Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    १०. मारतज्‍जनीयसुत्तवण्णना

    10. Māratajjanīyasuttavaṇṇanā

    ५०६. कोट्ठमनुपविट्ठोति आसयो वच्‍चगुत्तट्ठानताय कोट्ठं, तस्स अब्भन्तरञ्हेत्थ कोट्ठं। अनुरूपो हुत्वा पविट्ठो अनुपविट्ठो। सुखुमञ्हि तदनुच्छविकं अत्तभावं मापेत्वा अयं तत्थ पविट्ठो। गरुगरो वियाति गरुकगरुको विय। उ-कारस्स हि ओ-कारं कत्वा अयं निद्देसो, अतिविय गरुको मञ्‍ञेति अत्थो। गरुगरु विय इच्‍चेव वा पाठो। मासभत्तं मासो उत्तरपदलोपेन, मासभत्तेन आचितं पूरितं मासाचितं मञ्‍ञे। तेनाह ‘‘मासभत्तं भुत्तस्स कुच्छि विया’’ति। उत्तरपदलोपेन विना अत्थं दस्सेतुं ‘‘मासपूरितपसिब्बको विया’’ति वुत्तं। तिन्तमासो वियाति तिन्तमासो पसिब्बको विय। किं नु खो एतं मम कुच्छियं पुब्बं भारिकत्तं, किं नु खो कथं नु खो जातन्ति अधिप्पायो? उपायेनाति पथेन ञायेन। ब्यतिरेकतो पनस्स अनुपायं दस्सेतुं ‘‘सचे पना’’तिआदि वुत्तं। अत्तानमेव वा सन्धाय ‘‘मा तथागतं विहेसेसी’’ति आह। यथा हि अरियसङ्घो ‘‘तथागतं देवमनुस्सपूजितं, सङ्घं नमस्साम सुवत्थि होतू’’तिआदीसु (खु॰ पा॰ ६.१८; सु॰ नि॰ २४१) तथागतोति वुच्‍चति, एवं तप्परियापन्‍ना अरियपुग्गला, यथा च पुरिमका दुतियअग्गसावका कप्पानं सतसहस्साधिकं एकं असङ्ख्येय्यं पारमियो पूरेत्वा आगता, अयम्पि महाथेरो तथा आगतोति तथागतोति। पतिअग्गळेव अट्ठासीति अग्गळस्स बहिभागे अट्ठासि।

    506.Koṭṭhamanupaviṭṭhoti āsayo vaccaguttaṭṭhānatāya koṭṭhaṃ, tassa abbhantarañhettha koṭṭhaṃ. Anurūpo hutvā paviṭṭho anupaviṭṭho. Sukhumañhi tadanucchavikaṃ attabhāvaṃ māpetvā ayaṃ tattha paviṭṭho. Garugaro viyāti garukagaruko viya. U-kārassa hi o-kāraṃ katvā ayaṃ niddeso, ativiya garuko maññeti attho. Garugaru viya icceva vā pāṭho. Māsabhattaṃ māso uttarapadalopena, māsabhattena ācitaṃ pūritaṃ māsācitaṃ maññe. Tenāha ‘‘māsabhattaṃ bhuttassa kucchi viyā’’ti. Uttarapadalopena vinā atthaṃ dassetuṃ ‘‘māsapūritapasibbako viyā’’ti vuttaṃ. Tintamāso viyāti tintamāso pasibbako viya. Kiṃ nu kho etaṃ mama kucchiyaṃ pubbaṃ bhārikattaṃ, kiṃ nu kho kathaṃ nu kho jātanti adhippāyo? Upāyenāti pathena ñāyena. Byatirekato panassa anupāyaṃ dassetuṃ ‘‘sace panā’’tiādi vuttaṃ. Attānameva vā sandhāya ‘‘mā tathāgataṃ vihesesī’’ti āha. Yathā hi ariyasaṅgho ‘‘tathāgataṃ devamanussapūjitaṃ, saṅghaṃ namassāma suvatthi hotū’’tiādīsu (khu. pā. 6.18; su. ni. 241) tathāgatoti vuccati, evaṃ tappariyāpannā ariyapuggalā, yathā ca purimakā dutiyaaggasāvakā kappānaṃ satasahassādhikaṃ ekaṃ asaṅkhyeyyaṃ pāramiyo pūretvā āgatā, ayampi mahāthero tathā āgatoti tathāgatoti. Patiaggaḷeva aṭṭhāsīti aggaḷassa bahibhāge aṭṭhāsi.

    ५०७. रुक्खदेवता नाम चातुमहाराजिकेसु निहीनो कायो, तस्मा नेसं मनुस्सगन्धो परिचितत्ता नातिजेगुच्छोति आह ‘‘आकासट्ठदेवतान’’न्ति। आबाधं करोतीति दुक्खं जनेति। नागरिकोति सुकुमारो। परिचोक्खोति सब्बसो सुचिरूपो। ञातिकोटिन्ति ञातिभागं। अनादिमति हि संसारे ञातिभागरहितो नाम सत्तो कस्सचिपि नत्थीति अधिप्पायो। इदन्ति ‘‘सो मे त्वं भागिनेय्यो होसी’’ति इदं वचनं। पवेणिवसेनाति तदा मय्हं भागिनेय्यो हुत्वा इदानि मारट्ठाने ठितोति इमिस्सा पवेणिया वसेन वुत्तं। अञ्‍ञस्स वा वेसमं धुरो विधुरो। तेनाह ‘‘अञ्‍ञेहि सद्धिं असदिसो’’ति। अप्पदुक्खेनाति सुखेनेव। पन्थानं अवन्ति गच्छन्तीति पथाविनो। एत्तकेनाति एत्तावता चितकसन्‍निसयेन। उदकलेणन्ति उदकनिस्सन्दनलेणं। समापत्तितोति निरोधसमापत्तितो। समापत्तिफलन्ति निरोधसमापत्तिफलं।

    507. Rukkhadevatā nāma cātumahārājikesu nihīno kāyo, tasmā nesaṃ manussagandho paricitattā nātijegucchoti āha ‘‘ākāsaṭṭhadevatāna’’nti. Ābādhaṃ karotīti dukkhaṃ janeti. Nāgarikoti sukumāro. Paricokkhoti sabbaso sucirūpo. Ñātikoṭinti ñātibhāgaṃ. Anādimati hi saṃsāre ñātibhāgarahito nāma satto kassacipi natthīti adhippāyo. Idanti ‘‘so me tvaṃ bhāgineyyo hosī’’ti idaṃ vacanaṃ. Paveṇivasenāti tadā mayhaṃ bhāgineyyo hutvā idāni māraṭṭhāne ṭhitoti imissā paveṇiyā vasena vuttaṃ. Aññassa vā vesamaṃ dhuro vidhuro. Tenāha ‘‘aññehi saddhiṃ asadiso’’ti. Appadukkhenāti sukheneva. Panthānaṃ avanti gacchantīti pathāvino. Ettakenāti ettāvatā citakasannisayena. Udakaleṇanti udakanissandanaleṇaṃ. Samāpattitoti nirodhasamāpattito. Samāpattiphalanti nirodhasamāpattiphalaṃ.

    ५०८. दसहि अक्‍कोसवत्थूहीति दसहिपि अक्‍कोसवत्थूहि, ततो किञ्‍चि अहापेन्ता। परिभासथाति गरहथ। घट्टेथाति अनूनाहि कथाहि इमेसु ओविज्झथ। दुक्खापेथाति चित्ते दुक्खं जनेथ। एतेसन्ति तेसं भिक्खूनं तुम्हाकं अक्‍कोसनादीहि भिक्खूनं किलेसुप्पत्तिया। तेनेत्थ दूसी मारो ओतारं लभति नामाति अधिप्पायो। उपट्ठातब्बं इभं अरहन्तीति इब्भा, हत्थिभण्डका, हीनजीविकताय हेते इब्भा वियाति इब्भा, ते पन सदुतियकवसेन ‘‘गहपतिका’’ति वुत्ता। कण्हाति कण्हाभिजातिका। पादतो जातत्ता पादानं अपच्‍चा। आलसियजाताति कसिवणिज्‍जादिकम्मस्स अकरणेन सञ्‍जातालसिया। गूथनिद्धमनपनाळीति वच्‍चकूपतो गूथस्स निक्खमपदेसो।

    508.Dasahi akkosavatthūhīti dasahipi akkosavatthūhi, tato kiñci ahāpentā. Paribhāsathāti garahatha. Ghaṭṭethāti anūnāhi kathāhi imesu ovijjhatha. Dukkhāpethāti citte dukkhaṃ janetha. Etesanti tesaṃ bhikkhūnaṃ tumhākaṃ akkosanādīhi bhikkhūnaṃ kilesuppattiyā. Tenettha dūsī māro otāraṃ labhati nāmāti adhippāyo. Upaṭṭhātabbaṃ ibhaṃ arahantīti ibbhā, hatthibhaṇḍakā, hīnajīvikatāya hete ibbhā viyāti ibbhā, te pana sadutiyakavasena ‘‘gahapatikā’’ti vuttā. Kaṇhāti kaṇhābhijātikā. Pādato jātattā pādānaṃ apaccā. Ālasiyajātāti kasivaṇijjādikammassa akaraṇena sañjātālasiyā. Gūthaniddhamanapanāḷīti vaccakūpato gūthassa nikkhamapadeso.

    मनुस्सानं अकुसलं न भवेय्य तेसं तादिसाय अभिसन्धिया अभावतो। आवेसकस्स आनुभावेन आविट्ठस्स चित्तसन्तति विपरिवत्ततीति वुत्तोवायमत्थो। विसभागवत्थुन्ति भिक्खूनं सन्तिके इत्थिरूपं, भिक्खुनीनं सन्तिके पुरिसरूपन्ति ईदिसं, अञ्‍ञं वा पब्बजितानं असारुप्पं विसभागवत्थुं। विप्पटिसारारम्मणन्ति पस्सन्तानं विप्पटिसारस्स पच्‍चयं। लेपयट्ठिन्ति लेपलित्तं वाकुरयट्ठिं।

    Manussānaṃ akusalaṃ na bhaveyya tesaṃ tādisāya abhisandhiyā abhāvato. Āvesakassa ānubhāvena āviṭṭhassa cittasantati viparivattatīti vuttovāyamattho. Visabhāgavatthunti bhikkhūnaṃ santike itthirūpaṃ, bhikkhunīnaṃ santike purisarūpanti īdisaṃ, aññaṃ vā pabbajitānaṃ asāruppaṃ visabhāgavatthuṃ. Vippaṭisārārammaṇanti passantānaṃ vippaṭisārassa paccayaṃ. Lepayaṭṭhinti lepalittaṃ vākurayaṭṭhiṃ.

    ५१०. सोमनस्सवसेनाति गेहस्सितसोमनस्सवसेन। अञ्‍ञथत्तन्ति उप्पिलावितत्तं। पुरिमनयेनेवाति ‘‘सचे मारो मनुस्सानं सरीरे अधिमुच्‍चित्वा’’तिआदिना पुब्बे वुत्तनयेन। यदि मारोव तथा करेय्य, मनुस्सानं कुसलं न भवेय्य, मारस्सेव भवेय्य, सरीरे पन अनधिमुच्‍चित्वा तादिसं पसादनीयं पसादवत्थुं दस्सेसि। तेनाह ‘‘यथा ही’’तिआदि।

    510.Somanassavasenāti gehassitasomanassavasena. Aññathattanti uppilāvitattaṃ. Purimanayenevāti ‘‘sace māro manussānaṃ sarīre adhimuccitvā’’tiādinā pubbe vuttanayena. Yadi mārova tathā kareyya, manussānaṃ kusalaṃ na bhaveyya, mārasseva bhaveyya, sarīre pana anadhimuccitvā tādisaṃ pasādanīyaṃ pasādavatthuṃ dassesi. Tenāha ‘‘yathā hī’’tiādi.

    ५११. असुभसञ्‍ञापरिचितेनाति सकलं कायं असुभन्ति पवत्ताय सञ्‍ञाय सहगतज्झानं असुभसञ्‍ञा, तेन परिचितेन परिभावितेन। चेतसा चित्तेन। बहुलन्ति अभिण्हं। विहरतोति विहरन्तस्स, असुभसमापत्तिबहुलस्साति अत्थो। पतिलीयतीति सङ्कुचति तत्थ पटिकूलताय सण्ठितत्ता। पतिकुटतीति अपसक्‍कति। पतिवत्ततीति निवत्तति। ततो एव न सम्पसारियति। रसतण्हायाति मधुरादिरसविसयाय तण्हाय।

    511.Asubhasaññāparicitenāti sakalaṃ kāyaṃ asubhanti pavattāya saññāya sahagatajjhānaṃ asubhasaññā, tena paricitena paribhāvitena. Cetasā cittena. Bahulanti abhiṇhaṃ. Viharatoti viharantassa, asubhasamāpattibahulassāti attho. Patilīyatīti saṅkucati tattha paṭikūlatāya saṇṭhitattā. Patikuṭatīti apasakkati. Pativattatīti nivattati. Tato eva na sampasāriyati. Rasataṇhāyāti madhurādirasavisayāya taṇhāya.

    सब्बलोके अनभिरतिसञ्‍ञाति तीसुपि भवेसु अरुच्‍चनवसेन पवत्ता विपस्सनाभावना। निब्बिदानुपस्सना हेसा। लोकचित्रेसूति हत्थिअस्सरथपासादकूटागारादिभेदेसु चेव आरामरामणेय्यकादिभेदेसु च लोके चित्तविचित्तेसु। रागसन्तानि वूपसन्तरागानि। दोसमोहसन्तानीति एत्थापि एसेव नयो। इमेसं एवं कम्मट्ठानग्गहणं सब्बेसं सप्पायभावतो।

    Sabbaloke anabhiratisaññāti tīsupi bhavesu aruccanavasena pavattā vipassanābhāvanā. Nibbidānupassanā hesā. Lokacitresūti hatthiassarathapāsādakūṭāgārādibhedesu ceva ārāmarāmaṇeyyakādibhedesu ca loke cittavicittesu. Rāgasantāni vūpasantarāgāni. Dosamohasantānīti etthāpi eseva nayo. Imesaṃ evaṃ kammaṭṭhānaggahaṇaṃ sabbesaṃ sappāyabhāvato.

    ५१२. सक्खरं गहेत्वाति सक्खरासीसेन तत्तकं भिन्‍नपासाणमुट्ठिन्ति आह ‘‘अन्तोमुट्ठियं तिट्ठनपमाणं पासाण’’न्ति। मुट्ठिपरियापन्‍नन्ति अत्थो। अयञ्हि पासाणस्स हेट्ठिमकोटि। हत्थिनागोति महाहत्थी। महन्तपरियायो नाग-सद्दोति केचि। अहिनागादितो वा विसेसनत्थं हत्थिनागोति वुत्तं। सकलसरीरेनेव निवत्तित्वा अपलोकेसीति वुत्तमत्थं विवरितुं ‘‘यथा ही’’तिआदि वुत्तं। न वायन्ति एत्थ वा-सद्दो अवधारणत्थोति आह ‘‘नेव पमाणं अञ्‍ञासी’’ति। सहापलोकनायाति च वचनतोति इमिना वचनेन इमं वचनमत्तं गहेत्वाति अधिप्पायो। उळारेति उळारगुणे। भगवन्तञ्हि ठपेत्वा नत्थि तदा सदेवके लोके तादिसो गुणविसेसयुत्तोति।

    512.Sakkharaṃgahetvāti sakkharāsīsena tattakaṃ bhinnapāsāṇamuṭṭhinti āha ‘‘antomuṭṭhiyaṃ tiṭṭhanapamāṇaṃ pāsāṇa’’nti. Muṭṭhipariyāpannanti attho. Ayañhi pāsāṇassa heṭṭhimakoṭi. Hatthināgoti mahāhatthī. Mahantapariyāyo nāga-saddoti keci. Ahināgādito vā visesanatthaṃ hatthināgoti vuttaṃ. Sakalasarīreneva nivattitvā apalokesīti vuttamatthaṃ vivarituṃ ‘‘yathā hī’’tiādi vuttaṃ. Na vāyanti ettha -saddo avadhāraṇatthoti āha ‘‘neva pamāṇaṃ aññāsī’’ti. Sahāpalokanāyāti ca vacanatoti iminā vacanena imaṃ vacanamattaṃ gahetvāti adhippāyo. Uḷāreti uḷāraguṇe. Bhagavantañhi ṭhapetvā natthi tadā sadevake loke tādiso guṇavisesayuttoti.

    विसुं विसुं पच्‍चत्तवेदनियो अयसूलेन सद्धिं भूतानि छ फस्सायतनानि एतस्साति छ फस्सायतनं, दुक्खं। तं एत्थ अत्थीति छ फस्सायतनिको, निरयो। तेनाह ‘‘छसु फस्सा…पे॰… पच्‍चयो’’ति। समाहनतीति समाहतो, अनेकसतभेदो सङ्कुसमाहतो एत्थ अत्थीति सङ्कुसमाहतो, निरयो। विसेसपच्‍चयताय वेदनाय ठितोति वेदनियो, कारणाकारकेन विना पच्‍चत्तं सयमेव वेदनियोति पच्‍चत्तवेदनियो। अयसूलेन सद्धिं अयसूलन्ति पादपदेसतो पट्ठाय निरन्तरं अभिहननवसेन आगतेन पण्णासाय जनेहि गहितेन अयसूलेन सह सीसपदेसतो पट्ठाय आगतं। अयसूलभावसामञ्‍ञेन चेतं एकवचनं, सतमत्तानि पतितानि सूलानि। इमिना ते ठानेन चिन्तेत्वाति निस्सितवोहारेन निस्सयं वदति। एवं वुत्तन्ति ‘‘तदा जानेय्यासि वस्ससहस्सं मे निरये पच्‍चमानस्सा’’ति एवं वुत्तं। वुट्ठानिमन्ति वुट्ठाने भवं, अन्तिमन्ति अत्थो। तेनाह ‘‘विपाकवुट्ठानवेदन’’न्ति, विपाकस्स परियोसानं वेदनन्ति अत्थो। दुक्खतरा होति पदीपस्स विज्झायनक्खणे महन्तभावो विय।

    Visuṃ visuṃ paccattavedaniyo ayasūlena saddhiṃ bhūtāni cha phassāyatanāni etassāti cha phassāyatanaṃ, dukkhaṃ. Taṃ ettha atthīti cha phassāyataniko, nirayo. Tenāha ‘‘chasu phassā…pe… paccayo’’ti. Samāhanatīti samāhato, anekasatabhedo saṅkusamāhato ettha atthīti saṅkusamāhato, nirayo. Visesapaccayatāya vedanāya ṭhitoti vedaniyo, kāraṇākārakena vinā paccattaṃ sayameva vedaniyoti paccattavedaniyo. Ayasūlena saddhiṃ ayasūlanti pādapadesato paṭṭhāya nirantaraṃ abhihananavasena āgatena paṇṇāsāya janehi gahitena ayasūlena saha sīsapadesato paṭṭhāya āgataṃ. Ayasūlabhāvasāmaññena cetaṃ ekavacanaṃ, satamattāni patitāni sūlāni. Iminā te ṭhānena cintetvāti nissitavohārena nissayaṃ vadati. Evaṃ vuttanti ‘‘tadā jāneyyāsi vassasahassaṃ me niraye paccamānassā’’ti evaṃ vuttaṃ. Vuṭṭhānimanti vuṭṭhāne bhavaṃ, antimanti attho. Tenāha ‘‘vipākavuṭṭhānavedana’’nti, vipākassa pariyosānaṃ vedananti attho. Dukkhatarā hoti padīpassa vijjhāyanakkhaṇe mahantabhāvo viya.

    ५१३. घट्टयित्वा पोथेत्वा। पाटियेक्‍कवेदनाजनकाति पच्‍चेकं महादुक्खसमुप्पादका। अयतो अपगतो निरयो, सो देवदूतसुत्तेन (म॰ नि॰ ३.२६१) दीपेतब्बो। अत्थवण्णना पनस्स परतो सयमेव आगमिस्सति। इमं पन अतीतवत्थुं आहरित्वा अत्तनो ञाणानुभावदीपनमुखेन मारं सन्तज्‍जेन्तो महाथेरो ‘‘यो एतमभिजानाती’’ति गाथमाह। तस्सत्थो – यो महाभिञ्‍ञो एतं कम्मं कम्मफलञ्‍च हत्थतले ठपितं आमलकं विय अभिमुखं कत्वा पच्‍चक्खतो जानाति। सब्बसो भिन्‍नकिलेसताय भिक्खु सम्मासम्बुद्धस्स अग्गसावको, तादिसं उळारगुणं आसज्‍ज घट्टयित्वा एकन्तकाळकेहि पापधम्मेहि समन्‍नागतत्ता कण्ह मार आयतिं महादुक्खं विन्दिस्ससि।

    513.Ghaṭṭayitvā pothetvā. Pāṭiyekkavedanājanakāti paccekaṃ mahādukkhasamuppādakā. Ayato apagato nirayo, so devadūtasuttena (ma. ni. 3.261) dīpetabbo. Atthavaṇṇanā panassa parato sayameva āgamissati. Imaṃ pana atītavatthuṃ āharitvā attano ñāṇānubhāvadīpanamukhena māraṃ santajjento mahāthero ‘‘yoetamabhijānātī’’ti gāthamāha. Tassattho – yo mahābhiñño etaṃ kammaṃ kammaphalañca hatthatale ṭhapitaṃ āmalakaṃ viya abhimukhaṃ katvā paccakkhato jānāti. Sabbaso bhinnakilesatāya bhikkhu sammāsambuddhassa aggasāvako, tādisaṃ uḷāraguṇaṃ āsajja ghaṭṭayitvā ekantakāḷakehi pāpadhammehi samannāgatattā kaṇha māra āyatiṃ mahādukkhaṃ vindissasi.

    उदकं वत्थुं कत्वाति तत्थ निब्बत्तनकसत्तानं साधारणकम्मफलेन महासमुद्दउदकमेव अधिट्ठानं कत्वा। तथा हि तानि कप्पट्ठितिकानि होन्ति। तेनाह ‘‘कप्पट्ठायिनो’’ति। तेसन्ति विमानानं। एतं यथावुत्तविमानवत्थुं तासं अच्छरानं सम्पत्तिं, तस्स च कारणं अत्तपच्‍चक्खं कत्वा जानाति। पादङ्गुट्ठेन कम्पयीति पुब्बारामे विसाखाय महाउपासिकाय कारितं सहस्सगब्भपटिमण्डितमहापासादं अत्तनो पादङ्गुट्ठेन कम्पेसि। तेनाह ‘‘इदं पासादकम्पनसुत्तेन दीपेतब्ब’’न्ति। इदन्ति ‘‘यो वेजयन्त’’न्ति इमिस्सा गाथाय अत्थजातं चूळतण्हासङ्खयविमुत्तिसुत्तेनेव (म॰ नि॰ १.३९३) दीपेतब्बं

    Udakaṃ vatthuṃ katvāti tattha nibbattanakasattānaṃ sādhāraṇakammaphalena mahāsamuddaudakameva adhiṭṭhānaṃ katvā. Tathā hi tāni kappaṭṭhitikāni honti. Tenāha ‘‘kappaṭṭhāyino’’ti. Tesanti vimānānaṃ. Etaṃ yathāvuttavimānavatthuṃ tāsaṃ accharānaṃ sampattiṃ, tassa ca kāraṇaṃ attapaccakkhaṃ katvā jānāti. Pādaṅguṭṭhena kampayīti pubbārāme visākhāya mahāupāsikāya kāritaṃ sahassagabbhapaṭimaṇḍitamahāpāsādaṃ attano pādaṅguṭṭhena kampesi. Tenāha ‘‘idaṃ pāsādakampanasuttena dīpetabba’’nti. Idanti ‘‘yo vejayanta’’nti imissā gāthāya atthajātaṃ cūḷataṇhāsaṅkhayavimuttisutteneva (ma. ni. 1.393) dīpetabbaṃ.

    तस्स ब्रह्मगणस्स तथाचिन्तनसमनन्तरमेव तस्मिं ब्रह्मलोके सुधम्मं ब्रह्मसभं गन्त्वा। तेपीति महामोग्गल्‍लानादयो। पच्‍चेकं दिसासूति महामोग्गल्‍लानत्थेरो पुरत्थिमदिसायं, महाकस्सपत्थेरो दक्खिणदिसायं, महाकप्पिनत्थेरो पच्छिमदिसायं, अनुरुद्धत्थेरो उत्तरदिसायन्ति एवं चत्तारो थेरा ब्रह्मपरिसमत्थके मज्झे निसिन्‍नस्स भगवतो समन्ततो चतुद्दिसा निसीदिंसु। गाथा वुत्ताति ‘‘यो ब्रह्मं परिपुच्छती’’ति गाथा वुत्ता। अञ्‍ञतरब्रह्मसुत्तेनाति – ‘‘तेन खो पन समयेन अञ्‍ञतरस्स ब्रह्मुनो एवरूपं पापकं दिट्ठिगतं उप्पन्‍नं होती’’तिआदिना (सं॰ नि॰ १.१७६) महावग्गे आगतेन अञ्‍ञतरब्रह्मसुत्तेन।

    Tassa brahmagaṇassa tathācintanasamanantarameva tasmiṃ brahmaloke sudhammaṃ brahmasabhaṃ gantvā. Tepīti mahāmoggallānādayo. Paccekaṃ disāsūti mahāmoggallānatthero puratthimadisāyaṃ, mahākassapatthero dakkhiṇadisāyaṃ, mahākappinatthero pacchimadisāyaṃ, anuruddhatthero uttaradisāyanti evaṃ cattāro therā brahmaparisamatthake majjhe nisinnassa bhagavato samantato catuddisā nisīdiṃsu. Gāthā vuttāti ‘‘yo brahmaṃ paripucchatī’’ti gāthā vuttā. Aññatarabrahmasuttenāti – ‘‘tena kho pana samayena aññatarassa brahmuno evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hotī’’tiādinā (saṃ. ni. 1.176) mahāvagge āgatena aññatarabrahmasuttena.

    झानविमोक्खेन फुसीति झानविमोक्खसन्‍निस्सयेन अभिञ्‍ञाञाणेन फस्सयि। वनन्ति जम्बुदीपं अफस्सयीति सम्बन्धो। जम्बुदीपो हि वनबहुलताय इध ‘‘वन’’न्ति वुत्तो। तेनाह ‘‘जम्बुसण्डस्स इस्सरो’’ति। पुब्बविदेहानं दीपन्ति पुब्बविदेहवासीनं दीपं, पुब्बविदेहदीपन्ति अत्थो। भूमिसया नरा नाम अपरगोयानका उत्तरकुरुका च। यस्मा ते गेहपरिग्गहाभावतो भूमियंयेव सयन्ति, न पासादादीसु। पटिलभीति उप्पादेसि। एतं आसं मा अकासीति एसा यथा पुब्बे दूसिमारस्स, एवं तुय्हं आसा दीघरत्तं अनत्थावहा, तस्मा एदिसं आसं मा अकासीति मारस्स ओवादं अदासि। सेसं सब्बत्थ सुविञ्‍ञेय्यमेव।

    Jhānavimokkhena phusīti jhānavimokkhasannissayena abhiññāñāṇena phassayi. Vananti jambudīpaṃ aphassayīti sambandho. Jambudīpo hi vanabahulatāya idha ‘‘vana’’nti vutto. Tenāha ‘‘jambusaṇḍassa issaro’’ti. Pubbavidehānaṃ dīpanti pubbavidehavāsīnaṃ dīpaṃ, pubbavidehadīpanti attho. Bhūmisayā narā nāma aparagoyānakā uttarakurukā ca. Yasmā te gehapariggahābhāvato bhūmiyaṃyeva sayanti, na pāsādādīsu. Paṭilabhīti uppādesi. Etaṃ āsaṃ mā akāsīti esā yathā pubbe dūsimārassa, evaṃ tuyhaṃ āsā dīgharattaṃ anatthāvahā, tasmā edisaṃ āsaṃ mā akāsīti mārassa ovādaṃ adāsi. Sesaṃ sabbattha suviññeyyameva.

    पपञ्‍चसूदनिया मज्झिमनिकायट्ठकथाय

    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

    मारतज्‍जनीयसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Māratajjanīyasuttavaṇṇanāya līnatthappakāsanā samattā.

    निट्ठिता च चूळयमकवग्गवण्णना।

    Niṭṭhitā ca cūḷayamakavaggavaṇṇanā.

    मूलपण्णासटीका समत्ता।

    Mūlapaṇṇāsaṭīkā samattā.

    दुतियो भागो निट्ठितो।

    Dutiyo bhāgo niṭṭhito.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / १०. मारतज्‍जनीयसुत्तं • 10. Māratajjanīyasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / १०. मारतज्‍जनीयसुत्तवण्णना • 10. Māratajjanīyasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact