवति। तञ्हि तस्स मोघपुरिसस्स भविस्सति दीघरत्तं अहिताय दुक्खाय।

    399. Atha kho bhagavā bhikkhū āmantesi – ‘‘taṃ kiṃ maññatha, bhikkhave, api nāyaṃ sāti bhikkhu kevaṭṭaputto usmīkatopi imasmiṃ dhammavinaye’’ti? ‘‘Kiñhi siyā bhante? No hetaṃ, bhante’’ti. Evaṃ vutte, sāti bhikkhu kevaṭṭaputto tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdi. Atha kho bhagavā sātiṃ bhikkhuṃ kevaṭṭaputtaṃ tuṇhībhūtaṃ maṅkubhūtaṃ pattakkhandhaṃ adhomukhaṃ pajjhāyantaṃ appaṭibhānaṃ viditvā sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etadavoca – ‘‘paññāyissasi kho tvaṃ, moghapurisa, etena sakena pāpakena diṭṭhigatena. Idhāhaṃ bhikkhū paṭipucchissāmī’’ti. Atha kho bhagavā bhikkhū āmantesi – ‘‘tumhepi me, bhikkhave, evaṃ dhammaṃ desitaṃ ājānātha yathāyaṃ sāti bhikkhu kevaṭṭaputto attanā duggahitena amhe ceva abbhācikkhati, attānañca khaṇati, bahuñca apuññaṃ pasavatī’’ti? ‘‘No hetaṃ, bhante! Anekapariyāyena hi no, bhante, paṭiccasamuppannaṃ viññāṇaṃ vuttaṃ bhagavatā, aññatra paccayā natthi viññāṇassa sambhavo’’ti. ‘‘Sādhu sādhu, bhikkhave! Sādhu kho me tumhe, bhikkhave, evaṃ dhammaṃ desitaṃ ājānātha. Anekapariyāyena hi vo, bhikkhave, paṭiccasamuppannaṃ viññāṇaṃ vuttaṃ mayā, aññatra paccayā natthi viññāṇassa sambhavoti. Atha ca panāyaṃ sāti bhikkhu kevaṭṭaputto attanā duggahitena amhe ceva abbhācikkhati, attānañca khaṇati, bahuñca apuññaṃ pasavati pasavati. Tañhi tassa moghapurisassa bhavissati dīgharattaṃ ahitāya dukkhāya.

    ४००. ‘‘यं यदेव, भिक्खवे, पच्‍चयं पटिच्‍च उप्पज्‍जति विञ्‍ञाणं, तेन तेनेव विञ्‍ञाणंत्वेव सङ्ख्यं गच्छति 1। चक्खुञ्‍च पटिच्‍च रूपे च उप्पज्‍जति विञ्‍ञाणं, चक्खुविञ्‍ञाणंत्वेव सङ्ख्यं गच्छति; सोतञ्‍च पटिच्‍च सद्दे च उप्पज्‍जति विञ्‍ञाणं, सोतविञ्‍ञाणंत्वेव सङ्ख्यं गच्छति; घानञ्‍च पटिच्‍च गन्धे च उप्पज्‍जति विञ्‍ञाणं, घानविञ्‍ञाणंत्वेव सङ्ख्यं गच्छति; जिव्हञ्‍च पटिच्‍च रसे च उप्पज्‍जति विञ्‍ञाणं, जिव्हाविञ्‍ञाणंत्वेव सङ्ख्यं गच्छति; कायञ्‍च पटिच्‍च फोट्ठब्बे च उप्पज्‍जति विञ्‍ञाणं, कायविञ्‍ञाणंत्वेव सङ्ख्यं गच्छति; मनञ्‍च पटिच्‍च धम्मे च उप्पज्‍जति विञ्‍ञाणं, मनोविञ्‍ञाणंत्वेव सङ्ख्यं गच्छति।

    400. ‘‘Yaṃ yadeva, bhikkhave, paccayaṃ paṭicca uppajjati viññāṇaṃ, tena teneva viññāṇaṃtveva saṅkhyaṃ gacchati 2. Cakkhuñca paṭicca rūpe ca uppajjati viññāṇaṃ, cakkhuviññāṇaṃtveva saṅkhyaṃ gacchati; sotañca paṭicca sadde ca uppajjati viññāṇaṃ, sotaviññāṇaṃtveva saṅkhyaṃ gacchati; ghānañca paṭicca gandhe ca uppajjati viññāṇaṃ, ghānaviññāṇaṃtveva saṅkhyaṃ gacchati; jivhañca paṭicca rase ca uppajjati viññāṇaṃ, jivhāviññāṇaṃtveva saṅkhyaṃ gacchati; kāyañca paṭicca phoṭṭhabbe ca uppajjati viññāṇaṃ, kāyaviññāṇaṃtveva saṅkhyaṃ gacchati; manañca paṭicca dhamme ca uppajjati viññāṇaṃ, manoviññāṇaṃtveva saṅkhyaṃ gacchati.

    ‘‘सेय्यथापि, भिक्खवे, यं यदेव पच्‍चयं पटिच्‍च अग्गि जलति तेन तेनेव सङ्ख्यं गच्छति। कट्ठञ्‍च पटिच्‍च अग्गि जलति, कट्ठग्गित्वेव सङ्ख्यं गच्छति; सकलिकञ्‍च पटिच्‍च अग्गि जलति, सकलिकग्गित्वेव सङ्ख्यं गच्छति; तिणञ्‍च पटिच्‍च अग्गि जलति, तिणग्गित्वेव सङ्ख्यं गच्छति; गोमयञ्‍च पटिच्‍च अग्गि जलति, गोमयग्गित्वेव सङ्ख्यं गच्छति; थुसञ्‍च पटिच्‍च अग्गि जलति, थुसग्गित्वेव सङ्ख्यं गच्छति; सङ्कारञ्‍च पटिच्‍च अग्गि जलति, सङ्कारग्गित्वेव सङ्ख्यं गच्छति। एवमेव खो, भिक्खवे, यं यदेव पच्‍चयं पटिच्‍च उप्पज्‍जति विञ्‍ञाणं, तेन तेनेव सङ्ख्यं गच्छति। चक्खुञ्‍च पटिच्‍च रूपे च उप्पज्‍जति विञ्‍ञाणं, चक्खुविञ्‍ञाणंत्वेव सङ्ख्यं गच्छति; सोतञ्‍च पटिच्‍च सद्दे च उप्पज्‍जति विञ्‍ञाणं, सोतविञ्‍ञाणंत्वेव सङ्ख्यं गच्छति, घानञ्‍च पटिच्‍च गन्धे च उप्पज्‍जति विञ्‍ञाणं , घाणविञ्‍ञाणंत्वेव सङ्ख्यं गच्छति, जिव्हञ्‍च पटिच्‍च रसे च उप्पज्‍जति विञ्‍ञाणं, जिव्हाविञ्‍ञाणंत्वेव सङ्ख्यं गच्छति। कायञ्‍च पटिच्‍च फोट्ठब्बे च उप्पज्‍जति विञ्‍ञाणं, कायविञ्‍ञाणंत्वेव सङ्ख्यं गच्छति। मनञ्‍च पटिच्‍च धम्मे च उप्पज्‍जति विञ्‍ञाणं, मनोविञ्‍ञाणंत्वेव सङ्ख्यं गच्छति।

    ‘‘Seyyathāpi, bhikkhave, yaṃ yadeva paccayaṃ paṭicca aggi jalati tena teneva saṅkhyaṃ gacchati. Kaṭṭhañca paṭicca aggi jalati, kaṭṭhaggitveva saṅkhyaṃ gacchati; sakalikañca paṭicca aggi jalati, sakalikaggitveva saṅkhyaṃ gacchati; tiṇañca paṭicca aggi jalati, tiṇaggitveva saṅkhyaṃ gacchati; gomayañca paṭicca aggi jalati, gomayaggitveva saṅkhyaṃ gacchati; thusañca paṭicca aggi jalati, thusaggitveva saṅkhyaṃ gacchati; saṅkārañca paṭicca aggi jalati, saṅkāraggitveva saṅkhyaṃ gacchati. Evameva kho, bhikkhave, yaṃ yadeva paccayaṃ paṭicca uppajjati viññāṇaṃ, tena teneva saṅkhyaṃ gacchati. Cakkhuñca paṭicca rūpe ca uppajjati viññāṇaṃ, cakkhuviññāṇaṃtveva saṅkhyaṃ gacchati; sotañca paṭicca sadde ca uppajjati viññāṇaṃ, sotaviññāṇaṃtveva saṅkhyaṃ gacchati, ghānañca paṭicca gandhe ca uppajjati viññāṇaṃ , ghāṇaviññāṇaṃtveva saṅkhyaṃ gacchati, jivhañca paṭicca rase ca uppajjati viññāṇaṃ, jivhāviññāṇaṃtveva saṅkhyaṃ gacchati. Kāyañca paṭicca phoṭṭhabbe ca uppajjati viññāṇaṃ, kāyaviññāṇaṃtveva saṅkhyaṃ gacchati. Manañca paṭicca dhamme ca uppajjati viññāṇaṃ, manoviññāṇaṃtveva saṅkhyaṃ gacchati.

    ४०१. ‘‘भूतमिदन्ति , भिक्खवे, पस्सथा’’ति?

    401. ‘‘Bhūtamidanti , bhikkhave, passathā’’ti?

    ‘‘एवं, भन्ते’’।

    ‘‘Evaṃ, bhante’’.

    ‘‘तदाहारसम्भवन्ति, भिक्खवे, पस्सथा’’ति?

    ‘‘Tadāhārasambhavanti, bhikkhave, passathā’’ti?

    ‘‘एवं, भन्ते’’।

    ‘‘Evaṃ, bhante’’.

    ‘‘तदाहारनिरोधा यं भूतं, तं निरोधधम्मन्ति, भिक्खवे, पस्सथा’’ति?

    ‘‘Tadāhāranirodhā yaṃ bhūtaṃ, taṃ nirodhadhammanti, bhikkhave, passathā’’ti?

    ‘‘एवं, भन्ते’’।

    ‘‘Evaṃ, bhante’’.

    ‘‘भूतमिदं नोस्सूति, भिक्खवे, कङ्खतो उप्पज्‍जति विचिकिच्छा’’ति?

    ‘‘Bhūtamidaṃ nossūti, bhikkhave, kaṅkhato uppajjati vicikicchā’’ti?

    ‘‘एवं, भन्ते’’।

    ‘‘Evaṃ, bhante’’.

    ‘‘तदाहारसम्भवं नोस्सूति, भिक्खवे , कङ्खतो उप्पज्‍जति विचिकिच्छा’’ति?

    ‘‘Tadāhārasambhavaṃ nossūti, bhikkhave , kaṅkhato uppajjati vicikicchā’’ti?

    ‘‘एवं, भन्ते’’।

    ‘‘Evaṃ, bhante’’.

    ‘‘तदाहारनिरोधा यं भूतं, तं निरोधधम्मं नोस्सूति, भिक्खवे, कङ्खतो उप्पज्‍जति विचिकिच्छा’’ति?

    ‘‘Tadāhāranirodhā yaṃ bhūtaṃ, taṃ nirodhadhammaṃ nossūti, bhikkhave, kaṅkhato uppajjati vicikicchā’’ti?

    ‘‘एवं, भन्ते’’।

    ‘‘Evaṃ, bhante’’.

    ‘‘भूतमिदन्ति, भिक्खवे, यथाभूतं सम्मप्पञ्‍ञाय पस्सतो या विचिकिच्छा सा पहीयती’’ति?

    ‘‘Bhūtamidanti, bhikkhave, yathābhūtaṃ sammappaññāya passato yā vicikicchā sā pahīyatī’’ti?

    ‘‘एवं, भन्ते’’।

    ‘‘Evaṃ, bhante’’.

    ‘‘तदाहारसम्भवन्ति, भिक्खवे, यथाभूतं सम्मप्पञ्‍ञाय पस्सताए या विचिकिच्छा सा पहीयती’’ति?

    ‘‘Tadāhārasambhavanti, bhikkhave, yathābhūtaṃ sammappaññāya passatāe yā vicikicchā sā pahīyatī’’ti?

    ‘‘एवं, भन्ते’’।

    ‘‘Evaṃ, bhante’’.

    ‘‘तदाहारनिरोधा यं भूतं, तं निरोधधम्मन्ति, भिक्खवे, यथाभूतं सम्मप्पञ्‍ञाय पस्सताए या विचिकिच्छा सा पहीयती’’ति?

    ‘‘Tadāhāranirodhā yaṃ bhūtaṃ, taṃ nirodhadhammanti, bhikkhave, yathābhūtaṃ sammappaññāya passatāe yā vicikicchā sā pahīyatī’’ti?

    ‘‘एवं , भन्ते’’।

    ‘‘Evaṃ , bhante’’.

    ‘‘भूतमिदन्ति, भिक्खवे, इतिपि वो एत्थ निब्बिचिकिच्छा’’ति?

    ‘‘Bhūtamidanti, bhikkhave, itipi vo ettha nibbicikicchā’’ti?

    ‘‘एवं, भन्ते’’।

    ‘‘Evaṃ, bhante’’.

    ‘‘तदाहारसम्भवन्ति, भिक्खवे, इतिपि वो एत्थ निब्बिचिकिच्छा’’ति?

    ‘‘Tadāhārasambhavanti, bhikkhave, itipi vo ettha nibbicikicchā’’ti?

    ‘‘एवं, भन्ते’’।

    ‘‘Evaṃ, bhante’’.

    ‘‘तदाहारनिरोधा यं भूतं तं निरोधधम्मन्ति, भिक्खवे, इतिपि वो एत्थ निब्बिचिकिच्छा’’ति?

    ‘‘Tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhammanti, bhikkhave, itipi vo ettha nibbicikicchā’’ti?

    ‘‘एवं, भन्ते’’।

    ‘‘Evaṃ, bhante’’.

    ‘‘भूतमिदन्ति, भिक्खवे, यथाभूतं सम्मप्पञ्‍ञाय सुदिट्ठ’’न्ति?

    ‘‘Bhūtamidanti, bhikkhave, yathābhūtaṃ sammappaññāya sudiṭṭha’’nti?

    ‘‘एवं, भन्ते’’।

    ‘‘Evaṃ, bhante’’.

    ‘‘तदाहारसम्भवन्ति, भिक्खवे, यथाभूतं सम्मप्पञ्‍ञाय सुदिट्ठ’’न्ति?

    ‘‘Tadāhārasambhavanti, bhikkhave, yathābhūtaṃ sammappaññāya sudiṭṭha’’nti?

    ‘‘एवं, भन्ते’’।

    ‘‘Evaṃ, bhante’’.

    ‘‘तदाहारनिरोधा यं भूतं तं निरोधधम्मन्ति, भिक्खवे, यथाभूतं सम्मप्पञ्‍ञाय सुदिट्ठ’’न्ति?

    ‘‘Tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhammanti, bhikkhave, yathābhūtaṃ sammappaññāya sudiṭṭha’’nti?

    ‘‘एवं, भन्ते’’।

    ‘‘Evaṃ, bhante’’.

    ‘‘इमं चे तुम्हे, भिक्खवे, दिट्ठिं एवं परिसुद्धं एवं परियोदातं अल्‍लीयेथ केलायेथ धनायेथ ममायेथ, अपि नु मे तुम्हे, भिक्खवे, कुल्‍लूपमं धम्मं देसितं आजानेय्याथ नित्थरणत्थाय नो गहणत्थाया’’ति?

    ‘‘Imaṃ ce tumhe, bhikkhave, diṭṭhiṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ allīyetha kelāyetha dhanāyetha mamāyetha, api nu me tumhe, bhikkhave, kullūpamaṃ dhammaṃ desitaṃ ājāneyyātha nittharaṇatthāya no gahaṇatthāyā’’ti?

    ‘‘नो हेतं, भन्ते’’।

    ‘‘No hetaṃ, bhante’’.

    ‘‘इमं चे तुम्हे, भिक्खवे, दिट्ठिं एवं परिसुद्धं एवं परियोदातं न अल्‍लीयेथ न केलायेथ न धनायेथ न ममायेथ, अपि नु मे तुम्हे, भिक्खवे, कुल्‍लूपमं धम्मं देसितं आजानेय्याथ नित्थरणत्थाय नो गहणत्थाया’’ति?

    ‘‘Imaṃ ce tumhe, bhikkhave, diṭṭhiṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ na allīyetha na kelāyetha na dhanāyetha na mamāyetha, api nu me tumhe, bhikkhave, kullūpamaṃ dhammaṃ desitaṃ ājāneyyātha nittharaṇatthāya no gahaṇatthāyā’’ti?

    ‘‘एवं, भन्ते’’।

    ‘‘Evaṃ, bhante’’.

    ४०२. ‘‘चत्तारोमे, भिक्खवे, आहारा भूतानं वा सत्तानं ठितिया, सम्भवेसीनं वा अनुग्गहाय। कतमे चत्तारो? कबळीकारो आहारो ओळारिको वा सुखुमो वा, फस्सो दुतियो, मनोसञ्‍चेतना ततिया, विञ्‍ञाणं चतुत्थं।

    402. ‘‘Cattārome, bhikkhave, āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā, sambhavesīnaṃ vā anuggahāya. Katame cattāro? Kabaḷīkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṃ catutthaṃ.

    ‘‘इमे च, भिक्खवे, चत्तारो आहारा किंनिदाना किंसमुदया किंजातिका किंपभवा?

    ‘‘Ime ca, bhikkhave, cattāro āhārā kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā?

    ‘‘इमे चत्तारो आहारा तण्हानिदाना तण्हासमुदया तण्हाजातिका तण्हापभवा।

    ‘‘Ime cattāro āhārā taṇhānidānā taṇhāsamudayā taṇhājātikā taṇhāpabhavā.

    ‘‘तण्हा चायं, भिक्खवे, किंनिदाना किंसमुदया किंजातिका किंपभवा?

    ‘‘Taṇhā cāyaṃ, bhikkhave, kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā?

    ‘‘तण्हा वेदनानिदाना वेदनासमुदया वेदनाजातिका वेदनापभवा।

    ‘‘Taṇhā vedanānidānā vedanāsamudayā vedanājātikā vedanāpabhavā.

    ‘‘वेदना चायं, भिक्खवे, किंनिदाना किंसमुदया किंजातिका किंपभवा?

    ‘‘Vedanā cāyaṃ, bhikkhave, kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā?

    ‘‘वेदना फस्सनिदाना फस्ससमुदया फस्सजातिका फस्सपभवा ।

    ‘‘Vedanā phassanidānā phassasamudayā phassajātikā phassapabhavā .

    ‘‘फस्सो चायं, भिक्खवे, किंनिदानो किंसमुदयो किंजातिको किंपभवो?

    ‘‘Phasso cāyaṃ, bhikkhave, kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavo?

    ‘‘फस्सो सळायतननिदानो सळायतनसमुदयो सळायतनजातिको सळायतनपभवो।

    ‘‘Phasso saḷāyatananidāno saḷāyatanasamudayo saḷāyatanajātiko saḷāyatanapabhavo.

    ‘‘सळायतनं चिदं, भिक्खवे, किंनिदानं किंसमुदयं किंजातिकं किंपभवं?

    ‘‘Saḷāyatanaṃ cidaṃ, bhikkhave, kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ?

    ‘‘सळायतनं नामरूपनिदानं नामरूपसमुदयं नामरूपजातिकं नामरूपपभवं।

    ‘‘Saḷāyatanaṃ nāmarūpanidānaṃ nāmarūpasamudayaṃ nāmarūpajātikaṃ nāmarūpapabhavaṃ.

    ‘‘नामरूपं चिदं, भिक्खवे, किंनिदानं किंसमुदयं किंजातिकं किंपभवं?

    ‘‘Nāmarūpaṃ cidaṃ, bhikkhave, kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ?

    ‘‘नामरूपं विञ्‍ञाणनिदानं विञ्‍ञाणसमुदयं विञ्‍ञाणजातिकं विञ्‍ञाणपभवं।

    ‘‘Nāmarūpaṃ viññāṇanidānaṃ viññāṇasamudayaṃ viññāṇajātikaṃ viññāṇapabhavaṃ.

    ‘‘विञ्‍ञाणं चिदं, भिक्खवे, किंनिदानं किंसमुदयं किंजातिकं किंपभवं?

    ‘‘Viññāṇaṃ cidaṃ, bhikkhave, kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ?

    ‘‘विञ्‍ञाणं सङ्खारनिदानं सङ्खारसमुदयं सङ्खारजातिकं सङ्खारपभवं।

    ‘‘Viññāṇaṃ saṅkhāranidānaṃ saṅkhārasamudayaṃ saṅkhārajātikaṃ saṅkhārapabhavaṃ.

    ‘‘सङ्खारा चिमे, भिक्खवे, किंनिदाना किंसमुदया किंजातिका किंपभवा?

    ‘‘Saṅkhārā cime, bhikkhave, kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā?

    ‘‘सङ्खारा अविज्‍जानिदाना अविज्‍जासमुदया अविज्‍जाजातिका अविज्‍जापभवा।

    ‘‘Saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā.

    ‘‘इति खो, भिक्खवे, अविज्‍जापच्‍चया सङ्खारा, सङ्खारपच्‍चया विञ्‍ञाणं, विञ्‍ञाणपच्‍चया नामरूपं, नामरूपपच्‍चया सळायतनं, सळायतनपच्‍चया फस्सो, फस्सपच्‍चया वेदना, वेदनापच्‍चया तण्हा, तण्हापच्‍चया उपादानं, उपादानपच्‍चया भवो, भवपच्‍चया जाति, जातिपच्‍चया जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा सम्भवन्ति। एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति।’’’

    ‘‘Iti kho, bhikkhave, avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.’’’

    ४०३. ‘‘जातिपच्‍चया जरामरणन्ति इति खो पनेतं वुत्तं; जातिपच्‍चया नु खो, भिक्खवे, जरामरणं, नो वा, कथं वा एत्थ 3 होती’’ति? ‘‘जातिपच्‍चया, भन्ते, जरामरणं; एवं नो एत्थ होति 4 – जातिपच्‍चया जरामरण’’न्ति। ‘‘भवपच्‍चया जातीति इति खो पनेतं वुत्तं; भवपच्‍चया नु खो, भिक्खवे, जाति, नो वा, कथं वा एत्थ होती’’ति? ‘‘भवपच्‍चया, भन्ते , जाति; एवं नो एत्थ होति – भवपच्‍चया जाती’’ति । ‘‘उपादानपच्‍चया भवोति इति खो पनेतं वुत्तं; उपादानपच्‍चया नु खो, भिक्खवे, भवो, नो वा, कथं वा एत्थ होती’’ति? ‘‘उपादानपच्‍चया, भन्ते, भवो; एवं नो एत्थ होति – उपादानपच्‍चया भवो’’ति। ‘‘तण्हापच्‍चया उपादानन्ति इति खो पनेतं वुत्तं, तण्हापच्‍चया नु खो, भिक्खवे, उपादानं, नो वा, कथं वा एत्थ होती’’ति? ‘‘तण्हापच्‍चया, भन्ते, उपादानं; एवं नो एत्थ होति – तण्हापच्‍चया उपादान’’न्ति। ‘‘वेदनापच्‍चया तण्हाति इति खो पनेतं वुत्तं; वेदनापच्‍चया नु खो, भिक्खवे, तण्हा, नो वा, कथं वा एत्थ होती’’ति? ‘‘वेदनापच्‍चया, भन्ते, तण्हा; एवं नो एत्थ होति – वेदनापच्‍चया तण्हा’’ति। ‘‘फस्सपच्‍चया वेदनाति इति खो पनेतं वुत्तं; फस्सपच्‍चया नु खो, भिक्खवे, वेदना, नो वा, कथं वा एत्थ होती’’ति? ‘‘फस्सपच्‍चया, भन्ते, वेदना; एवं नो एत्थ होति – फस्सपच्‍चया वेदना’’ति। ‘‘सळायतनपच्‍चया फस्सोति इति खो पनेतं वुत्तं; सळायतनपच्‍चया नु खो, भिक्खवे, फस्सो, नो वा, कथं वा एत्थ होती’’ति? ‘‘सळायतनपच्‍चया, भन्ते, फस्सो; एवं नो एत्थ होति – सळायतनपच्‍चया फस्सो’’ति। ‘‘नामरूपपच्‍चया सळायतनन्ति इति खो पनेतं वुत्तं; नामरूपपच्‍चया नु खो, भिक्खवे, सळायतनं, नो वा, कथं वा एत्थ होती’’ति? ‘‘नामरूपपच्‍चया, भन्ते, सळायतनं; एवं नो एत्थ होति – नामरूपपच्‍चया सळायतन’’न्ति। ‘‘विञ्‍ञाणपच्‍चया नामरूपन्ति इति खो पनेतं वुत्तं; विञ्‍ञाणपच्‍चया नु खो, भिक्खवे, नामरूपं, नो वा, कथं वा एत्थ होती’’ति? ‘‘विञ्‍ञाणपच्‍चया, भन्ते, नामरूपं; एवं नो एत्थ होति – विञ्‍ञाणपच्‍चया नामरूप’’न्ति। ‘‘सङ्खारपच्‍चया विञ्‍ञाणन्ति इति खो पनेतं वुत्तं; सङ्खारपच्‍चया नु खो, भिक्खवे, विञ्‍ञाणं, नो वा, कथं वा एत्थ होती’’ति? ‘‘सङ्खारपच्‍चया, भन्ते, विञ्‍ञाणं; एवं नो एत्थ होति – सङ्खारपच्‍चया विञ्‍ञाण’’न्ति। ‘‘अविज्‍जापच्‍चया सङ्खाराति इति खो पनेतं वुत्तं; अविज्‍जापच्‍चया नु खो, भिक्खवे, सङ्खारा, नो वा, कथं वा एत्थ होती’’ति? ‘‘अविज्‍जापच्‍चया, भन्ते, सङ्खारा; एवं नो एत्थ होति – अविज्‍जापच्‍चया सङ्खारा’’ति।

    403. ‘‘Jātipaccayā jarāmaraṇanti iti kho panetaṃ vuttaṃ; jātipaccayā nu kho, bhikkhave, jarāmaraṇaṃ, no vā, kathaṃ vā ettha 5 hotī’’ti? ‘‘Jātipaccayā, bhante, jarāmaraṇaṃ; evaṃ no ettha hoti 6 – jātipaccayā jarāmaraṇa’’nti. ‘‘Bhavapaccayā jātīti iti kho panetaṃ vuttaṃ; bhavapaccayā nu kho, bhikkhave, jāti, no vā, kathaṃ vā ettha hotī’’ti? ‘‘Bhavapaccayā, bhante , jāti; evaṃ no ettha hoti – bhavapaccayā jātī’’ti . ‘‘Upādānapaccayā bhavoti iti kho panetaṃ vuttaṃ; upādānapaccayā nu kho, bhikkhave, bhavo, no vā, kathaṃ vā ettha hotī’’ti? ‘‘Upādānapaccayā, bhante, bhavo; evaṃ no ettha hoti – upādānapaccayā bhavo’’ti. ‘‘Taṇhāpaccayā upādānanti iti kho panetaṃ vuttaṃ, taṇhāpaccayā nu kho, bhikkhave, upādānaṃ, no vā, kathaṃ vā ettha hotī’’ti? ‘‘Taṇhāpaccayā, bhante, upādānaṃ; evaṃ no ettha hoti – taṇhāpaccayā upādāna’’nti. ‘‘Vedanāpaccayā taṇhāti iti kho panetaṃ vuttaṃ; vedanāpaccayā nu kho, bhikkhave, taṇhā, no vā, kathaṃ vā ettha hotī’’ti? ‘‘Vedanāpaccayā, bhante, taṇhā; evaṃ no ettha hoti – vedanāpaccayā taṇhā’’ti. ‘‘Phassapaccayā vedanāti iti kho panetaṃ vuttaṃ; phassapaccayā nu kho, bhikkhave, vedanā, no vā, kathaṃ vā ettha hotī’’ti? ‘‘Phassapaccayā, bhante, vedanā; evaṃ no ettha hoti – phassapaccayā vedanā’’ti. ‘‘Saḷāyatanapaccayā phassoti iti kho panetaṃ vuttaṃ; saḷāyatanapaccayā nu kho, bhikkhave, phasso, no vā, kathaṃ vā ettha hotī’’ti? ‘‘Saḷāyatanapaccayā, bhante, phasso; evaṃ no ettha hoti – saḷāyatanapaccayā phasso’’ti. ‘‘Nāmarūpapaccayā saḷāyatananti iti kho panetaṃ vuttaṃ; nāmarūpapaccayā nu kho, bhikkhave, saḷāyatanaṃ, no vā, kathaṃ vā ettha hotī’’ti? ‘‘Nāmarūpapaccayā, bhante, saḷāyatanaṃ; evaṃ no ettha hoti – nāmarūpapaccayā saḷāyatana’’nti. ‘‘Viññāṇapaccayā nāmarūpanti iti kho panetaṃ vuttaṃ; viññāṇapaccayā nu kho, bhikkhave, nāmarūpaṃ, no vā, kathaṃ vā ettha hotī’’ti? ‘‘Viññāṇapaccayā, bhante, nāmarūpaṃ; evaṃ no ettha hoti – viññāṇapaccayā nāmarūpa’’nti. ‘‘Saṅkhārapaccayā viññāṇanti iti kho panetaṃ vuttaṃ; saṅkhārapaccayā nu kho, bhikkhave, viññāṇaṃ, no vā, kathaṃ vā ettha hotī’’ti? ‘‘Saṅkhārapaccayā, bhante, viññāṇaṃ; evaṃ no ettha hoti – saṅkhārapaccayā viññāṇa’’nti. ‘‘Avijjāpaccayā saṅkhārāti iti kho panetaṃ vuttaṃ; avijjāpaccayā nu kho, bhikkhave, saṅkhārā, no vā, kathaṃ vā ettha hotī’’ti? ‘‘Avijjāpaccayā, bhante, saṅkhārā; evaṃ no ettha hoti – avijjāpaccayā saṅkhārā’’ti.

    ४०४. ‘‘साधु, भिक्खवे। इति खो, भिक्खवे, तुम्हेपि एवं वदेथ, अहम्पि एवं वदामि – इमस्मिं सति इदं होति, इमस्सुप्पादा इदं उप्पज्‍जति, यदिदं – अविज्‍जापच्‍चया सङ्खारा, सङ्खारपच्‍चया विञ्‍ञाणं, विञ्‍ञाणपच्‍चया नामरूपं, नामरूपपच्‍चया सळायतनं, सळायतनपच्‍चया फस्सो, फस्सपच्‍चया वेदना, वेदनापच्‍चया तण्हा, तण्हापच्‍चया उपादानं, उपादानपच्‍चया भवो, भवपच्‍चया जाति, जातिपच्‍चया जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा सम्भवन्ति। एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति।

    404. ‘‘Sādhu, bhikkhave. Iti kho, bhikkhave, tumhepi evaṃ vadetha, ahampi evaṃ vadāmi – imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjati, yadidaṃ – avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

    ‘‘अविज्‍जायत्वेव असेसविरागनिरोधा सङ्खारनिरोधो, सङ्खारनिरोधा विञ्‍ञाणनिरोधो, विञ्‍ञाणनिरोधा नामरूपनिरोधो, नामरूपनिरोधा सळायतननिरोधो , सळायतननिरोधा फस्सनिरोधो, फस्सनिरोधा वेदनानिरोधो, वेदनानिरोधा तण्हानिरोधो, तण्हानिरोधा उपादाननिरोधो, उपादाननिरोधा भवनिरोधो, भवनिरोधा जातिनिरोधो, जातिनिरोधा जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा निरुज्झन्ति। एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होति।

    ‘‘Avijjāyatveva asesavirāganirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho , saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

    ४०५. ‘‘जातिनिरोधा जरामरणनिरोधोति इति खो पनेतं वुत्तं; जातिनिरोधा नु खो, भिक्खवे, जरामरणनिरोधो, नो वा, कथं वा एत्थ होती’’ति? ‘‘जातिनिरोधा, भन्ते, जरामरणनिरोधो; एवं नो एत्थ होति – जातिनिरोधा जरामरणनिरोधो’’ति। ‘‘भवनिरोधा जातिनिरोधोति इति खो पनेतं वुत्तं; भवनिरोधा नु खो, भिक्खवे, जातिनिरोधो, नो वा, कथं वा एत्थ होती’’ति? ‘‘भवनिरोधा, भन्ते, जातिनिरोधो; एवं नो एत्थ होति – भवनिरोधा जातिनिरोधो’’ति। ‘‘उपादाननिरोधा भवनिरोधोति इति खो पनेतं वुत्तं; उपादाननिरोधा नु खो, भिक्खवे, भवनिरोधो, नो वा, कथं वा एत्थ होती’’ति? ‘‘उपादाननिरोधा, भन्ते, भवनिरोधो; एवं नो एत्थ होति – उपादाननिरोधा भवनिरोधो’’ति। ‘‘तण्हानिरोधा उपादाननिरोधोति इति खो पनेतं वुत्तं; तण्हानिरोधा नु खो, भिक्खवे, उपादाननिरोधो, नो वा, कथं वा एत्थ होती’’ति? ‘‘तण्हानिरोधा, भन्ते, उपादाननिरोधो; एवं नो एत्थ होति – तण्हानिरोधा उपादाननिरोधो’’ति। ‘‘वेदनानिरोधा तण्हानिरोधोति इति खो पनेतं वुत्तं; वेदनानिरोधा नु खो, भिक्खवे, तण्हानिरोधो, नो वा, कथं वा एत्थ होती’’ति? ‘‘वेदनानिरोधा, भन्ते, तण्हानिरोधो; एवं नो एत्थ होति – वेदनानिरोधा तण्हानिरोधो’’ति। ‘‘फस्सनिरोधा वेदनानिरोधोति इति खो पनेतं वुत्तं; फस्सनिरोधा नु खो, भिक्खवे, वेदनानिरोधो, नो वा, कथं वा एत्थ होती’’ति? ‘‘फस्सनिरोधा, भन्ते, वेदनानिरोधो; एवं नो एत्थ होति – फस्सनिरोधा वेदनानिरोधो’’ति। ‘‘सळायतननिरोधा फस्सनिरोधोति इति खो पनेतं वुत्तं; सळायतननिरोधा नु खो, भिक्खवे, फस्सनिरोधो, नो वा , कथं वा एत्थ होतीति? सळायतननिरोधा, भन्ते, फस्सनिरोधो; एवं नो एत्थ होति – सळायतननिरोधा फस्सनिरोधो’’ति। ‘‘नामरूपनिरोधा सळायतननिरोधोति इति खो पनेतं वुत्तं; नामरूपनिरोधा नु खो, भिक्खवे, सळायतननिरोधो, नो वा, कथं वा एत्थ होती’’ति? ‘‘नामरूपनिरोधा, भन्ते, सळायतननिरोधो; एवं नो एत्थ होति – नामरूपनिरोधा सळायतननिरोधो’’ति। ‘‘विञ्‍ञाणनिरोधा नामरूपनिरोधोति इति खो पनेतं वुत्तं; विञ्‍ञाणनिरोधा नु खो, भिक्खवे, नामरूपनिरोधो, नो वा, कथं वा एत्थ होती’’ति? ‘‘विञ्‍ञाणनिरोधा, भन्ते, नामरूपनिरोधो; एवं नो एत्थ होति – विञ्‍ञाणनिरोधा नामरूपनिरोधो’’ति। ‘‘सङ्खारनिरोधा विञ्‍ञाणनिरोधोति इति खो पनेतं वुत्तं; सङ्खारनिरोधा नु खो, भिक्खवे, विञ्‍ञाणनिरोधो, नो वा, कथं वा एत्थ होती’’ति? ‘‘सङ्खारनिरोधा, भन्ते , विञ्‍ञाणनिरोधो; एवं नो एत्थ होति – सङ्खारनिरोधा विञ्‍ञाणनिरोधो’’ति। ‘‘अविज्‍जानिरोधा सङ्खारनिरोधोति इति खो पनेतं वुत्तं; अविज्‍जानिरोधा नु खो, भिक्खवे, सङ्खारनिरोधो, नो वा, कथं वा एत्थ होती’’ति? ‘‘अविज्‍जानिरोधा, भन्ते, सङ्खारनिरोधो; एवं नो एत्थ होति – अविज्‍जानिरोधा सङ्खारनिरोधो’’ति।

    405. ‘‘Jātinirodhā jarāmaraṇanirodhoti iti kho panetaṃ vuttaṃ; jātinirodhā nu kho, bhikkhave, jarāmaraṇanirodho, no vā, kathaṃ vā ettha hotī’’ti? ‘‘Jātinirodhā, bhante, jarāmaraṇanirodho; evaṃ no ettha hoti – jātinirodhā jarāmaraṇanirodho’’ti. ‘‘Bhavanirodhā jātinirodhoti iti kho panetaṃ vuttaṃ; bhavanirodhā nu kho, bhikkhave, jātinirodho, no vā, kathaṃ vā ettha hotī’’ti? ‘‘Bhavanirodhā, bhante, jātinirodho; evaṃ no ettha hoti – bhavanirodhā jātinirodho’’ti. ‘‘Upādānanirodhā bhavanirodhoti iti kho panetaṃ vuttaṃ; upādānanirodhā nu kho, bhikkhave, bhavanirodho, no vā, kathaṃ vā ettha hotī’’ti? ‘‘Upādānanirodhā, bhante, bhavanirodho; evaṃ no ettha hoti – upādānanirodhā bhavanirodho’’ti. ‘‘Taṇhānirodhā upādānanirodhoti iti kho panetaṃ vuttaṃ; taṇhānirodhā nu kho, bhikkhave, upādānanirodho, no vā, kathaṃ vā ettha hotī’’ti? ‘‘Taṇhānirodhā, bhante, upādānanirodho; evaṃ no ettha hoti – taṇhānirodhā upādānanirodho’’ti. ‘‘Vedanānirodhā taṇhānirodhoti iti kho panetaṃ vuttaṃ; vedanānirodhā nu kho, bhikkhave, taṇhānirodho, no vā, kathaṃ vā ettha hotī’’ti? ‘‘Vedanānirodhā, bhante, taṇhānirodho; evaṃ no ettha hoti – vedanānirodhā taṇhānirodho’’ti. ‘‘Phassanirodhā vedanānirodhoti iti kho panetaṃ vuttaṃ; phassanirodhā nu kho, bhikkhave, vedanānirodho, no vā, kathaṃ vā ettha hotī’’ti? ‘‘Phassanirodhā, bhante, vedanānirodho; evaṃ no ettha hoti – phassanirodhā vedanānirodho’’ti. ‘‘Saḷāyatananirodhā phassanirodhoti iti kho panetaṃ vuttaṃ; saḷāyatananirodhā nu kho, bhikkhave, phassanirodho, no vā , kathaṃ vā ettha hotīti? Saḷāyatananirodhā, bhante, phassanirodho; evaṃ no ettha hoti – saḷāyatananirodhā phassanirodho’’ti. ‘‘Nāmarūpanirodhā saḷāyatananirodhoti iti kho panetaṃ vuttaṃ; nāmarūpanirodhā nu kho, bhikkhave, saḷāyatananirodho, no vā, kathaṃ vā ettha hotī’’ti? ‘‘Nāmarūpanirodhā, bhante, saḷāyatananirodho; evaṃ no ettha hoti – nāmarūpanirodhā saḷāyatananirodho’’ti. ‘‘Viññāṇanirodhā nāmarūpanirodhoti iti kho panetaṃ vuttaṃ; viññāṇanirodhā nu kho, bhikkhave, nāmarūpanirodho, no vā, kathaṃ vā ettha hotī’’ti? ‘‘Viññāṇanirodhā, bhante, nāmarūpanirodho; evaṃ no ettha hoti – viññāṇanirodhā nāmarūpanirodho’’ti. ‘‘Saṅkhāranirodhā viññāṇanirodhoti iti kho panetaṃ vuttaṃ; saṅkhāranirodhā nu kho, bhikkhave, viññāṇanirodho, no vā, kathaṃ vā ettha hotī’’ti? ‘‘Saṅkhāranirodhā, bhante , viññāṇanirodho; evaṃ no ettha hoti – saṅkhāranirodhā viññāṇanirodho’’ti. ‘‘Avijjānirodhā saṅkhāranirodhoti iti kho panetaṃ vuttaṃ; avijjānirodhā nu kho, bhikkhave, saṅkhāranirodho, no vā, kathaṃ vā ettha hotī’’ti? ‘‘Avijjānirodhā, bhante, saṅkhāranirodho; evaṃ no ettha hoti – avijjānirodhā saṅkhāranirodho’’ti.

    ४०६. ‘‘साधु, भिक्खवे। इति खो, भिक्खवे, तुम्हेपि एवं वदेथ, अहम्पि एवं वदामि – इमस्मिं असति इदं न होति, इमस्स निरोधा इदं निरुज्झति, यदिदं – अविज्‍जानिरोधा सङ्खारनिरोधो, सङ्खारनिरोधा विञ्‍ञाणनिरोधो, विञ्‍ञाणनिरोधा नामरूपनिरोधो, नामरूपनिरोधा सळायतननिरोधो, सळायतननिरोधा फस्सनिरोधो, फस्सनिरोधा वेदनानिरोधो, वेदनानिरोधा तण्हानिरोधो, तण्हानिरोधा उपादाननिरोधो, उपादाननिरोधा भवनिरोधो, भवनिरोधा जातिनिरोधो, जातिनिरोधा जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा निरुज्झन्ति। एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होति।

    406. ‘‘Sādhu, bhikkhave. Iti kho, bhikkhave, tumhepi evaṃ vadetha, ahampi evaṃ vadāmi – imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhati, yadidaṃ – avijjānirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

    ४०७. ‘‘अपि नु तुम्हे, भिक्खवे, एवं जानन्ता एवं पस्सन्ता पुब्बन्तं वा पटिधावेय्याथ – ‘अहेसुम्ह नु खो मयं अतीतमद्धानं, ननु खो अहेसुम्ह अतीतमद्धानं, किं नु खो अहेसुम्ह अतीतमद्धानं, कथं नु खो अहेसुम्ह अतीतमद्धानं, किं हुत्वा किं अहेसुम्ह नु खो मयं अतीतमद्धान’’’न्ति?

    407. ‘‘Api nu tumhe, bhikkhave, evaṃ jānantā evaṃ passantā pubbantaṃ vā paṭidhāveyyātha – ‘ahesumha nu kho mayaṃ atītamaddhānaṃ, nanu kho ahesumha atītamaddhānaṃ, kiṃ nu kho ahesumha atītamaddhānaṃ, kathaṃ nu kho ahesumha atītamaddhānaṃ, kiṃ hutvā kiṃ ahesumha nu kho mayaṃ atītamaddhāna’’’nti?

    ‘‘नो हेतं, भन्ते’’।

    ‘‘No hetaṃ, bhante’’.

    ‘‘अपि नु तुम्हे, भिक्खवे, एवं जानन्ता एवं पस्सन्ता अपरन्तं वा पटिधावेय्याथ – भविस्साम नु खो मयं अनागतमद्धानं, ननु खो भविस्साम अनागतमद्धानं, किं नु खो भविस्साम अनागतमद्धानं, कथं नु खो भविस्साम अनागतमद्धानं, किं हुत्वा किं भविस्साम नु खो मयं अनागतमद्धान’’न्ति?

    ‘‘Api nu tumhe, bhikkhave, evaṃ jānantā evaṃ passantā aparantaṃ vā paṭidhāveyyātha – bhavissāma nu kho mayaṃ anāgatamaddhānaṃ, nanu kho bhavissāma anāgatamaddhānaṃ, kiṃ nu kho bhavissāma anāgatamaddhānaṃ, kathaṃ nu kho bhavissāma anāgatamaddhānaṃ, kiṃ hutvā kiṃ bhavissāma nu kho mayaṃ anāgatamaddhāna’’nti?

    ‘‘नो हेतं, भन्ते’’।

    ‘‘No hetaṃ, bhante’’.

    ‘‘अपि नु तुम्हे, भिक्खवे, एवं जानन्ता एवं पस्सन्ता एतरहि वा पच्‍चुप्पन्‍नमद्धानं अज्झत्तं कथंकथी अस्सथ – अहं नु खोस्मि, नो नु खोस्मि, किं नु खोस्मि, कथं नु खोस्मि, अयं नु खो सत्तो कुतो आगतो, सो कुहिंगामी भविस्सती’’ति?

    ‘‘Api nu tumhe, bhikkhave, evaṃ jānantā evaṃ passantā etarahi vā paccuppannamaddhānaṃ ajjhattaṃ kathaṃkathī assatha – ahaṃ nu khosmi, no nu khosmi, kiṃ nu khosmi, kathaṃ nu khosmi, ayaṃ nu kho satto kuto āgato, so kuhiṃgāmī bhavissatī’’ti?

    ‘‘नो हेतं, भन्ते’’।

    ‘‘No hetaṃ, bhante’’.

    ‘‘अपि नु तुम्हे, भिक्खवे, एवं जानन्ता एवं पस्सन्ता एवं वदेय्याथ – सत्था नो गरु, सत्थुगारवेन च मयं एवं वदेमा’’ति?

    ‘‘Api nu tumhe, bhikkhave, evaṃ jānantā evaṃ passantā evaṃ vadeyyātha – satthā no garu, satthugāravena ca mayaṃ evaṃ vademā’’ti?

    ‘‘नो हेतं, भन्ते’’।

    ‘‘No hetaṃ, bhante’’.

    ‘‘अपि नु तुम्हे, भिक्खवे, एवं जानन्ता एवं पस्सन्ता एवं वदेय्याथ – समणो एवमाह, समणा च नाम मयं एवं वदेमा’’ति?

    ‘‘Api nu tumhe, bhikkhave, evaṃ jānantā evaṃ passantā evaṃ vadeyyātha – samaṇo evamāha, samaṇā ca nāma mayaṃ evaṃ vademā’’ti?

    ‘‘नो हेतं, भन्ते’’।

    ‘‘No hetaṃ, bhante’’.

    ‘‘अपि नु तुम्हे, भिक्खवे, एवं जानन्ता एवं पस्सन्ता अञ्‍ञं सत्थारं उद्दिसेय्याथा’’ति?

    ‘‘Api nu tumhe, bhikkhave, evaṃ jānantā evaṃ passantā aññaṃ satthāraṃ uddiseyyāthā’’ti?

    ‘‘नो हेतं, भन्ते’’।

    ‘‘No hetaṃ, bhante’’.

    ‘‘अपि नु तुम्हे, भिक्खवे, एवं जानन्ता एवं पस्सन्ता यानि तानि पुथुसमणब्राह्मणानं वत कोतूहलमङ्गलानि तानि सारतो पच्‍चागच्छेय्याथा’’ति?

    ‘‘Api nu tumhe, bhikkhave, evaṃ jānantā evaṃ passantā yāni tāni puthusamaṇabrāhmaṇānaṃ vata kotūhalamaṅgalāni tāni sārato paccāgaccheyyāthā’’ti?

    ‘‘नो हेतं, भन्ते’’।

    ‘‘No hetaṃ, bhante’’.

    ‘‘ननु, भिक्खवे, यदेव तुम्हाकं सामं ञातं सामं दिट्ठं सामं विदितं, तदेव तुम्हे वदेथा’’ति।

    ‘‘Nanu, bhikkhave, yadeva tumhākaṃ sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ, tadeva tumhe vadethā’’ti.

    ‘‘एवं, भन्ते’’।

    ‘‘Evaṃ, bhante’’.

    ‘‘साधु, भिक्खवे, उपनीता खो मे तुम्हे, भिक्खवे, इमिना सन्दिट्ठिकेन धम्मेन अकालिकेन एहिपस्सिकेन ओपनेय्यिकेन पच्‍चत्तं वेदितब्बेन विञ्‍ञूहि। सन्दिट्ठिको अयं, भिक्खवे, धम्मो अकालिको एहिपस्सिको ओपनेय्यिको पच्‍चत्तं वेदितब्बो विञ्‍ञूहि – इति यन्तं वुत्तं, इदमेतं पटिच्‍च वुत्त’’न्ति।

    ‘‘Sādhu, bhikkhave, upanītā kho me tumhe, bhikkhave, iminā sandiṭṭhikena dhammena akālikena ehipassikena opaneyyikena paccattaṃ veditabbena viññūhi. Sandiṭṭhiko ayaṃ, bhikkhave, dhammo akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhi – iti yantaṃ vuttaṃ, idametaṃ paṭicca vutta’’nti.

    ४०८. ‘‘तिण्णं खो पन, भिक्खवे, सन्‍निपाता गब्भस्सावक्‍कन्ति होति। इध मातापितरो च सन्‍निपतिता होन्ति, माता च न उतुनी होति, गन्धब्बो च न पच्‍चुपट्ठितो होति, नेव ताव गब्भस्सावक्‍कन्ति होति। इध मातापितरो च सन्‍निपतिता होन्ति, माता च उतुनी होति, गन्धब्बो च न पच्‍चुपट्ठितो होति, नेव ताव गब्भस्सावक्‍कन्ति होति। यतो च खो, भिक्खवे, मातापितरो च सन्‍निपतिता होन्ति, माता च उतुनी होति, गन्धब्बो च पच्‍चुपट्ठितो होति – एवं तिण्णं सन्‍निपाता गब्भस्सावक्‍कन्ति होति। तमेनं, भिक्खवे, माता नव वा दस वा मासे गब्भं कुच्छिना परिहरति महता संसयेन गरुभारं 7। तमेनं, भिक्खवे, माता नवन्‍नं वा दसन्‍नं वा मासानं अच्‍चयेन विजायति महता संसयेन गरुभारं। तमेनं जातं समानं सकेन लोहितेन पोसेति। लोहितञ्हेतं, भिक्खवे, अरियस्स विनये यदिदं मातुथञ्‍ञं। स खो सो, भिक्खवे, कुमारो वुद्धिमन्वाय इन्द्रियानं परिपाकमन्वाय यानि तानि कुमारकानं कीळापनकानि तेहि कीळति, सेय्यथिदं – वङ्ककं घटिकं मोक्खचिकं चिङ्गुलकं पत्ताळ्हकं रथकं धनुकं। स खो सो, भिक्खवे, कुमारो वुद्धिमन्वाय इन्द्रियानं परिपाकमन्वाय पञ्‍चहि कामगुणेहि समप्पितो समङ्गीभूतो परिचारेति – चक्खुविञ्‍ञेय्येहि रूपेहि इट्ठेहि कन्तेहि मनापेहि पियरूपेहि कामूपसंहितेहि रजनीयेहि, सोतविञ्‍ञेय्येहि सद्देहि… घानविञ्‍ञेय्येहि गन्धेहि… जिव्हाविञ्‍ञेय्येहि रसेहि… कायविञ्‍ञेय्येहि फोट्ठब्बेहि इट्ठेहि कन्तेहि मनापेहि पियरूपेहि कामूपसंहितेहि रजनीयेहि।

    408. ‘‘Tiṇṇaṃ kho pana, bhikkhave, sannipātā gabbhassāvakkanti hoti. Idha mātāpitaro ca sannipatitā honti, mātā ca na utunī hoti, gandhabbo ca na paccupaṭṭhito hoti, neva tāva gabbhassāvakkanti hoti. Idha mātāpitaro ca sannipatitā honti, mātā ca utunī hoti, gandhabbo ca na paccupaṭṭhito hoti, neva tāva gabbhassāvakkanti hoti. Yato ca kho, bhikkhave, mātāpitaro ca sannipatitā honti, mātā ca utunī hoti, gandhabbo ca paccupaṭṭhito hoti – evaṃ tiṇṇaṃ sannipātā gabbhassāvakkanti hoti. Tamenaṃ, bhikkhave, mātā nava vā dasa vā māse gabbhaṃ kucchinā pariharati mahatā saṃsayena garubhāraṃ 8. Tamenaṃ, bhikkhave, mātā navannaṃ vā dasannaṃ vā māsānaṃ accayena vijāyati mahatā saṃsayena garubhāraṃ. Tamenaṃ jātaṃ samānaṃ sakena lohitena poseti. Lohitañhetaṃ, bhikkhave, ariyassa vinaye yadidaṃ mātuthaññaṃ. Sa kho so, bhikkhave, kumāro vuddhimanvāya indriyānaṃ paripākamanvāya yāni tāni kumārakānaṃ kīḷāpanakāni tehi kīḷati, seyyathidaṃ – vaṅkakaṃ ghaṭikaṃ mokkhacikaṃ ciṅgulakaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ. Sa kho so, bhikkhave, kumāro vuddhimanvāya indriyānaṃ paripākamanvāya pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti – cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi, sotaviññeyyehi saddehi… ghānaviññeyyehi gandhehi… jivhāviññeyyehi rasehi… kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi.

    ४०९. ‘‘सो चक्खुना रूपं दिस्वा पियरूपे रूपे सारज्‍जति, अप्पियरूपे रूपे ब्यापज्‍जति, अनुपट्ठितकायसति च विहरति परित्तचेतसो। तञ्‍च चेतोविमुत्तिं पञ्‍ञाविमुत्तिं यथाभूतं नप्पजानाति – यत्थस्स ते पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ति। सो एवं अनुरोधविरोधं समापन्‍नो यं किञ्‍चि वेदनं वेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा, सो तं वेदनं अभिनन्दति अभिवदति अज्झोसाय तिट्ठति। तस्स तं वेदनं अभिनन्दतो अभिवदतो अज्झोसाय तिट्ठतो उप्पज्‍जति नन्दी । या वेदनासु नन्दी तदुपादानं, तस्सुपादानपच्‍चया भवो, भवपच्‍चया जाति, जातिपच्‍चया जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा सम्भवन्ति। एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति। सोतेन सद्दं सुत्वा…पे॰… घानेन गन्धं घायित्वा…पे॰… जिव्हाय रसं सायित्वा…पे॰… कायेन फोट्ठब्बं फुसित्वा…पे॰… मनसा धम्मं विञ्‍ञाय पियरूपे धम्मे सारज्‍जति, अप्पियरूपे धम्मे ब्यापज्‍जति, अनुपट्ठितकायसति च विहरति परित्तचेतसो। तञ्‍च चेतोविमुत्तिं पञ्‍ञाविमुत्तिं यथाभूतं नप्पजानाति – यत्थस्स ते पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ति। सो एवं अनुरोधविरोधं समापन्‍नो यं किञ्‍चि वेदनं वेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा, सो तं वेदनं अभिनन्दति अभिवदति अज्झोसाय तिट्ठति। तस्स तं वेदनं अभिनन्दतो अभिवदतो अज्झोसाय तिट्ठतो उप्पज्‍जति नन्दी। या वेदनासु नन्दी तदुपादानं, तस्सुपादानपच्‍चया भवो, भवपच्‍चया जाति, जातिपच्‍चया जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा सम्भवन्ति। एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति।

    409. ‘‘So cakkhunā rūpaṃ disvā piyarūpe rūpe sārajjati, appiyarūpe rūpe byāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso. Tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti – yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti. So evaṃ anurodhavirodhaṃ samāpanno yaṃ kiñci vedanaṃ vedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so taṃ vedanaṃ abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa taṃ vedanaṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī . Yā vedanāsu nandī tadupādānaṃ, tassupādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Sotena saddaṃ sutvā…pe… ghānena gandhaṃ ghāyitvā…pe… jivhāya rasaṃ sāyitvā…pe… kāyena phoṭṭhabbaṃ phusitvā…pe… manasā dhammaṃ viññāya piyarūpe dhamme sārajjati, appiyarūpe dhamme byāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso. Tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti – yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti. So evaṃ anurodhavirodhaṃ samāpanno yaṃ kiñci vedanaṃ vedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so taṃ vedanaṃ abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa taṃ vedanaṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī. Yā vedanāsu nandī tadupādānaṃ, tassupādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

    ४१०. ‘‘इध, भिक्खवे, तथागतो लोके उप्पज्‍जति अरहं सम्मासम्बुद्धो विज्‍जाचरणसम्पन्‍नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा। सो इमं लोकं सदेवकं समारकं सब्रह्मकं सस्समणब्राह्मणिं पजं सदेवमनुस्सं सयं अभिञ्‍ञा सच्छिकत्वा पवेदेति। सो धम्मं देसेति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्‍जनं; केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेति। तं धम्मं सुणाति गहपति वा गहपतिपुत्तो वा अञ्‍ञतरस्मिं वा कुले पच्‍चाजातो। सो तं धम्मं सुत्वा तथागते सद्धं पटिलभति। सो तेन सद्धापटिलाभेन समन्‍नागतो इति पटिसञ्‍चिक्खति – ‘सम्बाधो घरावासो रजापथो, अब्भोकासो पब्बज्‍जा। नयिदं सुकरं अगारं अज्झावसता एकन्तपरिपुण्णं एकन्तपरिसुद्धं सङ्खलिखितं ब्रह्मचरियं चरितुं। यंनूनाहं केसमस्सुं ओहारेत्वा, कासायानि वत्थानि अच्छादेत्वा, अगारस्मा अनगारियं पब्बजेय्य’’’न्ति। सो अपरेन समयेन अप्पं वा भोगक्खन्धं पहाय, महन्तं वा भोगक्खन्धं पहाय, अप्पं वा ञातिपरिवट्टं पहाय, महन्तं वा ञातिपरिवट्टं पहाय, केसमस्सुं ओहारेत्वा, कासायानि वत्थानि अच्छादेत्वा, अगारस्मा अनगारियं पब्बजति।

    410. ‘‘Idha, bhikkhave, tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ; kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati – ‘sambādho gharāvāso rajāpatho, abbhokāso pabbajjā. Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yaṃnūnāhaṃ kesamassuṃ ohāretvā, kāsāyāni vatthāni acchādetvā, agārasmā anagāriyaṃ pabbajeyya’’’nti. So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya, mahantaṃ vā bhogakkhandhaṃ pahāya, appaṃ vā ñātiparivaṭṭaṃ pahāya, mahantaṃ vā ñātiparivaṭṭaṃ pahāya, kesamassuṃ ohāretvā, kāsāyāni vatthāni acchādetvā, agārasmā anagāriyaṃ pabbajati.

    ४११. ‘‘सो एवं पब्बजितो समानो भिक्खूनं सिक्खासाजीवसमापन्‍नो पाणातिपातं पहाय पाणातिपाता पटिविरतो होति, निहितदण्डो निहितसत्थो लज्‍जी दयापन्‍नो सब्बपाणभूतहितानुकम्पी विहरति।

    411. ‘‘So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājīvasamāpanno pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati.

    ‘‘अदिन्‍नादानं पहाय अदिन्‍नादाना पटिविरतो होति, दिन्‍नादायी दिन्‍नपाटिकङ्खी अथेनेन सुचिभूतेन अत्तना विहरति।

    ‘‘Adinnādānaṃ pahāya adinnādānā paṭivirato hoti, dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati.

    ‘‘अब्रह्मचरियं पहाय ब्रह्मचारी होति, आराचारी विरतो मेथुना गामधम्मा।

    ‘‘Abrahmacariyaṃ pahāya brahmacārī hoti, ārācārī virato methunā gāmadhammā.

    ‘‘मुसावादं पहाय मुसावादा पटिविरतो होति, सच्‍चवादी सच्‍चसन्धो थेतो पच्‍चयिको अविसंवादको लोकस्स।

    ‘‘Musāvādaṃ pahāya musāvādā paṭivirato hoti, saccavādī saccasandho theto paccayiko avisaṃvādako lokassa.

    ‘‘पिसुणं वाचं पहाय पिसुणाय वाचाय पटिविरतो होति – इतो सुत्वा न अमुत्र अक्खाता इमेसं भेदाय, अमुत्र वा सुत्वा न इमेसं अक्खाता अमूसं भेदाय। इति भिन्‍नानं वा सन्धाता, सहितानं वा अनुप्पदाता समग्गारामो समग्गरतो समग्गनन्दी, समग्गकरणिं वाचं भासिता होति।

    ‘‘Pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti – ito sutvā na amutra akkhātā imesaṃ bhedāya, amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya. Iti bhinnānaṃ vā sandhātā, sahitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī, samaggakaraṇiṃ vācaṃ bhāsitā hoti.

    ‘‘फरुसं वाचं पहाय फरुसाय वाचाय पटिविरतो होति – या सा वाचा नेला कण्णसुखा पेमनीया हदयङ्गमा पोरी बहुजनकन्ता बहुजनमनापा तथारूपिं वाचं भासिता होति।

    ‘‘Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti – yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti.

    ‘‘सम्फप्पलापं पहाय सम्फप्पलापा पटिविरतो होति, कालवादी भूतवादी अत्थवादी धम्मवादी विनयवादी, निधानवतिं वाचं भासिता कालेन, सापदेसं परियन्तवतिं अत्थसंहितं।

    ‘‘Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti, kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṃ vācaṃ bhāsitā kālena, sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ.

    ‘‘सो बीजगामभूतगामसमारम्भा पटिविरतो होति, एकभत्तिको होति रत्तूपरतो, विरतो विकालभोजना। नच्‍चगीतवादितविसूकदस्सना पटिविरतो होति, मालागन्धविलेपनधारणमण्डनविभूसनट्ठाना पटिविरतो होति, उच्‍चासयनमहासयना पटिविरतो होति, जातरूपरजतपटिग्गहणा पटिविरतो होति, आमकधञ्‍ञपटिग्गहणा पटिविरतो होति, आमकमंसपटिग्गहणा पटिविरतो होति, इत्थिकुमारिकपटिग्गहणा पटिविरतो होति, दासिदासपटिग्गहणा पटिविरतो होति, अजेळकपटिग्गहणा पटिविरतो होति, कुक्‍कुटसूकरपटिग्गहणा पटिविरतो होति, हत्थिगवास्सवळवपटिग्गहणा पटिविरतो होति, खेत्तवत्थुपटिग्गहणा पटिविरतो होति, दूतेय्यपहिणगमनानुयोगा पटिविरतो होति, कयविक्‍कया पटिविरतो होति, तुलाकूटकंसकूटमानकूटा पटिविरतो होति, उक्‍कोटनवञ्‍चन-निकति-साचियोगा पटिविरतो होति, छेदन-वधबन्धनविपरामोस-आलोप-सहसाकारा पटिविरतो होति 9

    ‘‘So bījagāmabhūtagāmasamārambhā paṭivirato hoti, ekabhattiko hoti rattūparato, virato vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato hoti, mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti, uccāsayanamahāsayanā paṭivirato hoti, jātarūparajatapaṭiggahaṇā paṭivirato hoti, āmakadhaññapaṭiggahaṇā paṭivirato hoti, āmakamaṃsapaṭiggahaṇā paṭivirato hoti, itthikumārikapaṭiggahaṇā paṭivirato hoti, dāsidāsapaṭiggahaṇā paṭivirato hoti, ajeḷakapaṭiggahaṇā paṭivirato hoti, kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti, hatthigavāssavaḷavapaṭiggahaṇā paṭivirato hoti, khettavatthupaṭiggahaṇā paṭivirato hoti, dūteyyapahiṇagamanānuyogā paṭivirato hoti, kayavikkayā paṭivirato hoti, tulākūṭakaṃsakūṭamānakūṭā paṭivirato hoti, ukkoṭanavañcana-nikati-sāciyogā paṭivirato hoti, chedana-vadhabandhanaviparāmosa-ālopa-sahasākārā paṭivirato hoti 10.

    ‘‘सो सन्तुट्ठो होति कायपरिहारिकेन चीवरेन कुच्छिपरिहारिकेन पिण्डपातेन। सो येन येनेव पक्‍कमति समादायेव पक्‍कमति । सेय्यथापि नाम पक्खी सकुणो येन येनेव डेति सपत्तभारोव डेति, एवमेव भिक्खु सन्तुट्ठो होति कायपरिहारिकेन चीवरेन, कुच्छिपरिहारिकेन पिण्डपातेन। सो येन येनेव पक्‍कमति समादायेव पक्‍कमति। सो इमिना अरियेन सीलक्खन्धेन समन्‍नागतो अज्झत्तं अनवज्‍जसुखं पटिसंवेदेति।

    ‘‘So santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati . Seyyathāpi nāma pakkhī sakuṇo yena yeneva ḍeti sapattabhārova ḍeti, evameva bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena, kucchiparihārikena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti.

    ‘‘सो चक्खुना रूपं दिस्वा न निमित्तग्गाही होति नानुब्यञ्‍जनग्गाही। यत्वाधिकरणमेनं चक्खुन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं तस्स संवराय पटिपज्‍जति, रक्खति चक्खुन्द्रियं, चक्खुन्द्रिये संवरं आपज्‍जति। सोतेन सद्दं सुत्वा…पे॰… घानेन गन्धं घायित्वा…पे॰… जिव्हाय रसं सायित्वा…पे॰… कायेन फोट्ठब्बं फुसित्वा…पे॰… मनसा धम्मं विञ्‍ञाय न निमित्तग्गाही होति नानुब्यञ्‍जनग्गाही। यत्वाधिकरणमेनं मनिन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं तस्स संवराय पटिपज्‍जति, रक्खति मनिन्द्रियं मनिन्द्रिये संवरं आपज्‍जति। सो इमिना अरियेन इन्द्रियसंवरेन समन्‍नागतो अज्झत्तं अब्यासेकसुखं पटिसंवेदेति।

    ‘‘So cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā…pe… ghānena gandhaṃ ghāyitvā…pe… jivhāya rasaṃ sāyitvā…pe… kāyena phoṭṭhabbaṃ phusitvā…pe… manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ manindriye saṃvaraṃ āpajjati. So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti.

    ‘‘सो अभिक्‍कन्ते पटिक्‍कन्ते सम्पजानकारी होति, आलोकिते विलोकिते सम्पजानकारी होति , समिञ्‍जिते पसारिते सम्पजानकारी होति, सङ्घाटिपत्तचीवरधारणे सम्पजानकारी होति, असिते पीते खायिते सायिते सम्पजानकारी होति, उच्‍चारपस्सावकम्मे सम्पजानकारी होति, गते ठिते निसिन्‍ने सुत्ते जागरिते भासिते तुण्हीभावे सम्पजानकारी होति।

    ‘‘So abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti , samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.

    ४१२. ‘‘सो इमिना च अरियेन सीलक्खन्धेन समन्‍नागतो, (इमाय च अरियाय सन्तुट्ठिया समन्‍नागतो) 11, इमिना च अरियेन इन्द्रियसंवरेन समन्‍नागतो, इमिना च अरियेन सतिसम्पजञ्‍ञेन समन्‍नागतो, विवित्तं सेनासनं भजति – अरञ्‍ञं रुक्खमूलं पब्बतं कन्दरं गिरिगुहं सुसानं वनपत्थं अब्भोकासं पलालपुञ्‍जं। सो पच्छाभत्तं पिण्डपातपटिक्‍कन्तो निसीदति पल्‍लङ्कं आभुजित्वा, उजुं कायं पणिधाय, परिमुखं सतिं उपट्ठपेत्वा। सो अभिज्झं लोके पहाय विगताभिज्झेन चेतसा विहरति, अभिज्झाय चित्तं परिसोधेति; ब्यापादपदोसं पहाय अब्यापन्‍नचित्तो विहरति, सब्बपाणभूतहितानुकम्पी, ब्यापादपदोसा चित्तं परिसोधेति; थीनमिद्धं पहाय विगतथीनमिद्धो विहरति आलोकसञ्‍ञी, सतो सम्पजानो, थीनमिद्धा चित्तं परिसोधेति; उद्धच्‍चकुक्‍कुच्‍चं पहाय अनुद्धतो विहरति अज्झत्तं वूपसन्तचित्तो, उद्धच्‍चकुक्‍कुच्‍चा चित्तं परिसोधेति; विचिकिच्छं पहाय तिण्णविचिकिच्छो विहरति अकथंकथी कुसलेसु धम्मेसु, विचिकिच्छाय चित्तं परिसोधेति।

    412. ‘‘So iminā ca ariyena sīlakkhandhena samannāgato, (imāya ca ariyāya santuṭṭhiyā samannāgato) 12, iminā ca ariyena indriyasaṃvarena samannāgato, iminā ca ariyena satisampajaññena samannāgato, vivittaṃ senāsanaṃ bhajati – araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā, ujuṃ kāyaṃ paṇidhāya, parimukhaṃ satiṃ upaṭṭhapetvā. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti; byāpādapadosaṃ pahāya abyāpannacitto viharati, sabbapāṇabhūtahitānukampī, byāpādapadosā cittaṃ parisodheti; thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī, sato sampajāno, thīnamiddhā cittaṃ parisodheti; uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto, uddhaccakukkuccā cittaṃ parisodheti; vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu, vicikicchāya cittaṃ parisodheti.

    ४१३. ‘‘सो इमे पञ्‍च नीवरणे पहाय चेतसो उपक्‍किलेसे पञ्‍ञाय दुब्बलीकरणे, विविच्‍चेव कामेहि विविच्‍च अकुसलेहि धम्मेहि सवितक्‍कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्‍ज विहरति। पुन चपरं, भिक्खवे, भिक्खु वितक्‍कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्‍कं अविचारं समाधिजं पीतिसुखं दुतियं झानं…पे॰… ततियं झानं…पे॰… चतुत्थं झानं उपसम्पज्‍ज विहरति।

    413. ‘‘So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Puna caparaṃ, bhikkhave, bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ upasampajja viharati.

    ४१४. ‘‘सो चक्खुना रूपं दिस्वा पियरूपे रूपे न सारज्‍जति, अप्पियरूपे रूपे न ब्यापज्‍जति, उपट्ठितकायसति च विहरति अप्पमाणचेतसो। तञ्‍च चेतोविमुत्तिं पञ्‍ञाविमुत्तिं यथाभूतं पजानाति – यत्थस्स ते पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ति। सो एवं अनुरोधविरोधविप्पहीनो यं किञ्‍चि वेदनं वेदेति, सुखं वा दुक्खं वा अदुक्खमसुखं वा, सो तं वेदनं नाभिनन्दति नाभिवदति नाज्झोसाय तिट्ठति। तस्स तं वेदनं अनभिनन्दतो अनभिवदतो अनज्झोसाय तिट्ठतो या वेदनासु नन्दी सा निरुज्झति। तस्स नन्दीनिरोधा उपादाननिरोधो, उपादाननिरोधा भवनिरोधो, भवनिरोधा जातिनिरोधो, जातिनिरोधा जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा निरुज्झन्ति। एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होति। सोतेन सद्दं सुत्वा…पे॰… घानेन गन्धं घायित्वा…पे॰… जिव्हाय रसं सायित्वा…पे॰… कायेन फोट्ठब्बं फुसित्वा…पे॰… मनसा धम्मं विञ्‍ञाय पियरूपे धम्मे न सारज्‍जति, अप्पियरूपे धम्मे न ब्यापज्‍जति, उपट्ठितकायसति च विहरति अप्पमाणचेतसो, तञ्‍च चेतोविमुत्तिं पञ्‍ञाविमुत्तिं यथाभूतं पजानाति – यत्थस्स ते पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ति। सो एवं अनुरोधविरोधविप्पहीनो यं किञ्‍चि वेदनं वेदेति, सुखं वा दुक्खं वा अदुक्खमसुखं वा, सो तं वेदनं नाभिनन्दति नाभिवदति नाज्झोसाय तिट्ठति। तस्स तं वेदनं अनभिनन्दतो अनभिवदतो अनज्झोसाय तिट्ठतो या वेदनासु नन्दी सा निरुज्झति। तस्स नन्दीनिरोधा उपादाननिरोधो, उपादाननिरोधा भवनिरोधो, भवनिरोधा जातिनिरोधो, जातिनिरोधा जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा निरुज्झन्ति। एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होति। इमं खो मे तुम्हे, भिक्खवे, संखित्तेन तण्हासङ्खयविमुत्तिं धारेथ, सातिं पन भिक्खुं केवट्टपुत्तं महातण्हाजालतण्हासङ्घाटप्पटिमुक्‍क’’न्ति।

    414. ‘‘So cakkhunā rūpaṃ disvā piyarūpe rūpe na sārajjati, appiyarūpe rūpe na byāpajjati, upaṭṭhitakāyasati ca viharati appamāṇacetaso. Tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti – yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti. So evaṃ anurodhavirodhavippahīno yaṃ kiñci vedanaṃ vedeti, sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so taṃ vedanaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa taṃ vedanaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā vedanāsu nandī sā nirujjhati. Tassa nandīnirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Sotena saddaṃ sutvā…pe… ghānena gandhaṃ ghāyitvā…pe… jivhāya rasaṃ sāyitvā…pe… kāyena phoṭṭhabbaṃ phusitvā…pe… manasā dhammaṃ viññāya piyarūpe dhamme na sārajjati, appiyarūpe dhamme na byāpajjati, upaṭṭhitakāyasati ca viharati appamāṇacetaso, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti – yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti. So evaṃ anurodhavirodhavippahīno yaṃ kiñci vedanaṃ vedeti, sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so taṃ vedanaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa taṃ vedanaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā vedanāsu nandī sā nirujjhati. Tassa nandīnirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Imaṃ kho me tumhe, bhikkhave, saṃkhittena taṇhāsaṅkhayavimuttiṃ dhāretha, sātiṃ pana bhikkhuṃ kevaṭṭaputtaṃ mahātaṇhājālataṇhāsaṅghāṭappaṭimukka’’nti.

    इदमवोच भगवा। अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति।

    Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

    महातण्हासङ्खयसुत्तं निट्ठितं अट्ठमं।

    Mahātaṇhāsaṅkhayasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.







    Footnotes:
    1. सङ्खं गच्छति (सी॰ पी॰)
    2. saṅkhaṃ gacchati (sī. pī.)
    3. कथं वा वो एत्थ (?)
    4. एवं नो एत्थ होतीति (क॰)
    5. kathaṃ vā vo ettha (?)
    6. evaṃ no ettha hotīti (ka.)
    7. गरुम्भारं (सी॰ पी॰)
    8. garumbhāraṃ (sī. pī.)
    9. पस्स म॰ नि॰ १.२९३ चूळहत्थिपदोपमे
    10. passa ma. ni. 1.293 cūḷahatthipadopame
    11. पस्स म॰ नि॰ १.२९६ चूळहत्थिपदोपमे
    12. passa ma. ni. 1.296 cūḷahatthipadopame



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ८. महातण्हासङ्खयसुत्तवण्णना • 8. Mahātaṇhāsaṅkhayasuttavaṇṇanā

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / ८. महातण्हासङ्खयसुत्तवण्णना • 8. Mahātaṇhāsaṅkhayasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact