Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ५. मलितवम्भत्थेरगाथावण्णना

    5. Malitavambhattheragāthāvaṇṇanā

    उक्‍कण्ठितोति आयस्मतो मलितवम्भत्थेरस्स गाथा। का उप्पत्ति? अयं किर पदुमुत्तरस्स भगवतो काले हिमवन्ततो अविदूरे अञ्‍ञतरस्मिं जातस्सरे सकुणो हुत्वा निब्बत्ति, पदुमुत्तरो भगवा तं अनुग्गण्हन्तो तत्थ गन्त्वा जातस्सरतीरे चङ्कमति। सकुणो भगवन्तं दिस्वा पसन्‍नमानसो सरे कुमुदानि गहेत्वा भगवन्तं पूजेसि। सो तेन पुञ्‍ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कुरुकच्छनगरे अञ्‍ञतरस्स ब्राह्मणस्स पुत्तो हुत्वा निब्बत्ति, मलितवम्भोतिस्स नामं अहोसि। सो विञ्‍ञुतं पत्तो पच्छाभूमहाथेरं उपसङ्कमित्वा तस्स सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनाय कम्मं करोन्तो विहरति। तस्स च अयं सभावो, यत्थ भोजनसप्पायो दुल्‍लभो, इतरे सुलभा, ततो न पक्‍कमति। यत्थ पन भोजनसप्पायो सुलभो, इतरे दुल्‍लभा, तत्थ न वसति पक्‍कमतेव। एवं विहरन्तो च हेतुसम्पन्‍नताय महापुरिसजातिकताय च नचिरस्सेव विपस्सनं वड्ढेत्वा अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर १.१६.५१-५७) –

    Ukkaṇṭhitoti āyasmato malitavambhattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato kāle himavantato avidūre aññatarasmiṃ jātassare sakuṇo hutvā nibbatti, padumuttaro bhagavā taṃ anuggaṇhanto tattha gantvā jātassaratīre caṅkamati. Sakuṇo bhagavantaṃ disvā pasannamānaso sare kumudāni gahetvā bhagavantaṃ pūjesi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kurukacchanagare aññatarassa brāhmaṇassa putto hutvā nibbatti, malitavambhotissa nāmaṃ ahosi. So viññutaṃ patto pacchābhūmahātheraṃ upasaṅkamitvā tassa santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto viharati. Tassa ca ayaṃ sabhāvo, yattha bhojanasappāyo dullabho, itare sulabhā, tato na pakkamati. Yattha pana bhojanasappāyo sulabho, itare dullabhā, tattha na vasati pakkamateva. Evaṃ viharanto ca hetusampannatāya mahāpurisajātikatāya ca nacirasseva vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.16.51-57) –

    ‘‘हिमवन्तस्साविदूरे , महाजातस्सरो अहु।

    ‘‘Himavantassāvidūre , mahājātassaro ahu;

    पदुमुप्पलसञ्छन्‍नो, पुण्डरीकसमोत्थटो॥

    Padumuppalasañchanno, puṇḍarīkasamotthaṭo.

    ‘‘कुकुत्थो नाम नामेन, तत्थासिं सकुणो तदा।

    ‘‘Kukuttho nāma nāmena, tatthāsiṃ sakuṇo tadā;

    सीलवा बुद्धिसम्पन्‍नो, पुञ्‍ञापुञ्‍ञेसु कोविदो॥

    Sīlavā buddhisampanno, puññāpuññesu kovido.

    ‘‘पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो।

    ‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

    जातस्सरस्साविदूरे, सञ्‍चरित्थ महामुनि॥

    Jātassarassāvidūre, sañcarittha mahāmuni.

    ‘‘जलजं कुमुदं छेत्वा, उपनेसिं महेसिनो।

    ‘‘Jalajaṃ kumudaṃ chetvā, upanesiṃ mahesino;

    मम सङ्कप्पमञ्‍ञाय, पटिग्गहि महामुनि॥

    Mama saṅkappamaññāya, paṭiggahi mahāmuni.

    ‘‘तञ्‍च दानं ददित्वान, सुक्‍कमूलेन चोदितो।

    ‘‘Tañca dānaṃ daditvāna, sukkamūlena codito;

    कप्पानं सतसहस्सं, दुग्गतिं नुपपज्‍जहं॥

    Kappānaṃ satasahassaṃ, duggatiṃ nupapajjahaṃ.

    ‘‘सोळसेतो कप्पसते, आसुं वरुणनामका।

    ‘‘Soḷaseto kappasate, āsuṃ varuṇanāmakā;

    अट्ठ एते जनाधिपा, चक्‍कवत्ती महब्बला॥

    Aṭṭha ete janādhipā, cakkavattī mahabbalā.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा अत्तनो पटिपत्तिं पच्‍चवेक्खित्वा उदानेन्तो –

    Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā udānento –

    १०५.

    105.

    ‘‘उक्‍कण्ठितोपि न वसे, रममानोपि पक्‍कमे।

    ‘‘Ukkaṇṭhitopi na vase, ramamānopi pakkame;

    न त्वेवानत्थसंहितं, वसे वासं विचक्खणो’’ति॥ – गाथं अभासि।

    Na tvevānatthasaṃhitaṃ, vase vāsaṃ vicakkhaṇo’’ti. – gāthaṃ abhāsi;

    तत्थ उक्‍कण्ठितोपि न वसेति यस्मिं आवासे वसन्तस्स मे भोजनसप्पायालाभेन अधिकुसलेसु धम्मेसु उक्‍कण्ठा अनभिरति उप्पज्‍जति, तत्थ उक्‍कण्ठितोपि वसामियेव इतरसप्पायलाभेन न पक्‍कमे न पक्‍कमामि। न वसेति एत्थ न-कारेनपि पक्‍कमेतिपदं सम्बन्धितब्बं। रममानोपि पक्‍कमेति यस्मिं पन आवासे वसन्तस्स मे पच्‍चयवेकल्‍लाभावेन नत्थि उक्‍कण्ठा, अञ्‍ञदत्थु अभिरमामि, एवं अभिरममानोपि अवसेससप्पायालाभेन ततो पक्‍कमे, न वसेय्यं। एवं पटिपज्‍जन्तोवाहं नचिरस्सेव सकत्थं पच्‍चुपादिन्ति। अयञ्‍चेत्थ अत्तपटिपत्तिपच्‍चवेक्खणायं योजना। परस्स ओवाददाने पन वसेय्य न पक्‍कमेय्याति विधानवसेन योजेतब्बं। न त्वेवानत्थसंहितं, वसे वासं विचक्खणोति यस्मिं आवासे पच्‍चया सुलभा , समणधम्मो न पारिपूरिं गच्छति, यस्मिञ्‍च आवासे पच्‍चया दुल्‍लभा, समणधम्मोपि पारिपूरिं न गच्छति, एवरूपो आवासो इध अनत्थसंहितो नाम अवड्ढिसहितोति कत्वा। एवरूपं वासं विचक्खणो विञ्‍ञुजातिको सकत्थं परिपूरेतुकामो नत्वेव वसेय्य। यत्थ पन पञ्‍चङ्गसमन्‍नागतो आवासो लब्भति, सत्तपि सप्पाया लब्भन्ति, तत्थेव वसेय्याति अत्थो।

    Tattha ukkaṇṭhitopi na vaseti yasmiṃ āvāse vasantassa me bhojanasappāyālābhena adhikusalesu dhammesu ukkaṇṭhā anabhirati uppajjati, tattha ukkaṇṭhitopi vasāmiyeva itarasappāyalābhena na pakkame na pakkamāmi. Na vaseti ettha na-kārenapi pakkametipadaṃ sambandhitabbaṃ. Ramamānopi pakkameti yasmiṃ pana āvāse vasantassa me paccayavekallābhāvena natthi ukkaṇṭhā, aññadatthu abhiramāmi, evaṃ abhiramamānopi avasesasappāyālābhena tato pakkame, na vaseyyaṃ. Evaṃ paṭipajjantovāhaṃ nacirasseva sakatthaṃ paccupādinti. Ayañcettha attapaṭipattipaccavekkhaṇāyaṃ yojanā. Parassa ovādadāne pana vaseyya na pakkameyyāti vidhānavasena yojetabbaṃ. Na tvevānatthasaṃhitaṃ, vase vāsaṃ vicakkhaṇoti yasmiṃ āvāse paccayā sulabhā , samaṇadhammo na pāripūriṃ gacchati, yasmiñca āvāse paccayā dullabhā, samaṇadhammopi pāripūriṃ na gacchati, evarūpo āvāso idha anatthasaṃhito nāma avaḍḍhisahitoti katvā. Evarūpaṃ vāsaṃ vicakkhaṇo viññujātiko sakatthaṃ paripūretukāmo natveva vaseyya. Yattha pana pañcaṅgasamannāgato āvāso labbhati, sattapi sappāyā labbhanti, tattheva vaseyyāti attho.

    मलितवम्भत्थेरगाथावण्णना निट्ठिता।

    Malitavambhattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ५. मलितवम्भत्थेरगाथा • 5. Malitavambhattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact