Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ८. मेण्डसिरत्थेरगाथावण्णना

    8. Meṇḍasirattheragāthāvaṇṇanā

    अनेकजातिसंसारन्ति आयस्मतो मेण्डसिरत्थेरस्स गाथा। का उप्पत्ति? सोपि किर पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्‍ञानि करोन्तो इतो एकनवुते कप्पे ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो कामे पहाय इसिपब्बज्‍जं पब्बजित्वा महता इसिगणेन सद्धिं हिमवन्ते वसन्तो सत्थारं दिस्वा पसन्‍नमानसो इसिगणेन पदुमानि आहरापेत्वा सत्थु पुप्फपूजं कत्वा सावके अप्पमादपटिपत्तियं ओवदित्वा कालं कत्वा देवलोके निब्बत्तो अपरापरं संसरन्तो इमस्मिं बुद्धुप्पादे साकेते गहपतिकुले निब्बत्ति, तस्स मेण्डसरिक्खसीसताय मेण्डसिरोत्वेव समञ्‍ञा अहोसि। सो भगवति साकेते अञ्‍जनवने विहरन्ते सत्थारं उपसङ्कमित्वा पटिलद्धसद्धो पब्बजित्वा समथविपस्सनासु कम्मं करोन्तो छळभिञ्‍ञो अहोसि। तेव वुत्तं अपदाने (अप॰ थेर १.१३.९७-१०५) –

    Anekajātisaṃsāranti āyasmato meṇḍasirattherassa gāthā. Kā uppatti? Sopi kira purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni karonto ito ekanavute kappe brāhmaṇakule nibbattitvā vayappatto kāme pahāya isipabbajjaṃ pabbajitvā mahatā isigaṇena saddhiṃ himavante vasanto satthāraṃ disvā pasannamānaso isigaṇena padumāni āharāpetvā satthu pupphapūjaṃ katvā sāvake appamādapaṭipattiyaṃ ovaditvā kālaṃ katvā devaloke nibbatto aparāparaṃ saṃsaranto imasmiṃ buddhuppāde sākete gahapatikule nibbatti, tassa meṇḍasarikkhasīsatāya meṇḍasirotveva samaññā ahosi. So bhagavati sākete añjanavane viharante satthāraṃ upasaṅkamitvā paṭiladdhasaddho pabbajitvā samathavipassanāsu kammaṃ karonto chaḷabhiñño ahosi. Teva vuttaṃ apadāne (apa. thera 1.13.97-105) –

    ‘‘हिमवन्तस्साविदूरे, गोतमो नाम पब्बतो।

    ‘‘Himavantassāvidūre, gotamo nāma pabbato;

    नानारुक्खेहि सञ्छन्‍नो, महाभूतगणालयो॥

    Nānārukkhehi sañchanno, mahābhūtagaṇālayo.

    ‘‘वेमज्झम्हि च तस्सासि, अस्समो अभिनिम्मितो।

    ‘‘Vemajjhamhi ca tassāsi, assamo abhinimmito;

    पुरक्खतो ससिस्सेहि, वसामि अस्समे अहं॥

    Purakkhato sasissehi, vasāmi assame ahaṃ.

    ‘‘आयन्तु मे सिस्सगणा, पदुमं आहरन्तु मे।

    ‘‘Āyantu me sissagaṇā, padumaṃ āharantu me;

    बुद्धपूजं करिस्सामि, द्विपदिन्दस्स तादिनो॥

    Buddhapūjaṃ karissāmi, dvipadindassa tādino.

    ‘‘एवन्ति ते पटिस्सुत्वा, पदुमं आहरिंसु मे।

    ‘‘Evanti te paṭissutvā, padumaṃ āhariṃsu me;

    तथा निमित्तं कत्वाहं, बुद्धस्स अभिरोपयिं॥

    Tathā nimittaṃ katvāhaṃ, buddhassa abhiropayiṃ.

    ‘‘सिस्से तदा समानेत्वा, साधुकं अनुसासहं।

    ‘‘Sisse tadā samānetvā, sādhukaṃ anusāsahaṃ;

    मा खो तुम्हे पमज्‍जित्थ, अप्पमादो सुखावहो॥

    Mā kho tumhe pamajjittha, appamādo sukhāvaho.

    ‘‘एवं समनुसासित्वा, ते सिस्से वचनक्खमे।

    ‘‘Evaṃ samanusāsitvā, te sisse vacanakkhame;

    अप्पमादगुणे युत्तो, तदा कालङ्कतो अहं॥

    Appamādaguṇe yutto, tadā kālaṅkato ahaṃ.

    ‘‘एकनवुतितो कप्पे, यं पुप्फमभिरोपयिं।

    ‘‘Ekanavutito kappe, yaṃ pupphamabhiropayiṃ;

    दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥

    Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

    ‘‘एकपञ्‍ञासकप्पम्हि , राजा आसिं जलुत्तमो।

    ‘‘Ekapaññāsakappamhi , rājā āsiṃ jaluttamo;

    सत्तरतनसम्पन्‍नो, चक्‍कवत्ती महब्बलो॥

    Sattaratanasampanno, cakkavattī mahabbalo.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    सो अत्तनो पुब्बेनिवासं अनुस्सरन्तो –

    So attano pubbenivāsaṃ anussaranto –

    ७८.

    78.

    ‘‘अनेकजातिसंसारं, सन्धाविस्सं अनिब्बिसं।

    ‘‘Anekajātisaṃsāraṃ, sandhāvissaṃ anibbisaṃ;

    तस्स मे दुक्खजातस्स, दुक्खक्खन्धो अपरद्धो’’ति॥ – गाथं अभासि।

    Tassa me dukkhajātassa, dukkhakkhandho aparaddho’’ti. – gāthaṃ abhāsi;

    तत्थ अनेकजातिसंसारन्ति अनेकजातिसतसहस्ससङ्ख्यं इदं संसारवट्टं, अद्धुनो अधिप्पेतत्ता अच्‍चन्तसंयोगेकवचनं। सन्धाविस्सन्ति संसरिं, अपरापरं चवनुप्पज्‍जनवसेन परिब्भमिं। अनिब्बिसन्ति तस्स निवत्तकञाणं अविन्दन्तो अलभन्तो। तस्स मेति एवं संसरन्तस्स मे। दुक्खजातस्साति जातिआदिवसेन उप्पन्‍नदुक्खस्स, तिस्सन्‍नं वा दुक्खतानं वसेन दुक्खसभावस्स। दुक्खक्खन्धोति कम्मकिलेसविपाकवट्टप्पकारो दुक्खरासि। अपरद्धोति अरहत्तमग्गप्पत्तितो पट्ठाय परिब्भट्ठो चुतो न अभिनिब्बत्तिस्सति। ‘‘अपरट्ठो’’ति वा पाठो, अपगतसमिद्धितो समुच्छिन्‍नकारणत्ता अपगतोति अत्थो। इदमेव च थेरस्स अञ्‍ञाब्याकरणं अहोसि।

    Tattha anekajātisaṃsāranti anekajātisatasahassasaṅkhyaṃ idaṃ saṃsāravaṭṭaṃ, addhuno adhippetattā accantasaṃyogekavacanaṃ. Sandhāvissanti saṃsariṃ, aparāparaṃ cavanuppajjanavasena paribbhamiṃ. Anibbisanti tassa nivattakañāṇaṃ avindanto alabhanto. Tassa meti evaṃ saṃsarantassa me. Dukkhajātassāti jātiādivasena uppannadukkhassa, tissannaṃ vā dukkhatānaṃ vasena dukkhasabhāvassa. Dukkhakkhandhoti kammakilesavipākavaṭṭappakāro dukkharāsi. Aparaddhoti arahattamaggappattito paṭṭhāya paribbhaṭṭho cuto na abhinibbattissati. ‘‘Aparaṭṭho’’ti vā pāṭho, apagatasamiddhito samucchinnakāraṇattā apagatoti attho. Idameva ca therassa aññābyākaraṇaṃ ahosi.

    मेण्डसिरत्थेरगाथावण्णना निट्ठिता।

    Meṇḍasirattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ८. मेण्डसिरत्थेरगाथा • 8. Meṇḍasirattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact