Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय • Majjhimanikāya

    ३. महावच्छसुत्तं

    3. Mahāvacchasuttaṃ

    १९३. एवं मे सुतं – एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे। अथ खो वच्छगोत्तो परिब्बाजको येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्‍नो खो वच्छगोत्तो परिब्बाजको भगवन्तं एतदवोच – ‘‘दीघरत्ताहं भोता गोतमेन सहकथी। साधु मे भवं गोतमो संखित्तेन कुसलाकुसलं देसेतू’’ति। ‘‘संखित्तेनपि खो ते अहं, वच्छ, कुसलाकुसलं देसेय्यं, वित्थारेनपि खो ते अहं, वच्छ, कुसलाकुसलं देसेय्यं; अपि च ते अहं, वच्छ, संखित्तेन कुसलाकुसलं देसेस्सामि। तं सुणाहि, साधुकं मनसि करोहि, भासिस्सामी’’ति। ‘‘एवं, भो’’ति खो वच्छगोत्तो परिब्बाजको भगवतो पच्‍चस्सोसि। भगवा एतदवोच –

    193. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho vacchagotto paribbājako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca – ‘‘dīgharattāhaṃ bhotā gotamena sahakathī. Sādhu me bhavaṃ gotamo saṃkhittena kusalākusalaṃ desetū’’ti. ‘‘Saṃkhittenapi kho te ahaṃ, vaccha, kusalākusalaṃ deseyyaṃ, vitthārenapi kho te ahaṃ, vaccha, kusalākusalaṃ deseyyaṃ; api ca te ahaṃ, vaccha, saṃkhittena kusalākusalaṃ desessāmi. Taṃ suṇāhi, sādhukaṃ manasi karohi, bhāsissāmī’’ti. ‘‘Evaṃ, bho’’ti kho vacchagotto paribbājako bhagavato paccassosi. Bhagavā etadavoca –

    १९४. ‘‘लोभो खो, वच्छ, अकुसलं, अलोभो कुसलं; दोसो खो, वच्छ, अकुसलं, अदोसो कुसलं; मोहो खो, वच्छ, अकुसलं, अमोहो कुसलं। इति खो, वच्छ, इमे तयो धम्मा अकुसला, तयो धम्मा कुसला।

    194. ‘‘Lobho kho, vaccha, akusalaṃ, alobho kusalaṃ; doso kho, vaccha, akusalaṃ, adoso kusalaṃ; moho kho, vaccha, akusalaṃ, amoho kusalaṃ. Iti kho, vaccha, ime tayo dhammā akusalā, tayo dhammā kusalā.

    ‘‘पाणातिपातो खो, वच्छ, अकुसलं, पाणातिपाता वेरमणी कुसलं; अदिन्‍नादानं खो, वच्छ, अकुसलं, अदिन्‍नादाना वेरमणी कुसलं; कामेसुमिच्छाचारो खो, वच्छ, अकुसलं, कामेसुमिच्छाचारा वेरमणी कुसलं; मुसावादो खो, वच्छ, अकुसलं, मुसावादा वेरमणी कुसलं; पिसुणा वाचा खो, वच्छ, अकुसलं , पिसुणाय वाचाय वेरमणी कुसलं; फरुसा वाचा खो, वच्छ, अकुसलं, फरुसाय वाचाय वेरमणी कुसलं; सम्फप्पलापो खो, वच्छ, अकुसलं, सम्फप्पलापा वेरमणी कुसलं; अभिज्झा खो, वच्छ, अकुसलं, अनभिज्झा कुसलं; ब्यापादो खो, वच्छ, अकुसलं, अब्यापादो कुसलं; मिच्छादिट्ठि खो, वच्छ, अकुसलं सम्मादिट्ठि कुसलं। इति खो, वच्छ, इमे दस धम्मा अकुसला, दस धम्मा कुसला।

    ‘‘Pāṇātipāto kho, vaccha, akusalaṃ, pāṇātipātā veramaṇī kusalaṃ; adinnādānaṃ kho, vaccha, akusalaṃ, adinnādānā veramaṇī kusalaṃ; kāmesumicchācāro kho, vaccha, akusalaṃ, kāmesumicchācārā veramaṇī kusalaṃ; musāvādo kho, vaccha, akusalaṃ, musāvādā veramaṇī kusalaṃ; pisuṇā vācā kho, vaccha, akusalaṃ , pisuṇāya vācāya veramaṇī kusalaṃ; pharusā vācā kho, vaccha, akusalaṃ, pharusāya vācāya veramaṇī kusalaṃ; samphappalāpo kho, vaccha, akusalaṃ, samphappalāpā veramaṇī kusalaṃ; abhijjhā kho, vaccha, akusalaṃ, anabhijjhā kusalaṃ; byāpādo kho, vaccha, akusalaṃ, abyāpādo kusalaṃ; micchādiṭṭhi kho, vaccha, akusalaṃ sammādiṭṭhi kusalaṃ. Iti kho, vaccha, ime dasa dhammā akusalā, dasa dhammā kusalā.

    ‘‘यतो खो, वच्छ, भिक्खुनो तण्हा पहीना होति उच्छिन्‍नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा, सो होति भिक्खु अरहं खीणासवो वुसितवा कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदञ्‍ञा विमुत्तो’’ति।

    ‘‘Yato kho, vaccha, bhikkhuno taṇhā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā, so hoti bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññā vimutto’’ti.

    १९५. ‘‘तिट्ठतु भवं गोतमो। अत्थि पन ते भोतो गोतमस्स एकभिक्खुपि सावको यो आसवानं खया 1 अनासवं चेतोविमुत्तिं पञ्‍ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहरती’’ति? ‘‘न खो, वच्छ, एकंयेव सतं न द्वे सतानि न तीणि सतानि न चत्तारि सतानि न पञ्‍च सतानि, अथ खो भिय्योव ये भिक्खू मम सावका आसवानं खया अनासवं चेतोविमुत्तिं पञ्‍ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहरन्ती’’ति।

    195. ‘‘Tiṭṭhatu bhavaṃ gotamo. Atthi pana te bhoto gotamassa ekabhikkhupi sāvako yo āsavānaṃ khayā 2 anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī’’ti? ‘‘Na kho, vaccha, ekaṃyeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyova ye bhikkhū mama sāvakā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī’’ti.

    ‘‘तिट्ठतु भवं गोतमो, तिट्ठन्तु भिक्खू। अत्थि पन भोतो गोतमस्स एका भिक्खुनीपि साविका या आसवानं खया अनासवं चेतोविमुत्तिं पञ्‍ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहरती’’ति? ‘‘न खो, वच्छ, एकंयेव सतं न द्वे सतानि न तीणि सतानि न चत्तारि सतानि न पञ्‍च सतानि, अथ खो भिय्योव या भिक्खुनियो मम साविका आसवानं खया अनासवं चेतोविमुत्तिं पञ्‍ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहरन्ती’’ति।

    ‘‘Tiṭṭhatu bhavaṃ gotamo, tiṭṭhantu bhikkhū. Atthi pana bhoto gotamassa ekā bhikkhunīpi sāvikā yā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī’’ti? ‘‘Na kho, vaccha, ekaṃyeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyova yā bhikkhuniyo mama sāvikā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī’’ti.

    ‘‘तिट्ठतु भवं गोतमो, तिट्ठन्तु भिक्खू, तिट्ठन्तु भिक्खुनियो। अत्थि पन भोतो गोतमस्स एकुपासकोपि सावको गिही ओदातवसनो ब्रह्मचारी यो पञ्‍चन्‍नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिको तत्थ परिनिब्बायी अनावत्तिधम्मो तस्मा लोका’’ति? ‘‘न खो, वच्छ, एकंयेव सतं न द्वे सतानि न तीणि सतानि न चत्तारि सतानि न पञ्‍च सतानि, अथ खो भिय्योव ये उपासका मम सावका गिही ओदातवसना ब्रह्मचारिनो पञ्‍चन्‍नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिका तत्थ परिनिब्बायिनो अनावत्तिधम्मा तस्मा लोका’’ति।

    ‘‘Tiṭṭhatu bhavaṃ gotamo, tiṭṭhantu bhikkhū, tiṭṭhantu bhikkhuniyo. Atthi pana bhoto gotamassa ekupāsakopi sāvako gihī odātavasano brahmacārī yo pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā’’ti? ‘‘Na kho, vaccha, ekaṃyeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyova ye upāsakā mama sāvakā gihī odātavasanā brahmacārino pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā’’ti.

    ‘‘तिट्ठतु भवं गोतमो, तिट्ठन्तु भिक्खू, तिट्ठन्तु भिक्खुनियो, तिट्ठन्तु उपासका गिही ओदातवसना ब्रह्मचारिनो। अत्थि पन भोतो गोतमस्स एकुपासकोपि सावको गिही ओदातवसनो कामभोगी सासनकरो ओवादप्पटिकरो यो तिण्णविचिकिच्छो विगतकथंकथो वेसारज्‍जप्पत्तो अपरप्पच्‍चयो सत्थुसासने विहरती’’ति? ‘‘न खो, वच्छ, एकंयेव सतं न द्वे सतानि न तीणि सतानि न चत्तारि सतानि न पञ्‍च सतानि , अथ खो भिय्योव ये उपासका मम सावका गिही ओदातवसना कामभोगिनो सासनकरा ओवादप्पटिकरा तिण्णविचिकिच्छा विगतकथंकथा वेसारज्‍जप्पत्ता अपरप्पच्‍चया सत्थुसासने विहरन्ती’’ति।

    ‘‘Tiṭṭhatu bhavaṃ gotamo, tiṭṭhantu bhikkhū, tiṭṭhantu bhikkhuniyo, tiṭṭhantu upāsakā gihī odātavasanā brahmacārino. Atthi pana bhoto gotamassa ekupāsakopi sāvako gihī odātavasano kāmabhogī sāsanakaro ovādappaṭikaro yo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthusāsane viharatī’’ti? ‘‘Na kho, vaccha, ekaṃyeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni , atha kho bhiyyova ye upāsakā mama sāvakā gihī odātavasanā kāmabhogino sāsanakarā ovādappaṭikarā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthusāsane viharantī’’ti.

    ‘‘तिट्ठतु भवं गोतमो, तिट्ठन्तु भिक्खू, तिट्ठन्तु भिक्खुनियो, तिट्ठन्तु उपासका गिही ओदातवसना ब्रह्मचारिनो, तिट्ठन्तु उपासका गिही ओदातवसना कामभोगिनो। अत्थि पन भोतो गोतमस्स एकुपासिकापि साविका गिहिनी ओदातवसना ब्रह्मचारिनी या पञ्‍चन्‍नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिका तत्थ परिनिब्बायिनी अनावत्तिधम्मा तस्मा लोका’’ति? ‘‘न खो, वच्छ, एकंयेव सतं न द्वे सतानि न तीणि सतानि न चत्तारि सतानि न पञ्‍च सतानि, अथ खो भिय्योव या उपासिका मम साविका गिहिनियो ओदातवसना ब्रह्मचारिनियो पञ्‍चन्‍नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिका तत्थ परिनिब्बायिनियो अनावत्तिधम्मा तस्मा लोका’’ति।

    ‘‘Tiṭṭhatu bhavaṃ gotamo, tiṭṭhantu bhikkhū, tiṭṭhantu bhikkhuniyo, tiṭṭhantu upāsakā gihī odātavasanā brahmacārino, tiṭṭhantu upāsakā gihī odātavasanā kāmabhogino. Atthi pana bhoto gotamassa ekupāsikāpi sāvikā gihinī odātavasanā brahmacārinī yā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tattha parinibbāyinī anāvattidhammā tasmā lokā’’ti? ‘‘Na kho, vaccha, ekaṃyeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyova yā upāsikā mama sāvikā gihiniyo odātavasanā brahmacāriniyo pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tattha parinibbāyiniyo anāvattidhammā tasmā lokā’’ti.

    ‘‘तिट्ठतु भवं गोतमो, तिट्ठन्तु भिक्खू, तिट्ठन्तु भिक्खुनियो, तिट्ठन्तु उपासका गिही ओदातवसना ब्रह्मचारिनो, तिट्ठन्तु उपासका गिही ओदातवसना कामभोगिनो, तिट्ठन्तु उपासिका गिहिनियो ओदातवसना ब्रह्मचारिनियो। अत्थि पन भोतो गोतमस्स एकुपासिकापि साविका गिहिनी ओदातवसना कामभोगिनी सासनकरा ओवादप्पटिकरा या तिण्णविचिकिच्छा विगतकथंकथा वेसारज्‍जप्पत्ता अपरप्पच्‍चया सत्थुसासने विहरती’’ति? ‘‘न खो, वच्छ, एकंयेव सतं न द्वे सतानि न तीणि सतानि न चत्तारि सतानि न पञ्‍च सतानि, अथ खो भिय्योव या उपासिका मम साविका गिहिनियो ओदातवसना कामभोगिनियो सासनकरा ओवादप्पटिकरा तिण्णविच्छिकिच्छा विगतकथंकथा वेसारज्‍जप्पत्ता अपरप्पच्‍चया सत्थुसासने विहरन्ती’’ति।

    ‘‘Tiṭṭhatu bhavaṃ gotamo, tiṭṭhantu bhikkhū, tiṭṭhantu bhikkhuniyo, tiṭṭhantu upāsakā gihī odātavasanā brahmacārino, tiṭṭhantu upāsakā gihī odātavasanā kāmabhogino, tiṭṭhantu upāsikā gihiniyo odātavasanā brahmacāriniyo. Atthi pana bhoto gotamassa ekupāsikāpi sāvikā gihinī odātavasanā kāmabhoginī sāsanakarā ovādappaṭikarā yā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthusāsane viharatī’’ti? ‘‘Na kho, vaccha, ekaṃyeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyova yā upāsikā mama sāvikā gihiniyo odātavasanā kāmabhoginiyo sāsanakarā ovādappaṭikarā tiṇṇavicchikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthusāsane viharantī’’ti.

    १९६. ‘‘सचे हि, भो गोतम, इमं धम्मं भवंयेव गोतमो आराधको अभविस्स, नो च खो भिक्खू आराधका अभविस्संसु ; एवमिदं ब्रह्मचरियं अपरिपूरं अभविस्स तेनङ्गेन। यस्मा च खो, भो गोतम, इमं धम्मं भवञ्‍चेव गोतमो आराधको भिक्खू च आराधका; एवमिदं ब्रह्मचरियं परिपूरं तेनङ्गेन।

    196. ‘‘Sace hi, bho gotama, imaṃ dhammaṃ bhavaṃyeva gotamo ārādhako abhavissa, no ca kho bhikkhū ārādhakā abhavissaṃsu ; evamidaṃ brahmacariyaṃ aparipūraṃ abhavissa tenaṅgena. Yasmā ca kho, bho gotama, imaṃ dhammaṃ bhavañceva gotamo ārādhako bhikkhū ca ārādhakā; evamidaṃ brahmacariyaṃ paripūraṃ tenaṅgena.

    ‘‘सचे हि, भो गोतम, इमं धम्मं भवञ्‍चेव गोतमो आराधको अभविस्स, भिक्खू च आराधका अभविस्संसु, नो च खो भिक्खुनियो आराधिका अभविस्संसु; एवमिदं ब्रह्मचरियं अपरिपूरं अभविस्स तेनङ्गेन। यस्मा च खो, भो गोतम, इमं धम्मं भवञ्‍चेव गोतमो आराधको, भिक्खू च आराधका, भिक्खुनियो च आराधिका; एवमिदं ब्रह्मचरियं परिपूरं तेनङ्गेन।

    ‘‘Sace hi, bho gotama, imaṃ dhammaṃ bhavañceva gotamo ārādhako abhavissa, bhikkhū ca ārādhakā abhavissaṃsu, no ca kho bhikkhuniyo ārādhikā abhavissaṃsu; evamidaṃ brahmacariyaṃ aparipūraṃ abhavissa tenaṅgena. Yasmā ca kho, bho gotama, imaṃ dhammaṃ bhavañceva gotamo ārādhako, bhikkhū ca ārādhakā, bhikkhuniyo ca ārādhikā; evamidaṃ brahmacariyaṃ paripūraṃ tenaṅgena.

    ‘‘सचे हि, भो गोतम, इमं धम्मं भवञ्‍चेव गोतमो आराधको अभविस्स, भिक्खू च आराधका अभविस्संसु, भिक्खुनियो च आराधिका अभविस्संसु, नो च खो उपासका गिही ओदातवसना ब्रह्मचारिनो आराधका अभविस्संसु; एवमिदं ब्रह्मचरियं अपरिपूरं अभविस्स तेनङ्गेन। यस्मा च खो, भो गोतम, इमं धम्मं भवञ्‍चेव गोतमो आराधको, भिक्खू च आराधका, भिक्खुनियो च आराधिका, उपासका च गिही ओदातवसना ब्रह्मचारिनो आराधका; एवमिदं ब्रह्मचरियं परिपूरं तेनङ्गेन।

    ‘‘Sace hi, bho gotama, imaṃ dhammaṃ bhavañceva gotamo ārādhako abhavissa, bhikkhū ca ārādhakā abhavissaṃsu, bhikkhuniyo ca ārādhikā abhavissaṃsu, no ca kho upāsakā gihī odātavasanā brahmacārino ārādhakā abhavissaṃsu; evamidaṃ brahmacariyaṃ aparipūraṃ abhavissa tenaṅgena. Yasmā ca kho, bho gotama, imaṃ dhammaṃ bhavañceva gotamo ārādhako, bhikkhū ca ārādhakā, bhikkhuniyo ca ārādhikā, upāsakā ca gihī odātavasanā brahmacārino ārādhakā; evamidaṃ brahmacariyaṃ paripūraṃ tenaṅgena.

    ‘‘सचे हि, भो गोतम, इमं धम्मं भवञ्‍चेव गोतमो आराधको अभविस्स, भिक्खू च आराधका अभविस्संसु, भिक्खुनियो च आराधिका अभविस्संसु, उपासका च गिही ओदातवसना ब्रह्मचारिनो आराधका अभविस्संसु, नो च खो उपासका गिही ओदातवसना कामभोगिनो आराधका अभविस्संसु; एवमिदं ब्रह्मचरियं अपरिपूरं अभविस्स तेनङ्गेन। यस्मा च खो, भो गोतम, इमं धम्मं भवञ्‍चेव गोतमो आराधको, भिक्खू च आराधका, भिक्खुनियो च आराधिका, उपासका च गिही ओदातवसना ब्रह्मचारिनो आराधका, उपासका च गिही ओदातवसना कामभोगिनो आराधका; एवमिदं ब्रह्मचरियं परिपूरं तेनङ्गेन।

    ‘‘Sace hi, bho gotama, imaṃ dhammaṃ bhavañceva gotamo ārādhako abhavissa, bhikkhū ca ārādhakā abhavissaṃsu, bhikkhuniyo ca ārādhikā abhavissaṃsu, upāsakā ca gihī odātavasanā brahmacārino ārādhakā abhavissaṃsu, no ca kho upāsakā gihī odātavasanā kāmabhogino ārādhakā abhavissaṃsu; evamidaṃ brahmacariyaṃ aparipūraṃ abhavissa tenaṅgena. Yasmā ca kho, bho gotama, imaṃ dhammaṃ bhavañceva gotamo ārādhako, bhikkhū ca ārādhakā, bhikkhuniyo ca ārādhikā, upāsakā ca gihī odātavasanā brahmacārino ārādhakā, upāsakā ca gihī odātavasanā kāmabhogino ārādhakā; evamidaṃ brahmacariyaṃ paripūraṃ tenaṅgena.

    ‘‘सचे हि, भो गोतम, इमं धम्मं भवञ्‍चेव गोतमो आराधको अभविस्स, भिक्खू च आराधका अभविस्संसु, भिक्खुनियो च आराधिका अभविस्संसु, उपासका च गिही ओदातवसना ब्रह्मचारिनो आराधका अभविस्संसु, उपासका च गिही ओदातवसना कामभोगिनो आराधका अभविस्संसु, नो च खो उपासिका गिहिनियो ओदातवसना ब्रह्मचारिनियो आराधिका अभविस्संसु; एवमिदं ब्रह्मचरियं अपरिपूरं अभविस्स तेनङ्गेन। यस्मा च खो, भो गोतम, इमं धम्मं भवञ्‍चेव गोतमो आराधको, भिक्खू च आराधका, भिक्खुनियो च आराधिका, उपासका च गिही ओदातवसना ब्रह्मचारिनो आराधका, उपासका च गिही ओदातवसना कामभोगिनो आराधका , उपासिका च गिहिनियो ओदातवसना ब्रह्मचारिनियो आराधिका; एवमिदं ब्रह्मचरियं परिपूरं तेनङ्गेन।

    ‘‘Sace hi, bho gotama, imaṃ dhammaṃ bhavañceva gotamo ārādhako abhavissa, bhikkhū ca ārādhakā abhavissaṃsu, bhikkhuniyo ca ārādhikā abhavissaṃsu, upāsakā ca gihī odātavasanā brahmacārino ārādhakā abhavissaṃsu, upāsakā ca gihī odātavasanā kāmabhogino ārādhakā abhavissaṃsu, no ca kho upāsikā gihiniyo odātavasanā brahmacāriniyo ārādhikā abhavissaṃsu; evamidaṃ brahmacariyaṃ aparipūraṃ abhavissa tenaṅgena. Yasmā ca kho, bho gotama, imaṃ dhammaṃ bhavañceva gotamo ārādhako, bhikkhū ca ārādhakā, bhikkhuniyo ca ārādhikā, upāsakā ca gihī odātavasanā brahmacārino ārādhakā, upāsakā ca gihī odātavasanā kāmabhogino ārādhakā , upāsikā ca gihiniyo odātavasanā brahmacāriniyo ārādhikā; evamidaṃ brahmacariyaṃ paripūraṃ tenaṅgena.

    ‘‘सचे हि, भो गोतम, इमं धम्मं भवञ्‍चेव गोतमो आराधको अभविस्स, भिक्खू च आराधका अभविस्संसु, भिक्खुनियो च आराधिका अभविस्संसु, उपासका च गिही ओदातवसना ब्रह्मचारिनो आराधका अभविस्संसु, उपासका च गिही ओदातवसना कामभोगिनो आराधका अभविस्संसु, उपासिका च गिहिनियो ओदातवसना ब्रह्मचारिनियो आराधिका अभविस्संसु, नो च खो उपासिका गिहिनियो ओदातवसना कामभोगिनियो आराधिका अभविस्संसु; एवमिदं ब्रह्मचरियं अपरिपूरं अभविस्स तेनङ्गेन। यस्मा च खो, भो गोतम, इमं धम्मं भवञ्‍चेव गोतमो आराधको, भिक्खू च आराधका, भिक्खुनियो च आराधिका, उपासका च गिही ओदातवसना ब्रह्मचारिनो आराधका, उपासका च गिही ओदातवसना कामभोगिनो आराधका, उपासिका च गिहिनियो ओदातवसना ब्रह्मचारिनियो आराधिका, उपासिका च गिहिनियो ओदातवसना कामभोगिनियो आराधिका; एवमिदं ब्रह्मचरियं परिपूरं तेनङ्गेन।

    ‘‘Sace hi, bho gotama, imaṃ dhammaṃ bhavañceva gotamo ārādhako abhavissa, bhikkhū ca ārādhakā abhavissaṃsu, bhikkhuniyo ca ārādhikā abhavissaṃsu, upāsakā ca gihī odātavasanā brahmacārino ārādhakā abhavissaṃsu, upāsakā ca gihī odātavasanā kāmabhogino ārādhakā abhavissaṃsu, upāsikā ca gihiniyo odātavasanā brahmacāriniyo ārādhikā abhavissaṃsu, no ca kho upāsikā gihiniyo odātavasanā kāmabhoginiyo ārādhikā abhavissaṃsu; evamidaṃ brahmacariyaṃ aparipūraṃ abhavissa tenaṅgena. Yasmā ca kho, bho gotama, imaṃ dhammaṃ bhavañceva gotamo ārādhako, bhikkhū ca ārādhakā, bhikkhuniyo ca ārādhikā, upāsakā ca gihī odātavasanā brahmacārino ārādhakā, upāsakā ca gihī odātavasanā kāmabhogino ārādhakā, upāsikā ca gihiniyo odātavasanā brahmacāriniyo ārādhikā, upāsikā ca gihiniyo odātavasanā kāmabhoginiyo ārādhikā; evamidaṃ brahmacariyaṃ paripūraṃ tenaṅgena.

    १९७. ‘‘सेय्यथापि, भो गोतम, गङ्गा नदी समुद्दनिन्‍ना समुद्दपोणा समुद्दपब्भारा समुद्दं आहच्‍च तिट्ठति, एवमेवायं भोतो गोतमस्स परिसा सगहट्ठपब्बजिता निब्बाननिन्‍ना निब्बानपोणा निब्बानपब्भारा निब्बानं आहच्‍च तिट्ठति। अभिक्‍कन्तं, भो गोतम…पे॰… एसाहं भवन्तं गोतमं सरणं गच्छामि धम्मञ्‍च भिक्खुसङ्घञ्‍च। लभेय्याहं भोतो गोतमस्स सन्तिके पब्बज्‍जं, लभेय्यं उपसम्पद’’न्ति । ‘‘यो खो, वच्छ, अञ्‍ञतित्थियपुब्बो इमस्मिं धम्मविनये आकङ्खति पब्बज्‍जं, आकङ्खति उपसम्पदं, सो चत्तारो मासे परिवसति। चतुन्‍नं मासानं अच्‍चयेन आरद्धचित्ता भिक्खू पब्बाजेन्ति उपसम्पादेन्ति भिक्खुभावाय; अपि च मेत्थ पुग्गलवेमत्तता विदिता’’ति। ‘‘सचे, भन्ते, अञ्‍ञतित्थियपुब्बा इमस्मिं धम्मविनये आकङ्खन्ता पब्बज्‍जं, आकङ्खन्ता उपसम्पदं चत्तारो मासे परिवसन्ति, चतुन्‍नं मासानं अच्‍चयेन आरद्धचित्ता भिक्खू पब्बाजेन्ति उपसम्पादेन्ति भिक्खुभावाय; अहं चत्तारि वस्सानि परिवसिस्सामि। चतुन्‍नं वस्सानं अच्‍चयेन आरद्धचित्ता भिक्खू पब्बाजेन्तु उपसम्पादेन्तु भिक्खुभावाया’’ति। अलत्थ खो वच्छगोत्तो परिब्बाजको भगवतो सन्तिके पब्बज्‍जं अलत्थ उपसम्पदं।

    197. ‘‘Seyyathāpi, bho gotama, gaṅgā nadī samuddaninnā samuddapoṇā samuddapabbhārā samuddaṃ āhacca tiṭṭhati, evamevāyaṃ bhoto gotamassa parisā sagahaṭṭhapabbajitā nibbānaninnā nibbānapoṇā nibbānapabbhārā nibbānaṃ āhacca tiṭṭhati. Abhikkantaṃ, bho gotama…pe… esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṃ bhoto gotamassa santike pabbajjaṃ, labheyyaṃ upasampada’’nti . ‘‘Yo kho, vaccha, aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ, ākaṅkhati upasampadaṃ, so cattāro māse parivasati. Catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya; api ca mettha puggalavemattatā viditā’’ti. ‘‘Sace, bhante, aññatitthiyapubbā imasmiṃ dhammavinaye ākaṅkhantā pabbajjaṃ, ākaṅkhantā upasampadaṃ cattāro māse parivasanti, catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya; ahaṃ cattāri vassāni parivasissāmi. Catunnaṃ vassānaṃ accayena āraddhacittā bhikkhū pabbājentu upasampādentu bhikkhubhāvāyā’’ti. Alattha kho vacchagotto paribbājako bhagavato santike pabbajjaṃ alattha upasampadaṃ.

    अचिरूपसम्पन्‍नो खो पनायस्मा वच्छगोत्तो अद्धमासूपसम्पन्‍नो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्‍नो खो आयस्मा वच्छगोत्तो भगवन्तं एतदवोच – ‘‘यावतकं, भन्ते, सेखेन ञाणेन सेखाय विज्‍जाय पत्तब्बं, अनुप्पत्तं तं मया; उत्तरि च मे 3 भगवा धम्मं देसेतू’’ति। ‘‘तेन हि त्वं, वच्छ, द्वे धम्मे उत्तरि भावेहि – समथञ्‍च विपस्सनञ्‍च। इमे खो ते, वच्छ, द्वे धम्मा उत्तरि भाविता – समथो च विपस्सना च – अनेकधातुपटिवेधाय संवत्तिस्सन्ति।

    Acirūpasampanno kho panāyasmā vacchagotto addhamāsūpasampanno yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā vacchagotto bhagavantaṃ etadavoca – ‘‘yāvatakaṃ, bhante, sekhena ñāṇena sekhāya vijjāya pattabbaṃ, anuppattaṃ taṃ mayā; uttari ca me 4 bhagavā dhammaṃ desetū’’ti. ‘‘Tena hi tvaṃ, vaccha, dve dhamme uttari bhāvehi – samathañca vipassanañca. Ime kho te, vaccha, dve dhammā uttari bhāvitā – samatho ca vipassanā ca – anekadhātupaṭivedhāya saṃvattissanti.

    १९८. ‘‘सो त्वं, वच्छ, यावदेव 5 आकङ्खिस्ससि – ‘अनेकविहितं इद्धिविधं पच्‍चनुभवेय्यं – एकोपि हुत्वा बहुधा अस्सं, बहुधापि हुत्वा एको अस्सं; आविभावं, तिरोभावं; तिरोकुट्टं तिरोपाकारं तिरोपब्बतं असज्‍जमानो गच्छेय्यं, सेय्यथापि आकासे; पथवियापि उम्मुज्‍जनिमुज्‍जं करेय्यं, सेय्यथापि उदके; उदकेपि अभिज्‍जमाने गच्छेय्यं, सेय्यथापि पथवियं; आकासेपि पल्‍लङ्केन कमेय्यं, सेय्यथापि पक्खी सकुणो; इमेपि चन्दिमसूरिये एवंमहिद्धिके एवंमहानुभावे पाणिना परिमसेय्यं, परिमज्‍जेय्यं; यावब्रह्मलोकापि कायेन वसं वत्तेय्य’न्ति, तत्र तत्रेव सक्खिभब्बतं पापुणिस्ससि, सति सतिआयतने।

    198. ‘‘So tvaṃ, vaccha, yāvadeva 6 ākaṅkhissasi – ‘anekavihitaṃ iddhividhaṃ paccanubhaveyyaṃ – ekopi hutvā bahudhā assaṃ, bahudhāpi hutvā eko assaṃ; āvibhāvaṃ, tirobhāvaṃ; tirokuṭṭaṃ tiropākāraṃ tiropabbataṃ asajjamāno gaccheyyaṃ, seyyathāpi ākāse; pathaviyāpi ummujjanimujjaṃ kareyyaṃ, seyyathāpi udake; udakepi abhijjamāne gaccheyyaṃ, seyyathāpi pathaviyaṃ; ākāsepi pallaṅkena kameyyaṃ, seyyathāpi pakkhī sakuṇo; imepi candimasūriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimaseyyaṃ, parimajjeyyaṃ; yāvabrahmalokāpi kāyena vasaṃ vatteyya’nti, tatra tatreva sakkhibhabbataṃ pāpuṇissasi, sati satiāyatane.

    ‘‘सो त्वं, वच्छ, यावदेव आकङ्खिस्ससि – ‘दिब्बाय सोतधातुया विसुद्धाय अतिक्‍कन्तमानुसिकाय उभो सद्दे सुणेय्यं – दिब्बे च मानुसे च, ये दूरे सन्तिके चा’ति, तत्र तत्रेव सक्खिभब्बतं पापुणिस्ससि, सति सतिआयतने।

    ‘‘So tvaṃ, vaccha, yāvadeva ākaṅkhissasi – ‘dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇeyyaṃ – dibbe ca mānuse ca, ye dūre santike cā’ti, tatra tatreva sakkhibhabbataṃ pāpuṇissasi, sati satiāyatane.

    ‘‘सो त्वं, वच्छ, यावदेव आकङ्खिस्ससि – ‘परसत्तानं परपुग्गलानं चेतसा चेतो परिच्‍च पजानेय्यं – सरागं वा चित्तं सरागं चित्तन्ति पजानेय्यं, वीतरागं वा चित्तं वीतरागं चित्तन्ति पजानेय्यं; सदोसं वा चित्तं सदोसं चित्तन्ति पजानेय्यं, वीतदोसं वा चित्तं वीतदोसं चित्तन्ति पजानेय्यं; समोहं वा चित्तं समोहं चित्तन्ति पजानेय्यं, वीतमोहं वा चित्तं वीतमोहं चित्तन्ति पजानेय्यं; संखित्तं वा चित्तं संखित्तं चित्तन्ति पजानेय्यं, विक्खित्तं वा चित्तं विक्खित्तं चित्तन्ति पजानेय्यं; महग्गतं वा चित्तं महग्गतं चित्तन्ति पजानेय्यं, अमहग्गतं वा चित्तं अमहग्गतं चित्तन्ति पजानेय्यं; सउत्तरं वा चित्तं सउत्तरं चित्तन्ति पजानेय्यं, अनुत्तरं वा चित्तं अनुत्तरं चित्तन्ति पजानेय्यं; समाहितं वा चित्तं समाहितं चित्तन्ति पजानेय्यं, असमाहितं वा चित्तं असमाहितं चित्तन्ति पजानेय्यं; विमुत्तं वा चित्तं विमुत्तं चित्तन्ति पजानेय्यं, अविमुत्तं वा चित्तं अविमुत्तं चित्तन्ति पजानेय्य’न्ति, तत्र तत्रेव सक्खिभब्बतं पापुणिस्ससि, सति सतिआयतने।

    ‘‘So tvaṃ, vaccha, yāvadeva ākaṅkhissasi – ‘parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajāneyyaṃ – sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajāneyyaṃ, vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajāneyyaṃ; sadosaṃ vā cittaṃ sadosaṃ cittanti pajāneyyaṃ, vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajāneyyaṃ; samohaṃ vā cittaṃ samohaṃ cittanti pajāneyyaṃ, vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajāneyyaṃ; saṃkhittaṃ vā cittaṃ saṃkhittaṃ cittanti pajāneyyaṃ, vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajāneyyaṃ; mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajāneyyaṃ, amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajāneyyaṃ; sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajāneyyaṃ, anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajāneyyaṃ; samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajāneyyaṃ, asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajāneyyaṃ; vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajāneyyaṃ, avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajāneyya’nti, tatra tatreva sakkhibhabbataṃ pāpuṇissasi, sati satiāyatane.

    ‘‘सो त्वं, वच्छ, यावदेव आकङ्खिस्ससि – ‘अनेकविहितं पुब्बेनिवासं अनुस्सरेय्यं, सेय्यथिदं – एकम्पि जातिं द्वेपि जातियो तिस्सोपि जातियो चतस्सोपि जातियो पञ्‍चपि जातियो दसपि जातियो वीसम्पि जातियो तिंसम्पि जातियो चत्तालीसम्पि जातियो पञ्‍ञासम्पि जातियो जातिसतम्पि जातिसहस्सम्पि जातिसतसहस्सम्पि; अनेकेपि संवट्टकप्पे अनेकेपि विवट्टकप्पे अनेकेपि संवट्टविवट्टकप्पे – अमुत्रासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो, सो ततो चुतो अमुत्र उदपादिं; तत्रापासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो, सो ततो चुतो इधूपपन्‍नोति; इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरेय्य’न्ति, तत्र तत्रेव सक्खिभब्बतं पापुणिस्ससि, सति सतिआयतने।

    ‘‘So tvaṃ, vaccha, yāvadeva ākaṅkhissasi – ‘anekavihitaṃ pubbenivāsaṃ anussareyyaṃ, seyyathidaṃ – ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi; anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe – amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapannoti; iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussareyya’nti, tatra tatreva sakkhibhabbataṃ pāpuṇissasi, sati satiāyatane.

    ‘‘सो त्वं, वच्छ, यावदेव आकङ्खिस्ससि – ‘दिब्बेन चक्खुना विसुद्धेन अतिक्‍कन्तमानुसकेन सत्ते पस्सेय्यं चवमाने उपपज्‍जमाने हीने पणीते सुवण्णे दुब्बण्णे सुगते दुग्गते यथाकम्मूपगे सत्ते पजानेय्यं – इमे वत भोन्तो सत्ता कायदुच्‍चरितेन समन्‍नागता वचीदुच्‍चरितेन समन्‍नागता मनोदुच्‍चरितेन समन्‍नागता अरियानं उपवादका मिच्छादिट्ठिका मिच्छादिट्ठिकम्मसमादाना, ते कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपन्‍ना; इमे वा पन भोन्तो सत्ता कायसुचरितेन समन्‍नागता वचीसुचरितेन समन्‍नागता मनोसुचरितेन समन्‍नागता अरियानं अनुपवादका सम्मादिट्ठिका सम्मादिट्ठिकम्मसमादाना, ते कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्‍नाति; इति दिब्बेन चक्खुना विसुद्धेन अतिक्‍कन्तमानुसकेन सत्ते पस्सेय्यं चवमाने उपपज्‍जमाने हीने पणीते सुवण्णे दुब्बण्णे सुगते दुग्गते यथाकम्मूपगे सत्ते पजानेय्य’न्ति, तत्र तत्रेव सक्खिभब्बतं पापुणिस्ससि, सति सतिआयतने।

    ‘‘So tvaṃ, vaccha, yāvadeva ākaṅkhissasi – ‘dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyaṃ – ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā; ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannāti; iti dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyya’nti, tatra tatreva sakkhibhabbataṃ pāpuṇissasi, sati satiāyatane.

    ‘‘सो त्वं, वच्छ, यावदेव आकङ्खिस्ससि – ‘आसवानं खया अनासवं चेतोविमुत्तिं पञ्‍ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहरेय्य’न्ति, तत्र तत्रेव सक्खिभब्बतं पापुणिस्ससि, सति सतिआयतने’’ति।

    ‘‘So tvaṃ, vaccha, yāvadeva ākaṅkhissasi – ‘āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya’nti, tatra tatreva sakkhibhabbataṃ pāpuṇissasi, sati satiāyatane’’ti.

    १९९. अथ खो आयस्मा वच्छगोत्तो भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्‍कामि। अथ खो आयस्मा वच्छगोत्तो एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरन्तो नचिरस्सेव – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहासि। ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति अब्भञ्‍ञासि। अञ्‍ञतरो खो पनायस्मा वच्छगोत्तो अरहतं अहोसि।

    199. Atha kho āyasmā vacchagotto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho āyasmā vacchagotto eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti abbhaññāsi. Aññataro kho panāyasmā vacchagotto arahataṃ ahosi.

    २००. तेन खो पन समयेन सम्बहुला भिक्खू भगवन्तं दस्सनाय गच्छन्ति। अद्दसा खो आयस्मा वच्छगोत्तो ते भिक्खू दूरतोव आगच्छन्ते। दिस्वान येन ते भिक्खू तेनुपसङ्कमि; उपसङ्कमित्वा ते भिक्खू एतदवोच – ‘‘हन्द! कहं पन तुम्हे आयस्मन्तो गच्छथा’’ति? ‘‘भगवन्तं खो मयं, आवुसो, दस्सनाय गच्छामा’’ति । ‘‘तेनहायस्मन्तो मम वचनेन भगवतो पादे सिरसा वन्दथ, एवञ्‍च वदेथ – ‘वच्छगोत्तो, भन्ते, भिक्खु भगवतो पादे सिरसा वन्दति, एवञ्‍च वदेति – परिचिण्णो मे भगवा, परिचिण्णो मे सुगतो’’’ति। ‘‘एवमावुसो’’ति खो ते भिक्खू आयस्मतो वच्छगोत्तस्स पच्‍चस्सोसुं। अथ खो ते भिक्खू येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्‍ना खो ते भिक्खू भगवन्तं एतदवोचुं – ‘‘आयस्मा, भन्ते, वच्छगोत्तो भगवतो पादे सिरसा वन्दति, एवञ्‍च वदेति – ‘परिचिण्णो मे भगवा, परिचिण्णो मे सुगतो’’’ति। ‘‘पुब्बेव मे, भिक्खवे, वच्छगोत्तो भिक्खु चेतसा चेतो परिच्‍च विदितो – ‘तेविज्‍जो वच्छगोत्तो भिक्खु महिद्धिको महानुभावो’ति। देवतापि मे एतमत्थं आरोचेसुं – ‘तेविज्‍जो, भन्ते, वच्छगोत्तो भिक्खु महिद्धिको महानुभावो’’’ति।

    200. Tena kho pana samayena sambahulā bhikkhū bhagavantaṃ dassanāya gacchanti. Addasā kho āyasmā vacchagotto te bhikkhū dūratova āgacchante. Disvāna yena te bhikkhū tenupasaṅkami; upasaṅkamitvā te bhikkhū etadavoca – ‘‘handa! Kahaṃ pana tumhe āyasmanto gacchathā’’ti? ‘‘Bhagavantaṃ kho mayaṃ, āvuso, dassanāya gacchāmā’’ti . ‘‘Tenahāyasmanto mama vacanena bhagavato pāde sirasā vandatha, evañca vadetha – ‘vacchagotto, bhante, bhikkhu bhagavato pāde sirasā vandati, evañca vadeti – pariciṇṇo me bhagavā, pariciṇṇo me sugato’’’ti. ‘‘Evamāvuso’’ti kho te bhikkhū āyasmato vacchagottassa paccassosuṃ. Atha kho te bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – ‘‘āyasmā, bhante, vacchagotto bhagavato pāde sirasā vandati, evañca vadeti – ‘pariciṇṇo me bhagavā, pariciṇṇo me sugato’’’ti. ‘‘Pubbeva me, bhikkhave, vacchagotto bhikkhu cetasā ceto paricca vidito – ‘tevijjo vacchagotto bhikkhu mahiddhiko mahānubhāvo’ti. Devatāpi me etamatthaṃ ārocesuṃ – ‘tevijjo, bhante, vacchagotto bhikkhu mahiddhiko mahānubhāvo’’’ti.

    इदमवोच भगवा। अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति।

    Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

    महावच्छसुत्तं निट्ठितं ततियं।

    Mahāvacchasuttaṃ niṭṭhitaṃ tatiyaṃ.







    Footnotes:
    1. सावको आसवानं खया (सी॰ स्या॰ कं॰ पी॰) एवमुपरिपि
    2. sāvako āsavānaṃ khayā (sī. syā. kaṃ. pī.) evamuparipi
    3. उत्तरिं मे (सी॰ स्या॰ कं॰ पी॰)
    4. uttariṃ me (sī. syā. kaṃ. pī.)
    5. यावदे (पी॰)
    6. yāvade (pī.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ३. महावच्छसुत्तवण्णना • 3. Mahāvacchasuttavaṇṇanā

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / ३. महावच्छसुत्तवण्णना • 3. Mahāvacchasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact