Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / སཾཡུཏྟནིཀཱཡ • Saṃyuttanikāya |
༡༠. མཱནདིནྣསུཏྟཾ
10. Mānadinnasuttaṃ
༣༩༦. ཏཾཡེཝ ནིདཱནཾ། ཏེན ཁོ པན སམཡེན མཱནདིནྣོ གཧཔཏི ཨཱབཱདྷིཀོ ཧོཏི དུཀྑིཏོ བཱལ༹ྷགིལཱནོ། ཨཐ ཁོ མཱནདིནྣོ གཧཔཏི ཨཉྙཏརཾ པུརིསཾ ཨཱམནྟེསི – ‘‘ཨེཧི ཏྭཾ, ཨམྦྷོ པུརིས…པེ॰… ན མེ, བྷནྟེ, ཁམནཱིཡཾ ན ཡཱཔནཱིཡཾ། བཱལ༹ྷཱ མེ དུཀྑཱ ཝེདནཱ ཨབྷིཀྐམནྟི, ནོ པཊིཀྐམནྟི; ཨབྷིཀྐམོསཱནཾ པཉྙཱཡཏི, ནོ པཊིཀྐམོཏི། ཨེཝརཱུཔཱཡ ཙཱཧཾ, བྷནྟེ, དུཀྑཱཡ ཝེདནཱཡ ཕུཊྛོ སམཱནོ ཀཱཡེ ཀཱཡཱནུཔསྶཱི ཝིཧརཱམི ཨཱཏཱཔཱི སམྤཛཱནོ སཏིམཱ, ཝིནེཡྻ ལོཀེ ཨབྷིཛ྄ཛྷཱདོམནསྶཾ; ཝེདནཱསུ…པེ॰… ཙིཏྟེ…པེ॰… དྷམྨེསུ དྷམྨཱནུཔསྶཱི ཝིཧརཱམི ཨཱཏཱཔཱི སམྤཛཱནོ སཏིམཱ, ཝིནེཡྻ ལོཀེ ཨབྷིཛ྄ཛྷཱདོམནསྶཾ། ཡཱནི ཙིམཱནི, བྷནྟེ, བྷགཝཏཱ པཉྩོརམྦྷཱགིཡཱནི སཾཡོཛནཱནི དེསིཏཱནི, ནཱཧཾ, བྷནྟེ, ཏེསཾ ཀིཉྩི ཨཏྟནི ཨཔྤཧཱིནཾ སམནུཔསྶཱམཱི’’ཏི། ‘‘ལཱབྷཱ ཏེ, གཧཔཏི, སུལདྡྷཾ ཏེ, གཧཔཏི! ཨནཱགཱམིཕལཾ ཏཡཱ, གཧཔཏི, བྱཱཀཏ’’ནྟི། དསམཾ།
396. Taṃyeva nidānaṃ. Tena kho pana samayena mānadinno gahapati ābādhiko hoti dukkhito bāḷhagilāno. Atha kho mānadinno gahapati aññataraṃ purisaṃ āmantesi – ‘‘ehi tvaṃ, ambho purisa…pe… na me, bhante, khamanīyaṃ na yāpanīyaṃ. Bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti; abhikkamosānaṃ paññāyati, no paṭikkamoti. Evarūpāya cāhaṃ, bhante, dukkhāya vedanāya phuṭṭho samāno kāye kāyānupassī viharāmi ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu…pe… citte…pe… dhammesu dhammānupassī viharāmi ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Yāni cimāni, bhante, bhagavatā pañcorambhāgiyāni saṃyojanāni desitāni, nāhaṃ, bhante, tesaṃ kiñci attani appahīnaṃ samanupassāmī’’ti. ‘‘Lābhā te, gahapati, suladdhaṃ te, gahapati! Anāgāmiphalaṃ tayā, gahapati, byākata’’nti. Dasamaṃ.
སཱིལཊྛིཏིཝགྒོ ཏཏིཡོ།
Sīlaṭṭhitivaggo tatiyo.
ཏསྶུདྡཱནཾ –
Tassuddānaṃ –
སཱིལཾ ཋིཏི པརིཧཱནཾ, སུདྡྷཾ བྲཱཧྨཎཔདེསཾ།
Sīlaṃ ṭhiti parihānaṃ, suddhaṃ brāhmaṇapadesaṃ;
སམཏྟཾ ལོཀོ སིརིཝཌྜྷོ, མཱནདིནྣེན ཏེ དསཱཏི༎
Samattaṃ loko sirivaḍḍho, mānadinnena te dasāti.
Related texts:
ཨཊྛཀཐཱ • Aṭṭhakathā / སུཏྟཔིཊཀ (ཨཊྛཀཐཱ) • Suttapiṭaka (aṭṭhakathā) / སཾཡུཏྟནིཀཱཡ (ཨཊྛཀཐཱ) • Saṃyuttanikāya (aṭṭhakathā) / ༨-༡༠. ལོཀསུཏྟཱདིཝཎྞནཱ • 8-10. Lokasuttādivaṇṇanā
ཊཱིཀཱ • Tīkā / སུཏྟཔིཊཀ (ཊཱིཀཱ) • Suttapiṭaka (ṭīkā) / སཾཡུཏྟནིཀཱཡ (ཊཱིཀཱ) • Saṃyuttanikāya (ṭīkā) / ༨-༡༠. ལོཀསུཏྟཱདིཝཎྞནཱ • 8-10. Lokasuttādivaṇṇanā