Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय • Majjhimanikāya

    ३. महावेदल्‍लसुत्तं

    3. Mahāvedallasuttaṃ

    ४४९. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। अथ खो आयस्मा महाकोट्ठिको सायन्हसमयं पटिसल्‍लाना वुट्ठितो येनायस्मा सारिपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मता सारिपुत्तेन सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्‍नो खो आयस्मा महाकोट्ठिको आयस्मन्तं सारिपुत्तं एतदवोच –

    449. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā mahākoṭṭhiko sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā mahākoṭṭhiko āyasmantaṃ sāriputtaṃ etadavoca –

    ‘‘‘दुप्पञ्‍ञो दुप्पञ्‍ञो’ति, आवुसो, वुच्‍चति। कित्तावता नु खो, आवुसो, दुप्पञ्‍ञोति वुच्‍चती’’ति?

    ‘‘‘Duppañño duppañño’ti, āvuso, vuccati. Kittāvatā nu kho, āvuso, duppaññoti vuccatī’’ti?

    ‘‘‘नप्पजानाति नप्पजानाती’ति खो, आवुसो, तस्मा दुप्पञ्‍ञोति वुच्‍चति।

    ‘‘‘Nappajānāti nappajānātī’ti kho, āvuso, tasmā duppaññoti vuccati.

    ‘‘किञ्‍च नप्पजानाति? ‘इदं दुक्ख’न्ति नप्पजानाति, ‘अयं दुक्खसमुदयो’ति नप्पजानाति, ‘अयं दुक्खनिरोधो’ति नप्पजानाति, ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति नप्पजानाति। ‘नप्पजानाति नप्पजानाती’ति खो, आवुसो, तस्मा दुप्पञ्‍ञोति वुच्‍चती’’ति।

    ‘‘Kiñca nappajānāti? ‘Idaṃ dukkha’nti nappajānāti, ‘ayaṃ dukkhasamudayo’ti nappajānāti, ‘ayaṃ dukkhanirodho’ti nappajānāti, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti nappajānāti. ‘Nappajānāti nappajānātī’ti kho, āvuso, tasmā duppaññoti vuccatī’’ti.

    ‘‘‘साधावुसो’ति खो आयस्मा महाकोट्ठिको आयस्मतो सारिपुत्तस्स भासितं अभिनन्दित्वा अनुमोदित्वा आयस्मन्तं सारिपुत्तं उत्तरिं पञ्हं अपुच्छि –

    ‘‘‘Sādhāvuso’ti kho āyasmā mahākoṭṭhiko āyasmato sāriputtassa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ sāriputtaṃ uttariṃ pañhaṃ apucchi –

    ‘‘‘पञ्‍ञवा पञ्‍ञवा’ति, आवुसो, वुच्‍चति। कित्तावता नु खो, आवुसो, पञ्‍ञवाति वुच्‍चती’’ति?

    ‘‘‘Paññavā paññavā’ti, āvuso, vuccati. Kittāvatā nu kho, āvuso, paññavāti vuccatī’’ti?

    ‘‘‘पजानाति पजानाती’ति खो, आवुसो, तस्मा पञ्‍ञवाति वुच्‍चति।

    ‘‘‘Pajānāti pajānātī’ti kho, āvuso, tasmā paññavāti vuccati.

    ‘‘किञ्‍च पजानाति? ‘इदं दुक्ख’न्ति पजानाति, ‘अयं दुक्खसमुदयो’ति पजानाति, ‘अयं दुक्खनिरोधो’ति पजानाति, ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति पजानाति। ‘पजानाति पजानाती’ति खो, आवुसो, तस्मा पञ्‍ञवाति वुच्‍चती’’ति।

    ‘‘Kiñca pajānāti? ‘Idaṃ dukkha’nti pajānāti, ‘ayaṃ dukkhasamudayo’ti pajānāti, ‘ayaṃ dukkhanirodho’ti pajānāti, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti pajānāti. ‘Pajānāti pajānātī’ti kho, āvuso, tasmā paññavāti vuccatī’’ti.

    ‘‘‘विञ्‍ञाणं विञ्‍ञाण’न्ति, आवुसो, वुच्‍चति। कित्तावता नु खो, आवुसो, विञ्‍ञाणन्ति वुच्‍चती’’ति?

    ‘‘‘Viññāṇaṃ viññāṇa’nti, āvuso, vuccati. Kittāvatā nu kho, āvuso, viññāṇanti vuccatī’’ti?

    ‘‘‘विजानाति विजानाती’ति खो, आवुसो, तस्मा विञ्‍ञाणन्ति वुच्‍चति।

    ‘‘‘Vijānāti vijānātī’ti kho, āvuso, tasmā viññāṇanti vuccati.

    ‘‘किञ्‍च विजानाति? सुखन्तिपि विजानाति, दुक्खन्तिपि विजानाति, अदुक्खमसुखन्तिपि विजानाति। ‘विजानाति विजानाती’ति खो, आवुसो, तस्मा विञ्‍ञाणन्ति वुच्‍चती’’ति।

    ‘‘Kiñca vijānāti? Sukhantipi vijānāti, dukkhantipi vijānāti, adukkhamasukhantipi vijānāti. ‘Vijānāti vijānātī’ti kho, āvuso, tasmā viññāṇanti vuccatī’’ti.

    ‘‘या चावुसो, पञ्‍ञा यञ्‍च विञ्‍ञाणं – इमे धम्मा संसट्ठा उदाहु विसंसट्ठा? लब्भा च पनिमेसं धम्मानं विनिब्भुजित्वा 1 विनिब्भुजित्वा नानाकरणं पञ्‍ञापेतु’’न्ति? ‘‘या चावुसो, पञ्‍ञा यञ्‍च विञ्‍ञाणं – इमे धम्मा संसट्ठा, नो विसंसट्ठा। न च लब्भा इमेसं धम्मानं विनिब्भुजित्वा विनिब्भुजित्वा नानाकरणं पञ्‍ञापेतुं। यं हावुसो 2, पजानाति तं विजानाति, यं विजानाति तं पजानाति। तस्मा इमे धम्मा संसट्ठा, नो विसंसट्ठा। न च लब्भा इमेसं धम्मानं विनिब्भुजित्वा विनिब्भुजित्वा नानाकरणं पञ्‍ञापेतु’’न्ति।

    ‘‘Yā cāvuso, paññā yañca viññāṇaṃ – ime dhammā saṃsaṭṭhā udāhu visaṃsaṭṭhā? Labbhā ca panimesaṃ dhammānaṃ vinibbhujitvā 3 vinibbhujitvā nānākaraṇaṃ paññāpetu’’nti? ‘‘Yā cāvuso, paññā yañca viññāṇaṃ – ime dhammā saṃsaṭṭhā, no visaṃsaṭṭhā. Na ca labbhā imesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetuṃ. Yaṃ hāvuso 4, pajānāti taṃ vijānāti, yaṃ vijānāti taṃ pajānāti. Tasmā ime dhammā saṃsaṭṭhā, no visaṃsaṭṭhā. Na ca labbhā imesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetu’’nti.

    ‘‘या चावुसो, पञ्‍ञा यञ्‍च विञ्‍ञाणं – इमेसं धम्मानं संसट्ठानं नो विसंसट्ठानं किं नानाकरण’’न्ति? ‘‘या चावुसो, पञ्‍ञा यञ्‍च विञ्‍ञाणं – इमेसं धम्मानं संसट्ठानं नो विसंसट्ठानं पञ्‍ञा भावेतब्बा, विञ्‍ञाणं परिञ्‍ञेय्यं। इदं नेसं नानाकरण’’न्ति।

    ‘‘Yā cāvuso, paññā yañca viññāṇaṃ – imesaṃ dhammānaṃ saṃsaṭṭhānaṃ no visaṃsaṭṭhānaṃ kiṃ nānākaraṇa’’nti? ‘‘Yā cāvuso, paññā yañca viññāṇaṃ – imesaṃ dhammānaṃ saṃsaṭṭhānaṃ no visaṃsaṭṭhānaṃ paññā bhāvetabbā, viññāṇaṃ pariññeyyaṃ. Idaṃ nesaṃ nānākaraṇa’’nti.

    ४५०. ‘‘‘वेदना वेदना’ति, आवुसो, वुच्‍चति। कित्तावता नु खो, आवुसो , वेदनाति वुच्‍चती’’ति?

    450. ‘‘‘Vedanā vedanā’ti, āvuso, vuccati. Kittāvatā nu kho, āvuso , vedanāti vuccatī’’ti?

    ‘‘‘वेदेति वेदेती’ति खो, आवुसो, तस्मा वेदनाति वुच्‍चति।

    ‘‘‘Vedeti vedetī’ti kho, āvuso, tasmā vedanāti vuccati.

    ‘‘किञ्‍च वेदेति? सुखम्पि वेदेति, दुक्खम्पि वेदेति, अदुक्खमसुखम्पि वेदेति। ‘वेदेति वेदेती’ति खो, आवुसो, तस्मा वेदनाति वुच्‍चती’’ति।

    ‘‘Kiñca vedeti? Sukhampi vedeti, dukkhampi vedeti, adukkhamasukhampi vedeti. ‘Vedeti vedetī’ti kho, āvuso, tasmā vedanāti vuccatī’’ti.

    ‘‘‘सञ्‍ञा सञ्‍ञा’ति, आवुसो, वुच्‍चति। कित्तावता नु खो, आवुसो, सञ्‍ञाति वुच्‍चती’’ति?

    ‘‘‘Saññā saññā’ti, āvuso, vuccati. Kittāvatā nu kho, āvuso, saññāti vuccatī’’ti?

    ‘‘‘सञ्‍जानाति सञ्‍जानाती’ति खो, आवुसो, तस्मा सञ्‍ञाति वुच्‍चति।

    ‘‘‘Sañjānāti sañjānātī’ti kho, āvuso, tasmā saññāti vuccati.

    ‘‘किञ्‍च सञ्‍जानाति? नीलकम्पि सञ्‍जानाति, पीतकम्पि सञ्‍जानाति, लोहितकम्पि सञ्‍जानाति, ओदातम्पि सञ्‍जानाति। ‘सञ्‍जानाति सञ्‍जानाती’ति खो, आवुसो, तस्मा सञ्‍ञाति वुच्‍चती’’ति।

    ‘‘Kiñca sañjānāti? Nīlakampi sañjānāti, pītakampi sañjānāti, lohitakampi sañjānāti, odātampi sañjānāti. ‘Sañjānāti sañjānātī’ti kho, āvuso, tasmā saññāti vuccatī’’ti.

    ‘‘या चावुसो, वेदना या च सञ्‍ञा यञ्‍च विञ्‍ञाणं – इमे धम्मा संसट्ठा उदाहु विसंसट्ठा? लब्भा च पनिमेसं धम्मानं विनिब्भुजित्वा विनिब्भुजित्वा नानाकरणं पञ्‍ञापेतु’’न्ति? ‘‘या चावुसो, वेदना या च सञ्‍ञा यञ्‍च विञ्‍ञाणं – इमे धम्मा संसट्ठा, नो विसंसट्ठा। न च लब्भा इमेसं धम्मानं विनिब्भुजित्वा विनिब्भुजित्वा नानाकरणं पञ्‍ञापेतुं। यं हावुसो 5, वेदेति तं सञ्‍जानाति, यं सञ्‍जानाति तं विजानाति। तस्मा इमे धम्मा संसट्ठा नो विसंसट्ठा। न च लब्भा इमेसं धम्मानं विनिब्भुजित्वा विनिब्भुजित्वा नानाकरणं पञ्‍ञापेतु’’न्ति।

    ‘‘Yā cāvuso, vedanā yā ca saññā yañca viññāṇaṃ – ime dhammā saṃsaṭṭhā udāhu visaṃsaṭṭhā? Labbhā ca panimesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetu’’nti? ‘‘Yā cāvuso, vedanā yā ca saññā yañca viññāṇaṃ – ime dhammā saṃsaṭṭhā, no visaṃsaṭṭhā. Na ca labbhā imesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetuṃ. Yaṃ hāvuso 6, vedeti taṃ sañjānāti, yaṃ sañjānāti taṃ vijānāti. Tasmā ime dhammā saṃsaṭṭhā no visaṃsaṭṭhā. Na ca labbhā imesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetu’’nti.

    ४५१. ‘‘निस्सट्ठेन हावुसो 7, पञ्‍चहि इन्द्रियेहि परिसुद्धेन मनोविञ्‍ञाणेन किं नेय्य’’न्ति?

    451. ‘‘Nissaṭṭhena hāvuso 8, pañcahi indriyehi parisuddhena manoviññāṇena kiṃ neyya’’nti?

    ‘‘निस्सट्ठेन आवुसो, पञ्‍चहि इन्द्रियेहि परिसुद्धेन मनोविञ्‍ञाणेन ‘अनन्तो आकासो’ति आकासानञ्‍चायतनं नेय्यं, ‘अनन्तं विञ्‍ञाण’न्ति विञ्‍ञाणञ्‍चायतनं नेय्यं, ‘नत्थि किञ्‍ची’ति आकिञ्‍चञ्‍ञायतनं नेय्य’’न्ति।

    ‘‘Nissaṭṭhena āvuso, pañcahi indriyehi parisuddhena manoviññāṇena ‘ananto ākāso’ti ākāsānañcāyatanaṃ neyyaṃ, ‘anantaṃ viññāṇa’nti viññāṇañcāyatanaṃ neyyaṃ, ‘natthi kiñcī’ti ākiñcaññāyatanaṃ neyya’’nti.

    ‘‘नेय्यं पनावुसो, धम्मं केन पजानाती’’ति?

    ‘‘Neyyaṃ panāvuso, dhammaṃ kena pajānātī’’ti?

    ‘‘नेय्यं खो, आवुसो, धम्मं पञ्‍ञाचक्खुना पजानाती’’ति।

    ‘‘Neyyaṃ kho, āvuso, dhammaṃ paññācakkhunā pajānātī’’ti.

    ‘‘पञ्‍ञा पनावुसो, किमत्थिया’’ति?

    ‘‘Paññā panāvuso, kimatthiyā’’ti?

    ‘‘पञ्‍ञा खो, आवुसो, अभिञ्‍ञत्था परिञ्‍ञत्था पहानत्था’’ति।

    ‘‘Paññā kho, āvuso, abhiññatthā pariññatthā pahānatthā’’ti.

    ४५२. ‘‘कति पनावुसो, पच्‍चया सम्मादिट्ठिया उप्पादाया’’ति?

    452. ‘‘Kati panāvuso, paccayā sammādiṭṭhiyā uppādāyā’’ti?

    ‘‘द्वे खो, आवुसो, पच्‍चया सम्मादिट्ठिया उप्पादाय – परतो च घोसो, योनिसो च मनसिकारो। इमे खो, आवुसो, द्वे पच्‍चया सम्मादिट्ठिया उप्पादाया’’ति।

    ‘‘Dve kho, āvuso, paccayā sammādiṭṭhiyā uppādāya – parato ca ghoso, yoniso ca manasikāro. Ime kho, āvuso, dve paccayā sammādiṭṭhiyā uppādāyā’’ti.

    ‘‘कतिहि पनावुसो, अङ्गेहि अनुग्गहिता सम्मादिट्ठि चेतोविमुत्तिफला च होति चेतोविमुत्तिफलानिसंसा च, पञ्‍ञाविमुत्तिफला च होति पञ्‍ञाविमुत्तिफलानिसंसा चा’’ति?

    ‘‘Katihi panāvuso, aṅgehi anuggahitā sammādiṭṭhi cetovimuttiphalā ca hoti cetovimuttiphalānisaṃsā ca, paññāvimuttiphalā ca hoti paññāvimuttiphalānisaṃsā cā’’ti?

    ‘‘पञ्‍चहि खो, आवुसो, अङ्गेहि अनुग्गहिता सम्मादिट्ठि चेतोविमुत्तिफला च होति चेतोविमुत्तिफलानिसंसा च, पञ्‍ञाविमुत्तिफला च होति पञ्‍ञाविमुत्तिफलानिसंसा च। इधावुसो, सम्मादिट्ठि सीलानुग्गहिता च होति, सुतानुग्गहिता च होति, साकच्छानुग्गहिता च होति, समथानुग्गहिता च होति, विपस्सनानुग्गहिता च होति। इमेहि खो, आवुसो, पञ्‍चहङ्गेहि अनुग्गहिता सम्मादिट्ठि चेतोविमुत्तिफला च होति चेतोविमुत्तिफलानिसंसा च, पञ्‍ञाविमुत्तिफला च होति पञ्‍ञाविमुत्तिफलानिसंसा चा’’ति।

    ‘‘Pañcahi kho, āvuso, aṅgehi anuggahitā sammādiṭṭhi cetovimuttiphalā ca hoti cetovimuttiphalānisaṃsā ca, paññāvimuttiphalā ca hoti paññāvimuttiphalānisaṃsā ca. Idhāvuso, sammādiṭṭhi sīlānuggahitā ca hoti, sutānuggahitā ca hoti, sākacchānuggahitā ca hoti, samathānuggahitā ca hoti, vipassanānuggahitā ca hoti. Imehi kho, āvuso, pañcahaṅgehi anuggahitā sammādiṭṭhi cetovimuttiphalā ca hoti cetovimuttiphalānisaṃsā ca, paññāvimuttiphalā ca hoti paññāvimuttiphalānisaṃsā cā’’ti.

    ४५३. ‘‘कति पनावुसो, भवा’’ति?

    453. ‘‘Kati panāvuso, bhavā’’ti?

    ‘‘तयोमे, आवुसो, भवा – कामभवो , रूपभवो, अरूपभवो’’ति।

    ‘‘Tayome, āvuso, bhavā – kāmabhavo , rūpabhavo, arūpabhavo’’ti.

    ‘‘कथं पनावुसो, आयतिं पुनब्भवाभिनिब्बत्ति होती’’ति?

    ‘‘Kathaṃ panāvuso, āyatiṃ punabbhavābhinibbatti hotī’’ti?

    ‘‘अविज्‍जानीवरणानं खो, आवुसो, सत्तानं तण्हासंयोजनानं तत्रतत्राभिनन्दना – एवं आयतिं पुनब्भवाभिनिब्बत्ति होती’’ति।

    ‘‘Avijjānīvaraṇānaṃ kho, āvuso, sattānaṃ taṇhāsaṃyojanānaṃ tatratatrābhinandanā – evaṃ āyatiṃ punabbhavābhinibbatti hotī’’ti.

    ‘‘कथं पनावुसो, आयतिं पुनब्भवाभिनिब्बत्ति न होती’’ति?

    ‘‘Kathaṃ panāvuso, āyatiṃ punabbhavābhinibbatti na hotī’’ti?

    ‘‘अविज्‍जाविरागा खो, आवुसो, विज्‍जुप्पादा तण्हानिरोधा – एवं आयतिं पुनब्भवाभिनिब्बत्ति न होती’’ति।

    ‘‘Avijjāvirāgā kho, āvuso, vijjuppādā taṇhānirodhā – evaṃ āyatiṃ punabbhavābhinibbatti na hotī’’ti.

    ४५४. ‘‘कतमं पनावुसो, पठमं झान’’न्ति?

    454. ‘‘Katamaṃ panāvuso, paṭhamaṃ jhāna’’nti?

    ‘‘इधावुसो, भिक्खु विविच्‍चेव कामेहि विविच्‍च अकुसलेहि धम्मेहि सवितक्‍कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्‍ज विहरति – इदं वुच्‍चति, आवुसो, पठमं झान’’न्ति।

    ‘‘Idhāvuso, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati – idaṃ vuccati, āvuso, paṭhamaṃ jhāna’’nti.

    ‘‘पठमं पनावुसो, झानं कतिअङ्गिक’’न्ति?

    ‘‘Paṭhamaṃ panāvuso, jhānaṃ katiaṅgika’’nti?

    ‘‘पठमं खो, आवुसो, झानं पञ्‍चङ्गिकं। इधावुसो, पठमं झानं समापन्‍नस्स भिक्खुनो वितक्‍को च वत्तति, विचारो च पीति च सुखञ्‍च चित्तेकग्गता च। पठमं खो, आवुसो, झानं एवं पञ्‍चङ्गिक’’न्ति।

    ‘‘Paṭhamaṃ kho, āvuso, jhānaṃ pañcaṅgikaṃ. Idhāvuso, paṭhamaṃ jhānaṃ samāpannassa bhikkhuno vitakko ca vattati, vicāro ca pīti ca sukhañca cittekaggatā ca. Paṭhamaṃ kho, āvuso, jhānaṃ evaṃ pañcaṅgika’’nti.

    ‘‘पठमं पनावुसो, झानं कतङ्गविप्पहीनं कतङ्गसमन्‍नागत’’न्ति?

    ‘‘Paṭhamaṃ panāvuso, jhānaṃ kataṅgavippahīnaṃ kataṅgasamannāgata’’nti?

    ‘‘पठमं खो, आवुसो, झानं पञ्‍चङ्गविप्पहीनं, पञ्‍चङ्गसमन्‍नागतं। इधावुसो, पठमं झानं समापन्‍नस्स भिक्खुनो कामच्छन्दो पहीनो होति, ब्यापादो पहीनो होति, थीनमिद्धं पहीनं होति, उद्धच्‍चकुक्‍कुच्‍चं पहीनं होति, विचिकिच्छा पहीना होति; वितक्‍को च वत्तति, विचारो च पीति च सुखञ्‍च चित्तेकग्गता च। पठमं खो, आवुसो, झानं एवं पञ्‍चङ्गविप्पहीनं पञ्‍चङ्गसमन्‍नागत’’न्ति।

    ‘‘Paṭhamaṃ kho, āvuso, jhānaṃ pañcaṅgavippahīnaṃ, pañcaṅgasamannāgataṃ. Idhāvuso, paṭhamaṃ jhānaṃ samāpannassa bhikkhuno kāmacchando pahīno hoti, byāpādo pahīno hoti, thīnamiddhaṃ pahīnaṃ hoti, uddhaccakukkuccaṃ pahīnaṃ hoti, vicikicchā pahīnā hoti; vitakko ca vattati, vicāro ca pīti ca sukhañca cittekaggatā ca. Paṭhamaṃ kho, āvuso, jhānaṃ evaṃ pañcaṅgavippahīnaṃ pañcaṅgasamannāgata’’nti.

    ४५५. ‘‘पञ्‍चिमानि , आवुसो, इन्द्रियानि नानाविसयानि नानागोचरानि, न अञ्‍ञमञ्‍ञस्स गोचरविसयं पच्‍चनुभोन्ति, सेय्यथिदं – चक्खुन्द्रियं, सोतिन्द्रियं, घानिन्द्रियं, जिव्हिन्द्रियं, कायिन्द्रियं। इमेसं खो, आवुसो, पञ्‍चन्‍नं इन्द्रियानं नानाविसयानं नानागोचरानं, न अञ्‍ञमञ्‍ञस्स गोचरविसयं पच्‍चनुभोन्तानं, किं पटिसरणं, को च नेसं गोचरविसयं पच्‍चनुभोती’’ति?

    455. ‘‘Pañcimāni , āvuso, indriyāni nānāvisayāni nānāgocarāni, na aññamaññassa gocaravisayaṃ paccanubhonti, seyyathidaṃ – cakkhundriyaṃ, sotindriyaṃ, ghānindriyaṃ, jivhindriyaṃ, kāyindriyaṃ. Imesaṃ kho, āvuso, pañcannaṃ indriyānaṃ nānāvisayānaṃ nānāgocarānaṃ, na aññamaññassa gocaravisayaṃ paccanubhontānaṃ, kiṃ paṭisaraṇaṃ, ko ca nesaṃ gocaravisayaṃ paccanubhotī’’ti?

    ‘‘पञ्‍चिमानि, आवुसो, इन्द्रियानि नानाविसयानि नानागोचरानि, न अञ्‍ञमञ्‍ञस्स गोचरविसयं पच्‍चनुभोन्ति, सेय्यथिदं – चक्खुन्द्रियं, सोतिन्द्रियं, घानिन्द्रियं, जिव्हिन्द्रियं, कायिन्द्रियं। इमेसं खो, आवुसो, पञ्‍चन्‍नं इन्द्रियानं नानाविसयानं नानागोचरानं, न अञ्‍ञमञ्‍ञस्स गोचरविसयं पच्‍चनुभोन्तानं, मनो पटिसरणं, मनो च नेसं गोचरविसयं पच्‍चनुभोती’’ति।

    ‘‘Pañcimāni, āvuso, indriyāni nānāvisayāni nānāgocarāni, na aññamaññassa gocaravisayaṃ paccanubhonti, seyyathidaṃ – cakkhundriyaṃ, sotindriyaṃ, ghānindriyaṃ, jivhindriyaṃ, kāyindriyaṃ. Imesaṃ kho, āvuso, pañcannaṃ indriyānaṃ nānāvisayānaṃ nānāgocarānaṃ, na aññamaññassa gocaravisayaṃ paccanubhontānaṃ, mano paṭisaraṇaṃ, mano ca nesaṃ gocaravisayaṃ paccanubhotī’’ti.

    ४५६. ‘‘पञ्‍चिमानि, आवुसो, इन्द्रियानि, सेय्यथिदं – चक्खुन्द्रियं, सोतिन्द्रियं, घानिन्द्रियं, जिव्हिन्द्रियं, कायिन्द्रियं। इमानि खो, आवुसो, पञ्‍चिन्द्रियानि किं पटिच्‍च तिट्ठन्ती’’ति?

    456. ‘‘Pañcimāni, āvuso, indriyāni, seyyathidaṃ – cakkhundriyaṃ, sotindriyaṃ, ghānindriyaṃ, jivhindriyaṃ, kāyindriyaṃ. Imāni kho, āvuso, pañcindriyāni kiṃ paṭicca tiṭṭhantī’’ti?

    ‘‘पञ्‍चिमानि, आवुसो, इन्द्रियानि, सेय्यथिदं – चक्खुन्द्रियं, सोतिन्द्रियं, घानिन्द्रियं, जिव्हिन्द्रियं, कायिन्द्रियं। इमानि खो, आवुसो, पञ्‍चिन्द्रियानि आयुं पटिच्‍च तिट्ठन्ती’’ति।

    ‘‘Pañcimāni, āvuso, indriyāni, seyyathidaṃ – cakkhundriyaṃ, sotindriyaṃ, ghānindriyaṃ, jivhindriyaṃ, kāyindriyaṃ. Imāni kho, āvuso, pañcindriyāni āyuṃ paṭicca tiṭṭhantī’’ti.

    ‘‘आयु पनावुसो, किं पटिच्‍च तिट्ठती’’ति?

    ‘‘Āyu panāvuso, kiṃ paṭicca tiṭṭhatī’’ti?

    ‘‘आयु उस्मं पटिच्‍च तिट्ठती’’ति।

    ‘‘Āyu usmaṃ paṭicca tiṭṭhatī’’ti.

    ‘‘उस्मा पनावुसो, किं पटिच्‍च तिट्ठती’’ति?

    ‘‘Usmā panāvuso, kiṃ paṭicca tiṭṭhatī’’ti?

    ‘‘उस्मा आयुं पटिच्‍च तिट्ठती’’ति।

    ‘‘Usmā āyuṃ paṭicca tiṭṭhatī’’ti.

    ‘‘इदानेव खो मयं, आवुसो, आयस्मतो सारिपुत्तस्स भासितं एवं आजानाम – ‘आयु उस्मं पटिच्‍च तिट्ठती’ति। इदानेव पन मयं, आवुसो, आयस्मतो सारिपुत्तस्स भासितं एवं आजानाम – ‘उस्मा आयुं पटिच्‍च तिट्ठती’ति।

    ‘‘Idāneva kho mayaṃ, āvuso, āyasmato sāriputtassa bhāsitaṃ evaṃ ājānāma – ‘āyu usmaṃ paṭicca tiṭṭhatī’ti. Idāneva pana mayaṃ, āvuso, āyasmato sāriputtassa bhāsitaṃ evaṃ ājānāma – ‘usmā āyuṃ paṭicca tiṭṭhatī’ti.

    ‘‘यथा कथं पनावुसो, इमस्स भासितस्स अत्थो दट्ठब्बो’’ति?

    ‘‘Yathā kathaṃ panāvuso, imassa bhāsitassa attho daṭṭhabbo’’ti?

    ‘‘तेन हावुसो, उपमं ते करिस्सामि; उपमायपिधेकच्‍चे विञ्‍ञू पुरिसा भासितस्स अत्थं आजानन्ति। सेय्यथापि, आवुसो, तेलप्पदीपस्स झायतो अच्‍चिं पटिच्‍च आभा पञ्‍ञायति, आभं पटिच्‍च अच्‍चि पञ्‍ञायति; एवमेव खो, आवुसो, आयु उस्मं पटिच्‍च तिट्ठति, उस्मा आयुं पटिच्‍च तिट्ठती’’ति।

    ‘‘Tena hāvuso, upamaṃ te karissāmi; upamāyapidhekacce viññū purisā bhāsitassa atthaṃ ājānanti. Seyyathāpi, āvuso, telappadīpassa jhāyato acciṃ paṭicca ābhā paññāyati, ābhaṃ paṭicca acci paññāyati; evameva kho, āvuso, āyu usmaṃ paṭicca tiṭṭhati, usmā āyuṃ paṭicca tiṭṭhatī’’ti.

    ४५७. ‘‘तेव नु खो, आवुसो, आयुसङ्खारा, ते वेदनिया धम्मा उदाहु अञ्‍ञे आयुसङ्खारा अञ्‍ञे वेदनिया धम्मा’’ति? ‘‘न खो , आवुसो, तेव आयुसङ्खारा ते वेदनिया धम्मा। ते च हावुसो, आयुसङ्खारा अभविंसु ते वेदनिया धम्मा, न यिदं सञ्‍ञावेदयितनिरोधं समापन्‍नस्स भिक्खुनो वुट्ठानं पञ्‍ञायेथ। यस्मा च खो, आवुसो, अञ्‍ञे आयुसङ्खारा अञ्‍ञे वेदनिया धम्मा, तस्मा सञ्‍ञावेदयितनिरोधं समापन्‍नस्स भिक्खुनो वुट्ठानं पञ्‍ञायती’’ति।

    457. ‘‘Teva nu kho, āvuso, āyusaṅkhārā, te vedaniyā dhammā udāhu aññe āyusaṅkhārā aññe vedaniyā dhammā’’ti? ‘‘Na kho , āvuso, teva āyusaṅkhārā te vedaniyā dhammā. Te ca hāvuso, āyusaṅkhārā abhaviṃsu te vedaniyā dhammā, na yidaṃ saññāvedayitanirodhaṃ samāpannassa bhikkhuno vuṭṭhānaṃ paññāyetha. Yasmā ca kho, āvuso, aññe āyusaṅkhārā aññe vedaniyā dhammā, tasmā saññāvedayitanirodhaṃ samāpannassa bhikkhuno vuṭṭhānaṃ paññāyatī’’ti.

    ‘‘यदा नु खो, आवुसो, इमं कायं कति धम्मा जहन्ति; अथायं कायो उज्झितो अवक्खित्तो सेति, यथा कट्ठं अचेतन’’न्ति?

    ‘‘Yadā nu kho, āvuso, imaṃ kāyaṃ kati dhammā jahanti; athāyaṃ kāyo ujjhito avakkhitto seti, yathā kaṭṭhaṃ acetana’’nti?

    ‘‘यदा खो, आवुसो, इमं कायं तयो धम्मा जहन्ति – आयु उस्मा च विञ्‍ञाणं; अथायं कायो उज्झितो अवक्खित्तो सेति, यथा कट्ठं अचेतन’’न्ति।

    ‘‘Yadā kho, āvuso, imaṃ kāyaṃ tayo dhammā jahanti – āyu usmā ca viññāṇaṃ; athāyaṃ kāyo ujjhito avakkhitto seti, yathā kaṭṭhaṃ acetana’’nti.

    ‘‘य्वायं, आवुसो, मतो कालङ्कतो, यो चायं भिक्खु सञ्‍ञावेदयितनिरोधं समापन्‍नो – इमेसं किं नानाकरण’’न्ति?

    ‘‘Yvāyaṃ, āvuso, mato kālaṅkato, yo cāyaṃ bhikkhu saññāvedayitanirodhaṃ samāpanno – imesaṃ kiṃ nānākaraṇa’’nti?

    ‘‘य्वायं, आवुसो, मतो कालङ्कतो तस्स कायसङ्खारा निरुद्धा पटिप्पस्सद्धा , वचीसङ्खारा निरुद्धा पटिप्पस्सद्धा, चित्तसङ्खारा निरुद्धा पटिप्पस्सद्धा, आयु परिक्खीणो, उस्मा वूपसन्ता, इन्द्रियानि परिभिन्‍नानि। यो चायं भिक्खु सञ्‍ञावेदयितनिरोधं समापन्‍नो तस्सपि कायसङ्खारा निरुद्धा पटिप्पस्सद्धा, वचीसङ्खारा निरुद्धा पटिप्पस्सद्धा, चित्तसङ्खारा निरुद्धा पटिप्पस्सद्धा, आयु न परिक्खीणो, उस्मा अवूपसन्ता, इन्द्रियानि विप्पसन्‍नानि। य्वायं, आवुसो, मतो कालङ्कतो, यो चायं भिक्खु सञ्‍ञावेदयितनिरोधं समापन्‍नो – इदं नेसं नानाकरण’’न्ति।

    ‘‘Yvāyaṃ, āvuso, mato kālaṅkato tassa kāyasaṅkhārā niruddhā paṭippassaddhā , vacīsaṅkhārā niruddhā paṭippassaddhā, cittasaṅkhārā niruddhā paṭippassaddhā, āyu parikkhīṇo, usmā vūpasantā, indriyāni paribhinnāni. Yo cāyaṃ bhikkhu saññāvedayitanirodhaṃ samāpanno tassapi kāyasaṅkhārā niruddhā paṭippassaddhā, vacīsaṅkhārā niruddhā paṭippassaddhā, cittasaṅkhārā niruddhā paṭippassaddhā, āyu na parikkhīṇo, usmā avūpasantā, indriyāni vippasannāni. Yvāyaṃ, āvuso, mato kālaṅkato, yo cāyaṃ bhikkhu saññāvedayitanirodhaṃ samāpanno – idaṃ nesaṃ nānākaraṇa’’nti.

    ४५८. ‘‘कति पनावुसो, पच्‍चया अदुक्खमसुखाय चेतोविमुत्तिया समापत्तिया’’ति?

    458. ‘‘Kati panāvuso, paccayā adukkhamasukhāya cetovimuttiyā samāpattiyā’’ti?

    ‘‘चत्तारो खो, आवुसो, पच्‍चया अदुक्खमसुखाय चेतोविमुत्तिया समापत्तिया। इधावुसो, भिक्खु सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्‍ज विहरति। इमे खो, आवुसो, चत्तारो पच्‍चया अदुक्खमसुखाय चेतोविमुत्तिया समापत्तिया’’ति।

    ‘‘Cattāro kho, āvuso, paccayā adukkhamasukhāya cetovimuttiyā samāpattiyā. Idhāvuso, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Ime kho, āvuso, cattāro paccayā adukkhamasukhāya cetovimuttiyā samāpattiyā’’ti.

    ‘‘कति पनावुसो, पच्‍चया अनिमित्ताय चेतोविमुत्तिया समापत्तिया’’ति?

    ‘‘Kati panāvuso, paccayā animittāya cetovimuttiyā samāpattiyā’’ti?

    ‘‘द्वे खो, आवुसो, पच्‍चया अनिमित्ताय चेतोविमुत्तिया समापत्तिया – सब्बनिमित्तानञ्‍च अमनसिकारो, अनिमित्ताय च धातुया मनसिकारो। इमे खो, आवुसो, द्वे पच्‍चया अनिमित्ताय चेतोविमुत्तिया समापत्तिया’’ति।

    ‘‘Dve kho, āvuso, paccayā animittāya cetovimuttiyā samāpattiyā – sabbanimittānañca amanasikāro, animittāya ca dhātuyā manasikāro. Ime kho, āvuso, dve paccayā animittāya cetovimuttiyā samāpattiyā’’ti.

    ‘‘कति पनावुसो, पच्‍चया अनिमित्ताय चेतोविमुत्तिया ठितिया’’ति?

    ‘‘Kati panāvuso, paccayā animittāya cetovimuttiyā ṭhitiyā’’ti?

    ‘‘तयो खो, आवुसो, पच्‍चया अनिमित्ताय चेतोविमुत्तिया ठितिया – सब्बनिमित्तानञ्‍च अमनसिकारो, अनिमित्ताय च धातुया मनसिकारो, पुब्बे च अभिसङ्खारो। इमे खो, आवुसो, तयो पच्‍चया अनिमित्ताय चेतोविमुत्तिया ठितिया’’ति।

    ‘‘Tayo kho, āvuso, paccayā animittāya cetovimuttiyā ṭhitiyā – sabbanimittānañca amanasikāro, animittāya ca dhātuyā manasikāro, pubbe ca abhisaṅkhāro. Ime kho, āvuso, tayo paccayā animittāya cetovimuttiyā ṭhitiyā’’ti.

    ‘‘कति पनावुसो, पच्‍चया अनिमित्ताय चेतोविमुत्तिया वुट्ठानाया’’ति?

    ‘‘Kati panāvuso, paccayā animittāya cetovimuttiyā vuṭṭhānāyā’’ti?

    ‘‘द्वे खो, आवुसो, पच्‍चया अनिमित्ताय चेतोविमुत्तिया वुट्ठानाय – सब्बनिमित्तानञ्‍च मनसिकारो, अनिमित्ताय च धातुया अमनसिकारो। इमे खो, आवुसो, द्वे पच्‍चया अनिमित्ताय चेतोविमुत्तिया वुट्ठानाया’’ति।

    ‘‘Dve kho, āvuso, paccayā animittāya cetovimuttiyā vuṭṭhānāya – sabbanimittānañca manasikāro, animittāya ca dhātuyā amanasikāro. Ime kho, āvuso, dve paccayā animittāya cetovimuttiyā vuṭṭhānāyā’’ti.

    ४५९. ‘‘या चायं, आवुसो, अप्पमाणा चेतोविमुत्ति, या च आकिञ्‍चञ्‍ञा चेतोविमुत्ति, या च सुञ्‍ञता चेतोविमुत्ति, या च अनिमित्ता चेतोविमुत्ति – इमे धम्मा नानात्था चेव नानाब्यञ्‍जना च उदाहु एकत्था ब्यञ्‍जनमेव नान’’न्ति?

    459. ‘‘Yā cāyaṃ, āvuso, appamāṇā cetovimutti, yā ca ākiñcaññā cetovimutti, yā ca suññatā cetovimutti, yā ca animittā cetovimutti – ime dhammā nānātthā ceva nānābyañjanā ca udāhu ekatthā byañjanameva nāna’’nti?

    ‘‘या चायं, आवुसो, अप्पमाणा चेतोविमुत्ति, या च आकिञ्‍चञ्‍ञा चेतोविमुत्ति, या च सुञ्‍ञता चेतोविमुत्ति, या च अनिमित्ता चेतोविमुत्ति – अत्थि खो, आवुसो, परियायो यं परियायं आगम्म इमे धम्मा नानात्था चेव नानाब्यञ्‍जना च; अत्थि च खो, आवुसो, परियायो यं परियायं आगम्म इमे धम्मा एकत्था, ब्यञ्‍जनमेव नानं’’।

    ‘‘Yā cāyaṃ, āvuso, appamāṇā cetovimutti, yā ca ākiñcaññā cetovimutti, yā ca suññatā cetovimutti, yā ca animittā cetovimutti – atthi kho, āvuso, pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā nānātthā ceva nānābyañjanā ca; atthi ca kho, āvuso, pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā ekatthā, byañjanameva nānaṃ’’.

    ‘‘कतमो चावुसो, परियायो यं परियायं आगम्म इमे धम्मा नानात्था चेव नानाब्यञ्‍जना च’’?

    ‘‘Katamo cāvuso, pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā nānātthā ceva nānābyañjanā ca’’?

    ‘‘इधावुसो, भिक्खु मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं, तथा ततियं, तथा चतुत्थं। इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं मेत्तासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्याबज्झेन फरित्वा विहरति। करुणासहगतेन चेतसा…पे॰… मुदितासहगतेन चेतसा… उपेक्खासहगतेन चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं, तथा ततियं, तथा चतुत्थं। इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं उपेक्खासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्याबज्झेन फरित्वा विहरति। अयं वुच्‍चतावुसो, अप्पमाणा चेतोविमुत्ति’’।

    ‘‘Idhāvuso, bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. Karuṇāsahagatena cetasā…pe… muditāsahagatena cetasā… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. Ayaṃ vuccatāvuso, appamāṇā cetovimutti’’.

    ‘‘कतमा चावुसो, आकिञ्‍चञ्‍ञा चेतोविमुत्ति’’?

    ‘‘Katamā cāvuso, ākiñcaññā cetovimutti’’?

    ‘‘इधावुसो, भिक्खु सब्बसो विञ्‍ञाणञ्‍चायतनं समतिक्‍कम्म नत्थि किञ्‍चीति आकिञ्‍चञ्‍ञायतनं उपसम्पज्‍ज विहरति। अयं वुच्‍चतावुसो, आकिञ्‍चञ्‍ञा चेतोविमुत्ति’’।

    ‘‘Idhāvuso, bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Ayaṃ vuccatāvuso, ākiñcaññā cetovimutti’’.

    ‘‘कतमा चावुसो, सुञ्‍ञता चेतोविमुत्ति’’?

    ‘‘Katamā cāvuso, suññatā cetovimutti’’?

    ‘‘इधावुसो, भिक्खु अरञ्‍ञगतो वा रुक्खमूलगतो वा सुञ्‍ञागारगतो वा इति पटिसञ्‍चिक्खति – ‘सुञ्‍ञमिदं अत्तेन वा अत्तनियेन वा’ति। अयं वुच्‍चतावुसो, सुञ्‍ञता चेतोविमुत्ति’’।

    ‘‘Idhāvuso, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati – ‘suññamidaṃ attena vā attaniyena vā’ti. Ayaṃ vuccatāvuso, suññatā cetovimutti’’.

    ‘‘कतमा चावुसो, अनिमित्ता चेतोविमुत्ति’’?

    ‘‘Katamā cāvuso, animittā cetovimutti’’?

    ‘‘इधावुसो, भिक्खु सब्बनिमित्तानं अमनसिकारा अनिमित्तं चेतोसमाधिं उपसम्पज्‍ज विहरति। अयं वुच्‍चतावुसो, अनिमित्ता चेतोविमुत्ति। अयं खो, आवुसो, परियायो यं परियायं आगम्म इमे धम्मा नानात्था चेव नानाब्यञ्‍जना च’’।

    ‘‘Idhāvuso, bhikkhu sabbanimittānaṃ amanasikārā animittaṃ cetosamādhiṃ upasampajja viharati. Ayaṃ vuccatāvuso, animittā cetovimutti. Ayaṃ kho, āvuso, pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā nānātthā ceva nānābyañjanā ca’’.

    ‘‘कतमो चावुसो, परियायो यं परियायं आगम्म इमे धम्मा एकत्था ब्यञ्‍जनमेव नानं’’?

    ‘‘Katamo cāvuso, pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā ekatthā byañjanameva nānaṃ’’?

    ‘‘रागो खो, आवुसो, पमाणकरणो, दोसो पमाणकरणो, मोहो पमाणकरणो। ते खीणासवस्स भिक्खुनो पहीना उच्छिन्‍नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा। यावता खो, आवुसो, अप्पमाणा चेतोविमुत्तियो, अकुप्पा तासं चेतोविमुत्ति अग्गमक्खायति। सा खो पनाकुप्पा चेतोविमुत्ति सुञ्‍ञा रागेन, सुञ्‍ञा दोसेन, सुञ्‍ञा मोहेन। रागो खो, आवुसो, किञ्‍चनो, दोसो किञ्‍चनो, मोहो किञ्‍चनो। ते खीणासवस्स भिक्खुनो पहीना उच्छिन्‍नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा। यावता खो, आवुसो, आकिञ्‍चञ्‍ञा चेतोविमुत्तियो, अकुप्पा तासं चेतोविमुत्ति अग्गमक्खायति। सा खो पनाकुप्पा चेतोविमुत्ति सुञ्‍ञा रागेन, सुञ्‍ञा दोसेन , सुञ्‍ञा मोहेन। रागो खो, आवुसो, निमित्तकरणो, दोसो निमित्तकरणो, मोहो निमित्तकरणो। ते खीणासवस्स भिक्खुनो पहीना उच्छिन्‍नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा। यावता खो, आवुसो, अनिमित्ता चेतोविमुत्तियो, अकुप्पा तासं चेतोविमुत्ति अग्गमक्खायति। सा खो पनाकुप्पा चेतोविमुत्ति सुञ्‍ञा रागेन, सुञ्‍ञा दोसेन, सुञ्‍ञा मोहेन। अयं खो, आवुसो, परियायो यं परियायं आगम्म इमे धम्मा एकत्था ब्यञ्‍जनमेव नान’’न्ति।

    ‘‘Rāgo kho, āvuso, pamāṇakaraṇo, doso pamāṇakaraṇo, moho pamāṇakaraṇo. Te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Yāvatā kho, āvuso, appamāṇā cetovimuttiyo, akuppā tāsaṃ cetovimutti aggamakkhāyati. Sā kho panākuppā cetovimutti suññā rāgena, suññā dosena, suññā mohena. Rāgo kho, āvuso, kiñcano, doso kiñcano, moho kiñcano. Te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Yāvatā kho, āvuso, ākiñcaññā cetovimuttiyo, akuppā tāsaṃ cetovimutti aggamakkhāyati. Sā kho panākuppā cetovimutti suññā rāgena, suññā dosena , suññā mohena. Rāgo kho, āvuso, nimittakaraṇo, doso nimittakaraṇo, moho nimittakaraṇo. Te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Yāvatā kho, āvuso, animittā cetovimuttiyo, akuppā tāsaṃ cetovimutti aggamakkhāyati. Sā kho panākuppā cetovimutti suññā rāgena, suññā dosena, suññā mohena. Ayaṃ kho, āvuso, pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā ekatthā byañjanameva nāna’’nti.

    इदमवोचायस्मा सारिपुत्तो। अत्तमनो आयस्मा महाकोट्ठिको आयस्मतो सारिपुत्तस्स भासितं अभिनन्दीति।

    Idamavocāyasmā sāriputto. Attamano āyasmā mahākoṭṭhiko āyasmato sāriputtassa bhāsitaṃ abhinandīti.

    महावेदल्‍लसुत्तं निट्ठितं ततियं।

    Mahāvedallasuttaṃ niṭṭhitaṃ tatiyaṃ.







    Footnotes:
    1. विनिब्भुज्‍जित्वा विनिब्भुज्‍जित्वा (क॰)
    2. यञ्‍चावुसो (स्या॰ कं॰ क॰)
    3. vinibbhujjitvā vinibbhujjitvā (ka.)
    4. yañcāvuso (syā. kaṃ. ka.)
    5. यञ्‍चावुसो (स्या॰ कं॰ क॰)
    6. yañcāvuso (syā. kaṃ. ka.)
    7. निस्सट्ठेन पनावुसो (?)
    8. nissaṭṭhena panāvuso (?)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ३. महावेदल्‍लसुत्तवण्णना • 3. Mahāvedallasuttavaṇṇanā

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / ३. महावेदल्‍लसुत्तवण्णना • 3. Mahāvedallasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact