Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    १२. मुदितत्थेरगाथावण्णना

    12. Muditattheragāthāvaṇṇanā

    पब्बजिन्तिआदिका आयस्मतो मुदितत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्‍ञानि उपचिनन्तो विपस्सिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्‍ञुतं पत्तो एकदिवसं सत्थारं दिस्वा पसन्‍नमानसो एकं मञ्‍चमदासि। सो तेन पुञ्‍ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कोसलरट्ठे गहपतिकुले निब्बत्तित्वा मुदितोति लद्धनामो विञ्‍ञुतं पापुणि। तेन च समयेन तं कुलं रञ्‍ञा केनचिदेव करणीयेन पलिबुद्धं अहोसि। मुदितो राजभयाभीतो पलायित्वा अरञ्‍ञं पविट्ठो अञ्‍ञतरस्स खीणासवत्थेरस्स वसनट्ठानं उपगच्छि। थेरो तस्स भीतभावं ञत्वा ‘‘मा भायी’’ति समस्सासेसि। सो ‘‘कित्तकेन नु खो, भन्ते, कालेन इदं मे भयं वूपसमेस्सती’’ति पुच्छित्वा ‘‘सत्तट्ठमासे अतिक्‍कमित्वा’’ति वुत्ते – ‘‘एत्तकं कालं अधिवासेतुं न सक्‍कोमि, पब्बजिस्सामहं, भन्ते, पब्बाजेथ म’’न्ति जीवितरक्खणत्थं पब्बज्‍जं याचि। थेरो तं पब्बाजेसि। सो पब्बजित्वा सासने पटिलद्धसद्धो भये वूपसन्तेपि समणधम्मंयेव रोचेन्तो कम्मट्ठानं गहेत्वा विपस्सनाय कम्मं करोन्तो – ‘‘अरहत्तं अप्पत्वा इमस्मा वसनगब्भा बहि न निक्खमिस्सामी’’तिआदिना पटिञ्‍ञं कत्वा विपस्सनं उस्सुक्‍कापेत्वा अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर १.३६.३०-३३) –

    Pabbajintiādikā āyasmato muditattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ disvā pasannamānaso ekaṃ mañcamadāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe gahapatikule nibbattitvā muditoti laddhanāmo viññutaṃ pāpuṇi. Tena ca samayena taṃ kulaṃ raññā kenacideva karaṇīyena palibuddhaṃ ahosi. Mudito rājabhayābhīto palāyitvā araññaṃ paviṭṭho aññatarassa khīṇāsavattherassa vasanaṭṭhānaṃ upagacchi. Thero tassa bhītabhāvaṃ ñatvā ‘‘mā bhāyī’’ti samassāsesi. So ‘‘kittakena nu kho, bhante, kālena idaṃ me bhayaṃ vūpasamessatī’’ti pucchitvā ‘‘sattaṭṭhamāse atikkamitvā’’ti vutte – ‘‘ettakaṃ kālaṃ adhivāsetuṃ na sakkomi, pabbajissāmahaṃ, bhante, pabbājetha ma’’nti jīvitarakkhaṇatthaṃ pabbajjaṃ yāci. Thero taṃ pabbājesi. So pabbajitvā sāsane paṭiladdhasaddho bhaye vūpasantepi samaṇadhammaṃyeva rocento kammaṭṭhānaṃ gahetvā vipassanāya kammaṃ karonto – ‘‘arahattaṃ appatvā imasmā vasanagabbhā bahi na nikkhamissāmī’’tiādinā paṭiññaṃ katvā vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.36.30-33) –

    ‘‘विपस्सिनो भगवतो, लोकजेट्ठस्स तादिनो।

    ‘‘Vipassino bhagavato, lokajeṭṭhassa tādino;

    एकं मञ्‍चं मया दिन्‍नं, पसन्‍नेन सपाणिना॥

    Ekaṃ mañcaṃ mayā dinnaṃ, pasannena sapāṇinā.

    ‘‘हत्थियानं अस्सयानं, दिब्बयानं समज्झगं।

    ‘‘Hatthiyānaṃ assayānaṃ, dibbayānaṃ samajjhagaṃ;

    तेन मञ्‍चकदानेन, पत्तोम्हि आसवक्खयं॥

    Tena mañcakadānena, pattomhi āsavakkhayaṃ.

    ‘‘एकनवुतितो कप्पे, यं मञ्‍चमददिं तदा।

    ‘‘Ekanavutito kappe, yaṃ mañcamadadiṃ tadā;

    दुग्गतिं नाभिजानामि, मञ्‍चदानस्सिदं फलं॥

    Duggatiṃ nābhijānāmi, mañcadānassidaṃ phalaṃ.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा विमुत्तिसुखं पटिसंवेदेन्तो सहायभिक्खूहि अधिगतं पुच्छितो अत्तनो पटिपन्‍नाकारं कथेन्तो –

    Arahattaṃ pana patvā vimuttisukhaṃ paṭisaṃvedento sahāyabhikkhūhi adhigataṃ pucchito attano paṭipannākāraṃ kathento –

    ३११.

    311.

    ‘‘पब्बजिं जीविकत्थोहं, लद्धान उपसम्पदं।

    ‘‘Pabbajiṃ jīvikatthohaṃ, laddhāna upasampadaṃ;

    ततो सद्धं पटिलभिं, दळ्हवीरियो परक्‍कमिं॥

    Tato saddhaṃ paṭilabhiṃ, daḷhavīriyo parakkamiṃ.

    ३१२.

    312.

    ‘‘कामं भिज्‍जतुयं कायो, मंसपेसी विसीयरुं।

    ‘‘Kāmaṃ bhijjatuyaṃ kāyo, maṃsapesī visīyaruṃ;

    उभो जण्णुकसन्धीहि, जङ्घायो पपतन्तु मे॥

    Ubho jaṇṇukasandhīhi, jaṅghāyo papatantu me.

    ३१३.

    313.

    ‘‘नासिस्सं न पिविस्सामि, विहारा च न निक्खमे।

    ‘‘Nāsissaṃ na pivissāmi, vihārā ca na nikkhame;

    नपि पस्सं निपातेस्सं, तण्हासल्‍ले अनूहते॥

    Napi passaṃ nipātessaṃ, taṇhāsalle anūhate.

    ३१४.

    314.

    ‘‘तस्स मेवं विहरतो, पस्स वीरियपरक्‍कमं।

    ‘‘Tassa mevaṃ viharato, passa vīriyaparakkamaṃ;

    तिस्सो विज्‍जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति॥ –

    Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti. –

    चतस्सो गाथा अभासि।

    Catasso gāthā abhāsi.

    तत्थ जीविकत्थोति जीविकाय अत्थिको जीविकप्पयोजनो। ‘‘एत्थ पब्बजित्वा निब्भयो सुखेन अकिलमन्तो जीविस्सामी’’ति एवं जीविकत्थाय पब्बजिन्ति अत्थो। लद्धान उपसम्पदन्ति पठमं सामणेरपब्बज्‍जायं ठितो ञत्तिचतुत्थेन कम्मेन उपसम्पदं लभित्वा। ततो सद्धं पटिलभिन्ति ततो उपसम्पन्‍नकालतो पट्ठाय कल्याणमित्ते सेवन्तो द्वे मातिका, तिस्सो अनुमोदना, एकच्‍चं सुत्तं, समथकम्मट्ठानं, विपस्सनाविधिञ्‍च उग्गण्हन्तो बुद्धादीनं महानुभावतं दिस्वा – ‘‘सम्मासम्बुद्धो भगवा, स्वाक्खातो धम्मो, सुप्पटिपन्‍नो सङ्घो’’ति रतनत्तये सद्धं पटिलभिं। दळ्हवीरियो परक्‍कमिन्ति एवं पटिलद्धसद्धो हुत्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव सच्‍चपटिवेधाय दळ्हवीरियो थिरवीरियो हुत्वा परक्‍कमिं, अकुसलानं धम्मानं पहानाय कुसलानं धम्मानं उपसम्पदाय सम्मदेव पदहिं।

    Tattha jīvikatthoti jīvikāya atthiko jīvikappayojano. ‘‘Ettha pabbajitvā nibbhayo sukhena akilamanto jīvissāmī’’ti evaṃ jīvikatthāya pabbajinti attho. Laddhāna upasampadanti paṭhamaṃ sāmaṇerapabbajjāyaṃ ṭhito ñatticatutthena kammena upasampadaṃ labhitvā. Tato saddhaṃ paṭilabhinti tato upasampannakālato paṭṭhāya kalyāṇamitte sevanto dve mātikā, tisso anumodanā, ekaccaṃ suttaṃ, samathakammaṭṭhānaṃ, vipassanāvidhiñca uggaṇhanto buddhādīnaṃ mahānubhāvataṃ disvā – ‘‘sammāsambuddho bhagavā, svākkhāto dhammo, suppaṭipanno saṅgho’’ti ratanattaye saddhaṃ paṭilabhiṃ. Daḷhavīriyo parakkaminti evaṃ paṭiladdhasaddho hutvā vipassanāya kammaṃ karonto nacirasseva saccapaṭivedhāya daḷhavīriyo thiravīriyo hutvā parakkamiṃ, akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya sammadeva padahiṃ.

    यथा पन परक्‍कमिं, तं दस्सेतुं ‘‘काम’’न्तिआदि वुत्तं। तत्थ कामन्ति यथाकामं एकंसतो वा भिज्‍जतु। अयं कायोति अयं मम पूतिकायो, इमिना वीरियपतापेन भिज्‍जति चे, भिज्‍जतु छिन्‍नभिन्‍नं होतु। मंसपेसी विसीयरुन्ति इमिना दळ्हपरक्‍कमेन इमस्मा काया मंसपेसियो विसीयन्ति चे, विसीयन्तु इतो चितो विद्धंसन्तु। उभो जण्णुकसन्धीहि, जङ्घायो पपतन्तु मेति उभोहि जण्णुकसन्धीहि सह मम उभो जङ्घायो सत्थियो ऊरुबन्धतो भिज्‍जित्वा भूमियं पपतन्तु। ‘‘म’’न्तिपि पाठो, सो एवत्थो। सेसं हेट्ठा वुत्तनयमेव।

    Yathā pana parakkamiṃ, taṃ dassetuṃ ‘‘kāma’’ntiādi vuttaṃ. Tattha kāmanti yathākāmaṃ ekaṃsato vā bhijjatu. Ayaṃ kāyoti ayaṃ mama pūtikāyo, iminā vīriyapatāpena bhijjati ce, bhijjatu chinnabhinnaṃ hotu. Maṃsapesī visīyarunti iminā daḷhaparakkamena imasmā kāyā maṃsapesiyo visīyanti ce, visīyantu ito cito viddhaṃsantu. Ubho jaṇṇukasandhīhi, jaṅghāyo papatantu meti ubhohi jaṇṇukasandhīhi saha mama ubho jaṅghāyo satthiyo ūrubandhato bhijjitvā bhūmiyaṃ papatantu. ‘‘Ma’’ntipi pāṭho, so evattho. Sesaṃ heṭṭhā vuttanayameva.

    मुदितत्थेरगाथावण्णना निट्ठिता।

    Muditattheragāthāvaṇṇanā niṭṭhitā.

    चतुक्‍कनिपातवण्णना निट्ठिता।

    Catukkanipātavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / १२. मुदितत्थेरगाथा • 12. Muditattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact