Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय • Majjhimanikāya

    ॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥

    Namo tassa bhagavato arahato sammāsambuddhassa

    मज्झिमनिकायो

    Majjhimanikāyo

    मूलपण्णासपाळि

    Mūlapaṇṇāsapāḷi

    १. मूलपरियायवग्गो

    1. Mūlapariyāyavaggo

    १. मूलपरियायसुत्तं

    1. Mūlapariyāyasuttaṃ

    . एवं मे सुतं – एकं समयं भगवा उक्‍कट्ठायं विहरति सुभगवने सालराजमूले। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्‍चस्सोसुं। भगवा एतदवोच – ‘‘सब्बधम्ममूलपरियायं वो, भिक्खवे, देसेस्सामि। तं सुणाथ, साधुकं मनसि करोथ, भासिस्सामी’’ति। ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्‍चस्सोसुं। भगवा एतदवोच –

    1. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā ukkaṭṭhāyaṃ viharati subhagavane sālarājamūle. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca – ‘‘sabbadhammamūlapariyāyaṃ vo, bhikkhave, desessāmi. Taṃ suṇātha, sādhukaṃ manasi karotha, bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

    . ‘‘इध, भिक्खवे, अस्सुतवा पुथुज्‍जनो अरियानं अदस्सावी अरियधम्मस्स अकोविदो अरियधम्मे अविनीतो, सप्पुरिसानं अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनीतो – पथविं 1 पथवितो सञ्‍जानाति; पथविं पथवितो सञ्‍ञत्वा पथविं मञ्‍ञति, पथविया मञ्‍ञति, पथवितो मञ्‍ञति, पथविं मेति मञ्‍ञति , पथविं अभिनन्दति। तं किस्स हेतु? ‘अपरिञ्‍ञातं तस्सा’ति वदामि।

    2. ‘‘Idha, bhikkhave, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto – pathaviṃ 2 pathavito sañjānāti; pathaviṃ pathavito saññatvā pathaviṃ maññati, pathaviyā maññati, pathavito maññati, pathaviṃ meti maññati , pathaviṃ abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ti vadāmi.

    ‘‘आपं आपतो सञ्‍जानाति; आपं आपतो सञ्‍ञत्वा आपं मञ्‍ञति, आपस्मिं मञ्‍ञति, आपतो मञ्‍ञति, आपं मेति मञ्‍ञति, आपं अभिनन्दति। तं किस्स हेतु? ‘अपरिञ्‍ञातं तस्सा’ति वदामि।

    ‘‘Āpaṃ āpato sañjānāti; āpaṃ āpato saññatvā āpaṃ maññati, āpasmiṃ maññati, āpato maññati, āpaṃ meti maññati, āpaṃ abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ti vadāmi.

    ‘‘तेजं तेजतो सञ्‍जानाति; तेजं तेजतो सञ्‍ञत्वा तेजं मञ्‍ञति, तेजस्मिं मञ्‍ञति, तेजतो मञ्‍ञति, तेजं मेति मञ्‍ञति, तेजं अभिनन्दति। तं किस्स हेतु? ‘अपरिञ्‍ञातं तस्सा’ति वदामि।

    ‘‘Tejaṃ tejato sañjānāti; tejaṃ tejato saññatvā tejaṃ maññati, tejasmiṃ maññati, tejato maññati, tejaṃ meti maññati, tejaṃ abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ti vadāmi.

    ‘‘वायं वायतो सञ्‍जानाति; वायं वायतो सञ्‍ञत्वा वायं मञ्‍ञति, वायस्मिं मञ्‍ञति, वायतो मञ्‍ञति, वायं मेति मञ्‍ञति, वायं अभिनन्दति। तं किस्स हेतु? ‘अपरिञ्‍ञातं तस्सा’ति वदामि।

    ‘‘Vāyaṃ vāyato sañjānāti; vāyaṃ vāyato saññatvā vāyaṃ maññati, vāyasmiṃ maññati, vāyato maññati, vāyaṃ meti maññati, vāyaṃ abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ti vadāmi.

    . ‘‘भूते भूततो सञ्‍जानाति; भूते भूततो सञ्‍ञत्वा भूते मञ्‍ञति, भूतेसु मञ्‍ञति, भूततो मञ्‍ञति, भूते मेति मञ्‍ञति, भूते अभिनन्दति। तं किस्स हेतु? ‘अपरिञ्‍ञातं तस्सा’ति वदामि।

    3. ‘‘Bhūte bhūtato sañjānāti; bhūte bhūtato saññatvā bhūte maññati, bhūtesu maññati, bhūtato maññati, bhūte meti maññati, bhūte abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ti vadāmi.

    ‘‘देवे देवतो सञ्‍जानाति; देवे देवतो सञ्‍ञत्वा देवे मञ्‍ञति, देवेसु मञ्‍ञति, देवतो मञ्‍ञति, देवे मेति मञ्‍ञति, देवे अभिनन्दति। तं किस्स हेतु? ‘अपरिञ्‍ञातं तस्सा’ति वदामि।

    ‘‘Deve devato sañjānāti; deve devato saññatvā deve maññati, devesu maññati, devato maññati, deve meti maññati, deve abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ti vadāmi.

    ‘‘पजापतिं पजापतितो सञ्‍जानाति; पजापतिं पजापतितो सञ्‍ञत्वा पजापतिं मञ्‍ञति, पजापतिस्मिं मञ्‍ञति, पजापतितो मञ्‍ञति, पजापतिं मेति मञ्‍ञति, पजापतिं अभिनन्दति। तं किस्स हेतु? ‘अपरिञ्‍ञातं तस्सा’ति वदामि।

    ‘‘Pajāpatiṃ pajāpatito sañjānāti; pajāpatiṃ pajāpatito saññatvā pajāpatiṃ maññati, pajāpatismiṃ maññati, pajāpatito maññati, pajāpatiṃ meti maññati, pajāpatiṃ abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ti vadāmi.

    ‘‘ब्रह्मं ब्रह्मतो सञ्‍जानाति; ब्रह्मं ब्रह्मतो सञ्‍ञत्वा ब्रह्मं मञ्‍ञति , ब्रह्मस्मिं मञ्‍ञति, ब्रह्मतो मञ्‍ञति, ब्रह्मं मेति मञ्‍ञति, ब्रह्मं अभिनन्दति। तं किस्स हेतु? ‘अपरिञ्‍ञातं तस्सा’ति वदामि।

    ‘‘Brahmaṃ brahmato sañjānāti; brahmaṃ brahmato saññatvā brahmaṃ maññati , brahmasmiṃ maññati, brahmato maññati, brahmaṃ meti maññati, brahmaṃ abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ti vadāmi.

    ‘‘आभस्सरे आभस्सरतो सञ्‍जानाति; आभस्सरे आभस्सरतो सञ्‍ञत्वा आभस्सरे मञ्‍ञति, आभस्सरेसु मञ्‍ञति, आभस्सरतो मञ्‍ञति, आभस्सरे मेति मञ्‍ञति, आभस्सरे अभिनन्दति। तं किस्स हेतु? ‘अपरिञ्‍ञातं तस्सा’ति वदामि।

    ‘‘Ābhassare ābhassarato sañjānāti; ābhassare ābhassarato saññatvā ābhassare maññati, ābhassaresu maññati, ābhassarato maññati, ābhassare meti maññati, ābhassare abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ti vadāmi.

    ‘‘सुभकिण्हे सुभकिण्हतो सञ्‍जानाति; सुभकिण्हे सुभकिण्हतो सञ्‍ञत्वा सुभकिण्हे मञ्‍ञति, सुभकिण्हेसु मञ्‍ञति, सुभकिण्हतो मञ्‍ञति, सुभकिण्हे मेति मञ्‍ञति, सुभकिण्हे अभिनन्दति। तं किस्स हेतु? ‘अपरिञ्‍ञातं तस्सा’ति वदामि।

    ‘‘Subhakiṇhe subhakiṇhato sañjānāti; subhakiṇhe subhakiṇhato saññatvā subhakiṇhe maññati, subhakiṇhesu maññati, subhakiṇhato maññati, subhakiṇhe meti maññati, subhakiṇhe abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ti vadāmi.

    ‘‘वेहप्फले वेहप्फलतो सञ्‍जानाति; वेहप्फले वेहप्फलतो सञ्‍ञत्वा वेहप्फले मञ्‍ञति, वेहप्फलेसु मञ्‍ञति, वेहप्फलतो मञ्‍ञति, वेहप्फले मेति मञ्‍ञति, वेहप्फले अभिनन्दति। तं किस्स हेतु? ‘अपरिञ्‍ञातं तस्सा’ति वदामि।

    ‘‘Vehapphale vehapphalato sañjānāti; vehapphale vehapphalato saññatvā vehapphale maññati, vehapphalesu maññati, vehapphalato maññati, vehapphale meti maññati, vehapphale abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ti vadāmi.

    ‘‘अभिभुं अभिभूतो सञ्‍जानाति; अभिभुं अभिभूतो सञ्‍ञत्वा अभिभुं मञ्‍ञति, अभिभुस्मिं मञ्‍ञति, अभिभूतो मञ्‍ञति, अभिभुं मेति मञ्‍ञति, अभिभुं अभिनन्दति। तं किस्स हेतु? ‘अपरिञ्‍ञातं तस्सा’ति वदामि।

    ‘‘Abhibhuṃ abhibhūto sañjānāti; abhibhuṃ abhibhūto saññatvā abhibhuṃ maññati, abhibhusmiṃ maññati, abhibhūto maññati, abhibhuṃ meti maññati, abhibhuṃ abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ti vadāmi.

    . ‘‘आकासानञ्‍चायतनं आकासानञ्‍चायतनतो सञ्‍जानाति; आकासानञ्‍चायतनं आकासानञ्‍चायतनतो सञ्‍ञत्वा आकासानञ्‍चायतनं मञ्‍ञति, आकासानञ्‍चायतनस्मिं मञ्‍ञति, आकासानञ्‍चायतनतो मञ्‍ञति, आकासानञ्‍चायतनं मेति मञ्‍ञति, आकासानञ्‍चायतनं अभिनन्दति। तं किस्स हेतु? ‘अपरिञ्‍ञातं तस्सा’ति वदामि।

    4. ‘‘Ākāsānañcāyatanaṃ ākāsānañcāyatanato sañjānāti; ākāsānañcāyatanaṃ ākāsānañcāyatanato saññatvā ākāsānañcāyatanaṃ maññati, ākāsānañcāyatanasmiṃ maññati, ākāsānañcāyatanato maññati, ākāsānañcāyatanaṃ meti maññati, ākāsānañcāyatanaṃ abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ti vadāmi.

    ‘‘विञ्‍ञाणञ्‍चायतनं विञ्‍ञाणञ्‍चायतनतो सञ्‍जानाति; विञ्‍ञाणञ्‍चायतनं विञ्‍ञाणञ्‍चायतनतो सञ्‍ञत्वा विञ्‍ञाणञ्‍चायतनं मञ्‍ञति, विञ्‍ञाणञ्‍चायतनस्मिं मञ्‍ञति, विञ्‍ञाणञ्‍चायतनतो मञ्‍ञति, विञ्‍ञाणञ्‍चायतनं मेति मञ्‍ञति, विञ्‍ञाणञ्‍चायतनं अभिनन्दति। तं किस्स हेतु? ‘अपरिञ्‍ञातं तस्सा’ति वदामि।

    ‘‘Viññāṇañcāyatanaṃ viññāṇañcāyatanato sañjānāti; viññāṇañcāyatanaṃ viññāṇañcāyatanato saññatvā viññāṇañcāyatanaṃ maññati, viññāṇañcāyatanasmiṃ maññati, viññāṇañcāyatanato maññati, viññāṇañcāyatanaṃ meti maññati, viññāṇañcāyatanaṃ abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ti vadāmi.

    ‘‘आकिञ्‍चञ्‍ञायतनं आकिञ्‍चञ्‍ञायतनतो सञ्‍जानाति; आकिञ्‍चञ्‍ञायतनं आकिञ्‍चञ्‍ञायतनतो सञ्‍ञत्वा आकिञ्‍चञ्‍ञायतनं मञ्‍ञति, आकिञ्‍चञ्‍ञायतनस्मिं मञ्‍ञति, आकिञ्‍चञ्‍ञायतनतो मञ्‍ञति, आकिञ्‍चञ्‍ञायतनं मेति मञ्‍ञति, आकिञ्‍चञ्‍ञायतनं अभिनन्दति। तं किस्स हेतु? ‘अपरिञ्‍ञातं तस्सा’ति वदामि।

    ‘‘Ākiñcaññāyatanaṃ ākiñcaññāyatanato sañjānāti; ākiñcaññāyatanaṃ ākiñcaññāyatanato saññatvā ākiñcaññāyatanaṃ maññati, ākiñcaññāyatanasmiṃ maññati, ākiñcaññāyatanato maññati, ākiñcaññāyatanaṃ meti maññati, ākiñcaññāyatanaṃ abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ti vadāmi.

    ‘‘नेवसञ्‍ञानासञ्‍ञायतनं नेवसञ्‍ञानासञ्‍ञायतनतो सञ्‍जानाति; नेवसञ्‍ञानासञ्‍ञायतनं नेवसञ्‍ञानासञ्‍ञायतनतो सञ्‍ञत्वा नेवसञ्‍ञानासञ्‍ञायतनं मञ्‍ञति, नेवसञ्‍ञानासञ्‍ञायतनस्मिं मञ्‍ञति, नेवसञ्‍ञानासञ्‍ञायतनतो मञ्‍ञति, नेवसञ्‍ञानासञ्‍ञायतनं मेति मञ्‍ञति, नेवसञ्‍ञानासञ्‍ञायतनं अभिनन्दति। तं किस्स हेतु? ‘अपरिञ्‍ञातं तस्सा’ति वदामि।

    ‘‘Nevasaññānāsaññāyatanaṃ nevasaññānāsaññāyatanato sañjānāti; nevasaññānāsaññāyatanaṃ nevasaññānāsaññāyatanato saññatvā nevasaññānāsaññāyatanaṃ maññati, nevasaññānāsaññāyatanasmiṃ maññati, nevasaññānāsaññāyatanato maññati, nevasaññānāsaññāyatanaṃ meti maññati, nevasaññānāsaññāyatanaṃ abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ti vadāmi.

    . ‘‘दिट्ठं दिट्ठतो सञ्‍जानाति; दिट्ठं दिट्ठतो सञ्‍ञत्वा दिट्ठं मञ्‍ञति, दिट्ठस्मिं मञ्‍ञति, दिट्ठतो मञ्‍ञति, दिट्ठं मेति मञ्‍ञति, दिट्ठं अभिनन्दति। तं किस्स हेतु? ‘अपरिञ्‍ञातं तस्सा’ति वदामि।

    5. ‘‘Diṭṭhaṃ diṭṭhato sañjānāti; diṭṭhaṃ diṭṭhato saññatvā diṭṭhaṃ maññati, diṭṭhasmiṃ maññati, diṭṭhato maññati, diṭṭhaṃ meti maññati, diṭṭhaṃ abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ti vadāmi.

    ‘‘सुतं सुततो सञ्‍जानाति; सुतं सुततो सञ्‍ञत्वा सुतं मञ्‍ञति, सुतस्मिं मञ्‍ञति, सुततो मञ्‍ञति, सुतं मेति मञ्‍ञति, सुतं अभिनन्दति। तं किस्स हेतु? ‘अपरिञ्‍ञातं तस्सा’ति वदामि।

    ‘‘Sutaṃ sutato sañjānāti; sutaṃ sutato saññatvā sutaṃ maññati, sutasmiṃ maññati, sutato maññati, sutaṃ meti maññati, sutaṃ abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ti vadāmi.

    ‘‘मुतं मुततो सञ्‍जानाति; मुतं मुततो सञ्‍ञत्वा मुतं मञ्‍ञति, मुतस्मिं मञ्‍ञति, मुततो मञ्‍ञति, मुतं मेति मञ्‍ञति, मुतं अभिनन्दति। तं किस्स हेतु? ‘अपरिञ्‍ञातं तस्सा’ति वदामि।

    ‘‘Mutaṃ mutato sañjānāti; mutaṃ mutato saññatvā mutaṃ maññati, mutasmiṃ maññati, mutato maññati, mutaṃ meti maññati, mutaṃ abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ti vadāmi.

    ‘‘विञ्‍ञातं विञ्‍ञाततो सञ्‍जानाति; विञ्‍ञातं विञ्‍ञाततो सञ्‍ञत्वा विञ्‍ञातं मञ्‍ञति, विञ्‍ञातस्मिं मञ्‍ञति, विञ्‍ञाततो मञ्‍ञति, विञ्‍ञातं मेति मञ्‍ञति, विञ्‍ञातं अभिनन्दति। तं किस्स हेतु? ‘अपरिञ्‍ञातं तस्सा’ति वदामि।

    ‘‘Viññātaṃ viññātato sañjānāti; viññātaṃ viññātato saññatvā viññātaṃ maññati, viññātasmiṃ maññati, viññātato maññati, viññātaṃ meti maññati, viññātaṃ abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ti vadāmi.

    . ‘‘एकत्तं एकत्ततो सञ्‍जानाति; एकत्तं एकत्ततो सञ्‍ञत्वा एकत्तं मञ्‍ञति, एकत्तस्मिं मञ्‍ञति, एकत्ततो मञ्‍ञति, एकत्तं मेति मञ्‍ञति, एकत्तं अभिनन्दति। तं किस्स हेतु? ‘अपरिञ्‍ञातं तस्सा’ति वदामि।

    6. ‘‘Ekattaṃ ekattato sañjānāti; ekattaṃ ekattato saññatvā ekattaṃ maññati, ekattasmiṃ maññati, ekattato maññati, ekattaṃ meti maññati, ekattaṃ abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ti vadāmi.

    ‘‘नानत्तं नानत्ततो सञ्‍जानाति; नानत्तं नानत्ततो सञ्‍ञत्वा नानत्तं मञ्‍ञति, नानत्तस्मिं मञ्‍ञति, नानत्ततो मञ्‍ञति, नानत्तं मेति मञ्‍ञति, नानत्तं अभिनन्दति। तं किस्स हेतु? ‘अपरिञ्‍ञातं तस्सा’ति वदामि।

    ‘‘Nānattaṃ nānattato sañjānāti; nānattaṃ nānattato saññatvā nānattaṃ maññati, nānattasmiṃ maññati, nānattato maññati, nānattaṃ meti maññati, nānattaṃ abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ti vadāmi.

    ‘‘सब्बं सब्बतो सञ्‍जानाति; सब्बं सब्बतो सञ्‍ञत्वा सब्बं मञ्‍ञति, सब्बस्मिं मञ्‍ञति, सब्बतो मञ्‍ञति, सब्बं मेति मञ्‍ञति, सब्बं अभिनन्दति। तं किस्स हेतु? ‘अपरिञ्‍ञातं तस्सा’ति वदामि।

    ‘‘Sabbaṃ sabbato sañjānāti; sabbaṃ sabbato saññatvā sabbaṃ maññati, sabbasmiṃ maññati, sabbato maññati, sabbaṃ meti maññati, sabbaṃ abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ti vadāmi.

    ‘‘निब्बानं निब्बानतो सञ्‍जानाति; निब्बानं निब्बानतो सञ्‍ञत्वा निब्बानं मञ्‍ञति, निब्बानस्मिं मञ्‍ञति , निब्बानतो मञ्‍ञति, निब्बानं मेति मञ्‍ञति, निब्बानं अभिनन्दति। तं किस्स हेतु? ‘अपरिञ्‍ञातं तस्सा’ति वदामि।

    ‘‘Nibbānaṃ nibbānato sañjānāti; nibbānaṃ nibbānato saññatvā nibbānaṃ maññati, nibbānasmiṃ maññati , nibbānato maññati, nibbānaṃ meti maññati, nibbānaṃ abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ti vadāmi.

    पुथुज्‍जनवसेन पठमनयभूमिपरिच्छेदो निट्ठितो।

    Puthujjanavasena paṭhamanayabhūmiparicchedo niṭṭhito.

    . ‘‘योपि सो, भिक्खवे, भिक्खु सेक्खो 3 अप्पत्तमानसो अनुत्तरं योगक्खेमं पत्थयमानो विहरति, सोपि पथविं पथवितो अभिजानाति; पथविं पथवितो अभिञ्‍ञाय 4 पथविं मा मञ्‍ञि 5, पथविया मा मञ्‍ञि, पथवितो मा मञ्‍ञि, पथविं मेति मा मञ्‍ञि, पथविं माभिनन्दि 6। तं किस्स हेतु? ‘परिञ्‍ञेय्यं तस्सा’ति वदामि।

    7. ‘‘Yopi so, bhikkhave, bhikkhu sekkho 7 appattamānaso anuttaraṃ yogakkhemaṃ patthayamāno viharati, sopi pathaviṃ pathavito abhijānāti; pathaviṃ pathavito abhiññāya 8 pathaviṃ mā maññi 9, pathaviyā mā maññi, pathavito mā maññi, pathaviṃ meti mā maññi, pathaviṃ mābhinandi 10. Taṃ kissa hetu? ‘Pariññeyyaṃ tassā’ti vadāmi.

    ‘‘आपं…पे॰… तेजं… वायं… भूते… देवे… पजापतिं… ब्रह्मं… आभस्सरे… सुभकिण्हे… वेहप्फले… अभिभुं… आकासानञ्‍चायतनं… विञ्‍ञाणञ्‍चायतनं… आकिञ्‍चञ्‍ञायतनं… नेवसञ्‍ञानासञ्‍ञायतनं… दिट्ठं… सुतं… मुतं… विञ्‍ञातं… एकत्तं… नानत्तं… सब्बं… निब्बानं निब्बानतो अभिजानाति; निब्बानं निब्बानतो अभिञ्‍ञाय निब्बानं मा मञ्‍ञि, निब्बानस्मिं मा मञ्‍ञि, निब्बानतो मा मञ्‍ञि, निब्बानं मेति मा मञ्‍ञि, निब्बानं माभिनन्दि। तं किस्स हेतु? ‘परिञ्‍ञेय्यं तस्सा’ति वदामि।

    ‘‘Āpaṃ…pe… tejaṃ… vāyaṃ… bhūte… deve… pajāpatiṃ… brahmaṃ… ābhassare… subhakiṇhe… vehapphale… abhibhuṃ… ākāsānañcāyatanaṃ… viññāṇañcāyatanaṃ… ākiñcaññāyatanaṃ… nevasaññānāsaññāyatanaṃ… diṭṭhaṃ… sutaṃ… mutaṃ… viññātaṃ… ekattaṃ… nānattaṃ… sabbaṃ… nibbānaṃ nibbānato abhijānāti; nibbānaṃ nibbānato abhiññāya nibbānaṃ mā maññi, nibbānasmiṃ mā maññi, nibbānato mā maññi, nibbānaṃ meti mā maññi, nibbānaṃ mābhinandi. Taṃ kissa hetu? ‘Pariññeyyaṃ tassā’ti vadāmi.

    सेक्खवसेन 11 दुतियनयभूमिपरिच्छेदो निट्ठितो।

    Sekkhavasena 12 dutiyanayabhūmiparicchedo niṭṭhito.

    . ‘‘योपि सो, भिक्खवे, भिक्खु अरहं खीणासवो वुसितवा कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदञ्‍ञा विमुत्तो, सोपि पथविं पथवितो अभिजानाति; पथविं पथवितो अभिञ्‍ञाय पथविं न मञ्‍ञति, पथविया न मञ्‍ञति, पथवितो न मञ्‍ञति, पथविं मेति न मञ्‍ञति, पथविं नाभिनन्दति। तं किस्स हेतु? ‘परिञ्‍ञातं तस्सा’ति वदामि।

    8. ‘‘Yopi so, bhikkhave, bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññā vimutto, sopi pathaviṃ pathavito abhijānāti; pathaviṃ pathavito abhiññāya pathaviṃ na maññati, pathaviyā na maññati, pathavito na maññati, pathaviṃ meti na maññati, pathaviṃ nābhinandati. Taṃ kissa hetu? ‘Pariññātaṃ tassā’ti vadāmi.

    ‘‘आपं…पे॰… तेजं… वायं… भूते… देवे… पजापतिं… ब्रह्मं… आभस्सरे… सुभकिण्हे… वेहप्फले… अभिभुं… आकासानञ्‍चायतनं… विञ्‍ञाणञ्‍चायतनं… आकिञ्‍चञ्‍ञायतनं… नेवसञ्‍ञानासञ्‍ञायतनं… दिट्ठं… सुतं… मुतं… विञ्‍ञातं… एकत्तं… नानत्तं… सब्बं… निब्बानं निब्बानतो अभिजानाति; निब्बानं निब्बानतो अभिञ्‍ञाय निब्बानं न मञ्‍ञति, निब्बानस्मिं न मञ्‍ञति, निब्बानतो न मञ्‍ञति, निब्बानं मेति न मञ्‍ञति, निब्बानं नाभिनन्दति। तं किस्स हेतु? ‘परिञ्‍ञातं तस्सा’ति वदामि।

    ‘‘Āpaṃ…pe… tejaṃ… vāyaṃ… bhūte… deve… pajāpatiṃ… brahmaṃ… ābhassare… subhakiṇhe… vehapphale… abhibhuṃ… ākāsānañcāyatanaṃ… viññāṇañcāyatanaṃ… ākiñcaññāyatanaṃ… nevasaññānāsaññāyatanaṃ… diṭṭhaṃ… sutaṃ… mutaṃ… viññātaṃ… ekattaṃ… nānattaṃ… sabbaṃ… nibbānaṃ nibbānato abhijānāti; nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati, nibbānasmiṃ na maññati, nibbānato na maññati, nibbānaṃ meti na maññati, nibbānaṃ nābhinandati. Taṃ kissa hetu? ‘Pariññātaṃ tassā’ti vadāmi.

    खीणासववसेन ततियनयभूमिपरिच्छेदो निट्ठितो।

    Khīṇāsavavasena tatiyanayabhūmiparicchedo niṭṭhito.

    . ‘‘योपि सो, भिक्खवे, भिक्खु अरहं खीणासवो वुसितवा कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदञ्‍ञा विमुत्तो, सोपि पथविं पथवितो अभिजानाति; पथविं पथवितो अभिञ्‍ञाय पथविं न मञ्‍ञति, पथविया न मञ्‍ञति, पथवितो न मञ्‍ञति, पथविं मेति न मञ्‍ञति, पथविं नाभिनन्दति। तं किस्स हेतु? खया रागस्स, वीतरागत्ता।

    9. ‘‘Yopi so, bhikkhave, bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññā vimutto, sopi pathaviṃ pathavito abhijānāti; pathaviṃ pathavito abhiññāya pathaviṃ na maññati, pathaviyā na maññati, pathavito na maññati, pathaviṃ meti na maññati, pathaviṃ nābhinandati. Taṃ kissa hetu? Khayā rāgassa, vītarāgattā.

    ‘‘आपं…पे॰… तेजं… वायं… भूते… देवे… पजापतिं… ब्रह्मं… आभस्सरे… सुभकिण्हे… वेहप्फले… अभिभुं… आकासानञ्‍चायतनं… विञ्‍ञाणञ्‍चायतनं… आकिञ्‍चञ्‍ञायतनं … नेवसञ्‍ञानासञ्‍ञायतनं … दिट्ठं… सुतं… मुतं… विञ्‍ञातं… एकत्तं… नानत्तं… सब्बं… निब्बानं निब्बानतो अभिजानाति; निब्बानं निब्बानतो अभिञ्‍ञाय निब्बानं न मञ्‍ञति, निब्बानस्मिं न मञ्‍ञति, निब्बानतो न मञ्‍ञति, निब्बानं मेति न मञ्‍ञति, निब्बानं नाभिनन्दति। तं किस्स हेतु? खया रागस्स, वीतरागत्ता।

    ‘‘Āpaṃ…pe… tejaṃ… vāyaṃ… bhūte… deve… pajāpatiṃ… brahmaṃ… ābhassare… subhakiṇhe… vehapphale… abhibhuṃ… ākāsānañcāyatanaṃ… viññāṇañcāyatanaṃ… ākiñcaññāyatanaṃ … nevasaññānāsaññāyatanaṃ … diṭṭhaṃ… sutaṃ… mutaṃ… viññātaṃ… ekattaṃ… nānattaṃ… sabbaṃ… nibbānaṃ nibbānato abhijānāti; nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati, nibbānasmiṃ na maññati, nibbānato na maññati, nibbānaṃ meti na maññati, nibbānaṃ nābhinandati. Taṃ kissa hetu? Khayā rāgassa, vītarāgattā.

    खीणासववसेन चतुत्थनयभूमिपरिच्छेदो निट्ठितो।

    Khīṇāsavavasena catutthanayabhūmiparicchedo niṭṭhito.

    १०. ‘‘योपि सो, भिक्खवे, भिक्खु अरहं खीणासवो वुसितवा कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदञ्‍ञा विमुत्तो, सोपि पथविं पथवितो अभिजानाति; पथविं पथवितो अभिञ्‍ञाय पथविं न मञ्‍ञति, पथविया न मञ्‍ञति, पथवितो न मञ्‍ञति, पथविं मेति न मञ्‍ञति, पथविं नाभिनन्दति। तं किस्स हेतु? खया दोसस्स, वीतदोसत्ता।

    10. ‘‘Yopi so, bhikkhave, bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññā vimutto, sopi pathaviṃ pathavito abhijānāti; pathaviṃ pathavito abhiññāya pathaviṃ na maññati, pathaviyā na maññati, pathavito na maññati, pathaviṃ meti na maññati, pathaviṃ nābhinandati. Taṃ kissa hetu? Khayā dosassa, vītadosattā.

    ‘‘आपं…पे॰… तेजं… वायं… भूते… देवे… पजापतिं… ब्रह्मं… आभस्सरे… सुभकिण्हे… वेहप्फले… अभिभुं… आकासानञ्‍चायतनं… विञ्‍ञाणञ्‍चायतनं… आकिञ्‍चञ्‍ञायतनं… नेवसञ्‍ञानासञ्‍ञायतनं… दिट्ठं… सुतं… मुतं… विञ्‍ञातं… एकत्तं… नानत्तं… सब्बं… निब्बानं निब्बानतो अभिजानाति; निब्बानं निब्बानतो अभिञ्‍ञाय निब्बानं न मञ्‍ञति, निब्बानस्मिं न मञ्‍ञति, निब्बानतो न मञ्‍ञति, निब्बानं मेति न मञ्‍ञति, निब्बानं नाभिनन्दति। तं किस्स हेतु? खया दोसस्स, वीतदोसत्ता।

    ‘‘Āpaṃ…pe… tejaṃ… vāyaṃ… bhūte… deve… pajāpatiṃ… brahmaṃ… ābhassare… subhakiṇhe… vehapphale… abhibhuṃ… ākāsānañcāyatanaṃ… viññāṇañcāyatanaṃ… ākiñcaññāyatanaṃ… nevasaññānāsaññāyatanaṃ… diṭṭhaṃ… sutaṃ… mutaṃ… viññātaṃ… ekattaṃ… nānattaṃ… sabbaṃ… nibbānaṃ nibbānato abhijānāti; nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati, nibbānasmiṃ na maññati, nibbānato na maññati, nibbānaṃ meti na maññati, nibbānaṃ nābhinandati. Taṃ kissa hetu? Khayā dosassa, vītadosattā.

    खीणासववसेन पञ्‍चमनयभूमिपरिच्छेदो निट्ठितो।

    Khīṇāsavavasena pañcamanayabhūmiparicchedo niṭṭhito.

    ११. ‘‘योपि सो, भिक्खवे, भिक्खु अरहं खीणासवो वुसितवा कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदञ्‍ञा विमुत्तो, सोपि पथविं पथवितो अभिजानाति; पथविं पथवितो अभिञ्‍ञाय पथविं न मञ्‍ञति, पथविया न मञ्‍ञति, पथवितो न मञ्‍ञति, पथविं मेति न मञ्‍ञति, पथविं नाभिनन्दति। तं किस्स हेतु? खया मोहस्स, वीतमोहत्ता।

    11. ‘‘Yopi so, bhikkhave, bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññā vimutto, sopi pathaviṃ pathavito abhijānāti; pathaviṃ pathavito abhiññāya pathaviṃ na maññati, pathaviyā na maññati, pathavito na maññati, pathaviṃ meti na maññati, pathaviṃ nābhinandati. Taṃ kissa hetu? Khayā mohassa, vītamohattā.

    ‘‘आपं…पे॰… तेजं… वायं… भूते… देवे… पजापतिं… ब्रह्मं… आभस्सरे… सुभकिण्हे… वेहप्फले… अभिभुं… आकासानञ्‍चायतनं… विञ्‍ञाणञ्‍चायतनं… आकिञ्‍चञ्‍ञायतनं … नेवसञ्‍ञानासञ्‍ञायतनं… दिट्ठं… सुतं… मुतं… विञ्‍ञातं… एकत्तं… नानत्तं… सब्बं… निब्बानं निब्बानतो अभिजानाति; निब्बानं निब्बानतो अभिञ्‍ञाय निब्बानं न मञ्‍ञति, निब्बानस्मिं न मञ्‍ञति, निब्बानतो न मञ्‍ञति, निब्बानं मेति न मञ्‍ञति, निब्बानं नाभिनन्दति। तं किस्स हेतु? खया मोहस्स, वीतमोहत्ता।

    ‘‘Āpaṃ…pe… tejaṃ… vāyaṃ… bhūte… deve… pajāpatiṃ… brahmaṃ… ābhassare… subhakiṇhe… vehapphale… abhibhuṃ… ākāsānañcāyatanaṃ… viññāṇañcāyatanaṃ… ākiñcaññāyatanaṃ … nevasaññānāsaññāyatanaṃ… diṭṭhaṃ… sutaṃ… mutaṃ… viññātaṃ… ekattaṃ… nānattaṃ… sabbaṃ… nibbānaṃ nibbānato abhijānāti; nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati, nibbānasmiṃ na maññati, nibbānato na maññati, nibbānaṃ meti na maññati, nibbānaṃ nābhinandati. Taṃ kissa hetu? Khayā mohassa, vītamohattā.

    खीणासववसेन छट्ठनयभूमिपरिच्छेदो निट्ठितो।

    Khīṇāsavavasena chaṭṭhanayabhūmiparicchedo niṭṭhito.

    १२. ‘‘तथागतोपि, भिक्खवे, अरहं सम्मासम्बुद्धो पथविं पथवितो अभिजानाति; पथविं पथवितो अभिञ्‍ञाय पथविं न मञ्‍ञति, पथविया न मञ्‍ञति, पथवितो न मञ्‍ञति, पथविं मेति न मञ्‍ञति, पथविं नाभिनन्दति । तं किस्स हेतु? ‘परिञ्‍ञातन्तं तथागतस्सा’ति वदामि।

    12. ‘‘Tathāgatopi, bhikkhave, arahaṃ sammāsambuddho pathaviṃ pathavito abhijānāti; pathaviṃ pathavito abhiññāya pathaviṃ na maññati, pathaviyā na maññati, pathavito na maññati, pathaviṃ meti na maññati, pathaviṃ nābhinandati . Taṃ kissa hetu? ‘Pariññātantaṃ tathāgatassā’ti vadāmi.

    ‘‘आपं…पे॰… तेजं… वायं… भूते… देवे… पजापतिं… ब्रह्मं… आभस्सरे… सुभकिण्हे… वेहप्फले… अभिभुं… आकासानञ्‍चायतनं… विञ्‍ञाणञ्‍चायतनं … आकिञ्‍चञ्‍ञायतनं… नेवसञ्‍ञानासञ्‍ञायतनं… दिट्ठं… सुतं… मुतं… विञ्‍ञातं… एकत्तं… नानत्तं… सब्बं… निब्बानं निब्बानतो अभिजानाति; निब्बानं निब्बानतो अभिञ्‍ञाय निब्बानं न मञ्‍ञति, निब्बानस्मिं न मञ्‍ञति, निब्बानतो न मञ्‍ञति, निब्बानं मेति न मञ्‍ञति, निब्बानं नाभिनन्दति। तं किस्स हेतु? ‘परिञ्‍ञातन्तं तथागतस्सा’ति वदामि।

    ‘‘Āpaṃ…pe… tejaṃ… vāyaṃ… bhūte… deve… pajāpatiṃ… brahmaṃ… ābhassare… subhakiṇhe… vehapphale… abhibhuṃ… ākāsānañcāyatanaṃ… viññāṇañcāyatanaṃ … ākiñcaññāyatanaṃ… nevasaññānāsaññāyatanaṃ… diṭṭhaṃ… sutaṃ… mutaṃ… viññātaṃ… ekattaṃ… nānattaṃ… sabbaṃ… nibbānaṃ nibbānato abhijānāti; nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati, nibbānasmiṃ na maññati, nibbānato na maññati, nibbānaṃ meti na maññati, nibbānaṃ nābhinandati. Taṃ kissa hetu? ‘Pariññātantaṃ tathāgatassā’ti vadāmi.

    तथागतवसेन सत्तमनयभूमिपरिच्छेदो निट्ठितो।

    Tathāgatavasena sattamanayabhūmiparicchedo niṭṭhito.

    १३. ‘‘तथागतोपि , भिक्खवे, अरहं सम्मासम्बुद्धो पथविं पथवितो अभिजानाति; पथविं पथवितो अभिञ्‍ञाय पथविं न मञ्‍ञति, पथविया न मञ्‍ञति, पथवितो न मञ्‍ञति, पथविं मेति न मञ्‍ञति, पथविं नाभिनन्दति। तं किस्स हेतु? ‘नन्दी 13 दुक्खस्स मूल’न्ति – इति विदित्वा ‘भवा जाति भूतस्स जरामरण’न्ति। तस्मातिह, भिक्खवे, ‘तथागतो सब्बसो तण्हानं खया विरागा निरोधा चागा पटिनिस्सग्गा अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो’ति वदामि।

    13. ‘‘Tathāgatopi , bhikkhave, arahaṃ sammāsambuddho pathaviṃ pathavito abhijānāti; pathaviṃ pathavito abhiññāya pathaviṃ na maññati, pathaviyā na maññati, pathavito na maññati, pathaviṃ meti na maññati, pathaviṃ nābhinandati. Taṃ kissa hetu? ‘Nandī 14 dukkhassa mūla’nti – iti viditvā ‘bhavā jāti bhūtassa jarāmaraṇa’nti. Tasmātiha, bhikkhave, ‘tathāgato sabbaso taṇhānaṃ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṃ sammāsambodhiṃ abhisambuddho’ti vadāmi.

    ‘‘आपं …पे॰… तेजं… वायं… भूते… देवे… पजापतिं… ब्रह्मं… आभस्सरे… सुभकिण्हे… वेहप्फले… अभिभुं… आकासानञ्‍चायतनं… विञ्‍ञाणञ्‍चायतनं… आकिञ्‍चञ्‍ञायतनं… नेवसञ्‍ञानासञ्‍ञायतनं… दिट्ठं… सुतं… मुतं… विञ्‍ञातं… एकत्तं… नानत्तं… सब्बं… निब्बानं निब्बानतो अभिजानाति; निब्बानं निब्बानतो अभिञ्‍ञाय निब्बानं न मञ्‍ञति, निब्बानस्मिं न मञ्‍ञति, निब्बानतो न मञ्‍ञति, निब्बानं मेति न मञ्‍ञति, निब्बानं नाभिनन्दति। तं किस्स हेतु? ‘नन्दी दुक्खस्स मूल’न्ति – इति विदित्वा ‘भवा जाति भूतस्स जरामरण’न्ति। तस्मातिह, भिक्खवे, ‘तथागतो सब्बसो तण्हानं खया विरागा निरोधा चागा पटिनिस्सग्गा अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो’ति वदामी’’ति।

    ‘‘Āpaṃ …pe… tejaṃ… vāyaṃ… bhūte… deve… pajāpatiṃ… brahmaṃ… ābhassare… subhakiṇhe… vehapphale… abhibhuṃ… ākāsānañcāyatanaṃ… viññāṇañcāyatanaṃ… ākiñcaññāyatanaṃ… nevasaññānāsaññāyatanaṃ… diṭṭhaṃ… sutaṃ… mutaṃ… viññātaṃ… ekattaṃ… nānattaṃ… sabbaṃ… nibbānaṃ nibbānato abhijānāti; nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati, nibbānasmiṃ na maññati, nibbānato na maññati, nibbānaṃ meti na maññati, nibbānaṃ nābhinandati. Taṃ kissa hetu? ‘Nandī dukkhassa mūla’nti – iti viditvā ‘bhavā jāti bhūtassa jarāmaraṇa’nti. Tasmātiha, bhikkhave, ‘tathāgato sabbaso taṇhānaṃ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṃ sammāsambodhiṃ abhisambuddho’ti vadāmī’’ti.

    तथागतवसेन अट्ठमनयभूमिपरिच्छेदो निट्ठितो।

    Tathāgatavasena aṭṭhamanayabhūmiparicchedo niṭṭhito.

    इदमवोच भगवा। न ते भिक्खू 15 भगवतो भासितं अभिनन्दुन्ति।

    Idamavoca bhagavā. Na te bhikkhū 16 bhagavato bhāsitaṃ abhinandunti.

    मूलपरियायसुत्तं निट्ठितं पठमं।

    Mūlapariyāyasuttaṃ niṭṭhitaṃ paṭhamaṃ.







    Footnotes:
    1. पठविं (सी॰ स्या॰ कं॰ पी॰)
    2. paṭhaviṃ (sī. syā. kaṃ. pī.)
    3. सेखो (सी॰ स्या॰ कं॰ पी॰)
    4. अभिञ्‍ञत्वा (क॰)
    5. वा मञ्‍ञति
    6. वा अभिनन्दति (सी॰) टीका ओलोकेतब्बा
    7. sekho (sī. syā. kaṃ. pī.)
    8. abhiññatvā (ka.)
    9. vā maññati
    10. vā abhinandati (sī.) ṭīkā oloketabbā
    11. सत्थारवसेन (सी॰), सत्थुवसेन (स्या॰ क॰)
    12. satthāravasena (sī.), satthuvasena (syā. ka.)
    13. नन्दि (सी॰ स्या॰)
    14. nandi (sī. syā.)
    15. न अत्तमना तेभिक्खू (स्या॰), ते भिक्खू (पी॰ क॰)
    16. na attamanā tebhikkhū (syā.), te bhikkhū (pī. ka.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / १. मूलपरियायसुत्तवण्णना • 1. Mūlapariyāyasuttavaṇṇanā

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / १. मूलपरियायसुत्तवण्णना • 1. Mūlapariyāyasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact