Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय • Majjhimanikāya

    १०. मारतज्‍जनीयसुत्तं

    10. Māratajjanīyasuttaṃ

    ५०६. एवं मे सुतं – एकं समयं आयस्मा महामोग्गल्‍लानो भग्गेसु विहरति सुसुमारगिरे भेसकळावने मिगदाये। तेन खो पन समयेन आयस्मा महामोग्गल्‍लानो अब्भोकासे चङ्कमति। तेन खो पन समयेन मारो पापिमा आयस्मतो महामोग्गल्‍लानस्स कुच्छिगतो होति कोट्ठमनुपविट्ठो। अथ खो आयस्मतो महामोग्गल्‍लानस्स एतदहोसि – ‘‘किं नु खो मे कुच्छि गरुगरो विय 1? मासाचितं मञ्‍ञे’’ति। अथ खो आयस्मा महामोग्गल्‍लानो चङ्कमा ओरोहित्वा विहारं पविसित्वा पञ्‍ञत्ते आसने निसीदि। निसज्‍ज खो आयस्मा महामोग्गल्‍लानो पच्‍चत्तं योनिसो मनसाकासि। अद्दसा खो आयस्मा महामोग्गल्‍लानो मारं पापिमन्तं कुच्छिगतं कोट्ठमनुपविट्ठं। दिस्वान मारं पापिमन्तं एतदवोच – ‘‘निक्खम, पापिम; निक्खम, पापिम! मा तथागतं विहेसेसि, मा तथागतसावकं। मा ते अहोसि दीघरत्तं अहिताय दुक्खाया’’ति। अथ खो मारस्स पापिमतो एतदहोसि – ‘‘अजानमेव खो मं अयं समणो अपस्सं एवमाह – ‘निक्खम, पापिम; निक्खम, पापिम! मा तथागतं विहेसेसि, मा तथागतसावकं। मा ते अहोसि दीघरत्तं अहिताय दुक्खाया’ति। योपिस्स सो सत्था सोपि मं नेव खिप्पं जानेय्य, कुतो पन 2 मं अयं सावको जानिस्सती’’ति? अथ खो आयस्मा महामोग्गल्‍लानो मारं पापिमन्तं एतदवोच – ‘‘एवम्पि खो ताहं, पापिम, जानामि, मा त्वं मञ्‍ञित्थो – ‘न मं जानाती’ति। मारो त्वमसि, पापिम; तुय्हञ्हि, पापिम, एवं होति – ‘अजानमेव खो मं अयं समणो अपस्सं एवमाह – निक्खम, पापिम; निक्खम, पापिम! मा तथागतं विहेसेसि, मा तथागतसावकं। मा ते अहोसि दीघरत्तं अहिताय दुक्खायाति। योपिस्स सो सत्था सोपि मं नेव खिप्पं जानेय्य, कुतो पन मं अयं सावको जानिस्सती’’’ति?

    506. Evaṃ me sutaṃ – ekaṃ samayaṃ āyasmā mahāmoggallāno bhaggesu viharati susumāragire bhesakaḷāvane migadāye. Tena kho pana samayena āyasmā mahāmoggallāno abbhokāse caṅkamati. Tena kho pana samayena māro pāpimā āyasmato mahāmoggallānassa kucchigato hoti koṭṭhamanupaviṭṭho. Atha kho āyasmato mahāmoggallānassa etadahosi – ‘‘kiṃ nu kho me kucchi garugaro viya 3? Māsācitaṃ maññe’’ti. Atha kho āyasmā mahāmoggallāno caṅkamā orohitvā vihāraṃ pavisitvā paññatte āsane nisīdi. Nisajja kho āyasmā mahāmoggallāno paccattaṃ yoniso manasākāsi. Addasā kho āyasmā mahāmoggallāno māraṃ pāpimantaṃ kucchigataṃ koṭṭhamanupaviṭṭhaṃ. Disvāna māraṃ pāpimantaṃ etadavoca – ‘‘nikkhama, pāpima; nikkhama, pāpima! Mā tathāgataṃ vihesesi, mā tathāgatasāvakaṃ. Mā te ahosi dīgharattaṃ ahitāya dukkhāyā’’ti. Atha kho mārassa pāpimato etadahosi – ‘‘ajānameva kho maṃ ayaṃ samaṇo apassaṃ evamāha – ‘nikkhama, pāpima; nikkhama, pāpima! Mā tathāgataṃ vihesesi, mā tathāgatasāvakaṃ. Mā te ahosi dīgharattaṃ ahitāya dukkhāyā’ti. Yopissa so satthā sopi maṃ neva khippaṃ jāneyya, kuto pana 4 maṃ ayaṃ sāvako jānissatī’’ti? Atha kho āyasmā mahāmoggallāno māraṃ pāpimantaṃ etadavoca – ‘‘evampi kho tāhaṃ, pāpima, jānāmi, mā tvaṃ maññittho – ‘na maṃ jānātī’ti. Māro tvamasi, pāpima; tuyhañhi, pāpima, evaṃ hoti – ‘ajānameva kho maṃ ayaṃ samaṇo apassaṃ evamāha – nikkhama, pāpima; nikkhama, pāpima! Mā tathāgataṃ vihesesi, mā tathāgatasāvakaṃ. Mā te ahosi dīgharattaṃ ahitāya dukkhāyāti. Yopissa so satthā sopi maṃ neva khippaṃ jāneyya, kuto pana maṃ ayaṃ sāvako jānissatī’’’ti?

    अथ खो मारस्स पापिमतो एतदहोसि – ‘‘जानमे खो मं अयं समणो पस्सं एवमाह – ‘निक्खम, पापिम; निक्खम, पापिम! मा तथागतं विहेसेसि, मा तथागतसावकं। मा ते अहोसि दीघरत्तं अहिताय दुक्खाया’’’ति। अथ खो मारो पापिमा आयस्मतो महामोग्गल्‍लानस्स मुखतो उग्गन्त्वा पच्‍चग्गळे अट्ठासि।

    Atha kho mārassa pāpimato etadahosi – ‘‘jāname kho maṃ ayaṃ samaṇo passaṃ evamāha – ‘nikkhama, pāpima; nikkhama, pāpima! Mā tathāgataṃ vihesesi, mā tathāgatasāvakaṃ. Mā te ahosi dīgharattaṃ ahitāya dukkhāyā’’’ti. Atha kho māro pāpimā āyasmato mahāmoggallānassa mukhato uggantvā paccaggaḷe aṭṭhāsi.

    ५०७. अद्दसा खो आयस्मा महामोग्गल्‍लानो मारं पापिमन्तं पच्‍चग्गळे ठितं; दिस्वान मारं पापिमन्तं एतदवोच – ‘एत्थापि खो ताहं, पापिम, पस्सामि; मा त्वं मञ्‍ञित्थो ‘‘न मं पस्सती’’ति। एसो त्वं, पापिम, पच्‍चग्गळे ठितो। भूतपुब्बाहं, पापिम, दूसी नाम मारो अहोसिं, तस्स मे काळी नाम भगिनी। तस्सा त्वं पुत्तो। सो मे त्वं भागिनेय्यो अहोसि। तेन खो पन, पापिम, समयेन ककुसन्धो भगवा अरहं सम्मासम्बुद्धो लोके उप्पन्‍नो होति। ककुसन्धस्स खो पन, पापिम, भगवतो अरहतो सम्मासम्बुद्धस्स विधुरसञ्‍जीवं नाम सावकयुगं अहोसि अग्गं भद्दयुगं। यावता खो पन, पापिम, ककुसन्धस्स भगवतो अरहतो सम्मासम्बुद्धस्स सावका। तेसु न च कोचि आयस्मता विधुरेन समसमो होति यदिदं धम्मदेसनाय। इमिना खो एवं 5, पापिम, परियायेन आयस्मतो विधुरस्स विधुरोतेव 6 समञ्‍ञा उदपादि।

    507. Addasā kho āyasmā mahāmoggallāno māraṃ pāpimantaṃ paccaggaḷe ṭhitaṃ; disvāna māraṃ pāpimantaṃ etadavoca – ‘etthāpi kho tāhaṃ, pāpima, passāmi; mā tvaṃ maññittho ‘‘na maṃ passatī’’ti. Eso tvaṃ, pāpima, paccaggaḷe ṭhito. Bhūtapubbāhaṃ, pāpima, dūsī nāma māro ahosiṃ, tassa me kāḷī nāma bhaginī. Tassā tvaṃ putto. So me tvaṃ bhāgineyyo ahosi. Tena kho pana, pāpima, samayena kakusandho bhagavā arahaṃ sammāsambuddho loke uppanno hoti. Kakusandhassa kho pana, pāpima, bhagavato arahato sammāsambuddhassa vidhurasañjīvaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ. Yāvatā kho pana, pāpima, kakusandhassa bhagavato arahato sammāsambuddhassa sāvakā. Tesu na ca koci āyasmatā vidhurena samasamo hoti yadidaṃ dhammadesanāya. Iminā kho evaṃ 7, pāpima, pariyāyena āyasmato vidhurassa vidhuroteva 8 samaññā udapādi.

    ‘‘आयस्मा पन, पापिम, सञ्‍जीवो अरञ्‍ञगतोपि रुक्खमूलगतोपि सुञ्‍ञागारगतोपि अप्पकसिरेनेव सञ्‍ञावेदयितनिरोधं समापज्‍जति। भूतपुब्बं, पापिम, आयस्मा सञ्‍जीवो अञ्‍ञतरस्मिं रुक्खमूले सञ्‍ञावेदयितनिरोधं समापन्‍नो निसिन्‍नो होति। अद्दसंसु खो, पापिम, गोपालका पसुपालका कस्सका पथाविनो आयस्मन्तं सञ्‍जीवं अञ्‍ञतरस्मिं रुक्खमूले सञ्‍ञावेदयितनिरोधं समापन्‍नं निसिन्‍नं; दिस्वान तेसं एतदहोसि – ‘अच्छरियं वत, भो, अब्भुतं वत, भो! अयं समणो निसिन्‍नकोव कालङ्कतो! हन्द नं दहामा’ति। अथ खो ते, पापिम, गोपालका पसुपालका कस्सका पथाविनो तिणञ्‍च कट्ठञ्‍च गोमयञ्‍च संकड्ढित्वा आयस्मतो सञ्‍जीवस्स काये उपचिनित्वा अग्गिं दत्वा पक्‍कमिंसु। अथ खो, पापिम, आयस्मा सञ्‍जीवो तस्सा रत्तिया अच्‍चयेन ताय समापत्तिया वुट्ठहित्वा चीवरानि पप्फोटेत्वा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय गामं पिण्डाय पाविसि। अद्दसंसु खो ते, पापिम, गोपालका पसुपालका कस्सका पथाविनो आयस्मन्तं सञ्‍जीवं पिण्डाय चरन्तं; दिस्वान नेसं एतदहोसि – ‘अच्छरियं वत, भो, अब्भुतं वत, भो! अयं समणो निसिन्‍नकोव कालङ्कतो, स्वायं पटिसञ्‍जीवितो’ति । इमिना खो एवं, पापिम, परियायेन आयस्मतो सञ्‍जीवस्स सञ्‍जीवोतेव 9 समञ्‍ञा उदपादि।

    ‘‘Āyasmā pana, pāpima, sañjīvo araññagatopi rukkhamūlagatopi suññāgāragatopi appakasireneva saññāvedayitanirodhaṃ samāpajjati. Bhūtapubbaṃ, pāpima, āyasmā sañjīvo aññatarasmiṃ rukkhamūle saññāvedayitanirodhaṃ samāpanno nisinno hoti. Addasaṃsu kho, pāpima, gopālakā pasupālakā kassakā pathāvino āyasmantaṃ sañjīvaṃ aññatarasmiṃ rukkhamūle saññāvedayitanirodhaṃ samāpannaṃ nisinnaṃ; disvāna tesaṃ etadahosi – ‘acchariyaṃ vata, bho, abbhutaṃ vata, bho! Ayaṃ samaṇo nisinnakova kālaṅkato! Handa naṃ dahāmā’ti. Atha kho te, pāpima, gopālakā pasupālakā kassakā pathāvino tiṇañca kaṭṭhañca gomayañca saṃkaḍḍhitvā āyasmato sañjīvassa kāye upacinitvā aggiṃ datvā pakkamiṃsu. Atha kho, pāpima, āyasmā sañjīvo tassā rattiyā accayena tāya samāpattiyā vuṭṭhahitvā cīvarāni papphoṭetvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ piṇḍāya pāvisi. Addasaṃsu kho te, pāpima, gopālakā pasupālakā kassakā pathāvino āyasmantaṃ sañjīvaṃ piṇḍāya carantaṃ; disvāna nesaṃ etadahosi – ‘acchariyaṃ vata, bho, abbhutaṃ vata, bho! Ayaṃ samaṇo nisinnakova kālaṅkato, svāyaṃ paṭisañjīvito’ti . Iminā kho evaṃ, pāpima, pariyāyena āyasmato sañjīvassa sañjīvoteva 10 samaññā udapādi.

    ५०८. ‘‘अथ खो, पापिम, दूसिस्स मारस्स एतदहोसि – ‘इमेसं खो अहं भिक्खूनं सीलवन्तानं कल्याणधम्मानं नेव जानामि आगतिं वा गतिं वा। यंनूनाहं ब्राह्मणगहपतिके अन्वाविसेय्यं – एथ, तुम्हे भिक्खू सीलवन्ते कल्याणधम्मे अक्‍कोसथ परिभासथ रोसेथ विहेसेथ। अप्पेव नाम तुम्हेहि अक्‍कोसियमानानं परिभासियमानानं रोसियमानानं विहेसियमानानं सिया चित्तस्स अञ्‍ञथत्तं, यथा तं दूसी मारो लभेथ ओतार’न्ति। अथ खो ते, पापिम, दूसी मारो ब्राह्मणगहपतिके अन्वाविसि – ‘एथ, तुम्हे भिक्खू सीलवन्ते कल्याणधम्मे अक्‍कोसथ परिभासथ रोसेथ विहेसेथ। अप्पेव नाम तुम्हेहि अक्‍कोसियमानानं परिभासियमानानं रोसियमानानं विहेसियमानानं सिया चित्तस्स अञ्‍ञथत्तं, यथा तं दूसी मारो लभेथ ओतार’न्ति।

    508. ‘‘Atha kho, pāpima, dūsissa mārassa etadahosi – ‘imesaṃ kho ahaṃ bhikkhūnaṃ sīlavantānaṃ kalyāṇadhammānaṃ neva jānāmi āgatiṃ vā gatiṃ vā. Yaṃnūnāhaṃ brāhmaṇagahapatike anvāviseyyaṃ – etha, tumhe bhikkhū sīlavante kalyāṇadhamme akkosatha paribhāsatha rosetha vihesetha. Appeva nāma tumhehi akkosiyamānānaṃ paribhāsiyamānānaṃ rosiyamānānaṃ vihesiyamānānaṃ siyā cittassa aññathattaṃ, yathā taṃ dūsī māro labhetha otāra’nti. Atha kho te, pāpima, dūsī māro brāhmaṇagahapatike anvāvisi – ‘etha, tumhe bhikkhū sīlavante kalyāṇadhamme akkosatha paribhāsatha rosetha vihesetha. Appeva nāma tumhehi akkosiyamānānaṃ paribhāsiyamānānaṃ rosiyamānānaṃ vihesiyamānānaṃ siyā cittassa aññathattaṃ, yathā taṃ dūsī māro labhetha otāra’nti.

    ‘‘अथ खो ते, पापिम, ब्राह्मणगहपतिका अन्वाविसिट्ठा दूसिना मारेन भिक्खू सीलवन्ते कल्याणधम्मे अक्‍कोसन्ति परिभासन्ति रोसेन्ति विहेसेन्ति – ‘इमे पन मुण्डका समणका इब्भा किण्हा 11 बन्धुपादापच्‍चा ‘‘झायिनोस्मा झायिनोस्मा’’ति पत्तक्खन्धा अधोमुखा मधुरकजाता झायन्ति पज्झायन्ति निज्झायन्ति अपज्झायन्ति। सेय्यथापि नाम उलूको रुक्खसाखायं मूसिकं मग्गयमानो झायति पज्झायति निज्झायति अपज्झायति; एवमेविमे मुण्डका समणका इब्भा किण्हा बन्धुपादापच्‍चा ‘‘झायिनोस्मा झायिनोस्मा’’ति पत्तक्खन्धा अधोमुखा मधुरकजाता झायन्ति पज्झायन्ति निज्झायन्ति अपज्झायन्ति। सेय्यथापि नाम कोत्थु नदीतीरे मच्छे मग्गयमानो झायति पज्झायति निज्झायति अपज्झायति; एवमेविमे मुण्डका समणका इब्भा किण्हा बन्धुपादापच्‍चा ‘‘झायिनोस्मा झायिनोस्मा’’ति पत्तक्खन्धा अधोमुखा मधुरकजाता झायन्ति पज्झायन्ति निज्झायन्ति अपज्झायन्ति। सेय्यथापि नाम बिळारो सन्धिसमलसङ्कटीरे मूसिकं मग्गयमानो झायति पज्झायति निज्झायति अपज्झायति; एवमेविमे मुण्डका समणका इब्भा किण्हा बन्धुपादापच्‍चा ‘‘झायिनोस्मा झायिनोस्मा’’ति पत्तक्खन्धा अधोमुखा मधुरकजाता झायन्ति पज्झायन्ति निज्झायन्ति अपज्झायन्ति। सेय्यथापि नाम गद्रभो वहच्छिन्‍नो सन्धिसमलसङ्कटीरे झायति पज्झायति निज्झायति अपज्झायति, एवमेविमे मुण्डका समणका इब्भा किण्हा बन्धुपादापच्‍चा ‘‘झायिनोस्मा झायिनोस्मा’’ति पत्तक्खन्धा अधोमुखा मधुरकजाता झायन्ति पज्झायन्ति निज्झायन्ति अपज्झायन्ती’’ति।

    ‘‘Atha kho te, pāpima, brāhmaṇagahapatikā anvāvisiṭṭhā dūsinā mārena bhikkhū sīlavante kalyāṇadhamme akkosanti paribhāsanti rosenti vihesenti – ‘ime pana muṇḍakā samaṇakā ibbhā kiṇhā 12 bandhupādāpaccā ‘‘jhāyinosmā jhāyinosmā’’ti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti. Seyyathāpi nāma ulūko rukkhasākhāyaṃ mūsikaṃ maggayamāno jhāyati pajjhāyati nijjhāyati apajjhāyati; evamevime muṇḍakā samaṇakā ibbhā kiṇhā bandhupādāpaccā ‘‘jhāyinosmā jhāyinosmā’’ti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti. Seyyathāpi nāma kotthu nadītīre macche maggayamāno jhāyati pajjhāyati nijjhāyati apajjhāyati; evamevime muṇḍakā samaṇakā ibbhā kiṇhā bandhupādāpaccā ‘‘jhāyinosmā jhāyinosmā’’ti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti. Seyyathāpi nāma biḷāro sandhisamalasaṅkaṭīre mūsikaṃ maggayamāno jhāyati pajjhāyati nijjhāyati apajjhāyati; evamevime muṇḍakā samaṇakā ibbhā kiṇhā bandhupādāpaccā ‘‘jhāyinosmā jhāyinosmā’’ti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti. Seyyathāpi nāma gadrabho vahacchinno sandhisamalasaṅkaṭīre jhāyati pajjhāyati nijjhāyati apajjhāyati, evamevime muṇḍakā samaṇakā ibbhā kiṇhā bandhupādāpaccā ‘‘jhāyinosmā jhāyinosmā’’ti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyantī’’ti.

    ‘‘ये खो पन, पापिम, तेन समयेन मनुस्सा कालङ्करोन्ति येभुय्येन कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्‍जन्ति।

    ‘‘Ye kho pana, pāpima, tena samayena manussā kālaṅkaronti yebhuyyena kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti.

    ५०९. ‘‘अथ खो, पापिम, ककुसन्धो भगवा अरहं सम्मासम्बुद्धो भिक्खू आमन्तेसि – ‘अन्वाविट्ठा खो, भिक्खवे, ब्राह्मणगहपतिका दूसिना मारेन – एथ, तुम्हे भिक्खू सीलवन्ते कल्याणधम्मे अक्‍कोसथ परिभासथ रोसेथ विहेसेथ, अप्पेव नाम तुम्हेहि अक्‍कोसियमानानं परिभासियमानानं रोसियमानानं विहेसियमानानं सिया चित्तस्स अञ्‍ञथत्तं, यथा तं दूसी मारो लभेथ ओतार’न्ति। एथ, तुम्हे, भिक्खवे, मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरथ, तथा दुतियं, तथा ततियं, तथा चतुत्थं। इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं मेत्तासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्याबज्झेन फरित्वा विहरथ। करुणासहगतेन चेतसा…पे॰… मुदितासहगतेन चेतसा…पे॰… उपेक्खासहगतेन चेतसा एकं दिसं फरित्वा विहरथ, तथा दुतियं, तथा ततियं, तथा चतुत्थं। इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं उपेक्खासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्याबज्झेन फरित्वा विहरथा’ति।

    509. ‘‘Atha kho, pāpima, kakusandho bhagavā arahaṃ sammāsambuddho bhikkhū āmantesi – ‘anvāviṭṭhā kho, bhikkhave, brāhmaṇagahapatikā dūsinā mārena – etha, tumhe bhikkhū sīlavante kalyāṇadhamme akkosatha paribhāsatha rosetha vihesetha, appeva nāma tumhehi akkosiyamānānaṃ paribhāsiyamānānaṃ rosiyamānānaṃ vihesiyamānānaṃ siyā cittassa aññathattaṃ, yathā taṃ dūsī māro labhetha otāra’nti. Etha, tumhe, bhikkhave, mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharatha. Karuṇāsahagatena cetasā…pe… muditāsahagatena cetasā…pe… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharathā’ti.

    ‘‘अथ खो ते, पापिम, भिक्खू ककुसन्धेन भगवता अरहता सम्मासम्बुद्धेन एवं ओवदियमाना एवं अनुसासियमाना अरञ्‍ञगतापि रुक्खमूलगतापि सुञ्‍ञागारगतापि मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरिंसु, तथा दुतियं, तथा ततियं, तथा चतुत्थं। इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं मेत्तासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्याबज्झेन फरित्वा विहरिंसु। करुणासहगतेन चेतसा…पे॰… मुदितासहगतेन चेतसा…पे॰… उपेक्खासहगतेन चेतसा एकं दिसं फरित्वा विहरिंसु, तथा दुतियं, तथा ततियं, तथा चतुत्थं। इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं उपेक्खासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्याबज्झेन फरित्वा विहरिंसु ।

    ‘‘Atha kho te, pāpima, bhikkhū kakusandhena bhagavatā arahatā sammāsambuddhena evaṃ ovadiyamānā evaṃ anusāsiyamānā araññagatāpi rukkhamūlagatāpi suññāgāragatāpi mettāsahagatena cetasā ekaṃ disaṃ pharitvā vihariṃsu, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā vihariṃsu. Karuṇāsahagatena cetasā…pe… muditāsahagatena cetasā…pe… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā vihariṃsu, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā vihariṃsu .

    ५१०. ‘‘अथ खो, पापिम, दूसिस्स मारस्स एतदहोसि – ‘एवम्पि खो अहं करोन्तो इमेसं भिक्खूनं सीलवन्तानं कल्याणधम्मानं नेव जानामि आगतिं वा गतिं वा, यंनूनाहं ब्राह्मणगहपतिके अन्वाविसेय्यं – एथ, तुम्हे भिक्खू सीलवन्ते कल्याणधम्मे सक्‍करोथ गरुं करोथ मानेथ पूजेथ , अप्पेव नाम तुम्हेहि सक्‍करियमानानं गरुकरियमानानं मानियमानानं पूजियमानानं सिया चित्तस्स अञ्‍ञथत्तं, यथा तं दूसी मारो लभेथ ओतार’न्ति । अथ खो ते, पापिम, दूसी मारो ब्राह्मणगहपतिके अन्वाविसि – ‘एथ, तुम्हे भिक्खू सीलवन्ते कल्याणधम्मे सक्‍करोथ गरुं करोथ मानेथ पूजेथ, अप्पेव नाम तुम्हेहि सक्‍करियमानानं गरुकरियमानानं मानियमानानं पूजियमानानं सिया चित्तस्स अञ्‍ञथत्तं, यथा तं दूसी मारो लभेथ ओतार’न्ति। अथ खो ते, पापिम, ब्राह्मणगहपतिका अन्वाविट्ठा दूसिना मारेन भिक्खू सीलवन्ते कल्याणधम्मे सक्‍करोन्ति गरुं करोन्ति मानेन्ति पूजेन्ति।

    510. ‘‘Atha kho, pāpima, dūsissa mārassa etadahosi – ‘evampi kho ahaṃ karonto imesaṃ bhikkhūnaṃ sīlavantānaṃ kalyāṇadhammānaṃ neva jānāmi āgatiṃ vā gatiṃ vā, yaṃnūnāhaṃ brāhmaṇagahapatike anvāviseyyaṃ – etha, tumhe bhikkhū sīlavante kalyāṇadhamme sakkarotha garuṃ karotha mānetha pūjetha , appeva nāma tumhehi sakkariyamānānaṃ garukariyamānānaṃ māniyamānānaṃ pūjiyamānānaṃ siyā cittassa aññathattaṃ, yathā taṃ dūsī māro labhetha otāra’nti . Atha kho te, pāpima, dūsī māro brāhmaṇagahapatike anvāvisi – ‘etha, tumhe bhikkhū sīlavante kalyāṇadhamme sakkarotha garuṃ karotha mānetha pūjetha, appeva nāma tumhehi sakkariyamānānaṃ garukariyamānānaṃ māniyamānānaṃ pūjiyamānānaṃ siyā cittassa aññathattaṃ, yathā taṃ dūsī māro labhetha otāra’nti. Atha kho te, pāpima, brāhmaṇagahapatikā anvāviṭṭhā dūsinā mārena bhikkhū sīlavante kalyāṇadhamme sakkaronti garuṃ karonti mānenti pūjenti.

    ‘‘ये खो पन, पापिम, तेन समयेन मनुस्सा कालङ्करोन्ति येभुय्येन कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्‍जन्ति।

    ‘‘Ye kho pana, pāpima, tena samayena manussā kālaṅkaronti yebhuyyena kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.

    ५११. ‘‘अथ खो, पापिम, ककुसन्धो भगवा अरहं सम्मासम्बुद्धो भिक्खू आमन्तेसि – ‘अन्वाविट्ठा खो, भिक्खवे, ब्राह्मणगहपतिका दूसिना मारेन – एथ, तुम्हे भिक्खू सीलवन्ते कल्याणधम्मे सक्‍करोथ गरुं करोथ मानेथ पूजेथ, अप्पेव नाम तुम्हेहि सक्‍करियमानानं गरुकरियमानानं मानियमानानं पूजियमानानं सिया चित्तस्स अञ्‍ञथत्तं, यथा तं दूसी मारो लभेथ ओतारन्ति। एथ, तुम्हे, भिक्खवे, असुभानुपस्सिनो काये विहरथ, आहारे पटिकूलसञ्‍ञिनो, सब्बलोके अनभिरतिसञ्‍ञिनो 13, सब्बसङ्खारेसु अनिच्‍चानुपस्सिनो’ति।

    511. ‘‘Atha kho, pāpima, kakusandho bhagavā arahaṃ sammāsambuddho bhikkhū āmantesi – ‘anvāviṭṭhā kho, bhikkhave, brāhmaṇagahapatikā dūsinā mārena – etha, tumhe bhikkhū sīlavante kalyāṇadhamme sakkarotha garuṃ karotha mānetha pūjetha, appeva nāma tumhehi sakkariyamānānaṃ garukariyamānānaṃ māniyamānānaṃ pūjiyamānānaṃ siyā cittassa aññathattaṃ, yathā taṃ dūsī māro labhetha otāranti. Etha, tumhe, bhikkhave, asubhānupassino kāye viharatha, āhāre paṭikūlasaññino, sabbaloke anabhiratisaññino 14, sabbasaṅkhāresu aniccānupassino’ti.

    ‘‘अथ खो ते, पापिम, भिक्खू ककुसन्धेन भगवता अरहता सम्मासम्बुद्धेन एवं ओवदियमाना एवं अनुसासियमाना अरञ्‍ञगतापि रुक्खमूलगतापि सुञ्‍ञागारगतापि असुभानुपस्सिनो काये विहरिंसु, आहारे पटिकूलसञ्‍ञिनो, सब्बलोके अनभिरतिसञ्‍ञिनो, सब्बसङ्खारेसु अनिच्‍चानुपस्सिनो।

    ‘‘Atha kho te, pāpima, bhikkhū kakusandhena bhagavatā arahatā sammāsambuddhena evaṃ ovadiyamānā evaṃ anusāsiyamānā araññagatāpi rukkhamūlagatāpi suññāgāragatāpi asubhānupassino kāye vihariṃsu, āhāre paṭikūlasaññino, sabbaloke anabhiratisaññino, sabbasaṅkhāresu aniccānupassino.

    ५१२. ‘‘अथ खो, पापिम, ककुसन्धो भगवा अरहं सम्मासम्बुद्धो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय आयस्मता विधुरेन पच्छासमणेन गामं पिण्डाय पाविसि। अथ खो, पापिम, दूसी मारो अञ्‍ञतरं कुमारकं 15 अन्वाविसित्वा सक्खरं गहेत्वा आयस्मतो विधुरस्स सीसे पहारमदासि; सीसं वोभिन्दि 16। अथ खो, पापिम, आयस्मा विधुरो भिन्‍नेन सीसेन लोहितेन गळन्तेन ककुसन्धंयेव भगवन्तं अरहन्तं सम्मासम्बुद्धं पिट्ठितो पिट्ठितो अनुबन्धि। अथ खो , पापिम, ककुसन्धो भगवा अरहं सम्मासम्बुद्धो नागापलोकितं अपलोकेसि – ‘न वायं दूसी मारो मत्तमञ्‍ञासी’ति। सहापलोकनाय च पन, पापिम, दूसी मारो तम्हा च ठाना चवि महानिरयञ्‍च उपपज्‍जि।

    512. ‘‘Atha kho, pāpima, kakusandho bhagavā arahaṃ sammāsambuddho pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya āyasmatā vidhurena pacchāsamaṇena gāmaṃ piṇḍāya pāvisi. Atha kho, pāpima, dūsī māro aññataraṃ kumārakaṃ 17 anvāvisitvā sakkharaṃ gahetvā āyasmato vidhurassa sīse pahāramadāsi; sīsaṃ vobhindi 18. Atha kho, pāpima, āyasmā vidhuro bhinnena sīsena lohitena gaḷantena kakusandhaṃyeva bhagavantaṃ arahantaṃ sammāsambuddhaṃ piṭṭhito piṭṭhito anubandhi. Atha kho , pāpima, kakusandho bhagavā arahaṃ sammāsambuddho nāgāpalokitaṃ apalokesi – ‘na vāyaṃ dūsī māro mattamaññāsī’ti. Sahāpalokanāya ca pana, pāpima, dūsī māro tamhā ca ṭhānā cavi mahānirayañca upapajji.

    ‘‘तस्स खो पन, पापिम, महानिरयस्स तयो नामधेय्या होन्ति – छफस्सायतनिको इतिपि, सङ्कुसमाहतो इतिपि, पच्‍चत्तवेदनियो इतिपि। अथ खो मं, पापिम, निरयपाला उपसङ्कमित्वा एतदवोचुं – यदा खो ते 19, मारिस, सङ्कुना सङ्कु हदये समागच्छेय्य। अथ नं त्वं जानेय्यासि – ‘वस्ससहस्सं मे निरये पच्‍चमानस्सा’ति। सो खो अहं, पापिम, बहूनि वस्सानि बहूनि वस्ससतानि बहूनि वस्ससहस्सानि तस्मिं महानिरये अपच्‍चिं। दसवस्ससहस्सानि तस्सेव महानिरयस्स उस्सदे अपच्‍चिं वुट्ठानिमं नाम वेदनं वेदियमानो। तस्स मय्हं, पापिम, एवरूपो कायो होति, सेय्यथापि मनुस्सस्स। एवरूपं सीसं होति, सेय्यथापि मच्छस्स।

    ‘‘Tassa kho pana, pāpima, mahānirayassa tayo nāmadheyyā honti – chaphassāyataniko itipi, saṅkusamāhato itipi, paccattavedaniyo itipi. Atha kho maṃ, pāpima, nirayapālā upasaṅkamitvā etadavocuṃ – yadā kho te 20, mārisa, saṅkunā saṅku hadaye samāgaccheyya. Atha naṃ tvaṃ jāneyyāsi – ‘vassasahassaṃ me niraye paccamānassā’ti. So kho ahaṃ, pāpima, bahūni vassāni bahūni vassasatāni bahūni vassasahassāni tasmiṃ mahāniraye apacciṃ. Dasavassasahassāni tasseva mahānirayassa ussade apacciṃ vuṭṭhānimaṃ nāma vedanaṃ vediyamāno. Tassa mayhaṃ, pāpima, evarūpo kāyo hoti, seyyathāpi manussassa. Evarūpaṃ sīsaṃ hoti, seyyathāpi macchassa.

    ५१३.

    513.

    ‘‘कीदिसो निरयो आसि, यत्थ दूसी अपच्‍चथ।

    ‘‘Kīdiso nirayo āsi, yattha dūsī apaccatha;

    विधुरं सावकमासज्‍ज, ककुसन्धञ्‍च ब्राह्मणं॥

    Vidhuraṃ sāvakamāsajja, kakusandhañca brāhmaṇaṃ.

    ‘‘सतं आसि अयोसङ्कू, सब्बे पच्‍चत्तवेदना।

    ‘‘Sataṃ āsi ayosaṅkū, sabbe paccattavedanā;

    ईदिसो निरयो आसि, यत्थ दूसी अपच्‍चथ।

    Īdiso nirayo āsi, yattha dūsī apaccatha;

    विधुरं सावकमासज्‍ज, ककुसन्धञ्‍च ब्राह्मणं॥

    Vidhuraṃ sāvakamāsajja, kakusandhañca brāhmaṇaṃ.

    ‘‘यो एतमभिजानाति, भिक्खु बुद्धस्स सावको।

    ‘‘Yo etamabhijānāti, bhikkhu buddhassa sāvako;

    तादिसं भिक्खुमासज्‍ज, कण्ह दुक्खं निगच्छसि॥

    Tādisaṃ bhikkhumāsajja, kaṇha dukkhaṃ nigacchasi.

    ‘‘मज्झे सरस्स तिट्ठन्ति, विमाना कप्पट्ठायिनो।

    ‘‘Majjhe sarassa tiṭṭhanti, vimānā kappaṭṭhāyino;

    वेळुरियवण्णा रुचिरा, अच्‍चिमन्तो पभस्सरा।

    Veḷuriyavaṇṇā rucirā, accimanto pabhassarā;

    अच्छरा तत्थ नच्‍चन्ति, पुथु नानत्तवण्णियो॥

    Accharā tattha naccanti, puthu nānattavaṇṇiyo.

    ‘‘यो एतमभिजानाति, भिक्खु बुद्धस्स सावको।

    ‘‘Yo etamabhijānāti, bhikkhu buddhassa sāvako;

    तादिसं भिक्खुमासज्‍ज, कण्ह दुक्खं निगच्छसि॥

    Tādisaṃ bhikkhumāsajja, kaṇha dukkhaṃ nigacchasi.

    ‘‘यो वे बुद्धेन चोदितो, भिक्खु सङ्घस्स पेक्खतो।

    ‘‘Yo ve buddhena codito, bhikkhu saṅghassa pekkhato;

    मिगारमातुपासादं, पादङ्गुट्ठेन कम्पयि॥

    Migāramātupāsādaṃ, pādaṅguṭṭhena kampayi.

    ‘‘यो एतमभिजानाति, भिक्खु बुद्धस्स सावको।

    ‘‘Yo etamabhijānāti, bhikkhu buddhassa sāvako;

    तादिसं भिक्खुमासज्‍ज, कण्ह दुक्खं निगच्छसि॥

    Tādisaṃ bhikkhumāsajja, kaṇha dukkhaṃ nigacchasi.

    ‘‘यो वेजयन्तं पासादं, पादङ्गुट्ठेन कम्पयि।

    ‘‘Yo vejayantaṃ pāsādaṃ, pādaṅguṭṭhena kampayi;

    इद्धिबलेनुपत्थद्धो, संवेजेसि च देवता॥

    Iddhibalenupatthaddho, saṃvejesi ca devatā.

    ‘‘यो एतमभिजानाति, भिक्खु बुद्धस्स सावको।

    ‘‘Yo etamabhijānāti, bhikkhu buddhassa sāvako;

    तादिसं भिक्खुमासज्‍ज, कण्ह दुक्खं निगच्छसि॥

    Tādisaṃ bhikkhumāsajja, kaṇha dukkhaṃ nigacchasi.

    ‘‘यो वेजयन्तपासादे, सक्‍कं सो परिपुच्छति।

    ‘‘Yo vejayantapāsāde, sakkaṃ so paripucchati;

    अपि वासव जानासि, तण्हाक्खयविमुत्तियो।

    Api vāsava jānāsi, taṇhākkhayavimuttiyo;

    तस्स सक्‍को वियाकासि, पञ्हं पुट्ठो यथातथं॥

    Tassa sakko viyākāsi, pañhaṃ puṭṭho yathātathaṃ.

    ‘‘यो एतमभिजानाति, भिक्खु बुद्धस्स सावको।

    ‘‘Yo etamabhijānāti, bhikkhu buddhassa sāvako;

    तादिसं भिक्खुमासज्‍ज, कण्ह दुक्खं निगच्छसि॥

    Tādisaṃ bhikkhumāsajja, kaṇha dukkhaṃ nigacchasi.

    ‘‘यो ब्रह्मं परिपुच्छति, सुधम्मायाभितो सभं।

    ‘‘Yo brahmaṃ paripucchati, sudhammāyābhito sabhaṃ;

    अज्‍जापि त्यावुसो दिट्ठि, या ते दिट्ठि पुरे अहु।

    Ajjāpi tyāvuso diṭṭhi, yā te diṭṭhi pure ahu;

    पस्ससि वीतिवत्तन्तं, ब्रह्मलोके पभस्सरं॥

    Passasi vītivattantaṃ, brahmaloke pabhassaraṃ.

    ‘‘तस्स ब्रह्मा वियाकासि, अनुपुब्बं यथातथं।

    ‘‘Tassa brahmā viyākāsi, anupubbaṃ yathātathaṃ;

    न मे मारिस सा दिट्ठि, या मे दिट्ठि पुरे अहु॥

    Na me mārisa sā diṭṭhi, yā me diṭṭhi pure ahu.

    ‘‘पस्सामि वीतिवत्तन्तं, ब्रह्मलोके पभस्सरं।

    ‘‘Passāmi vītivattantaṃ, brahmaloke pabhassaraṃ;

    सोहं अज्‍ज कथं वज्‍जं, अहं निच्‍चोम्हि सस्सतो॥

    Sohaṃ ajja kathaṃ vajjaṃ, ahaṃ niccomhi sassato.

    ‘‘यो एतमभिजानाति, भिक्खु बुद्धस्स सावको।

    ‘‘Yo etamabhijānāti, bhikkhu buddhassa sāvako;

    तादिसं भिक्खुमासज्‍ज, कण्ह दुक्खं निगच्छसि॥

    Tādisaṃ bhikkhumāsajja, kaṇha dukkhaṃ nigacchasi.

    ‘‘यो महामेरुनो कूटं, विमोक्खेन अफस्सयि।

    ‘‘Yo mahāmeruno kūṭaṃ, vimokkhena aphassayi;

    वनं पुब्बविदेहानं, ये च भूमिसया नरा॥

    Vanaṃ pubbavidehānaṃ, ye ca bhūmisayā narā.

    ‘‘यो एतमभिजानाति, भिक्खु बुद्धस्स सावको।

    ‘‘Yo etamabhijānāti, bhikkhu buddhassa sāvako;

    तादिसं भिक्खुमासज्‍ज, कण्ह दुक्खं निगच्छसि॥

    Tādisaṃ bhikkhumāsajja, kaṇha dukkhaṃ nigacchasi.

    ‘‘न वे अग्गि चेतयति 21, ‘अहं बालं डहामी’ति।

    ‘‘Na ve aggi cetayati 22, ‘ahaṃ bālaṃ ḍahāmī’ti;

    बालो च जलितं अग्गिं, आसज्‍ज नं स डय्हति॥

    Bālo ca jalitaṃ aggiṃ, āsajja naṃ sa ḍayhati.

    ‘‘एवमेव तुवं मार, आसज्‍ज नं तथागतं।

    ‘‘Evameva tuvaṃ māra, āsajja naṃ tathāgataṃ;

    सयं डहिस्ससि अत्तानं, बालो अग्गिंव संफुसं॥

    Sayaṃ ḍahissasi attānaṃ, bālo aggiṃva saṃphusaṃ.

    ‘‘अपुञ्‍ञं पसवी मारो, आसज्‍ज नं तथागतं।

    ‘‘Apuññaṃ pasavī māro, āsajja naṃ tathāgataṃ;

    किन्‍नु मञ्‍ञसि पापिम, न मे पापं विपच्‍चति॥

    Kinnu maññasi pāpima, na me pāpaṃ vipaccati.

    ‘‘करोतो चीयति पापं, चिररत्ताय अन्तक।

    ‘‘Karoto cīyati pāpaṃ, cirarattāya antaka;

    मार निब्बिन्द बुद्धम्हा, आसं माकासि भिक्खुसु॥

    Māra nibbinda buddhamhā, āsaṃ mākāsi bhikkhusu.

    ‘‘इति मारं अतज्‍जेसि, भिक्खु भेसकळावने।

    ‘‘Iti māraṃ atajjesi, bhikkhu bhesakaḷāvane;

    ततो सो दुम्मनो यक्खो, नतत्थेवन्तरधायथा’’ति॥

    Tato so dummano yakkho, natatthevantaradhāyathā’’ti.

    मारतज्‍जनीयसुत्तं निट्ठितं दसमं।

    Māratajjanīyasuttaṃ niṭṭhitaṃ dasamaṃ.

    चूळयमकवग्गो निट्ठितो पञ्‍चमो।

    Cūḷayamakavaggo niṭṭhito pañcamo.

    तस्सुद्दानं –

    Tassuddānaṃ –

    सालेय्य वेरञ्‍जदुवे च तुट्ठि, चूळमहाधम्मसमादानञ्‍च।

    Sāleyya verañjaduve ca tuṭṭhi, cūḷamahādhammasamādānañca;

    वीमंसका कोसम्बि च ब्राह्मणो, दूसी च मारो दसमो च वग्गो॥

    Vīmaṃsakā kosambi ca brāhmaṇo, dūsī ca māro dasamo ca vaggo.

    सालेय्यवग्गो निट्ठितो पञ्‍चमो।

    Sāleyyavaggo niṭṭhito pañcamo.

    इदं वग्गानमुद्दानं –

    Idaṃ vaggānamuddānaṃ –

    मूलपरियायो चेव, सीहनादो च उत्तमो।

    Mūlapariyāyo ceva, sīhanādo ca uttamo;

    ककचो चेव गोसिङ्गो, सालेय्यो च इमे पञ्‍च॥

    Kakaco ceva gosiṅgo, sāleyyo ca ime pañca.

    मूलपण्णासकं समत्तं।

    Mūlapaṇṇāsakaṃ samattaṃ.







    Footnotes:
    1. गरु गरु विय (सी॰ पी॰ टीकायं पाठन्तरं)
    2. कुतो च पन (स्या॰)
    3. garu garu viya (sī. pī. ṭīkāyaṃ pāṭhantaraṃ)
    4. kuto ca pana (syā.)
    5. एतं (सी॰ स्या॰ पी॰)
    6. विधुरस्स विधुरो विधुरोत्वेव (सी॰ स्या॰ कं॰ पी॰)
    7. etaṃ (sī. syā. pī.)
    8. vidhurassa vidhuro vidhurotveva (sī. syā. kaṃ. pī.)
    9. सञ्‍जीवो सञ्‍जीवोत्वेव (सी॰ स्या॰ कं॰ पी॰)
    10. sañjīvo sañjīvotveva (sī. syā. kaṃ. pī.)
    11. कण्हा (स्या॰ कं॰ क॰)
    12. kaṇhā (syā. kaṃ. ka.)
    13. अनभिरतसञ्‍ञीनो (सी॰ स्या॰ कं॰ पी॰)
    14. anabhiratasaññīno (sī. syā. kaṃ. pī.)
    15. कुमारं (सी॰ पी॰)
    16. सीसं ते भिन्दिस्सामीति (क॰)
    17. kumāraṃ (sī. pī.)
    18. sīsaṃ te bhindissāmīti (ka.)
    19. यतो ते (क॰)
    20. yato te (ka.)
    21. वेठयति (सी॰)
    22. veṭhayati (sī.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / १०. मारतज्‍जनीयसुत्तवण्णना • 10. Māratajjanīyasuttavaṇṇanā

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / १०. मारतज्‍जनीयसुत्तवण्णना • 10. Māratajjanīyasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact