Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ६. मेळजिनत्थेरगाथावण्णना

    6. Meḷajinattheragāthāvaṇṇanā

    यदाहं धम्ममस्सोसिन्तिआदिका आयस्मतो मेळजिनत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्‍ञानि उपचिनन्तो सुमेधस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्‍ञुतं पत्तो एकदिवसं भगवन्तं पिण्डाय गच्छन्तं दिस्वा पसन्‍नमानसो मधुरं आमोदफलं अदासि। सो तेन पुञ्‍ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे बाराणसियं खत्तियकुले निब्बत्तित्वा मेळजिनोति लद्धनामो विज्‍जासिप्पेसु निप्फत्तिं गतो पण्डितो ब्यत्तो दिसासु पाकटो अहोसि। सो भगवति बाराणसियं इसिपतने विहरन्ते विहारं गन्त्वा सत्थारं उपसङ्कमित्वा धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनं पट्ठपेत्वा तदहेव अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर २.५१.५७-६२) –

    Yadāhaṃdhammamassosintiādikā āyasmato meḷajinattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto sumedhassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ bhagavantaṃ piṇḍāya gacchantaṃ disvā pasannamānaso madhuraṃ āmodaphalaṃ adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde bārāṇasiyaṃ khattiyakule nibbattitvā meḷajinoti laddhanāmo vijjāsippesu nipphattiṃ gato paṇḍito byatto disāsu pākaṭo ahosi. So bhagavati bārāṇasiyaṃ isipatane viharante vihāraṃ gantvā satthāraṃ upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanaṃ paṭṭhapetvā tadaheva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.51.57-62) –

    ‘‘सहस्सरंसी भगवा, सयम्भू अपराजितो।

    ‘‘Sahassaraṃsī bhagavā, sayambhū aparājito;

    विवेका वुट्ठहित्वान, गोचरायाभिनिक्खमि॥

    Vivekā vuṭṭhahitvāna, gocarāyābhinikkhami.

    ‘‘फलहत्थो अहं दिस्वा, उपगच्छिं नरासभं।

    ‘‘Phalahattho ahaṃ disvā, upagacchiṃ narāsabhaṃ;

    पसन्‍नचित्तो सुमनो, अवटं अददिं फलं॥

    Pasannacitto sumano, avaṭaṃ adadiṃ phalaṃ.

    ‘‘चतुन्‍नवुतितो कप्पे, यं फलं अददिं तदा।

    ‘‘Catunnavutito kappe, yaṃ phalaṃ adadiṃ tadā;

    दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं॥

    Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा अपरभागे भिक्खूहि, ‘‘आवुसो, किं तया उत्तरिमनुस्सधम्मो अधिगतो’’ति पुट्ठो सीहनादं नदन्तो –

    Arahattaṃ pana patvā aparabhāge bhikkhūhi, ‘‘āvuso, kiṃ tayā uttarimanussadhammo adhigato’’ti puṭṭho sīhanādaṃ nadanto –

    १३१.

    131.

    ‘‘यदाहं धम्ममस्सोसिं, भासमानस्स सत्थुनो।

    ‘‘Yadāhaṃ dhammamassosiṃ, bhāsamānassa satthuno;

    न कङ्खमभिजानामि, सब्बञ्‍ञू अपराजिते॥

    Na kaṅkhamabhijānāmi, sabbaññū aparājite.

    १३२.

    132.

    ‘‘सत्थवाहे महावीरे, सारथीनं वरुत्तमे।

    ‘‘Satthavāhe mahāvīre, sārathīnaṃ varuttame;

    मग्गे पटिपदायं वा, कङ्खा मय्हं न विज्‍जती’’ति॥ – गाथाद्वयं अभासि।

    Magge paṭipadāyaṃ vā, kaṅkhā mayhaṃ na vijjatī’’ti. – gāthādvayaṃ abhāsi;

    तत्थ यदाति यस्मिं काले। अहन्ति अत्तानं निद्दिसति। धम्मन्ति चतुसच्‍चधम्मं। अस्सोसिन्ति सुणिं। सत्थुनोति दिट्ठधम्मिकादिअत्थेहि वेनेय्यानं सासनट्ठेन सत्थुनो। कङ्खन्ति संसयं। सङ्खतमसङ्खतञ्‍च अनवसेसतो जाननट्ठेन सब्बञ्‍ञू। कुतोचिपि पराजिता भावेन अपराजिते। वेनेय्यसत्तानं संसारकन्तारतो निब्बानं पटिवाहनट्ठेन सत्थवाहे। इदं वुत्तं होति – यतो पभुति अहं सत्थुनो धम्मं देसेन्तस्स चतुसच्‍चधम्मं अस्सोसिं सोतद्वारानुसारेन उपधारेसिं उपलभिं, ततो पट्ठाय अनवसेससङ्खतासङ्खतसम्मुतिधम्मानं सयम्भूञाणेन जाननतो सब्बञ्‍ञू अनावरणदस्साविम्हि, पञ्‍चन्‍नम्पि मारानं अभिभवनतो तेहि अपराजितत्ता सदेवके लोके अप्पटिहतधम्मचक्‍कत्ता च अपराजिते, वेनेय्यसत्तानं लोभकन्तारादितो वाहनट्ठेन सत्थवाहे, महाविक्‍कन्तताय महावीरे, अञ्‍ञेहि दुद्दमानं पुरिसदम्मानं सरणतो अच्‍चन्तिकेन दमथेन दमनतो सारथीनं पवरभूते उत्तमे सम्मासम्बुद्धे , ‘‘बुद्धो नु खो नो नु खो’’ति कङ्खं नाभिजानामि अपरप्पच्‍चयभावतो। तथारूपे देसिते अरियमग्गे तदुपादायभूताय च सीलादिपटिपदाय ‘‘निय्यानिको नु खो न नु खो’’ति कङ्खा विचिकिच्छा न विज्‍जति नत्थीति। एत्थ च अरियधम्मे संसयाभावकथनेन अरियसङ्घेपि संसयाभावो कथितोयेवाति दट्ठब्बं तत्थ पतिट्ठितस्स अनञ्‍ञथाभावतोति।

    Tattha yadāti yasmiṃ kāle. Ahanti attānaṃ niddisati. Dhammanti catusaccadhammaṃ. Assosinti suṇiṃ. Satthunoti diṭṭhadhammikādiatthehi veneyyānaṃ sāsanaṭṭhena satthuno. Kaṅkhanti saṃsayaṃ. Saṅkhatamasaṅkhatañca anavasesato jānanaṭṭhena sabbaññū. Kutocipi parājitā bhāvena aparājite. Veneyyasattānaṃ saṃsārakantārato nibbānaṃ paṭivāhanaṭṭhena satthavāhe. Idaṃ vuttaṃ hoti – yato pabhuti ahaṃ satthuno dhammaṃ desentassa catusaccadhammaṃ assosiṃ sotadvārānusārena upadhāresiṃ upalabhiṃ, tato paṭṭhāya anavasesasaṅkhatāsaṅkhatasammutidhammānaṃ sayambhūñāṇena jānanato sabbaññū anāvaraṇadassāvimhi, pañcannampi mārānaṃ abhibhavanato tehi aparājitattā sadevake loke appaṭihatadhammacakkattā ca aparājite, veneyyasattānaṃ lobhakantārādito vāhanaṭṭhena satthavāhe, mahāvikkantatāya mahāvīre, aññehi duddamānaṃ purisadammānaṃ saraṇato accantikena damathena damanato sārathīnaṃ pavarabhūte uttame sammāsambuddhe , ‘‘buddho nu kho no nu kho’’ti kaṅkhaṃ nābhijānāmi aparappaccayabhāvato. Tathārūpe desite ariyamagge tadupādāyabhūtāya ca sīlādipaṭipadāya ‘‘niyyāniko nu kho na nu kho’’ti kaṅkhā vicikicchā na vijjati natthīti. Ettha ca ariyadhamme saṃsayābhāvakathanena ariyasaṅghepi saṃsayābhāvo kathitoyevāti daṭṭhabbaṃ tattha patiṭṭhitassa anaññathābhāvatoti.

    मेळजिनत्थेरगाथावण्णना निट्ठिता।

    Meḷajinattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ६. मेळजिनत्थेरगाथा • 6. Meḷajinattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact