Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    ८. महातण्हासङ्खयसुत्तवण्णना

    8. Mahātaṇhāsaṅkhayasuttavaṇṇanā

    ३९६. लद्धिमत्तन्ति मिच्छागाहमत्तं, न दिट्ठाभिनिवेसो। सस्सतदिट्ठीति निच्‍चाभिनिवेसो। सोति अरिट्ठो भिक्खु। कथेत्वा समोधानेन्तन्ति योजना। समोधानेन्तन्ति च निगमेन्तन्ति अत्थो। तत्थ तत्थेवाति तेसु तेसु एव भवेसु निरुज्झन्ति, न भवन्तरं सङ्कमन्ति। विञ्‍ञाणं पन अभिन्‍नसभावं अनञ्‍ञन्ति अधिप्पायो। इधलोकतोति इमस्मा अत्तभावा। परलोकन्ति परभवसञ्‍ञितं अत्तभावं। सन्धावतीति निच्‍चताय केनचि असम्बद्धं विय गच्छति। तेन इधलोकतो परलोकगमनमाह। संसरतीति इमिना परलोकतो इधागमनं। सन्धावतीति वा भवन्तरसङ्कमनमाह। संसरतीति तत्थ तत्थ अपरापरसञ्‍चरणं।

    396.Laddhimattanti micchāgāhamattaṃ, na diṭṭhābhiniveso. Sassatadiṭṭhīti niccābhiniveso. Soti ariṭṭho bhikkhu. Kathetvā samodhānentanti yojanā. Samodhānentanti ca nigamentanti attho. Tattha tatthevāti tesu tesu eva bhavesu nirujjhanti, na bhavantaraṃ saṅkamanti. Viññāṇaṃ pana abhinnasabhāvaṃ anaññanti adhippāyo. Idhalokatoti imasmā attabhāvā. Paralokanti parabhavasaññitaṃ attabhāvaṃ. Sandhāvatīti niccatāya kenaci asambaddhaṃ viya gacchati. Tena idhalokato paralokagamanamāha. Saṃsaratīti iminā paralokato idhāgamanaṃ. Sandhāvatīti vā bhavantarasaṅkamanamāha. Saṃsaratīti tattha tattha aparāparasañcaraṇaṃ.

    ‘‘पच्‍चये सति भवती’’तिआदिना विञ्‍ञाणस्स अन्वयतो ब्यतिरेकतो च पटिच्‍चसमुप्पन्‍नभावं दस्सेन्तो सस्सतभावं पटिक्खिपति। बुद्धेन अकथितं कथेसीति इमिना ‘‘यं अभासितं अलपितं तथागतेन, तं भासितं लपितं तथागतेनाति दीपेती’’ति (चूळव॰ ३५२, ३५३) इमस्मिं भेदकरवत्थुस्मिं सन्दिस्सतीति दस्सेति। जिनचक्‍के पहारं देतीति ‘‘तदेविदं विञ्‍ञाणं…पे॰… अनञ्‍ञ’’न्ति निच्‍चतं पटिजानन्तो – ‘‘सब्बे सङ्खारा अनिच्‍चा (ध॰ प॰ २७७), रूपं, भिक्खवे, अनिच्‍च’’न्ति (सं॰ नि॰ ३.९३-९४) च आदिनयप्पवत्ते सत्थु धम्मचक्‍के खीलं उप्पादेन्तो पहारं देति। सब्बञ्‍ञुतञ्‍ञाणेन अनिच्‍चन्ति दिट्ठं पवेदितञ्‍च विञ्‍ञाणं निच्‍चन्ति पटिजानन्तो वेसारज्‍जञाणं पटिबाहति। सोतुकामं जनन्ति अरियधम्माधिगमस्स एकन्तउपायभूतं विपस्सनामग्गं सोतुकामं जनं निच्‍चग्गाहपग्गण्हनेन विसंवादेति। ततो एव अरियपथे अरियधम्मवीथियं तस्सा पटिक्खिपनेन तिरियं निपतित्वा

    ‘‘Paccaye sati bhavatī’’tiādinā viññāṇassa anvayato byatirekato ca paṭiccasamuppannabhāvaṃ dassento sassatabhāvaṃ paṭikkhipati. Buddhena akathitaṃ kathesīti iminā ‘‘yaṃ abhāsitaṃ alapitaṃ tathāgatena, taṃ bhāsitaṃ lapitaṃ tathāgatenāti dīpetī’’ti (cūḷava. 352, 353) imasmiṃ bhedakaravatthusmiṃ sandissatīti dasseti. Jinacakke pahāraṃ detīti ‘‘tadevidaṃ viññāṇaṃ…pe… anañña’’nti niccataṃ paṭijānanto – ‘‘sabbe saṅkhārā aniccā (dha. pa. 277), rūpaṃ, bhikkhave, anicca’’nti (saṃ. ni. 3.93-94) ca ādinayappavatte satthu dhammacakke khīlaṃ uppādento pahāraṃ deti. Sabbaññutaññāṇena aniccanti diṭṭhaṃ paveditañca viññāṇaṃ niccanti paṭijānanto vesārajjañāṇaṃ paṭibāhati. Sotukāmaṃ jananti ariyadhammādhigamassa ekantaupāyabhūtaṃ vipassanāmaggaṃ sotukāmaṃ janaṃ niccaggāhapaggaṇhanena visaṃvādeti. Tato eva ariyapathe ariyadhammavīthiyaṃ tassā paṭikkhipanena tiriyaṃ nipatitvā.

    ३९८. विञ्‍ञाणसीसेन अत्तना गहितं अत्तानं विभावेन्तो ‘‘य्वायं, भन्ते’’तिआदिमाह। तत्थ वदो वेदेय्योतिआदयो सस्सतदिट्ठिया एव अभिनिवेसाकारा। वदतीति वदो, वचीकम्मस्स कारकोति अत्थो। इमिना हि कारकभावुपायिकसत्तानं हितसुखावबोधनसमत्थतं अत्तनो दस्सेति। वेदियोव वेदेय्यो, जानाति अनुभवति चाति अत्थो। ईदिसानञ्हि पदानं बहुला कत्तुसाधनतं सद्दविदू मञ्‍ञन्ति। वेदयतीति तं तं अनुभवितब्बं अनुभवति। तहिं तहिन्ति तेसु तेसु भवयोनिगतिठितिसत्तावाससत्तनिकायेसु।

    398. Viññāṇasīsena attanā gahitaṃ attānaṃ vibhāvento ‘‘yvāyaṃ, bhante’’tiādimāha. Tattha vado vedeyyotiādayo sassatadiṭṭhiyā eva abhinivesākārā. Vadatīti vado, vacīkammassa kārakoti attho. Iminā hi kārakabhāvupāyikasattānaṃ hitasukhāvabodhanasamatthataṃ attano dasseti. Vediyova vedeyyo, jānāti anubhavati cāti attho. Īdisānañhi padānaṃ bahulā kattusādhanataṃ saddavidū maññanti. Vedayatīti taṃ taṃ anubhavitabbaṃ anubhavati. Tahiṃ tahinti tesu tesu bhavayonigatiṭhitisattāvāsasattanikāyesu.

    ३९९. तं वादं पग्गय्ह ठितत्ता सातिस्स छिन्‍नपच्‍चयता अविरुळ्हधम्मता च वेदितब्बा। हेट्ठाति अलगद्दसुत्तसंवण्णनं (म॰ नि॰ अट्ठ॰ २.२३६-२३७) सन्धायाह। परतो हेट्ठाति वुत्तट्ठानेपि एसेव नयो। पाटियेक्‍को अनुसन्धीति तीहिपि अनुसन्धीहि अवोमिस्सो विसुंयेवेको अनुसन्धि। ननु चायम्पि सातिस्स अज्झासयवसेन पवत्तितत्ता अज्झासयानुसन्धियेवाति? न, निय्यानमुखेन अप्पवत्तत्ता। निय्यानञ्हि पुरक्खत्वा पुच्छादिवसेन पवत्ता इतरा देसनापुच्छानुसन्धिआदयो। इध तदभावतो वुत्तं ‘‘पाटियेक्‍को अनुसन्धी’’ति। परिसाय लद्धिं सोधेन्तोति यादिसी सातिस्स लद्धि, तदभावदस्सनवसेन परिसाय लद्धिं सोधेन्तो, परिसाय लद्धिसोधनेनेव साति गणतो निस्सारितो नाम जातो।

    399. Taṃ vādaṃ paggayha ṭhitattā sātissa chinnapaccayatā aviruḷhadhammatā ca veditabbā. Heṭṭhāti alagaddasuttasaṃvaṇṇanaṃ (ma. ni. aṭṭha. 2.236-237) sandhāyāha. Parato heṭṭhāti vuttaṭṭhānepi eseva nayo. Pāṭiyekko anusandhīti tīhipi anusandhīhi avomisso visuṃyeveko anusandhi. Nanu cāyampi sātissa ajjhāsayavasena pavattitattā ajjhāsayānusandhiyevāti? Na, niyyānamukhena appavattattā. Niyyānañhi purakkhatvā pucchādivasena pavattā itarā desanāpucchānusandhiādayo. Idha tadabhāvato vuttaṃ ‘‘pāṭiyekko anusandhī’’ti. Parisāya laddhiṃ sodhentoti yādisī sātissa laddhi, tadabhāvadassanavasena parisāya laddhiṃ sodhento, parisāya laddhisodhaneneva sāti gaṇato nissārito nāma jāto.

    ४००. यं यदेवाति इदं यदिपि अविसेसतो पच्‍चयधम्मग्गहणं, ‘‘विञ्‍ञाणन्त्वेव सङ्ख्यं गच्छती’’ति पन वुत्तत्ता तंतंविञ्‍ञाणस्स समञ्‍ञानिमित्तपच्‍चयजातं गहितन्ति दट्ठब्बं। तेन वुत्तं पाळियं – ‘‘चक्खुविञ्‍ञाणन्त्वेव सङ्ख्यं गच्छती’’तिआदि। अथ वा तंतंद्वारनियतं इतरम्पि सब्बं तस्स तस्स विञ्‍ञाणस्स पच्‍चयजातं इध ‘‘यं यदेवा’’ति गहितं, तत्थ पन यं असाधारणं, तेन समञ्‍ञाति ‘‘चक्खुविञ्‍ञाणन्त्वेवा’’तिआदि वुत्तं। द्वारसङ्कन्तिया अभावन्ति विञ्‍ञाणस्स द्वारन्तरसङ्कमनस्स अभावं। स्वायं ओळारिकनयेन मन्दबुद्धीनं सुखावबोधनत्थं नयदस्सनवसेन वुत्तो। न हि कदाचि पच्‍चुप्पन्‍नं विञ्‍ञाणं विगच्छन्तं अनन्तरविञ्‍ञाणं सङ्कमति अनन्तरादिपच्‍चयालाभे तस्स अनुप्पज्‍जनतो।

    400.Yaṃ yadevāti idaṃ yadipi avisesato paccayadhammaggahaṇaṃ, ‘‘viññāṇantveva saṅkhyaṃ gacchatī’’ti pana vuttattā taṃtaṃviññāṇassa samaññānimittapaccayajātaṃ gahitanti daṭṭhabbaṃ. Tena vuttaṃ pāḷiyaṃ – ‘‘cakkhuviññāṇantveva saṅkhyaṃ gacchatī’’tiādi. Atha vā taṃtaṃdvāraniyataṃ itarampi sabbaṃ tassa tassa viññāṇassa paccayajātaṃ idha ‘‘yaṃ yadevā’’ti gahitaṃ, tattha pana yaṃ asādhāraṇaṃ, tena samaññāti ‘‘cakkhuviññāṇantvevā’’tiādi vuttaṃ. Dvārasaṅkantiyā abhāvanti viññāṇassa dvārantarasaṅkamanassa abhāvaṃ. Svāyaṃ oḷārikanayena mandabuddhīnaṃ sukhāvabodhanatthaṃ nayadassanavasena vutto. Na hi kadāci paccuppannaṃ viññāṇaṃ vigacchantaṃ anantaraviññāṇaṃ saṅkamati anantarādipaccayālābhe tassa anuppajjanato.

    एवमेवाति यथा अग्गि उपादानं पटिच्‍च जलन्तो अनुपादानो तत्थेव निब्बायति, न कत्थचि सङ्कमति, एवमेव। ‘‘पच्‍चयवेकल्‍लेन तत्थेव निरुज्झती’’ति कस्मा वुत्तं, न हेत्थ अनुप्पादनिरोधो इच्छितो तादिसस्स निरोधस्स इध अनधिप्पेतत्ता, अथ खो खणनिरोधो, सो च साभाविकत्ता न पच्‍चयवेकल्‍लहेतुको? सच्‍चमेतं, तंतंद्वारिकस्स पन विञ्‍ञाणस्स द्वारन्तरं असङ्कमित्वा तत्थ तत्थेव निरुज्झनं इधाधिप्पेतं। येसञ्‍च पच्‍चयानं वसेन द्वारन्तरिकविञ्‍ञाणेन भवितब्बं, तेसं तदभावतो पच्‍चयवेकल्‍लग्गहणं, तस्मा पच्‍चयवेकल्‍लेन न सोतादीनि सङ्कमित्वा सोतविञ्‍ञाणन्तिआदि सङ्ख्यं गच्छतीति योजना। एतेन यं विञ्‍ञाणं चक्खुरूपादिपच्‍चयसामग्गिया वसेन चक्खुविञ्‍ञाणसङ्ख्यं गच्छति, तत्थ तत्थेव निरुज्झति तावकालिकभावतो, तस्स पन सोतसद्दादिपच्‍चयाभावतो कुतो सोतविञ्‍ञाणादिसमञ्‍ञा, एवमप्पवत्तितो तस्स कुतो सङ्कमोति दस्सितं होति। विञ्‍ञाणप्पवत्तेति विञ्‍ञाणप्पवत्तियं। द्वारसङ्कन्तिमत्तन्ति द्वारन्तरसङ्कमनमत्तम्पि न वदामि तत्थ तत्थेव भिज्‍जनतो पच्‍चयस्स उप्पादवन्ततो सति च उप्पादे अवस्संभावी निरोधोति हुत्वा अभावट्ठेन अनिच्‍चता दीपिता होतीति।

    Evamevāti yathā aggi upādānaṃ paṭicca jalanto anupādāno tattheva nibbāyati, na katthaci saṅkamati, evameva. ‘‘Paccayavekallena tattheva nirujjhatī’’ti kasmā vuttaṃ, na hettha anuppādanirodho icchito tādisassa nirodhassa idha anadhippetattā, atha kho khaṇanirodho, so ca sābhāvikattā na paccayavekallahetuko? Saccametaṃ, taṃtaṃdvārikassa pana viññāṇassa dvārantaraṃ asaṅkamitvā tattha tattheva nirujjhanaṃ idhādhippetaṃ. Yesañca paccayānaṃ vasena dvārantarikaviññāṇena bhavitabbaṃ, tesaṃ tadabhāvato paccayavekallaggahaṇaṃ, tasmā paccayavekallena na sotādīni saṅkamitvā sotaviññāṇantiādi saṅkhyaṃ gacchatīti yojanā. Etena yaṃ viññāṇaṃ cakkhurūpādipaccayasāmaggiyā vasena cakkhuviññāṇasaṅkhyaṃ gacchati, tattha tattheva nirujjhati tāvakālikabhāvato, tassa pana sotasaddādipaccayābhāvato kuto sotaviññāṇādisamaññā, evamappavattito tassa kuto saṅkamoti dassitaṃ hoti. Viññāṇappavatteti viññāṇappavattiyaṃ. Dvārasaṅkantimattanti dvārantarasaṅkamanamattampi na vadāmi tattha tattheva bhijjanato paccayassa uppādavantato sati ca uppāde avassaṃbhāvī nirodhoti hutvā abhāvaṭṭhena aniccatā dīpitā hotīti.

    ४०१. ‘‘पटिच्‍चसमुप्पन्‍नं विञ्‍ञाणं वुत्तं मया, अञ्‍ञत्र पच्‍चया नत्थि विञ्‍ञाणस्स सम्भवो’’ति पाळिया अन्वयतो च ब्यतिरेकतो च विञ्‍ञाणस्स सङ्खतताव दस्सिताति आह ‘‘सप्पच्‍चयभावं दस्सेत्वा’’ति। हेतुपच्‍चयेहि जातं निब्बत्तं ‘‘भूत’’न्ति इधाधिप्पेतं, तं अत्थतो पञ्‍चक्खन्धा तब्बिनिमुत्तस्स सप्पच्‍चयस्स अभावतो, यञ्‍च खन्धपञ्‍चकं अत्तनो तेसञ्‍च भिक्खूनं, तं ‘‘भूतमिद’’न्ति भगवा अवोचाति आह ‘‘इदं खन्धपञ्‍चक’’न्ति। अत्तनो फलं आहरतीति आहारो, पच्‍चयो। सम्भवति एतस्माति सम्भवो, आहारो सम्भवो एतस्साति आहारसम्भवं। तेनाह ‘‘पच्‍चयसम्भव’’न्ति। तस्स पच्‍चयस्स निरोधाति येन अविज्‍जादिना पच्‍चयेन खन्धपञ्‍चकं सम्भवति, तस्स पच्‍चयस्स अनुप्पादनिरोधा। खणनिरोधो पन कारणनिरपेक्खो।

    401. ‘‘Paṭiccasamuppannaṃ viññāṇaṃ vuttaṃ mayā, aññatra paccayā natthi viññāṇassa sambhavo’’ti pāḷiyā anvayato ca byatirekato ca viññāṇassa saṅkhatatāva dassitāti āha ‘‘sappaccayabhāvaṃ dassetvā’’ti. Hetupaccayehi jātaṃ nibbattaṃ ‘‘bhūta’’nti idhādhippetaṃ, taṃ atthato pañcakkhandhā tabbinimuttassa sappaccayassa abhāvato, yañca khandhapañcakaṃ attano tesañca bhikkhūnaṃ, taṃ ‘‘bhūtamida’’nti bhagavā avocāti āha ‘‘idaṃ khandhapañcaka’’nti. Attano phalaṃ āharatīti āhāro, paccayo. Sambhavati etasmāti sambhavo, āhāro sambhavo etassāti āhārasambhavaṃ. Tenāha ‘‘paccayasambhava’’nti. Tassa paccayassa nirodhāti yena avijjādinā paccayena khandhapañcakaṃ sambhavati, tassa paccayassa anuppādanirodhā. Khaṇanirodho pana kāraṇanirapekkho.

    नोस्सूति संसयजोतनो निपातोति आह ‘‘भूतं नु खो इदं, न नु खो भूत’’न्ति। भूतमिदं नोस्सूति च इमिना खन्धपञ्‍चकमेव नु खो इदं, उदाहु अत्तत्तनियन्ति एवंजातिको संसयनाकारो गहितो। तदाहारसम्भवं नोस्सूति पन इमिना सहेतुकं नु खो इदं भूतं, उदाहु अहेतुकन्ति यथा अहेतुकभावापन्‍नो संसयनाकारो गहितो, एवं विसमहेतुकभावापन्‍नोपि संसयनाकारो गहितोति दट्ठब्बं। विसमहेतुनोपि परमत्थतो भूतस्स अहेतुकभावतो। विसमहेतुवादोपि परेहि परिकप्पितमत्तताय सभावनियतियदिच्छादिवादेहि समानयोगक्खमोति। निरोधधम्मं नोस्सूति इमिना यथा अनिच्‍चं नु खो इदं भूतं, उदाहु निच्‍चन्ति अनिच्‍चतं पटिच्‍च संसयनाकारो गहितो, एवं दुक्खं नु खो, उदाहु न दुक्खं, अनत्ता नु खो, उदाहु न अनत्तातिपि संसयनाकारो गहितोयेवाति दट्ठब्बं अनिच्‍चस्स दुक्खभावादिअवस्संभावतो, निच्‍चे च तदुभयाभावतो। याथावसरसलक्खणतोति अविपरीतसरसतो सलक्खणतो च, किच्‍चतो चेव सभावतो चाति अत्थो। विपस्सनाय अधिट्ठानभूतापि पञ्‍ञा विपस्सना एवाति वुत्तं ‘‘विपस्सनापञ्‍ञाया’’ति। सरसतोति च सभावतो। सलक्खणतोति सामञ्‍ञलक्खणतो। तेनाह ‘‘विपस्सनापञ्‍ञाय सम्मा पस्सन्तस्सा’’ति। वुत्तनयेनेवाति ‘‘याथावसरसलक्खणतो’’ति वुत्तनयेनेव। ये येति तस्सं परिसायं ये ये भिक्खू। सल्‍लक्खेसुन्ति सम्मदेव उपधारेसुं।

    Nossūti saṃsayajotano nipātoti āha ‘‘bhūtaṃ nu kho idaṃ, na nu kho bhūta’’nti. Bhūtamidaṃ nossūti ca iminā khandhapañcakameva nu kho idaṃ, udāhu attattaniyanti evaṃjātiko saṃsayanākāro gahito. Tadāhārasambhavaṃ nossūti pana iminā sahetukaṃ nu kho idaṃ bhūtaṃ, udāhu ahetukanti yathā ahetukabhāvāpanno saṃsayanākāro gahito, evaṃ visamahetukabhāvāpannopi saṃsayanākāro gahitoti daṭṭhabbaṃ. Visamahetunopi paramatthato bhūtassa ahetukabhāvato. Visamahetuvādopi parehi parikappitamattatāya sabhāvaniyatiyadicchādivādehi samānayogakkhamoti. Nirodhadhammaṃ nossūti iminā yathā aniccaṃ nu kho idaṃ bhūtaṃ, udāhu niccanti aniccataṃ paṭicca saṃsayanākāro gahito, evaṃ dukkhaṃ nu kho, udāhu na dukkhaṃ, anattā nu kho, udāhu na anattātipi saṃsayanākāro gahitoyevāti daṭṭhabbaṃ aniccassa dukkhabhāvādiavassaṃbhāvato, nicce ca tadubhayābhāvato. Yāthāvasarasalakkhaṇatoti aviparītasarasato salakkhaṇato ca, kiccato ceva sabhāvato cāti attho. Vipassanāya adhiṭṭhānabhūtāpi paññā vipassanā evāti vuttaṃ ‘‘vipassanāpaññāyā’’ti. Sarasatoti ca sabhāvato. Salakkhaṇatoti sāmaññalakkhaṇato. Tenāha ‘‘vipassanāpaññāya sammā passantassā’’ti. Vuttanayenevāti ‘‘yāthāvasarasalakkhaṇato’’ti vuttanayeneva. Ye yeti tassaṃ parisāyaṃ ye ye bhikkhū. Sallakkhesunti sammadeva upadhāresuṃ.

    तेहीति तेहि भिक्खूहि। तत्थाति तिस्सं विपस्सनापञ्‍ञायं। नित्तण्हभावन्ति तण्हाभावं ‘‘एतं मम’’न्ति तण्हाग्गाहस्स पहीनतं। एतेनपि भगवा ‘‘अहं, भिक्खवे, धम्मेसुपि तण्हापहानमेव वण्णेमि, साति पन मोघपुरिसो अत्तभावेपि तण्हासंवद्धनिं विपरीतदिट्ठिं पग्गय्ह तिट्ठती’’ति सातिं निग्गण्हाति। सभावदस्सनेनाति धम्मानं अविपरीतसभावदस्सनेन। पच्‍चयदस्सनेनाति कारणदस्सनेन अनवसेसतो हेतुनो पच्‍चयस्स च दस्सनेन। अल्‍लीयेथाति तण्हादिट्ठिवसेन निस्सयेथ। तेनाह ‘‘तण्हादिट्ठीही’’ति। केलायेथाति परिहरणकेळिया परिहरेय्याथ। तेनाह ‘‘कीळमाना विहरेय्याथा’’ति। धनं विय इच्छन्ताति धनं विय द्रब्यं विय इच्छं तण्हं जनेन्ता। तेनाह ‘‘गेधं आपज्‍जेय्याथा’’ति। ममत्तं उप्पादेय्याथाति ‘‘मममिद’’न्ति तण्हादिट्ठिवसेन अभिनिवेसं जनेय्याथ। निकन्तिवसेनपि गहणत्थाय नो देसितो, तस्स वा सण्हसुखुमस्स विपस्सनाधम्मस्स गहणं नाम निकन्तिया एव सिया, न ओळारिकतण्हायाति वुत्तं ‘‘निकन्तिवसेना’’ति।

    Tehīti tehi bhikkhūhi. Tatthāti tissaṃ vipassanāpaññāyaṃ. Nittaṇhabhāvanti taṇhābhāvaṃ ‘‘etaṃ mama’’nti taṇhāggāhassa pahīnataṃ. Etenapi bhagavā ‘‘ahaṃ, bhikkhave, dhammesupi taṇhāpahānameva vaṇṇemi, sāti pana moghapuriso attabhāvepi taṇhāsaṃvaddhaniṃ viparītadiṭṭhiṃ paggayha tiṭṭhatī’’ti sātiṃ niggaṇhāti. Sabhāvadassanenāti dhammānaṃ aviparītasabhāvadassanena. Paccayadassanenāti kāraṇadassanena anavasesato hetuno paccayassa ca dassanena. Allīyethāti taṇhādiṭṭhivasena nissayetha. Tenāha ‘‘taṇhādiṭṭhīhī’’ti. Kelāyethāti pariharaṇakeḷiyā parihareyyātha. Tenāha ‘‘kīḷamānā vihareyyāthā’’ti. Dhanaṃ viya icchantāti dhanaṃ viya drabyaṃ viya icchaṃ taṇhaṃ janentā. Tenāha ‘‘gedhaṃ āpajjeyyāthā’’ti. Mamattaṃ uppādeyyāthāti ‘‘mamamida’’nti taṇhādiṭṭhivasena abhinivesaṃ janeyyātha. Nikantivasenapi gahaṇatthāya no desito, tassa vā saṇhasukhumassa vipassanādhammassa gahaṇaṃ nāma nikantiyā eva siyā, na oḷārikataṇhāyāti vuttaṃ ‘‘nikantivasenā’’ti.

    ४०२. पटिच्‍च एतस्मा फलं एतीति पच्‍चयो, सब्बो कारणविसेसोति आह ‘‘खन्धानं पच्‍चयं दस्सेन्तो’’ति। याव अविज्‍जा हि सब्बो नेसं कारणविसेसो इध दस्सितो। पुन आदितो पट्ठाय याव परियोसाना, अन्ततो पट्ठाय याव आदीति अनुलोमतो पटिलोमतो च वट्टविवट्टदस्सनवसेन नानानयेहि पटिच्‍चसमुप्पादो दस्सितो, निच्‍चग्गाहस्स निमित्तभूतो किलेसोपि इध नत्थीति दीपेति। तम्पि वुत्तत्थमेवाति तम्पि ‘‘इमे च, भिक्खवे, चत्तारो आहारा’’तिआदि याव ‘‘तण्हापभवा’’ति पाळिपदं, ताव वुत्तत्थमेव सम्मादिट्ठिसुत्तवण्णनायं (म॰ नि॰ अट्ठ॰ १.८९)। सेसं पटिच्‍चसमुप्पादकथाभावतो विसुद्धिमग्गे (विसुद्धि॰ २.५७०) वित्थारितावाति इमिनाव सङ्गहितं।

    402. Paṭicca etasmā phalaṃ etīti paccayo, sabbo kāraṇavisesoti āha ‘‘khandhānaṃ paccayaṃ dassento’’ti. Yāva avijjā hi sabbo nesaṃ kāraṇaviseso idha dassito. Puna ādito paṭṭhāya yāva pariyosānā, antato paṭṭhāya yāva ādīti anulomato paṭilomato ca vaṭṭavivaṭṭadassanavasena nānānayehi paṭiccasamuppādo dassito, niccaggāhassa nimittabhūto kilesopi idha natthīti dīpeti. Tampi vuttatthamevāti tampi ‘‘ime ca, bhikkhave, cattāro āhārā’’tiādi yāva ‘‘taṇhāpabhavā’’ti pāḷipadaṃ, tāva vuttatthameva sammādiṭṭhisuttavaṇṇanāyaṃ (ma. ni. aṭṭha. 1.89). Sesaṃ paṭiccasamuppādakathābhāvato visuddhimagge (visuddhi. 2.570) vitthāritāvāti imināva saṅgahitaṃ.

    ४०४. इमस्मिं सति इदं होतीतिआदीसु यं वत्तब्बं, तं परमत्थदीपनियं उदानट्ठकथायं (उदा॰ अट्ठ॰ १) वुत्तनयेनेव वेदितब्बं।

    404.Imasmiṃ sati idaṃ hotītiādīsu yaṃ vattabbaṃ, taṃ paramatthadīpaniyaṃ udānaṭṭhakathāyaṃ (udā. aṭṭha. 1) vuttanayeneva veditabbaṃ.

    ४०७. पटिधावनाति पटिसरणं, पुब्बे अत्तनो आगतं अतीतं अद्धानं उद्दिस्स तण्हादिट्ठिवसेन पटिगमनन्ति अत्थो। ननु विचिकिच्छावसेन पाळियं पटिधावना आगताति? सच्‍चं आगता, सा पन तण्हादिट्ठिहेतुकाति ‘‘तण्हादिट्ठिवसेना’’ति वुत्तं। तत्थाति तस्मिं यथाधिगते ञाणदस्सने।

    407.Paṭidhāvanāti paṭisaraṇaṃ, pubbe attano āgataṃ atītaṃ addhānaṃ uddissa taṇhādiṭṭhivasena paṭigamananti attho. Nanu vicikicchāvasena pāḷiyaṃ paṭidhāvanā āgatāti? Saccaṃ āgatā, sā pana taṇhādiṭṭhihetukāti ‘‘taṇhādiṭṭhivasenā’’ti vuttaṃ. Tatthāti tasmiṃ yathādhigate ñāṇadassane.

    निच्‍चलभावन्ति सुप्पतिट्ठितभावं, तित्थियवादवातेहि अकम्पियभावञ्‍च। गरूति गरुगुणयुत्तो। भारिको पासाणच्छत्तसदिसो। अकामा अनुवत्तितब्बोति सद्धामत्तकेनेव अनुवत्तनमाह, न अवेच्‍चप्पसादेन। किच्‍चन्ति सत्थुकिच्‍चं। ब्राह्मणानन्ति जातिमन्तब्राह्मणानं। वतसमादानानीति मगवतादिवतसमादानानि। दिट्ठिकुतूहलानीति तंतंदिट्ठिग्गाहवसेन ‘‘इदं सच्‍चं, इदं सच्‍च’’न्तिआदिना गहेतब्बकुतूहलानि। एवं निस्सट्ठानीति यथा मया तुम्हाकं ओवादो दिन्‍नो, एवं निस्सट्ठानि वतादीनि तं अतिक्‍कमित्वा किं गण्हेय्याथ। सयं ञाणेन ञातन्ति परनेय्यतं मुञ्‍चित्वा अत्तनो एव ञाणेन याथावतो ञातं। एवंभूतञ्‍च सयं पच्‍चक्खतो दिट्ठं नाम होतीति आह ‘‘सयं पञ्‍ञाचक्खुना दिट्ठ’’न्ति। सयं विभावितन्ति तेहि भिक्खूहि तस्स अत्थस्स पच्‍चत्तं विभूतभावं आपादितं। उपनीताति उपक्‍कमेन धम्मदेसनानुसारेन नीता। मयाति कत्तरि करणवचनं। धम्मेनाति कारणेन। एतं वचनन्ति एतं ‘‘सन्दिट्ठिको’’तिआदिवचनं।

    Niccalabhāvanti suppatiṭṭhitabhāvaṃ, titthiyavādavātehi akampiyabhāvañca. Garūti garuguṇayutto. Bhāriko pāsāṇacchattasadiso. Akāmā anuvattitabboti saddhāmattakeneva anuvattanamāha, na aveccappasādena. Kiccanti satthukiccaṃ. Brāhmaṇānanti jātimantabrāhmaṇānaṃ. Vatasamādānānīti magavatādivatasamādānāni. Diṭṭhikutūhalānīti taṃtaṃdiṭṭhiggāhavasena ‘‘idaṃ saccaṃ, idaṃ sacca’’ntiādinā gahetabbakutūhalāni. Evaṃ nissaṭṭhānīti yathā mayā tumhākaṃ ovādo dinno, evaṃ nissaṭṭhāni vatādīni taṃ atikkamitvā kiṃ gaṇheyyātha. Sayaṃ ñāṇena ñātanti paraneyyataṃ muñcitvā attano eva ñāṇena yāthāvato ñātaṃ. Evaṃbhūtañca sayaṃ paccakkhato diṭṭhaṃ nāma hotīti āha ‘‘sayaṃ paññācakkhunā diṭṭha’’nti. Sayaṃ vibhāvitanti tehi bhikkhūhi tassa atthassa paccattaṃ vibhūtabhāvaṃ āpāditaṃ. Upanītāti upakkamena dhammadesanānusārena nītā. Mayāti kattari karaṇavacanaṃ. Dhammenāti kāraṇena. Etaṃ vacananti etaṃ ‘‘sandiṭṭhiko’’tiādivacanaṃ.

    ४०८. तं सम्मोहट्ठानं अस्स लोकस्स। समोधानेनाति समागमेन। गब्भति अत्तभावभावेन वत्ततीति गब्भो, कललादिअवत्थो धम्मपबन्धो, तन्‍निस्सितत्ता पन सत्तसन्तानो ‘‘गब्भो’’ति वुत्तो यथा ‘‘मञ्‍चा उक्‍कुट्ठिं करोन्ती’’ति। तन्‍निस्सयभावतो मातुकुच्छि ‘‘गब्भो’’ति वेदितब्बो, गब्भो वियाति वा। यथा हि निवासट्ठानताय सत्तानं ओवरको ‘‘गब्भो’’ति वुच्‍चति, एवं गब्भसेय्यकानं याव अभिजाति निवासट्ठानताय मातुकुच्छि ‘‘गब्भो’’ति वुत्तोति।

    408.Taṃ sammohaṭṭhānaṃ assa lokassa. Samodhānenāti samāgamena. Gabbhati attabhāvabhāvena vattatīti gabbho, kalalādiavattho dhammapabandho, tannissitattā pana sattasantāno ‘‘gabbho’’ti vutto yathā ‘‘mañcā ukkuṭṭhiṃ karontī’’ti. Tannissayabhāvato mātukucchi ‘‘gabbho’’ti veditabbo, gabbho viyāti vā. Yathā hi nivāsaṭṭhānatāya sattānaṃ ovarako ‘‘gabbho’’ti vuccati, evaṃ gabbhaseyyakānaṃ yāva abhijāti nivāsaṭṭhānatāya mātukucchi ‘‘gabbho’’ti vuttoti.

    यमेकरत्तिन्ति यस्सं एकरत्तियं। भुम्मत्थे हि इदं उपयोगवचनं, अच्‍चन्तसंयोगे वा। पठमन्ति सब्बपठमं पटिसन्धिक्खणे। गब्भेति मातुकुच्छियं। माणवोति सत्तो। येभुय्येन सत्ता रत्तियं पटिसन्धिं गण्हन्तीति रत्तिग्गहणं। अब्भुट्ठितोवाति उट्ठितअब्भो विय, अभिमुखभावेन वा उट्ठितो एव मरणस्साति अधिप्पायो। सो यातीति सो माणवो याति पठमक्खणतो पट्ठाय गच्छतेव। स गच्छं न निवत्ततीति सो एवं गच्छन्तो खणमत्तम्पि न निवत्तति, अञ्‍ञदत्थु मरणमेव उपगच्छतीति गाथाय अत्थो।

    Yamekarattinti yassaṃ ekarattiyaṃ. Bhummatthe hi idaṃ upayogavacanaṃ, accantasaṃyoge vā. Paṭhamanti sabbapaṭhamaṃ paṭisandhikkhaṇe. Gabbheti mātukucchiyaṃ. Māṇavoti satto. Yebhuyyena sattā rattiyaṃ paṭisandhiṃ gaṇhantīti rattiggahaṇaṃ. Abbhuṭṭhitovāti uṭṭhitaabbho viya, abhimukhabhāvena vā uṭṭhito eva maraṇassāti adhippāyo. So yātīti so māṇavo yāti paṭhamakkhaṇato paṭṭhāya gacchateva. Sa gacchaṃ na nivattatīti so evaṃ gacchanto khaṇamattampi na nivattati, aññadatthu maraṇameva upagacchatīti gāthāya attho.

    उतुसमयं सन्धाय वुत्तं, न लोकसमञ्‍ञातरजस्स लग्गनदिवसमत्तं। इदानि वुत्तमेवत्थं पाकटतरं कातुं ‘‘मातुगामस्स किर यस्मि’’न्तिआदि वुत्तं। तत्थाति तस्मिं गब्भासये। सण्ठहित्वाति निब्बत्तित्वा। भिज्‍जित्वाति अग्गहितगब्भा एव भिन्‍ना हुत्वा। अयञ्हि तस्सा सभावो। वत्थु सुद्धं होतीति पग्घरितलोहितत्ता अनामयत्ता च गब्भासयो सुद्धो होति। सुद्धवत्थुत्ता ततो परं कतिपयदिवसानि खेत्तमेव होति गब्भसण्ठहनस्स परित्तस्स लोहितलेसस्स विज्‍जमानत्ता। सम्भवस्स पन कथं सब्भावोति आह ‘‘तस्मिं समये’’तिआदि। इत्थिसन्तानेपि सुक्‍कधातु लब्भतेव। तेनाह ‘‘अङ्गपरामसनेनपि दारको निब्बत्ततियेवा’’ति। यथा पारिकाय नाभिपरामसनेन सामस्स बोधिसत्तस्स, दिट्ठमङ्गलिकाय नाभिपरामसनेन मण्डब्यस्स निब्बत्ति। गन्धब्बोति गन्धनतो उप्पज्‍जनगतिया निमित्तुपट्ठापनेन सूचनतो गन्धोति लद्धनामेन भवगामिकम्मुना अब्बति पवत्ततीति गन्धब्बो, तत्थ उप्पज्‍जनकसत्तो। तेनाह ‘‘तत्रूपगसत्तो’’ति। कम्मयन्तयन्तितोति तत्रूपपत्तिआवहेन कम्मसङ्खातेन पेल्‍लनकयन्तेन तथत्ताय पेल्‍लितो उपनीतो। महन्तेन जीवितसंसयेनाति विजायनपरिक्‍किलेसेन ‘‘जीविस्सामि खो, न नु खो जीविस्सामि अहं वा, पुत्तो वा मे’’ति एवं पवत्तेन जीवितसंसयेन विपुलेन गरुतरेन संसयेन। तं ठानन्ति थनप्पदेसमाह। कीळन्ति तेनाति कीळनं, कीळनमेव कीळनकं

    Utusamayaṃ sandhāya vuttaṃ, na lokasamaññātarajassa lagganadivasamattaṃ. Idāni vuttamevatthaṃ pākaṭataraṃ kātuṃ ‘‘mātugāmassa kira yasmi’’ntiādi vuttaṃ. Tatthāti tasmiṃ gabbhāsaye. Saṇṭhahitvāti nibbattitvā. Bhijjitvāti aggahitagabbhā eva bhinnā hutvā. Ayañhi tassā sabhāvo. Vatthu suddhaṃ hotīti paggharitalohitattā anāmayattā ca gabbhāsayo suddho hoti. Suddhavatthuttā tato paraṃ katipayadivasāni khettameva hoti gabbhasaṇṭhahanassa parittassa lohitalesassa vijjamānattā. Sambhavassa pana kathaṃ sabbhāvoti āha ‘‘tasmiṃ samaye’’tiādi. Itthisantānepi sukkadhātu labbhateva. Tenāha ‘‘aṅgaparāmasanenapi dārako nibbattatiyevā’’ti. Yathā pārikāya nābhiparāmasanena sāmassa bodhisattassa, diṭṭhamaṅgalikāya nābhiparāmasanena maṇḍabyassa nibbatti. Gandhabboti gandhanato uppajjanagatiyā nimittupaṭṭhāpanena sūcanato gandhoti laddhanāmena bhavagāmikammunā abbati pavattatīti gandhabbo, tattha uppajjanakasatto. Tenāha ‘‘tatrūpagasatto’’ti. Kammayantayantitoti tatrūpapattiāvahena kammasaṅkhātena pellanakayantena tathattāya pellito upanīto. Mahantena jīvitasaṃsayenāti vijāyanaparikkilesena ‘‘jīvissāmi kho, na nu kho jīvissāmi ahaṃ vā, putto vā me’’ti evaṃ pavattena jīvitasaṃsayena vipulena garutarena saṃsayena. Taṃ ṭhānanti thanappadesamāha. Kīḷanti tenāti kīḷanaṃ, kīḷanameva kīḷanakaṃ.

    ४०९. सारज्‍जतीति सारत्तचित्तो होति। ब्यापज्‍जतीति ब्यापन्‍नचित्तो होति। काये केसादिद्वत्तिंसासुचिसमुदाये तंसभावारम्मणा सति कायसति। अनुपट्ठपेत्वाति अनुप्पादेत्वा, यथासभावतो कायं अनुपधारेत्वाति अत्थो। परित्तचेतसोति किलेसेहि परितो खण्डितचित्तो। तेनाह ‘‘अकुसलचित्तो’’ति। एते अकुसलधम्मा। निरुज्झन्तीति निरोधं पत्ता होन्ति। तण्हावसेन अभिनन्दतीति सप्पीतिकतण्हावसेन अभिमुखं हुत्वा नन्दति। अभिवदतीति तण्हावसेन तं तं आरम्मणं अभिनिविस्स वदति। अज्झोसायाति अनञ्‍ञसाधारणं विय आरम्मणं तण्हावसेन अनुपविसित्वा। तेनाह ‘‘गिलित्वा परिनिट्ठपेत्वा’’ति। दुक्खं कथं अभिनन्दतीति एत्थ दुक्खहेतुकं अभिनन्दन्तो दुक्खं अभिनन्दति नामाति दट्ठब्बं। अट्ठकथायं पन यावता यस्स दुक्खे दिट्ठितण्हा अभिनन्दना अप्पहीना, तावतायं दुक्खं अभिनन्दति नामाति दस्सेतुं ‘‘अहं दुक्खितो मम दुक्खन्ति गण्हन्तो अभिनन्दति नामा’’ति वुत्तं। तेन गाहद्वयहेतुका तत्थ अभिनन्दनाति दस्सेति। पुन एकवारन्ति पुनपि एकवारं। फलहेतुसन्धिहेतुफलसन्धिवसेन द्विसन्धी। ‘‘गब्भस्सावक्‍कन्ति होती’’तिआदिना अत्थतो सरूपतो च एतरहि फलसङ्खेपस्स। सरूपेनेव च इतरद्वयस्स देसितत्ता आह ‘‘तिसङ्खेप’’न्ति।

    409.Sārajjatīti sārattacitto hoti. Byāpajjatīti byāpannacitto hoti. Kāye kesādidvattiṃsāsucisamudāye taṃsabhāvārammaṇā sati kāyasati. Anupaṭṭhapetvāti anuppādetvā, yathāsabhāvato kāyaṃ anupadhāretvāti attho. Parittacetasoti kilesehi parito khaṇḍitacitto. Tenāha ‘‘akusalacitto’’ti. Ete akusaladhammā. Nirujjhantīti nirodhaṃ pattā honti. Taṇhāvasena abhinandatīti sappītikataṇhāvasena abhimukhaṃ hutvā nandati. Abhivadatīti taṇhāvasena taṃ taṃ ārammaṇaṃ abhinivissa vadati. Ajjhosāyāti anaññasādhāraṇaṃ viya ārammaṇaṃ taṇhāvasena anupavisitvā. Tenāha ‘‘gilitvā pariniṭṭhapetvā’’ti. Dukkhaṃ kathaṃ abhinandatīti ettha dukkhahetukaṃ abhinandanto dukkhaṃ abhinandati nāmāti daṭṭhabbaṃ. Aṭṭhakathāyaṃ pana yāvatā yassa dukkhe diṭṭhitaṇhā abhinandanā appahīnā, tāvatāyaṃ dukkhaṃ abhinandati nāmāti dassetuṃ ‘‘ahaṃ dukkhito mama dukkhanti gaṇhanto abhinandati nāmā’’ti vuttaṃ. Tena gāhadvayahetukā tattha abhinandanāti dasseti. Puna ekavāranti punapi ekavāraṃ. Phalahetusandhihetuphalasandhivasena dvisandhī. ‘‘Gabbhassāvakkanti hotī’’tiādinā atthato sarūpato ca etarahi phalasaṅkhepassa. Sarūpeneva ca itaradvayassa desitattā āha ‘‘tisaṅkhepa’’nti.

    ४१०-४१४. समथयानिकस्स भिक्खुनो वेदनामुखेन सङ्खेपेनेव याव अरहत्ता कम्मट्ठानं इध कथितन्ति आह ‘‘संखित्तेन तण्हासङ्खयविमुत्तिं धारेथा’’ति। ‘‘इमं तण्हासङ्खयविमुत्ति’’न्ति च भगवा यथादेसितं देसनं अवोचाति वुत्तं ‘‘इमं…पे॰… विमुत्तिदेसन’’न्ति । यदि एवं कथं देसना विमुत्तीति आह ‘‘देसना हि…पे॰… विमुत्तीति वुत्ता’’ति। यस्सा तण्हाय वसेन साति भिक्खु सस्सतग्गाहमहासङ्घाटपटिमुक्‍को, सा सब्बबुद्धानं देसना हत्थावलम्बमानेपि दुरुग्घाटिया जाताति आह ‘‘महातण्हाजालतण्हासङ्घाटपटिमुक्‍क’’न्ति। महातण्हाजालेति महन्ते तण्हाजटे। तण्हासङ्घाटेति तण्हाय सङ्घाटे। तथाभूतो च तस्स अब्भन्तरे कतो नाम होतीति आह ‘‘अनुपविट्ठो अन्तोगधो’’ति। सेसं सुविञ्‍ञेय्यमेव।

    410-414. Samathayānikassa bhikkhuno vedanāmukhena saṅkhepeneva yāva arahattā kammaṭṭhānaṃ idha kathitanti āha ‘‘saṃkhittena taṇhāsaṅkhayavimuttiṃ dhārethā’’ti. ‘‘Imaṃ taṇhāsaṅkhayavimutti’’nti ca bhagavā yathādesitaṃ desanaṃ avocāti vuttaṃ ‘‘imaṃ…pe… vimuttidesana’’nti . Yadi evaṃ kathaṃ desanā vimuttīti āha ‘‘desanā hi…pe… vimuttīti vuttā’’ti. Yassā taṇhāya vasena sāti bhikkhu sassataggāhamahāsaṅghāṭapaṭimukko, sā sabbabuddhānaṃ desanā hatthāvalambamānepi durugghāṭiyā jātāti āha ‘‘mahātaṇhājālataṇhāsaṅghāṭapaṭimukka’’nti. Mahātaṇhājāleti mahante taṇhājaṭe. Taṇhāsaṅghāṭeti taṇhāya saṅghāṭe. Tathābhūto ca tassa abbhantare kato nāma hotīti āha ‘‘anupaviṭṭho antogadho’’ti. Sesaṃ suviññeyyameva.

    महातण्हासङ्खयसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Mahātaṇhāsaṅkhayasuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ८. महातण्हासङ्खयसुत्तं • 8. Mahātaṇhāsaṅkhayasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ८. महातण्हासङ्खयसुत्तवण्णना • 8. Mahātaṇhāsaṅkhayasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact