Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ५. मालुक्यपुत्तत्थेरगाथावण्णना

    5. Mālukyaputtattheragāthāvaṇṇanā

    रूपं दिस्वा सति मुट्ठातिआदिका आयस्मतो मालुक्यपुत्तस्स गाथा। इमस्स आयस्मतो वत्थु हेट्ठा छक्‍कनिपाते (थेरगा॰ ३९९ आदयो) वुत्तमेव। ता पन गाथा थेरेन अरहत्ते पतिट्ठितेन ञातीनं धम्मदेसनावसेन भासिता। इध पन पुथुज्‍जनकाले ‘‘साधु मे, भन्ते, भगवा संखित्तेन धम्मं देसेतू’’ति याचितेन सत्थारा ‘‘तं किं मञ्‍ञसि, मालुक्यपुत्त, ये ते चक्खुविञ्‍ञेय्या रूपा अदिट्ठा अदिट्ठपुब्बा, न च पस्ससि, न च ते होति पस्सेय्यन्ति, अत्थि ते तत्थ छन्दो वा रागो वा पेमं वा’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘ये ते सोतविञ्‍ञेय्या सद्दा…पे॰… घान…जिव्हा…काय…मनोविञ्‍ञेय्या धम्मा अविञ्‍ञाता अविञ्‍ञातपुब्बा, न च विजानासि, न च ते होति विजानेय्यन्ति, अत्थि ते तत्थ छन्दो वा रागो वा पेमं वा’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘एत्थ च ते, मालुक्यपुत्त, दिट्ठसुतमुतविञ्‍ञातब्बेसु धम्मेसु दिट्ठे दिट्ठमत्तं भविस्सति, सुते सुतमत्तं, मुते मुतमत्तं, विञ्‍ञाते विञ्‍ञातमत्तं भविस्सति। यतो खो ते, मालुक्यपुत्त, दिट्ठसुतमुतविञ्‍ञातब्बेसु धम्मेसु दिट्ठे दिट्ठमत्तं, सुते सुतमत्तं, मुते मुतमत्तं, विञ्‍ञाते विञ्‍ञातमत्तं भविस्सति, ततो त्वं, मालुक्यपुत्त, न तेन। यतो त्वं, मालुक्यपुत्त, न तेन, ततो त्वं, मालुक्यपुत्त, न तत्थ। यतो त्वं, मालुक्यपुत्त, न तत्थ, ततो त्वं, मालुक्यपुत्त, नेविध न हुरं न उभयमन्तरेन, एसेवन्तो दुक्खस्सा’’ति (सं॰ नि॰ ४.९५)। संखित्तेन धम्मे देसिते तस्स धम्मस्स साधुकं उग्गहितभावं पकासेन्तेन –

    Rūpaṃdisvā sati muṭṭhātiādikā āyasmato mālukyaputtassa gāthā. Imassa āyasmato vatthu heṭṭhā chakkanipāte (theragā. 399 ādayo) vuttameva. Tā pana gāthā therena arahatte patiṭṭhitena ñātīnaṃ dhammadesanāvasena bhāsitā. Idha pana puthujjanakāle ‘‘sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetū’’ti yācitena satthārā ‘‘taṃ kiṃ maññasi, mālukyaputta, ye te cakkhuviññeyyā rūpā adiṭṭhā adiṭṭhapubbā, na ca passasi, na ca te hoti passeyyanti, atthi te tattha chando vā rāgo vā pemaṃ vā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Ye te sotaviññeyyā saddā…pe… ghāna…jivhā…kāya…manoviññeyyā dhammā aviññātā aviññātapubbā, na ca vijānāsi, na ca te hoti vijāneyyanti, atthi te tattha chando vā rāgo vā pemaṃ vā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Ettha ca te, mālukyaputta, diṭṭhasutamutaviññātabbesu dhammesu diṭṭhe diṭṭhamattaṃ bhavissati, sute sutamattaṃ, mute mutamattaṃ, viññāte viññātamattaṃ bhavissati. Yato kho te, mālukyaputta, diṭṭhasutamutaviññātabbesu dhammesu diṭṭhe diṭṭhamattaṃ, sute sutamattaṃ, mute mutamattaṃ, viññāte viññātamattaṃ bhavissati, tato tvaṃ, mālukyaputta, na tena. Yato tvaṃ, mālukyaputta, na tena, tato tvaṃ, mālukyaputta, na tattha. Yato tvaṃ, mālukyaputta, na tattha, tato tvaṃ, mālukyaputta, nevidha na huraṃ na ubhayamantarena, esevanto dukkhassā’’ti (saṃ. ni. 4.95). Saṃkhittena dhamme desite tassa dhammassa sādhukaṃ uggahitabhāvaṃ pakāsentena –

    ७९४.

    794.

    ‘‘रूपं दिस्वा सति मुट्ठा, पियं निमित्तं मनसि करोतो।

    ‘‘Rūpaṃ disvā sati muṭṭhā, piyaṃ nimittaṃ manasi karoto;

    सारत्तचित्तो वेदेति, तञ्‍च अज्झोस तिट्ठति॥

    Sārattacitto vedeti, tañca ajjhosa tiṭṭhati.

    ७९५.

    795.

    ‘‘तस्स वड्ढन्ति वेदना, अनेका रूपसम्भवा।

    ‘‘Tassa vaḍḍhanti vedanā, anekā rūpasambhavā;

    अभिज्झा च विहेसा च, चित्तमस्सूपहञ्‍ञति।

    Abhijjhā ca vihesā ca, cittamassūpahaññati;

    एवमाचिनतो दुक्खं, आरा निब्बान वुच्‍चति॥

    Evamācinato dukkhaṃ, ārā nibbāna vuccati.

    ७९६.

    796.

    ‘‘सद्दं सुत्वा सति मुट्ठा, पियं निमित्तं मनसि करोतो।

    ‘‘Saddaṃ sutvā sati muṭṭhā, piyaṃ nimittaṃ manasi karoto;

    सारत्तचित्तो वेदेति, तञ्‍च अज्झोस तिट्ठति॥

    Sārattacitto vedeti, tañca ajjhosa tiṭṭhati.

    ७९७.

    797.

    ‘‘तस्स वड्ढन्ति वेदना, अनेका सद्दसम्भवा।

    ‘‘Tassa vaḍḍhanti vedanā, anekā saddasambhavā;

    अभिज्झा च विहेसा च, चित्तमस्सूपहञ्‍ञति।

    Abhijjhā ca vihesā ca, cittamassūpahaññati;

    एवमाचिनतो दुक्खं, आरा निब्बान वुच्‍चति॥

    Evamācinato dukkhaṃ, ārā nibbāna vuccati.

    ७९८.

    798.

    ‘‘गन्धं घत्वा सति मुट्ठा, पियं निमित्तं मनसि करोतो।

    ‘‘Gandhaṃ ghatvā sati muṭṭhā, piyaṃ nimittaṃ manasi karoto;

    सारत्तचित्तो वेदेति, तञ्‍च अज्झोस तिट्ठति॥

    Sārattacitto vedeti, tañca ajjhosa tiṭṭhati.

    ७९९.

    799.

    ‘‘तस्स वड्ढन्ति वेदना, अनेका गन्धसम्भवा।

    ‘‘Tassa vaḍḍhanti vedanā, anekā gandhasambhavā;

    अभिज्झा च विहेसा च, चित्तमस्सूपहञ्‍ञति।

    Abhijjhā ca vihesā ca, cittamassūpahaññati;

    एवमाचिनतो दुक्खं, आरा निब्बान वुच्‍चति॥

    Evamācinato dukkhaṃ, ārā nibbāna vuccati.

    ८००.

    800.

    ‘‘रसं भोत्वा सति मुट्ठा, पियं निमित्तं मनसि करोतो।

    ‘‘Rasaṃ bhotvā sati muṭṭhā, piyaṃ nimittaṃ manasi karoto;

    सारत्तचित्तो वेदेति, तञ्‍च अज्झोस तिट्ठति॥

    Sārattacitto vedeti, tañca ajjhosa tiṭṭhati.

    ८०१.

    801.

    ‘‘तस्स वड्ढन्ति वेदना, अनेका रससम्भवा।

    ‘‘Tassa vaḍḍhanti vedanā, anekā rasasambhavā;

    अभिज्झा च विहेसा च, चित्तमस्सूपहञ्‍ञति।

    Abhijjhā ca vihesā ca, cittamassūpahaññati;

    एवमाचिनतो दुक्खं, आरा निब्बान वुच्‍चति॥

    Evamācinato dukkhaṃ, ārā nibbāna vuccati.

    ८०२.

    802.

    ‘‘फस्सं फुस्स सति मुट्ठा, पियं निमित्तं मनसि करोतो।

    ‘‘Phassaṃ phussa sati muṭṭhā, piyaṃ nimittaṃ manasi karoto;

    सारत्तचित्तो वेदेति, तञ्‍च अज्झोस तिट्ठति॥

    Sārattacitto vedeti, tañca ajjhosa tiṭṭhati.

    ८०३.

    803.

    ‘‘तस्स वड्ढन्ति वेदना, अनेका फस्ससम्भवा।

    ‘‘Tassa vaḍḍhanti vedanā, anekā phassasambhavā;

    अभिज्झा च विहेसा च, चित्तमस्सूपहञ्‍ञति।

    Abhijjhā ca vihesā ca, cittamassūpahaññati;

    एवमाचिनतो दुक्खं, आरा निब्बान वुच्‍चति॥

    Evamācinato dukkhaṃ, ārā nibbāna vuccati.

    ८०४.

    804.

    ‘‘धम्मं ञत्वा सति मुट्ठा, पियं निमित्तं मनसि करोतो।

    ‘‘Dhammaṃ ñatvā sati muṭṭhā, piyaṃ nimittaṃ manasi karoto;

    सारत्तचित्तो वेदेति, तञ्‍च अज्झोस तिट्ठति॥

    Sārattacitto vedeti, tañca ajjhosa tiṭṭhati.

    ८०५.

    805.

    ‘‘तस्स वड्ढन्ति वेदना, अनेका धम्मसम्भवा।

    ‘‘Tassa vaḍḍhanti vedanā, anekā dhammasambhavā;

    अभिज्झा च विहेसा च, चित्तमस्सूपहञ्‍ञति।

    Abhijjhā ca vihesā ca, cittamassūpahaññati;

    एवमाचिनतो दुक्खं, आरा निब्बान वुच्‍चति॥

    Evamācinato dukkhaṃ, ārā nibbāna vuccati.

    ८०६.

    806.

    ‘‘न सो रज्‍जति रूपेसु, रूपं दिस्वा पटिस्सतो।

    ‘‘Na so rajjati rūpesu, rūpaṃ disvā paṭissato;

    विरत्तचित्तो वेदेति, तञ्‍च नाज्झोस तिट्ठति॥

    Virattacitto vedeti, tañca nājjhosa tiṭṭhati.

    ८०७.

    807.

    ‘‘यथास्स पस्सतो रूपं, सेवतो चापि वेदनं।

    ‘‘Yathāssa passato rūpaṃ, sevato cāpi vedanaṃ;

    खीयति नोपचीयति, एवं सो चरती सतो।

    Khīyati nopacīyati, evaṃ so caratī sato;

    एवं अपचिनतो दुक्खं, सन्तिके निब्बान वुच्‍चति॥

    Evaṃ apacinato dukkhaṃ, santike nibbāna vuccati.

    ८०८.

    808.

    ‘‘न सो रज्‍जति सद्देसु, सद्दं सुत्वा पटिस्सतो।

    ‘‘Na so rajjati saddesu, saddaṃ sutvā paṭissato;

    विरत्तचित्तो वेदेति, तञ्‍च नाज्झोस तिट्ठति॥

    Virattacitto vedeti, tañca nājjhosa tiṭṭhati.

    ८०९.

    809.

    ‘‘यथास्स सुणतो सद्दं, सेवतो चापि वेदनं।

    ‘‘Yathāssa suṇato saddaṃ, sevato cāpi vedanaṃ;

    खीयति नोपचीयति, एवं सो चरती सतो।

    Khīyati nopacīyati, evaṃ so caratī sato;

    एवं अपचिनतो दुक्खं, सन्तिके निब्बान वुच्‍चति॥

    Evaṃ apacinato dukkhaṃ, santike nibbāna vuccati.

    ८१०.

    810.

    ‘‘न सो रज्‍जति गन्धेसु, गन्धं घत्वा पटिस्सतो।

    ‘‘Na so rajjati gandhesu, gandhaṃ ghatvā paṭissato;

    विरत्तचित्तो वेदेति, तञ्‍च नाज्झोस तिट्ठति॥

    Virattacitto vedeti, tañca nājjhosa tiṭṭhati.

    ८११.

    811.

    ‘‘यथास्स घायतो गन्धं, सेवतो चापि वेदनं।

    ‘‘Yathāssa ghāyato gandhaṃ, sevato cāpi vedanaṃ;

    खीयति नोपचीयति, एवं सो चरती सतो।

    Khīyati nopacīyati, evaṃ so caratī sato;

    एवं अपचिनतो दुक्खं, सन्तिके निब्बान वुच्‍चति॥

    Evaṃ apacinato dukkhaṃ, santike nibbāna vuccati.

    ८१२.

    812.

    ‘‘न सो रज्‍जति रसेसु, रसं भोत्वा पटिस्सतो।

    ‘‘Na so rajjati rasesu, rasaṃ bhotvā paṭissato;

    विरत्तचित्तो वेदेति, तञ्‍च नाज्झोस तिट्ठति॥

    Virattacitto vedeti, tañca nājjhosa tiṭṭhati.

    ८१३.

    813.

    ‘‘यथास्स सायतो रसं, सेवतो चापि वेदनं।

    ‘‘Yathāssa sāyato rasaṃ, sevato cāpi vedanaṃ;

    खीयति नोपचीयति, एवं सो चरती सतो।

    Khīyati nopacīyati, evaṃ so caratī sato;

    एवं अपचिनतो दुक्खं, सन्तिके निब्बान वुच्‍चति॥

    Evaṃ apacinato dukkhaṃ, santike nibbāna vuccati.

    ८१४.

    814.

    ‘‘न सो रज्‍जति फस्सेसु, फस्सं फुस्स पटिस्सतो।

    ‘‘Na so rajjati phassesu, phassaṃ phussa paṭissato;

    विरत्तचित्तो वेदेति, तञ्‍च नाज्झोस तिट्ठति॥

    Virattacitto vedeti, tañca nājjhosa tiṭṭhati.

    ८१५.

    815.

    ‘‘यथास्स फुसतो फस्सं, सेवतो चापि वेदनं।

    ‘‘Yathāssa phusato phassaṃ, sevato cāpi vedanaṃ;

    खीयति नोपचीयति, एवं सो चरती सतो।

    Khīyati nopacīyati, evaṃ so caratī sato;

    एवं अपचिनतो दुक्खं, सन्तिके निब्बान वुच्‍चति॥

    Evaṃ apacinato dukkhaṃ, santike nibbāna vuccati.

    ८१६.

    816.

    ‘‘न सो रज्‍जति धम्मेसु, धम्मं ञत्वा पटिस्सतो।

    ‘‘Na so rajjati dhammesu, dhammaṃ ñatvā paṭissato;

    विरत्तचित्तो वेदेति, तञ्‍च नाज्झोस तिट्ठति॥

    Virattacitto vedeti, tañca nājjhosa tiṭṭhati.

    ८१७.

    817.

    ‘‘यथास्स विजानतो धम्मं, सेवतो चापि वेदनं।

    ‘‘Yathāssa vijānato dhammaṃ, sevato cāpi vedanaṃ;

    खीयति नोपचीयति, एवं सो चरती सतो।

    Khīyati nopacīyati, evaṃ so caratī sato;

    एवं अपचिनतो दुक्खं, सन्तिके निब्बान वुच्‍चती’’ति॥ –

    Evaṃ apacinato dukkhaṃ, santike nibbāna vuccatī’’ti. –

    इमा गाथा अभासि।

    Imā gāthā abhāsi.

    तत्थ रूपं दिस्वाति चक्खुविञ्‍ञेय्यं रूपं चक्खुद्वारेन उपलभित्वा। सति मुट्ठा, पियं निमित्तं मनसि करोतोति तस्मिं रूपे दिट्ठमत्ते एव अट्ठत्वा सुभनिमित्तं मनसि करोतो सुभाकारग्गहणवसेन अयोनिसो मनसि करोतो सति मुट्ठा होति। तथा च सति सारत्तचित्तो वेदेति तं रूपारम्मणं रत्तो, गिद्धो, गधितो हुत्वा अनुभवति, अस्सादेति, अभिनन्दति। तथाभूतो च तञ्‍च अज्झोस तिट्ठतीति तञ्‍च रूपारम्मणं अज्झोसाय ‘‘सुखं सुख’’न्ति अभिनिविस्स गिलित्वा परिनिट्ठापेत्वा तिट्ठति।

    Tattha rūpaṃ disvāti cakkhuviññeyyaṃ rūpaṃ cakkhudvārena upalabhitvā. Sati muṭṭhā, piyaṃ nimittaṃ manasi karototi tasmiṃ rūpe diṭṭhamatte eva aṭṭhatvā subhanimittaṃ manasi karoto subhākāraggahaṇavasena ayoniso manasi karoto sati muṭṭhā hoti. Tathā ca sati sārattacitto vedeti taṃ rūpārammaṇaṃ ratto, giddho, gadhito hutvā anubhavati, assādeti, abhinandati. Tathābhūto ca tañca ajjhosa tiṭṭhatīti tañca rūpārammaṇaṃ ajjhosāya ‘‘sukhaṃ sukha’’nti abhinivissa gilitvā pariniṭṭhāpetvā tiṭṭhati.

    तस्स वड्ढन्ति वेदना, अनेका रूपसम्भवाति तस्स एवरूपस्स पुग्गलस्स रूपसम्भवा रूपारम्मणा सुखादिभेदेन अनेका वेदना किलेसुप्पत्तिहेतुभूता वड्ढन्ति। अभिज्झा च विहेसा च, चित्तमस्सूपहञ्‍ञतीति पियरूपे सारज्‍जनवसेन उप्पज्‍जमानाय अभिज्झाय, अपियरूपे ब्यापज्‍जनवसेन पियरूपस्सेव विपरिणामञ्‍ञथाभावाय उप्पज्‍जमानाय सोकादिलक्खणाय विहेसाय च अस्स पुग्गलस्स चित्तं उपहञ्‍ञति बाधीयति। एवमाचिनतो दुक्खन्ति वुत्ताकारेन तं तं वेदनस्सादवसेन भवाभिसङ्खारं आचिनतो वट्टदुक्खं पवत्तति। तेनाह भगवा – ‘‘वेदनापच्‍चया तण्हा…पे॰… दुक्खक्खन्धस्स समुदयो होती’’ति (विभ॰ २२५; सं॰ नि॰ २.१)। तथाभूतस्स आरा आरका दूरे निब्बानं वुच्‍चति, तस्स तं दुल्‍लभन्ति अत्थो। सद्दं सुत्वातिआदिगाथासुपि वुत्तनयेनेव अत्थो वेदितब्बो। तत्थ घत्वाति घायित्वा। भोत्वाति सायित्वा। फुस्साति फुसित्वा। धम्मं ञत्वाति धम्मारम्मणं विजानित्वा।

    Tassa vaḍḍhanti vedanā, anekā rūpasambhavāti tassa evarūpassa puggalassa rūpasambhavā rūpārammaṇā sukhādibhedena anekā vedanā kilesuppattihetubhūtā vaḍḍhanti. Abhijjhā ca vihesā ca, cittamassūpahaññatīti piyarūpe sārajjanavasena uppajjamānāya abhijjhāya, apiyarūpe byāpajjanavasena piyarūpasseva vipariṇāmaññathābhāvāya uppajjamānāya sokādilakkhaṇāya vihesāya ca assa puggalassa cittaṃ upahaññati bādhīyati. Evamācinato dukkhanti vuttākārena taṃ taṃ vedanassādavasena bhavābhisaṅkhāraṃ ācinato vaṭṭadukkhaṃ pavattati. Tenāha bhagavā – ‘‘vedanāpaccayā taṇhā…pe… dukkhakkhandhassa samudayo hotī’’ti (vibha. 225; saṃ. ni. 2.1). Tathābhūtassa ārā ārakā dūre nibbānaṃ vuccati, tassa taṃ dullabhanti attho. Saddaṃ sutvātiādigāthāsupi vuttanayeneva attho veditabbo. Tattha ghatvāti ghāyitvā. Bhotvāti sāyitvā. Phussāti phusitvā. Dhammaṃ ñatvāti dhammārammaṇaṃ vijānitvā.

    एवं छद्वारगोचरे सारज्‍जन्तस्स वट्टं दस्सेत्वा इदानि तत्थ विरज्‍जन्तस्स विवट्टं दस्सेन्तो ‘‘न सो रज्‍जति रूपेसू’’तिआदिमाह। तत्थ न सो रज्‍जति रूपेसु, रूपं दिस्वा पटिस्सतोति यो पुग्गलो रूपं दिस्वा आपाथगतं रूपारम्मणं चक्खुद्वारिकेन विञ्‍ञाणसन्तानेन गहेत्वा चतुसम्पजञ्‍ञवसेन सम्पजानकारिताय पटिस्सतो होति, सो रूपारम्मणेसु न रज्‍जति रागं न जनेति, अञ्‍ञदत्थु विरत्तचित्तो वेदेति, रूपारम्मणम्हि समुदयादितो यथाभूतं पजानन्तो निब्बिन्दति, निब्बिन्दन्तो तं तत्थुप्पन्‍नवेदनञ्‍च विरत्तचित्तो वेदेति, तथाभूतो च तञ्‍च नज्झोस तिट्ठतीति तं रूपारम्मणं सम्मदेव विरत्तचित्तताय अज्झोसाय न तिट्ठति ‘‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’ति तण्हामानदिट्ठिवसेन नाभिनिविसति।

    Evaṃ chadvāragocare sārajjantassa vaṭṭaṃ dassetvā idāni tattha virajjantassa vivaṭṭaṃ dassento ‘‘na so rajjati rūpesū’’tiādimāha. Tattha na so rajjati rūpesu, rūpaṃ disvā paṭissatoti yo puggalo rūpaṃ disvā āpāthagataṃ rūpārammaṇaṃ cakkhudvārikena viññāṇasantānena gahetvā catusampajaññavasena sampajānakāritāya paṭissato hoti, so rūpārammaṇesu na rajjati rāgaṃ na janeti, aññadatthu virattacitto vedeti, rūpārammaṇamhi samudayādito yathābhūtaṃ pajānanto nibbindati, nibbindanto taṃ tatthuppannavedanañca virattacitto vedeti, tathābhūto ca tañca najjhosa tiṭṭhatīti taṃ rūpārammaṇaṃ sammadeva virattacittatāya ajjhosāya na tiṭṭhati ‘‘etaṃ mama, esohamasmi, eso me attā’’ti taṇhāmānadiṭṭhivasena nābhinivisati.

    यथास्स पस्सतो रूपन्ति अस्स योगिनो यथा तत्थ अभिज्झादयो नप्पवत्तन्ति, एवं अनिच्‍चादितो रूपं पस्सन्तस्स। सेवतो चापि वेदनन्ति तं आरब्भ उप्पन्‍नं वेदनं तंसम्पयुत्तधम्मे च गोचरसेवनाय सेवतो चापि। खीयतीति सब्बं किलेसवट्टं परिक्खयं परियादानं गच्छति। नोपचीयतीति न उपचियति न आचयं गच्छति। एवं सो चरती सतोति एवं किलेसापनयनपटिपत्तिया सतो सम्पजानो हुत्वा चरति, विहरति। एवं अपचिनतो दुक्खन्ति वुत्तनयेन अपचयगामिनिया मग्गपञ्‍ञाय सकलं वट्टदुक्खं अपचिनन्तस्स। सन्तिके निब्बान वुच्‍चतीति सउपादिसेसअनुपादिसेसनिब्बानधातुसमीपे एवाति वुच्‍चति असङ्खताय धातुया सच्छिकतत्ता। न सो रज्‍जति सद्देसूतिआदीसुपि इमिनाव नयेन अत्थो वेदितब्बो।

    Yathāssa passato rūpanti assa yogino yathā tattha abhijjhādayo nappavattanti, evaṃ aniccādito rūpaṃ passantassa. Sevato cāpi vedananti taṃ ārabbha uppannaṃ vedanaṃ taṃsampayuttadhamme ca gocarasevanāya sevato cāpi. Khīyatīti sabbaṃ kilesavaṭṭaṃ parikkhayaṃ pariyādānaṃ gacchati. Nopacīyatīti na upaciyati na ācayaṃ gacchati. Evaṃ so caratī satoti evaṃ kilesāpanayanapaṭipattiyā sato sampajāno hutvā carati, viharati. Evaṃ apacinato dukkhanti vuttanayena apacayagāminiyā maggapaññāya sakalaṃ vaṭṭadukkhaṃ apacinantassa. Santike nibbāna vuccatīti saupādisesaanupādisesanibbānadhātusamīpe evāti vuccati asaṅkhatāya dhātuyā sacchikatattā. Na so rajjati saddesūtiādīsupi imināva nayena attho veditabbo.

    एवं थेरो इमाहि गाथाहि सत्थु ओवादस्स अत्तना उपधारितभावं पवेदेत्वा उट्ठायासना सत्थारं वन्दित्वा गतो नचिरस्सेव विपस्सनं वड्ढेत्वा अरहत्तं पापुणीति।

    Evaṃ thero imāhi gāthāhi satthu ovādassa attanā upadhāritabhāvaṃ pavedetvā uṭṭhāyāsanā satthāraṃ vanditvā gato nacirasseva vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇīti.

    मालुक्यपुत्तत्थेरगाथावण्णना निट्ठिता।

    Mālukyaputtattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ५. मालुक्यपुत्तत्थेरगाथा • 5. Mālukyaputtattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact