Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ६. मेघियत्थेरगाथावण्णना

    6. Meghiyattheragāthāvaṇṇanā

    अनुसासि महावीरोति आयस्मतो मेघियत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे कुसलबीजानि रोपेन्तो इतो एकनवुते कप्पे विपस्सिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्‍ञुतं पापुणि। तस्मिञ्‍च समये विपस्सी भगवा बुद्धकिच्‍चस्स परियोसानमागम्म आयुसङ्खारं ओस्सज्‍जि। तेन पथवीकम्पादीसु उप्पन्‍नेसु महाजनो भीततसितो अहोसि। अथ नं वेस्सवणो महाराजा तमत्थं विभावेत्वा समस्सासेसि। तं सुत्वा महाजनो संवेगप्पत्तो अहोसि। तत्थायं कुलपुत्तो बुद्धानुभावं सुत्वा सत्थरि सञ्‍जातगारवबहुमानो उळारं पीतिसोमनस्सं पटिसंवेदेसि। सो तेन पुञ्‍ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कपिलवत्थुस्मिं साकियराजकुले निब्बत्ति, तस्स मेघियोति नामं अहोसि। सो वयप्पत्तो सत्थु सन्तिके पब्बजित्वा भगवन्तं उपट्ठहन्तो भगवति जालिकायं विहरन्ते किमिकालाय नदिया तीरे रमणीयं अम्बवनं दिस्वा तत्थ विहरितुकामो द्वे वारे भगवता वारेत्वा ततियवारं विस्सज्‍जितो तत्थ गन्त्वा मिच्छावितक्‍कमक्खिकाहि खज्‍जमानो चित्तसमाधिं अलभित्वा सत्थु सन्तिकं गन्त्वा तमत्थं आरोचेसि। अथस्स भगवा ‘‘अपरिपक्‍काय, मेघिय, चेतोविमुत्तिया पञ्‍च धम्मा परिपाकाय संवत्तन्ती’’तिआदिना (उदा॰ ३१) ओवादं अदासि। सो तस्मिं ओवादे ठत्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर १.१२.५७-६५) –

    Anusāsimahāvīroti āyasmato meghiyattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave kusalabījāni ropento ito ekanavute kappe vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ pāpuṇi. Tasmiñca samaye vipassī bhagavā buddhakiccassa pariyosānamāgamma āyusaṅkhāraṃ ossajji. Tena pathavīkampādīsu uppannesu mahājano bhītatasito ahosi. Atha naṃ vessavaṇo mahārājā tamatthaṃ vibhāvetvā samassāsesi. Taṃ sutvā mahājano saṃvegappatto ahosi. Tatthāyaṃ kulaputto buddhānubhāvaṃ sutvā satthari sañjātagāravabahumāno uḷāraṃ pītisomanassaṃ paṭisaṃvedesi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kapilavatthusmiṃ sākiyarājakule nibbatti, tassa meghiyoti nāmaṃ ahosi. So vayappatto satthu santike pabbajitvā bhagavantaṃ upaṭṭhahanto bhagavati jālikāyaṃ viharante kimikālāya nadiyā tīre ramaṇīyaṃ ambavanaṃ disvā tattha viharitukāmo dve vāre bhagavatā vāretvā tatiyavāraṃ vissajjito tattha gantvā micchāvitakkamakkhikāhi khajjamāno cittasamādhiṃ alabhitvā satthu santikaṃ gantvā tamatthaṃ ārocesi. Athassa bhagavā ‘‘aparipakkāya, meghiya, cetovimuttiyā pañca dhammā paripākāya saṃvattantī’’tiādinā (udā. 31) ovādaṃ adāsi. So tasmiṃ ovāde ṭhatvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.12.57-65) –

    ‘‘यदा विपस्सी लोकग्गो, आयुसङ्खारमोस्सजि।

    ‘‘Yadā vipassī lokaggo, āyusaṅkhāramossaji;

    पथवी सम्पकम्पित्थ, मेदनी जलमेखला॥

    Pathavī sampakampittha, medanī jalamekhalā.

    ‘‘ओततं विततं मय्हं, सुविचित्तवटंसकं।

    ‘‘Otataṃ vitataṃ mayhaṃ, suvicittavaṭaṃsakaṃ;

    भवनम्पि पकम्पित्थ, बुद्धस्स आयुसङ्खये॥

    Bhavanampi pakampittha, buddhassa āyusaṅkhaye.

    ‘‘तासो मय्हं समुप्पन्‍नो, भवने सम्पकम्पिते।

    ‘‘Tāso mayhaṃ samuppanno, bhavane sampakampite;

    उप्पादो नु किमत्थाय, आलोको विपुलो अहु॥

    Uppādo nu kimatthāya, āloko vipulo ahu.

    ‘‘वेस्सवणो इधागम्म, निब्बापेसि महाजनं।

    ‘‘Vessavaṇo idhāgamma, nibbāpesi mahājanaṃ;

    पाणभूते भयं नत्थि, एकग्गा होथ संवुता॥

    Pāṇabhūte bhayaṃ natthi, ekaggā hotha saṃvutā.

    ‘‘अहो बुद्धो अहो धम्मो, अहो नो सत्थु सम्पदा।

    ‘‘Aho buddho aho dhammo, aho no satthu sampadā;

    यस्मिं उप्पज्‍जमानम्हि, पथवी सम्पकम्पति॥

    Yasmiṃ uppajjamānamhi, pathavī sampakampati.

    ‘‘बुद्धानुभावं कित्तेत्वा, कप्पं सग्गम्हि मोदहं।

    ‘‘Buddhānubhāvaṃ kittetvā, kappaṃ saggamhi modahaṃ;

    अवसेसेसु कप्पेसु, कुसलं चरितं मया॥

    Avasesesu kappesu, kusalaṃ caritaṃ mayā.

    ‘‘एकनवुतितो कप्पे, यं सञ्‍ञमलभिं तदा।

    ‘‘Ekanavutito kappe, yaṃ saññamalabhiṃ tadā;

    दुग्गतिं नाभिजानामि, बुद्धसञ्‍ञायिदं फलं॥

    Duggatiṃ nābhijānāmi, buddhasaññāyidaṃ phalaṃ.

    ‘‘इतो चुद्दसकप्पम्हि, राजा आसिं पतापवा।

    ‘‘Ito cuddasakappamhi, rājā āsiṃ patāpavā;

    समितो नाम नामेन, चक्‍कवत्ती महब्बलो॥

    Samito nāma nāmena, cakkavattī mahabbalo.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा सत्थु सम्मुखा ओवादं लभित्वा ‘‘मया अरहत्तं अधिगत’’न्ति अञ्‍ञं ब्याकरोन्तो –

    Arahattaṃ pana patvā satthu sammukhā ovādaṃ labhitvā ‘‘mayā arahattaṃ adhigata’’nti aññaṃ byākaronto –

    ६६.

    66.

    ‘‘अनुसासि महावीरो, सब्बधम्मान पारगू।

    ‘‘Anusāsi mahāvīro, sabbadhammāna pāragū;

    तस्साहं धम्मं सुत्वान, विहासिं सन्तिके सतो।

    Tassāhaṃ dhammaṃ sutvāna, vihāsiṃ santike sato;

    तिस्सो विज्‍जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति॥ – गाथं अभासि।

    Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti. – gāthaṃ abhāsi;

    तत्थ अनुसासीति ‘‘अपरिपक्‍काय, मेघिय, चेतोविमुत्तिया पञ्‍च धम्मा परिपाकाय संवत्तन्ती’’तिआदिना ओवदि अनुसिट्ठिं अदासि। महावीरोति महाविक्‍कन्तो, वीरियपारमिपारिपूरिया चतुरङ्गसमन्‍नागतवीरियाधिट्ठानेन अनञ्‍ञसाधारणचतुब्बिधसम्मप्पधानसम्पत्तिया च महावीरियोति अत्थो। सब्बधम्मान पारगूति सब्बेसञ्‍च ञेय्यधम्मानं पारं परियन्तं ञाणगमनेन गतो अधिगतोति सब्बधम्मान पारगू, सब्बञ्‍ञूति अत्थो। सब्बेसं वा सङ्खतधम्मानं पारभूतं निब्बानं सयम्भूञाणेन गतो अधिगतोति सब्बधम्मान पारगू। तस्साहं धम्मं सुत्वानाति तस्स बुद्धस्स भगवतो सामुक्‍कंसिकं तं चतुसच्‍चधम्मं सुणित्वा। विहासिं सन्तिकेति अम्बवने मिच्छावितक्‍केहि उपद्दुतो चालिका विहारं गन्त्वा सत्थु समीपेयेव विहासिं। सतोति सतिमा, समथविपस्सनाभावनाय अप्पमत्तोति अत्थो। अहन्ति इदं यथा ‘‘अनुसासी’’ति एत्थ ‘‘म’’न्ति एवं ‘‘विज्‍जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति एत्थ ‘‘मया’’ति परिणामेतब्बं। ‘‘कतं बुद्धस्स सासन’’न्ति च इमिना यथावुत्तं विज्‍जात्तयानुप्पत्तिमेव सत्थु ओवादपटिकरणभावदस्सनेन परियायन्तरेन पकासेति। सीलक्खन्धादिपरिपूरणमेव हि सत्थु सासनकारिता।

    Tattha anusāsīti ‘‘aparipakkāya, meghiya, cetovimuttiyā pañca dhammā paripākāya saṃvattantī’’tiādinā ovadi anusiṭṭhiṃ adāsi. Mahāvīroti mahāvikkanto, vīriyapāramipāripūriyā caturaṅgasamannāgatavīriyādhiṭṭhānena anaññasādhāraṇacatubbidhasammappadhānasampattiyā ca mahāvīriyoti attho. Sabbadhammāna pāragūti sabbesañca ñeyyadhammānaṃ pāraṃ pariyantaṃ ñāṇagamanena gato adhigatoti sabbadhammāna pāragū, sabbaññūti attho. Sabbesaṃ vā saṅkhatadhammānaṃ pārabhūtaṃ nibbānaṃ sayambhūñāṇena gato adhigatoti sabbadhammāna pāragū. Tassāhaṃ dhammaṃ sutvānāti tassa buddhassa bhagavato sāmukkaṃsikaṃ taṃ catusaccadhammaṃ suṇitvā. Vihāsiṃ santiketi ambavane micchāvitakkehi upadduto cālikā vihāraṃ gantvā satthu samīpeyeva vihāsiṃ. Satoti satimā, samathavipassanābhāvanāya appamattoti attho. Ahanti idaṃ yathā ‘‘anusāsī’’ti ettha ‘‘ma’’nti evaṃ ‘‘vijjā anuppattā, kataṃ buddhassa sāsana’’nti ettha ‘‘mayā’’ti pariṇāmetabbaṃ. ‘‘Kataṃ buddhassa sāsana’’nti ca iminā yathāvuttaṃ vijjāttayānuppattimeva satthu ovādapaṭikaraṇabhāvadassanena pariyāyantarena pakāseti. Sīlakkhandhādiparipūraṇameva hi satthu sāsanakāritā.

    मेघियत्थेरगाथावण्णना निट्ठिता।

    Meghiyattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ६. मेघियत्थेरगाथा • 6. Meghiyattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact