Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ३. माणवत्थेरगाथावण्णना

    3. Māṇavattheragāthāvaṇṇanā

    जिण्णञ्‍च दिस्वा दुखितञ्‍च ब्याधितन्ति आयस्मतो माणवत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्तो इतो एकनवुते कप्पे ब्राह्मणकुले निब्बत्तित्वा लक्खणधरो हुत्वा विपस्सिस्स भगवतो अभिजातिया लक्खणानि परिग्गहेत्वा पुब्बनिमित्तानि सावेत्वा, ‘‘एकंसेन अयं बुद्धो भविस्सती’’ति ब्याकरित्वा नानानयेहि थोमेत्वा अभिवादेत्वा पदक्खिणं कत्वा पक्‍कामि। सो तेन पुञ्‍ञकम्मेन सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणमहासालस्स गेहे निब्बत्तित्वा याव सत्तवस्सानि, ताव अन्तोघरेयेव वड्ढित्वा सत्तमे संवच्छरे उपनयनत्थं उय्यानं नीतो अन्तरामग्गे जिण्णातुरमते दिस्वा तेसं अदिट्ठपुब्बत्ता ते परिजने पुच्छित्वा जरारोगमरणसभावं सुत्वा सञ्‍जातसंवेगो ततो अनिवत्तन्तो विहारं गन्त्वा सत्थु सन्तिके धम्मं सुत्वा मातापितरो अनुजानापेत्वा पब्बजित्वा विपस्सनं पट्ठपेत्वा नचिरस्सेव अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर १.१३.४१-६४) –

    Jiṇṇañca disvā dukhitañca byādhitanti āyasmato māṇavattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinanto ito ekanavute kappe brāhmaṇakule nibbattitvā lakkhaṇadharo hutvā vipassissa bhagavato abhijātiyā lakkhaṇāni pariggahetvā pubbanimittāni sāvetvā, ‘‘ekaṃsena ayaṃ buddho bhavissatī’’ti byākaritvā nānānayehi thometvā abhivādetvā padakkhiṇaṃ katvā pakkāmi. So tena puññakammena sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇamahāsālassa gehe nibbattitvā yāva sattavassāni, tāva antoghareyeva vaḍḍhitvā sattame saṃvacchare upanayanatthaṃ uyyānaṃ nīto antarāmagge jiṇṇāturamate disvā tesaṃ adiṭṭhapubbattā te parijane pucchitvā jarārogamaraṇasabhāvaṃ sutvā sañjātasaṃvego tato anivattanto vihāraṃ gantvā satthu santike dhammaṃ sutvā mātāpitaro anujānāpetvā pabbajitvā vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.13.41-64) –

    ‘‘जायमाने विपस्सिम्हि, निमित्तं ब्याकरिं अहं।

    ‘‘Jāyamāne vipassimhi, nimittaṃ byākariṃ ahaṃ;

    निब्बापयिञ्‍च जनतं, बुद्धो लोके भविस्सति॥

    Nibbāpayiñca janataṃ, buddho loke bhavissati.

    ‘‘यस्मिञ्‍च जायमानस्मिं, दससहस्सि कम्पति।

    ‘‘Yasmiñca jāyamānasmiṃ, dasasahassi kampati;

    सो दानि भगवा सत्था, धम्मं देसेति चक्खुमा॥

    So dāni bhagavā satthā, dhammaṃ deseti cakkhumā.

    ‘‘यस्मिञ्‍च जायमानस्मिं, आलोको विपुलो अहु।

    ‘‘Yasmiñca jāyamānasmiṃ, āloko vipulo ahu;

    सो दानि भगवा सत्था, धम्मं देसेति चक्खुमा॥

    So dāni bhagavā satthā, dhammaṃ deseti cakkhumā.

    ‘‘यस्मिञ्‍च जायमानस्मिं, सरितायो न सन्दयुं।

    ‘‘Yasmiñca jāyamānasmiṃ, saritāyo na sandayuṃ;

    सो दानि भगवा सत्था, धम्मं देसेति चक्खुमा॥

    So dāni bhagavā satthā, dhammaṃ deseti cakkhumā.

    ‘‘यस्मिञ्‍च जायमानस्मिं, अवीचग्गि न पज्‍जलि।

    ‘‘Yasmiñca jāyamānasmiṃ, avīcaggi na pajjali;

    सो दानि भगवा सत्था, धम्मं देसेति चक्खुमा॥

    So dāni bhagavā satthā, dhammaṃ deseti cakkhumā.

    ‘‘यस्मिञ्‍च जायमानस्मिं, पक्खिसङ्घो न सञ्‍चरि।

    ‘‘Yasmiñca jāyamānasmiṃ, pakkhisaṅgho na sañcari;

    सो दानि भगवा सत्था, धम्मं देसेति चक्खुमा॥

    So dāni bhagavā satthā, dhammaṃ deseti cakkhumā.

    ‘‘यस्मिञ्‍च जायमानस्मिं, वातक्खन्धो न वायति।

    ‘‘Yasmiñca jāyamānasmiṃ, vātakkhandho na vāyati;

    सो दानि भगवा सत्था, धम्मं देसेति चक्खुमा॥

    So dāni bhagavā satthā, dhammaṃ deseti cakkhumā.

    ‘‘यस्मिञ्‍च जायमानस्मिं, सब्बरतनानि जोतयुं।

    ‘‘Yasmiñca jāyamānasmiṃ, sabbaratanāni jotayuṃ;

    सो दानि भगवा सत्था, धम्मं देसेति चक्खुमा॥

    So dāni bhagavā satthā, dhammaṃ deseti cakkhumā.

    ‘‘यस्मिञ्‍च जायमानस्मिं, सत्तासुं पदविक्‍कमा।

    ‘‘Yasmiñca jāyamānasmiṃ, sattāsuṃ padavikkamā;

    सो दानि भगवा सत्था, धम्मं देसेति चक्खुमा॥

    So dāni bhagavā satthā, dhammaṃ deseti cakkhumā.

    ‘‘जातमत्तो च सम्बुद्धो, दिसा सब्बा विलोकयि।

    ‘‘Jātamatto ca sambuddho, disā sabbā vilokayi;

    वाचासभिमुदीरेसि, एसा बुद्धान धम्मता॥

    Vācāsabhimudīresi, esā buddhāna dhammatā.

    ‘‘संवेजयित्वा जनतं, थवित्वा लोकनायकं।

    ‘‘Saṃvejayitvā janataṃ, thavitvā lokanāyakaṃ;

    सम्बुद्धं अभिवादेत्वा, पक्‍कामिं पाचिनामुखो॥

    Sambuddhaṃ abhivādetvā, pakkāmiṃ pācināmukho.

    ‘‘एकनवुतितो कप्पे, यं बुद्धमभिथोमयिं।

    ‘‘Ekanavutito kappe, yaṃ buddhamabhithomayiṃ;

    दुग्गतिं नाभिजानामि, थोमनाय इदं फलं॥

    Duggatiṃ nābhijānāmi, thomanāya idaṃ phalaṃ.

    ‘‘इतो नवुतिकप्पम्हि, सम्मुखाथविकव्हयो।

    ‘‘Ito navutikappamhi, sammukhāthavikavhayo;

    सत्तरतनसम्पन्‍नो, चक्‍कवत्ती महब्बलो॥

    Sattaratanasampanno, cakkavattī mahabbalo.

    ‘‘पथवीदुन्दुभि नाम, एकूननवुतिम्हितो।

    ‘‘Pathavīdundubhi nāma, ekūnanavutimhito;

    सत्तरतनसम्पन्‍नो, चक्‍कवत्ती महब्बलो॥

    Sattaratanasampanno, cakkavattī mahabbalo.

    ‘‘अट्ठासीतिम्हितो कप्पे, ओभासो नाम खत्तियो।

    ‘‘Aṭṭhāsītimhito kappe, obhāso nāma khattiyo;

    सत्तरतनसम्पन्‍नो, चक्‍कवत्ती महब्बलो॥

    Sattaratanasampanno, cakkavattī mahabbalo.

    ‘‘सत्तासीतिम्हितो कप्पे, सरितच्छेदनव्हयो।

    ‘‘Sattāsītimhito kappe, saritacchedanavhayo;

    सत्तरतनसम्पन्‍नो, चक्‍कवत्ती महब्बलो॥

    Sattaratanasampanno, cakkavattī mahabbalo.

    ‘‘अग्गिनिब्बापनो नाम, कप्पानं छळसीतिया।

    ‘‘Agginibbāpano nāma, kappānaṃ chaḷasītiyā;

    सत्तरतनसम्पन्‍नो, चक्‍कवत्ती महब्बलो॥

    Sattaratanasampanno, cakkavattī mahabbalo.

    ‘‘गतिपच्छेदनो नाम, कप्पानं पञ्‍चसीतिया।

    ‘‘Gatipacchedano nāma, kappānaṃ pañcasītiyā;

    सत्तरतनसम्पन्‍नो, चक्‍कवत्ती महब्बलो॥

    Sattaratanasampanno, cakkavattī mahabbalo.

    ‘‘राजा वातसमो नाम, कप्पानं चुल्‍लसीतिया।

    ‘‘Rājā vātasamo nāma, kappānaṃ cullasītiyā;

    सत्तरतनसम्पन्‍नो, चक्‍कवत्ती महब्बलो॥

    Sattaratanasampanno, cakkavattī mahabbalo.

    ‘‘रतनपज्‍जलो नाम, कप्पानं तेअसीतिया।

    ‘‘Ratanapajjalo nāma, kappānaṃ teasītiyā;

    सत्तरतनसम्पन्‍नो, चक्‍कवत्ती महब्बलो॥

    Sattaratanasampanno, cakkavattī mahabbalo.

    ‘‘पदविक्‍कमनो नाम, कप्पानं द्वेअसीतिया।

    ‘‘Padavikkamano nāma, kappānaṃ dveasītiyā;

    सत्तरतनसम्पन्‍नो, चक्‍कवत्ती महब्बलो॥

    Sattaratanasampanno, cakkavattī mahabbalo.

    ‘‘राजा विलोकनो नाम, कप्पानं एकसीतिया।

    ‘‘Rājā vilokano nāma, kappānaṃ ekasītiyā;

    सत्तरतनसम्पन्‍नो, चक्‍कवत्ती महब्बलो॥

    Sattaratanasampanno, cakkavattī mahabbalo.

    ‘‘गिरसारोति नामेन, कप्पेसीतिम्हि खत्तियो।

    ‘‘Girasāroti nāmena, kappesītimhi khattiyo;

    सत्तरतनसम्पन्‍नो, चक्‍कवत्ती महब्बलो॥

    Sattaratanasampanno, cakkavattī mahabbalo.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अधिगतारहत्तो पन भिक्खूहि, ‘‘केन, त्वं आवुसो, संवेगेन अतिदहरोव समानो पब्बजितो’’ति पुच्छितो अत्तनो पब्बज्‍जानिमित्तकित्तनापदेसेन अञ्‍ञं ब्याकरोन्तो –

    Adhigatārahatto pana bhikkhūhi, ‘‘kena, tvaṃ āvuso, saṃvegena atidaharova samāno pabbajito’’ti pucchito attano pabbajjānimittakittanāpadesena aññaṃ byākaronto –

    ७३.

    73.

    ‘‘जिण्णञ्‍च दिस्वा दुखितञ्‍च ब्याधितं, मतञ्‍च दिस्वा गतमायुसङ्खयं।

    ‘‘Jiṇṇañca disvā dukhitañca byādhitaṃ, matañca disvā gatamāyusaṅkhayaṃ;

    ततो अहं निक्खमितून पब्बजिं, पहाय कामानि मनोरमानी’’ति॥ –

    Tato ahaṃ nikkhamitūna pabbajiṃ, pahāya kāmāni manoramānī’’ti. –

    गाथं अभासि।

    Gāthaṃ abhāsi.

    तत्थ जिण्णन्ति जराय अभिभूतं, खण्डिच्‍चपालिच्‍चवलित्तचतादीहि समङ्गीभूतं। दुखितन्ति दुक्खप्पत्तं। ब्याधितन्ति गिलानं। एत्थ च ‘‘ब्याधित’’न्ति वुत्तेपि दुक्खप्पत्तभावो सिद्धो, ‘‘दुखित’’न्ति वचनं तस्स बाळ्हगिलानभावपरिदीपनत्थं। मतन्ति कालङ्कतं, यस्मा कालङ्कतो आयुनो खयं वयं भेदं गतो नाम होति, तस्मा वुत्तं ‘‘गतमायुसङ्खय’’न्ति। तस्मा जिण्णब्याधिमतानं दिट्ठत्ता, ‘‘इमे जरादयो नाम न इमेसंयेव, अथ खो सब्बसाधारणा, तस्मा अहम्पि जरादिके अनतिवत्तो’’ति संविग्गत्ता। निक्खमितूनाति निक्खमित्वा, अयमेव वा पाठो। पब्बज्‍जाधिप्पायेन घरतो निग्गन्त्वा। पब्बजिन्ति सत्थु सासने पब्बजं उपगतो। पहाय कामानि मनोरमानीति इट्ठकन्तादिभावतो अवीतरागानं मनो रमेन्तीति मनोरमे वत्थुकामे पजहित्वा, तप्पटिबद्धस्स छन्दरागस्स अरियमग्गेन समुच्छिन्दनेन निरपेक्खभावेन छड्डेत्वाति अत्थो। कामानं पहानकित्तनमुखेन चेतं थेरस्स अञ्‍ञाब्याकरणं अहोसि। माणवकाले पब्बजितत्ता इमस्स थेरस्स माणवोत्वेव समञ्‍ञा जाताति।

    Tattha jiṇṇanti jarāya abhibhūtaṃ, khaṇḍiccapāliccavalittacatādīhi samaṅgībhūtaṃ. Dukhitanti dukkhappattaṃ. Byādhitanti gilānaṃ. Ettha ca ‘‘byādhita’’nti vuttepi dukkhappattabhāvo siddho, ‘‘dukhita’’nti vacanaṃ tassa bāḷhagilānabhāvaparidīpanatthaṃ. Matanti kālaṅkataṃ, yasmā kālaṅkato āyuno khayaṃ vayaṃ bhedaṃ gato nāma hoti, tasmā vuttaṃ ‘‘gatamāyusaṅkhaya’’nti. Tasmā jiṇṇabyādhimatānaṃ diṭṭhattā, ‘‘ime jarādayo nāma na imesaṃyeva, atha kho sabbasādhāraṇā, tasmā ahampi jarādike anativatto’’ti saṃviggattā. Nikkhamitūnāti nikkhamitvā, ayameva vā pāṭho. Pabbajjādhippāyena gharato niggantvā. Pabbajinti satthu sāsane pabbajaṃ upagato. Pahāya kāmāni manoramānīti iṭṭhakantādibhāvato avītarāgānaṃ mano ramentīti manorame vatthukāme pajahitvā, tappaṭibaddhassa chandarāgassa ariyamaggena samucchindanena nirapekkhabhāvena chaḍḍetvāti attho. Kāmānaṃ pahānakittanamukhena cetaṃ therassa aññābyākaraṇaṃ ahosi. Māṇavakāle pabbajitattā imassa therassa māṇavotveva samaññā jātāti.

    माणवत्थेरगाथावण्णना निट्ठिता।

    Māṇavattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ३. माणवत्थेरगाथा • 3. Māṇavattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact