Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ४. चतुत्थवग्गो

    4. Catutthavaggo

    १. मिगसिरत्थेरगाथावण्णना

    1. Migasirattheragāthāvaṇṇanā

    यतो अहं पब्बजितोति आयस्मतो मिगसिरत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्‍ञानि उपचिनन्तो कस्सपस्स भगवतो काले ब्राह्मणकुले निब्बत्तित्वा विञ्‍ञुतं पत्तो एकदिवसं सत्थारं दिस्वा पसन्‍नचित्तो कुसट्ठकं अदासि। सो तेन पुञ्‍ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कोसलरट्ठे ब्राह्मणकुले पटिसन्धिं गहेत्वा मिगसिरनक्खत्तेन जातत्ता मिगसिरोति लद्धनामो वयप्पत्तो ब्राह्मणानं विज्‍जासिप्पेसु निप्फत्तिं गतो छवसीसमन्तं नाम सिक्खि, यं परिजप्पेत्वा तिवस्समत्थके मतानम्पि सीसं नखेन आकोटेत्वा ‘‘अयं सत्तो असुकट्ठाने निब्बत्तो’’ति जानाति।

    Yatoahaṃ pabbajitoti āyasmato migasirattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto kassapassa bhagavato kāle brāhmaṇakule nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ disvā pasannacitto kusaṭṭhakaṃ adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe brāhmaṇakule paṭisandhiṃ gahetvā migasiranakkhattena jātattā migasiroti laddhanāmo vayappatto brāhmaṇānaṃ vijjāsippesu nipphattiṃ gato chavasīsamantaṃ nāma sikkhi, yaṃ parijappetvā tivassamatthake matānampi sīsaṃ nakhena ākoṭetvā ‘‘ayaṃ satto asukaṭṭhāne nibbatto’’ti jānāti.

    सो घरावासं अनिच्छन्तो परिब्बाजकपब्बज्‍जं पब्बजित्वा तं विज्‍जं निस्साय लोकेन सक्‍कतो गरुकतो लाभी हुत्वा विचरन्तो सावत्थिं उपगतो सत्थु सन्तिकं गन्त्वा अत्तनो आनुभावं पकासेन्तो – ‘‘अहं, भो गोतम, मतानं निब्बत्तट्ठानं जानामी’’ति वत्वा, ‘‘कथं पन त्वं जानासी’’ति वुत्ते, ‘‘छवसीसानि आहरापेत्वा मन्तं परिजप्पेत्वा नखेन सीसं आकोटेन्तो निरयादिकं तेहि तेहि निब्बत्तट्ठानं जानामी’’ति कथेसि। अथस्स भगवा परिनिब्बुतस्स भिक्खुनो सीसकपालं आहरापेत्वा, ‘‘कथेहि ताव तस्स गतिं, यस्सिदं सीसकपाल’’न्ति आह। सो तं कपालं मन्तं परिजप्पेत्वा नखेन आकोटेत्वा नेव अन्तं न कोटिं पस्सति। अथ सत्थारा, ‘‘न सक्‍कोसि परिब्बाजका’’ति वुत्ते , ‘‘उपपरिक्खिस्सामि तावा’’ति वत्वा पुनप्पुनं परिवत्तेन्तोपि न पस्सतेव। बाहिरकमन्तेन हि खीणासवस्स गतिं कथं जानिस्सति, अथस्स मत्थकतो कच्छेहि च सेदो मुच्‍चि। सो लज्‍जित्वा तुण्हीभूतो अट्ठासि। सत्था ‘‘किलमसि परिब्बाजका’’ति आह। सो ‘‘आम, किलमामि, न इमस्स गतिं जानामि, तुम्हे पन जानाथा’’ति। ‘‘अहं एतं जानामि, इतो उत्तरितरम्पि जानामी’’ति वत्वा ‘‘निब्बानं गतो सो’’ति आह। परिब्बाजको ‘‘इमं विज्‍जं मय्हं देथा’’ति आह। ‘‘तेन हि पब्बजा’’ति वत्वा तं पब्बाजेत्वा पठमं समथकम्मट्ठाने नियोजेत्वा झानाभिञ्‍ञासु पतिट्ठितस्स विपस्सनाय कम्मं उपदिसि। सो विपस्सनाय कम्मं करोन्तो नचिरस्सेव अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर २.४८.५६-६०) –

    So gharāvāsaṃ anicchanto paribbājakapabbajjaṃ pabbajitvā taṃ vijjaṃ nissāya lokena sakkato garukato lābhī hutvā vicaranto sāvatthiṃ upagato satthu santikaṃ gantvā attano ānubhāvaṃ pakāsento – ‘‘ahaṃ, bho gotama, matānaṃ nibbattaṭṭhānaṃ jānāmī’’ti vatvā, ‘‘kathaṃ pana tvaṃ jānāsī’’ti vutte, ‘‘chavasīsāni āharāpetvā mantaṃ parijappetvā nakhena sīsaṃ ākoṭento nirayādikaṃ tehi tehi nibbattaṭṭhānaṃ jānāmī’’ti kathesi. Athassa bhagavā parinibbutassa bhikkhuno sīsakapālaṃ āharāpetvā, ‘‘kathehi tāva tassa gatiṃ, yassidaṃ sīsakapāla’’nti āha. So taṃ kapālaṃ mantaṃ parijappetvā nakhena ākoṭetvā neva antaṃ na koṭiṃ passati. Atha satthārā, ‘‘na sakkosi paribbājakā’’ti vutte , ‘‘upaparikkhissāmi tāvā’’ti vatvā punappunaṃ parivattentopi na passateva. Bāhirakamantena hi khīṇāsavassa gatiṃ kathaṃ jānissati, athassa matthakato kacchehi ca sedo mucci. So lajjitvā tuṇhībhūto aṭṭhāsi. Satthā ‘‘kilamasi paribbājakā’’ti āha. So ‘‘āma, kilamāmi, na imassa gatiṃ jānāmi, tumhe pana jānāthā’’ti. ‘‘Ahaṃ etaṃ jānāmi, ito uttaritarampi jānāmī’’ti vatvā ‘‘nibbānaṃ gato so’’ti āha. Paribbājako ‘‘imaṃ vijjaṃ mayhaṃ dethā’’ti āha. ‘‘Tena hi pabbajā’’ti vatvā taṃ pabbājetvā paṭhamaṃ samathakammaṭṭhāne niyojetvā jhānābhiññāsu patiṭṭhitassa vipassanāya kammaṃ upadisi. So vipassanāya kammaṃ karonto nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.48.56-60) –

    ‘‘कस्सपस्स भगवतो, ब्राह्मणस्स वुसीमतो।

    ‘‘Kassapassa bhagavato, brāhmaṇassa vusīmato;

    पसन्‍नचित्तो सुमनो, कुसट्ठकमदासहं॥

    Pasannacitto sumano, kusaṭṭhakamadāsahaṃ.

    ‘‘इमस्मिंयेव कप्पस्मिं, कुसट्ठकमदासहं।

    ‘‘Imasmiṃyeva kappasmiṃ, kusaṭṭhakamadāsahaṃ;

    दुग्गतिं नाभिजानामि, कुसट्ठकस्सिदं फलं॥

    Duggatiṃ nābhijānāmi, kusaṭṭhakassidaṃ phalaṃ.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा अञ्‍ञं ब्याकरोन्तो –

    Arahattaṃ pana patvā aññaṃ byākaronto –

    १८१.

    181.

    ‘‘यतो अहं पब्बजितो, सम्मासम्बुद्धसासने।

    ‘‘Yato ahaṃ pabbajito, sammāsambuddhasāsane;

    विमुच्‍चमानो उग्गच्छिं, कामधातुं उपच्‍चगं॥

    Vimuccamāno uggacchiṃ, kāmadhātuṃ upaccagaṃ.

    १८२.

    182.

    ‘‘ब्रह्मुनो पेक्खमानस्स, ततो चित्तं विमुच्‍चि मे।

    ‘‘Brahmuno pekkhamānassa, tato cittaṃ vimucci me;

    अकुप्पा मे विमुत्तीति, सब्बसंयोजनक्खया’’ति॥ – गाथाद्वयं अभासि।

    Akuppā me vimuttīti, sabbasaṃyojanakkhayā’’ti. – gāthādvayaṃ abhāsi;

    तत्थ यतो अहं पब्बजितो, सम्मासम्बुद्धसासनेति यतो पभुति अहं पब्बजितो बुद्धस्स भगवतो सासने, पब्बजितकालतो पट्ठाय। विमुच्‍चमानो उग्गच्छिन्ति संकिलेसपक्खतो पठमं ताव समथविपस्सनाहि विमुच्‍चमानो वोदानधम्मसवनेन उट्ठहिं। एवं उग्गच्छन्तो कामधातुं उपच्‍चगं अनागामिमग्गेन अच्‍चन्तमेव कामधातुं अतिक्‍कमिं।

    Tattha yato ahaṃ pabbajito, sammāsambuddhasāsaneti yato pabhuti ahaṃ pabbajito buddhassa bhagavato sāsane, pabbajitakālato paṭṭhāya. Vimuccamāno uggacchinti saṃkilesapakkhato paṭhamaṃ tāva samathavipassanāhi vimuccamāno vodānadhammasavanena uṭṭhahiṃ. Evaṃ uggacchanto kāmadhātuṃ upaccagaṃ anāgāmimaggena accantameva kāmadhātuṃ atikkamiṃ.

    ब्रह्मुनो पेक्खमानस्स, ततो चित्तं विमुच्‍चि मेति सदेवकस्स लोकस्स अग्गभूतत्ता सेट्ठट्ठेन ब्रह्मुनो बुद्धस्स भगवतो महाकरुणायोगेन ‘‘अयं कुलपुत्तो मम सासने पब्बजित्वा कथं नु खो पटिपज्‍जती’’ति पेक्खन्तस्स ततो अनागामिमग्गाधिगमतो पच्छा अग्गमग्गाधिगमेन मम चित्तं सब्बसंकिलेसतो अच्‍चन्तमेव मुच्‍चि। अकुप्पा मे विमुत्तीति, सब्बसंयोजनक्खयाति तथाविमुत्तचित्तत्ता एव सब्बेसं संयोजनानं खया परिक्खया इति एवं अकुप्पा मे विमुत्तीति अञ्‍ञं ब्याकासि।

    Brahmuno pekkhamānassa, tato cittaṃ vimucci meti sadevakassa lokassa aggabhūtattā seṭṭhaṭṭhena brahmuno buddhassa bhagavato mahākaruṇāyogena ‘‘ayaṃ kulaputto mama sāsane pabbajitvā kathaṃ nu kho paṭipajjatī’’ti pekkhantassa tato anāgāmimaggādhigamato pacchā aggamaggādhigamena mama cittaṃ sabbasaṃkilesato accantameva mucci. Akuppāme vimuttīti, sabbasaṃyojanakkhayāti tathāvimuttacittattā eva sabbesaṃ saṃyojanānaṃ khayā parikkhayā iti evaṃ akuppā me vimuttīti aññaṃ byākāsi.

    मिगसिरत्थेरगाथावण्णना निट्ठिता।

    Migasirattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / १. मिगसिरत्थेरगाथा • 1. Migasirattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact