Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཛཱཏཀཔཱལི༹ • Jātakapāḷi

    ༡༥༩. མོརཛཱཏཀཾ (༢-༡-༩)

    159. Morajātakaṃ (2-1-9)

    ༡༧.

    17.

    ཨུདེཏཡཾ ཙཀྑུམཱ ཨེཀརཱཛཱ, ཧརིསྶཝཎྞོ པཐཝིཔྤབྷཱསོ 1

    Udetayaṃ cakkhumā ekarājā, harissavaṇṇo pathavippabhāso 2;

    ཏཾ ཏཾ ནམསྶཱམི ཧརིསྶཝཎྞཾ པཐཝིཔྤབྷཱསཾ, ཏཡཱཛྫ གུཏྟཱ ཝིཧརེམུ དིཝསཾ༎

    Taṃ taṃ namassāmi harissavaṇṇaṃ pathavippabhāsaṃ, tayājja guttā viharemu divasaṃ.

    ཡེ བྲཱཧྨཎཱ ཝེདགཱུ སབྦདྷམྨེ, ཏེ མེ ནམོ ཏེ ཙ མཾ པཱལཡནྟུ།

    Ye brāhmaṇā vedagū sabbadhamme, te me namo te ca maṃ pālayantu;

    ནམཏྠུ བུདྡྷཱནཾ 3 ནམཏྠུ བོདྷིཡཱ, ནམོ ཝིམུཏྟཱནཾ 4 ནམོ ཝིམུཏྟིཡཱ།

    Namatthu buddhānaṃ 5 namatthu bodhiyā, namo vimuttānaṃ 6 namo vimuttiyā;

    ཨིམཾ སོ པརིཏྟཾ ཀཏྭཱ, མོརོ ཙརཏི ཨེསནཱ༎

    Imaṃ so parittaṃ katvā, moro carati esanā.

    ༡༨.

    18.

    ཨཔེཏཡཾ ཙཀྑུམཱ ཨེཀརཱཛཱ, ཧརིསྶཝཎྞོ པཐཝིཔྤབྷཱསོ།

    Apetayaṃ cakkhumā ekarājā, harissavaṇṇo pathavippabhāso;

    ཏཾ ཏཾ ནམྨསྶཱམི ཧརིསྶཝཎྞཾ པཐཝིཔྤབྷཱསཾ, ཏཡཱཛྫ གུཏྟཱ ཝིཧརེམུ རཏྟིཾ༎

    Taṃ taṃ nammassāmi harissavaṇṇaṃ pathavippabhāsaṃ, tayājja guttā viharemu rattiṃ.

    ཡེ བྲཱཧྨཎཱ ཝེདགཱུ སབྦདྷམྨེ, ཏེ མེ ནམོ ཏེ ཙ མཾ པཱལཡནྟུ།

    Ye brāhmaṇā vedagū sabbadhamme, te me namo te ca maṃ pālayantu;

    ནམཏྠུ བུདྡྷཱནཾ ནམཏྠུ བོདྷིཡཱ, ནམོ ཝིམུཏྟཱནཾ ནམོ ཝིམུཏྟིཡཱ།

    Namatthu buddhānaṃ namatthu bodhiyā, namo vimuttānaṃ namo vimuttiyā;

    ཨིམཾ སོ པརིཏྟཾ ཀཏྭཱ, མོརོ ཝཱསམཀཔྤཡཱིཏི༎

    Imaṃ so parittaṃ katvā, moro vāsamakappayīti.

    མོརཛཱཏཀཾ ནཝམཾ།

    Morajātakaṃ navamaṃ.







    Footnotes:
    1. པཋཝིཔྤབྷཱསོ (སཱི॰ སྱཱ॰ པཱི॰)
    2. paṭhavippabhāso (sī. syā. pī.)
    3. བུདྡྷཱན (?)
    4. ཝིམུཏྟཱན (?)
    5. buddhāna (?)
    6. vimuttāna (?)



    Related texts:



    ཨཊྛཀཐཱ • Aṭṭhakathā / སུཏྟཔིཊཀ (ཨཊྛཀཐཱ) • Suttapiṭaka (aṭṭhakathā) / ཁུདྡཀནིཀཱཡ (ཨཊྛཀཐཱ) • Khuddakanikāya (aṭṭhakathā) / ཛཱཏཀ-ཨཊྛཀཐཱ • Jātaka-aṭṭhakathā / [༡༥༩] ༩. མོརཛཱཏཀཝཎྞནཱ • [159] 9. Morajātakavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact