Library / Tipiṭaka / तिपिटक • Tipiṭaka / अङ्गुत्तरनिकाय • Aṅguttaranikāya |
७. मेथुनसुत्तं
7. Methunasuttaṃ
५०. अथ खो जाणुस्सोणि ब्राह्मणो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो जाणुस्सोणि ब्राह्मणो भगवन्तं एतदवोच – ‘‘भवम्पि नो गोतमो ब्रह्मचारी पटिजानाती’’ति? ‘‘यञ्हि तं, ब्राह्मण, सम्मा वदमानो वदेय्य – ‘अखण्डं अच्छिद्दं असबलं अकम्मासं परिपुण्णं परिसुद्धं ब्रह्मचरियं चरती’ति, ममेव तं, ब्राह्मण, सम्मा वदमानो वदेय्य – ‘अहञ्हि, ब्राह्मण, अखण्डं अच्छिद्दं असबलं अकम्मासं परिपुण्णं परिसुद्धं ब्रह्मचरियं चरामी’’’ति। ‘‘किं पन, भो गोतम, ब्रह्मचरियस्स खण्डम्पि छिद्दम्पि सबलम्पि कम्मासम्पी’’ति?
50. Atha kho jāṇussoṇi brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jāṇussoṇi brāhmaṇo bhagavantaṃ etadavoca – ‘‘bhavampi no gotamo brahmacārī paṭijānātī’’ti? ‘‘Yañhi taṃ, brāhmaṇa, sammā vadamāno vadeyya – ‘akhaṇḍaṃ acchiddaṃ asabalaṃ akammāsaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caratī’ti, mameva taṃ, brāhmaṇa, sammā vadamāno vadeyya – ‘ahañhi, brāhmaṇa, akhaṇḍaṃ acchiddaṃ asabalaṃ akammāsaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carāmī’’’ti. ‘‘Kiṃ pana, bho gotama, brahmacariyassa khaṇḍampi chiddampi sabalampi kammāsampī’’ti?
‘‘इध, ब्राह्मण, एकच्चो समणो वा ब्राह्मणो वा सम्मा ब्रह्मचारी पटिजानमानो न हेव खो मातुगामेन सद्धिं द्वयंद्वयसमापत्तिं समापज्जति; अपि च खो मातुगामस्स उच्छादनपरिमद्दनन्हापनसम्बाहनं सादियति। सो तं अस्सादेति 1, तं निकामेति, तेन च वित्तिं आपज्जति। इदम्पि खो, ब्राह्मण, ब्रह्मचरियस्स खण्डम्पि छिद्दम्पि सबलम्पि कम्मासम्पि। अयं वुच्चति, ब्राह्मण, अपरिसुद्धं ब्रह्मचरियं चरति, संयुत्तो मेथुनेन संयोगेन न परिमुच्चति जातिया जराय मरणेन 2 सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, न परिमुच्चति दुक्खस्माति वदामि।
‘‘Idha, brāhmaṇa, ekacco samaṇo vā brāhmaṇo vā sammā brahmacārī paṭijānamāno na heva kho mātugāmena saddhiṃ dvayaṃdvayasamāpattiṃ samāpajjati; api ca kho mātugāmassa ucchādanaparimaddananhāpanasambāhanaṃ sādiyati. So taṃ assādeti 3, taṃ nikāmeti, tena ca vittiṃ āpajjati. Idampi kho, brāhmaṇa, brahmacariyassa khaṇḍampi chiddampi sabalampi kammāsampi. Ayaṃ vuccati, brāhmaṇa, aparisuddhaṃ brahmacariyaṃ carati, saṃyutto methunena saṃyogena na parimuccati jātiyā jarāya maraṇena 4 sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccati dukkhasmāti vadāmi.
‘‘पुन चपरं, ब्राह्मण, इधेकच्चो समणो वा ब्राह्मणो वा सम्मा ब्रह्मचारी पटिजानमानो न हेव खो मातुगामेन सद्धिं द्वयंद्वयसमापत्तिं समापज्जति, नपि मातुगामस्स उच्छादनपरिमद्दनन्हापनसम्बाहनं सादियति; अपि च खो मातुगामेन सद्धिं सञ्जग्घति संकीळति संकेलायति…पे॰… नपि मातुगामेन सद्धिं सञ्जग्घति संकीळति संकेलायति; अपि च खो मातुगामस्स चक्खुना चक्खुं उपनिज्झायति पेक्खति…पे॰… नपि मातुगामस्स चक्खुना चक्खुं उपनिज्झायति पेक्खति; अपि च खो मातुगामस्स सद्दं सुणाति तिरोकुट्टं वा तिरोपाकारं वा हसन्तिया वा भणन्तिया वा गायन्तिया वा रोदन्तिया वा…पे॰… नपि मातुगामस्स सद्दं सुणाति तिरोकुट्टं वा तिरोपाकारं वा हसन्तिया वा भणन्तिया वा गायन्तिया वा रोदन्तिया वा; अपि च खो यानिस्स तानि पुब्बे मातुगामेन सद्धिं हसितलपितकीळितानि तानि अनुस्सरति…पे॰… नपि यानिस्स तानि पुब्बे मातुगामेन सद्धिं हसितलपितकीळितानि तानि अनुस्सरति; अपि च खो पस्सति गहपतिं वा गहपतिपुत्तं वा पञ्चहि कामगुणेहि समप्पितं समङ्गीभूतं परिचारयमानं…पे॰… नपि पस्सति गहपतिं वा गहपतिपुत्तं वा पञ्चहि कामगुणेहि समप्पितं समङ्गीभूतं परिचारयमानं; अपि च खो अञ्ञतरं देवनिकायं पणिधाय ब्रह्मचरियं चरति इमिनाहं सीलेन वा वतेन वा तपेन वा ब्रह्मचरियेन वा देवो वा भविस्सामि देवञ्ञतरो वाति। सो तं अस्सादेति, तं निकामेति, तेन च वित्तिं आपज्जति। इदम्पि खो, ब्राह्मण, ब्रह्मचरियस्स खण्डम्पि छिद्दम्पि सबलम्पि कम्मासम्पि। अयं वुच्चति, ब्राह्मण, अपरिसुद्धं ब्रह्मचरियं चरति संयुत्तो मेथुनेन संयोगेन, न परिमुच्चति जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, न परिमुच्चति दुक्खस्माति वदामि।
‘‘Puna caparaṃ, brāhmaṇa, idhekacco samaṇo vā brāhmaṇo vā sammā brahmacārī paṭijānamāno na heva kho mātugāmena saddhiṃ dvayaṃdvayasamāpattiṃ samāpajjati, napi mātugāmassa ucchādanaparimaddananhāpanasambāhanaṃ sādiyati; api ca kho mātugāmena saddhiṃ sañjagghati saṃkīḷati saṃkelāyati…pe… napi mātugāmena saddhiṃ sañjagghati saṃkīḷati saṃkelāyati; api ca kho mātugāmassa cakkhunā cakkhuṃ upanijjhāyati pekkhati…pe… napi mātugāmassa cakkhunā cakkhuṃ upanijjhāyati pekkhati; api ca kho mātugāmassa saddaṃ suṇāti tirokuṭṭaṃ vā tiropākāraṃ vā hasantiyā vā bhaṇantiyā vā gāyantiyā vā rodantiyā vā…pe… napi mātugāmassa saddaṃ suṇāti tirokuṭṭaṃ vā tiropākāraṃ vā hasantiyā vā bhaṇantiyā vā gāyantiyā vā rodantiyā vā; api ca kho yānissa tāni pubbe mātugāmena saddhiṃ hasitalapitakīḷitāni tāni anussarati…pe… napi yānissa tāni pubbe mātugāmena saddhiṃ hasitalapitakīḷitāni tāni anussarati; api ca kho passati gahapatiṃ vā gahapatiputtaṃ vā pañcahi kāmaguṇehi samappitaṃ samaṅgībhūtaṃ paricārayamānaṃ…pe… napi passati gahapatiṃ vā gahapatiputtaṃ vā pañcahi kāmaguṇehi samappitaṃ samaṅgībhūtaṃ paricārayamānaṃ; api ca kho aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vāti. So taṃ assādeti, taṃ nikāmeti, tena ca vittiṃ āpajjati. Idampi kho, brāhmaṇa, brahmacariyassa khaṇḍampi chiddampi sabalampi kammāsampi. Ayaṃ vuccati, brāhmaṇa, aparisuddhaṃ brahmacariyaṃ carati saṃyutto methunena saṃyogena, na parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccati dukkhasmāti vadāmi.
‘‘यतो च खोहं, ब्राह्मण, इमेसं सत्तन्नं मेथुनसंयोगानं अञ्ञतरञ्ञतरमेथुनसंयोगं अत्तनि अप्पहीनं न समनुपस्सिं, अथाहं, ब्राह्मण, सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धोति पच्चञ्ञासिं। ‘ञाणञ्च पन मे दस्सनं उदपादि, अकुप्पा मे विमुत्ति 9, अयमन्तिमा जाति, नत्थि दानि पुनब्भवो’’’ति।
‘‘Yato ca khohaṃ, brāhmaṇa, imesaṃ sattannaṃ methunasaṃyogānaṃ aññataraññataramethunasaṃyogaṃ attani appahīnaṃ na samanupassiṃ, athāhaṃ, brāhmaṇa, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ. ‘Ñāṇañca pana me dassanaṃ udapādi, akuppā me vimutti 10, ayamantimā jāti, natthi dāni punabbhavo’’’ti.
एवं वुत्ते जाणुस्सोणि ब्राह्मणो भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भो गोतम; अभिक्कन्तं, भो गोतम…पे॰… उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति। सत्तमं।
Evaṃ vutte jāṇussoṇi brāhmaṇo bhagavantaṃ etadavoca – ‘‘abhikkantaṃ, bho gotama; abhikkantaṃ, bho gotama…pe… upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti. Sattamaṃ.
Footnotes:
Related texts:
अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / अङ्गुत्तरनिकाय (अट्ठकथा) • Aṅguttaranikāya (aṭṭhakathā) / ७. मेथुनसुत्तवण्णना • 7. Methunasuttavaṇṇanā
टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / अङ्गुत्तरनिकाय (टीका) • Aṅguttaranikāya (ṭīkā) / ७-८. मेथुनसुत्तादिवण्णना • 7-8. Methunasuttādivaṇṇanā