Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    ॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥

    Namo tassa bhagavato arahato sammāsambuddhassa

    मज्झिमनिकाये

    Majjhimanikāye

    मूलपण्णास-टीका

    Mūlapaṇṇāsa-ṭīkā

    (पठमो भागो)

    (Paṭhamo bhāgo)

    गन्थारम्भकथावण्णना

    Ganthārambhakathāvaṇṇanā

    . संवण्णनारम्भे रतनत्तयवन्दना संवण्णेतब्बस्स धम्मस्स पभवनिस्सयविसुद्धिपटिवेदनत्थं, तं पन धम्मसंवण्णनासु विञ्‍ञूनं बहुमानुप्पादनत्थं, तं सम्मदेव तेसं उग्गहधारणादिक्‍कमलद्धब्बाय सम्मापटिपत्तिया सब्बहितसुखनिप्फादनत्थं। अथ वा मङ्गलभावतो, सब्बकिरियासु पुब्बकिच्‍चभावतो, पण्डितेहि समाचरितभावतो, आयतिं परेसं दिट्ठानुगतिआपज्‍जनतो च संवण्णनायं रतनत्तयपणामकिरिया। अथ वा रतनत्तयपणामकरणं पूजनीयपूजापुञ्‍ञविसेसनिब्बत्तनत्थं। तं अत्तनो यथालद्धसम्पत्तिनिमित्तकस्स कम्मस्स बलानुप्पदानत्थं। अन्तरा च तस्स असङ्कोचनत्थं। तदुभयं अनन्तरायेन अट्ठकथाय परिसमापनत्थं। इदमेव च पयोजनं आचरियेन इधाधिप्पेतं। तथा हि वक्खति ‘‘इति मे पसन्‍नमतिनो…पे॰… तस्सानुभावेना’’ति। वत्थुत्तयपूजाहि निरतिसयपुञ्‍ञक्खेत्तसंबुद्धिया अपरिमेय्यपभावो पुञ्‍ञातिसयोति बहुविधन्तरायेपि लोकसन्‍निवासे अन्तरायनिबन्धनसकलसंकिलेसविद्धंसनाय पहोति। भयादिउपद्दवञ्‍च निवारेति। यथाह –

    1. Saṃvaṇṇanārambhe ratanattayavandanā saṃvaṇṇetabbassa dhammassa pabhavanissayavisuddhipaṭivedanatthaṃ, taṃ pana dhammasaṃvaṇṇanāsu viññūnaṃ bahumānuppādanatthaṃ, taṃ sammadeva tesaṃ uggahadhāraṇādikkamaladdhabbāya sammāpaṭipattiyā sabbahitasukhanipphādanatthaṃ. Atha vā maṅgalabhāvato, sabbakiriyāsu pubbakiccabhāvato, paṇḍitehi samācaritabhāvato, āyatiṃ paresaṃ diṭṭhānugatiāpajjanato ca saṃvaṇṇanāyaṃ ratanattayapaṇāmakiriyā. Atha vā ratanattayapaṇāmakaraṇaṃ pūjanīyapūjāpuññavisesanibbattanatthaṃ. Taṃ attano yathāladdhasampattinimittakassa kammassa balānuppadānatthaṃ. Antarā ca tassa asaṅkocanatthaṃ. Tadubhayaṃ anantarāyena aṭṭhakathāya parisamāpanatthaṃ. Idameva ca payojanaṃ ācariyena idhādhippetaṃ. Tathā hi vakkhati ‘‘iti me pasannamatino…pe… tassānubhāvenā’’ti. Vatthuttayapūjāhi niratisayapuññakkhettasaṃbuddhiyā aparimeyyapabhāvo puññātisayoti bahuvidhantarāyepi lokasannivāse antarāyanibandhanasakalasaṃkilesaviddhaṃsanāya pahoti. Bhayādiupaddavañca nivāreti. Yathāha –

    ‘‘पूजारहे पूजयतो। बुद्धे यदि व सावके’’तिआदि (ध॰ प॰ १९५; अप॰ १.१०.१), तथा –

    ‘‘Pūjārahe pūjayato. Buddhe yadi va sāvake’’tiādi (dha. pa. 195; apa. 1.10.1), tathā –

    ‘‘ये, भिक्खवे, बुद्धे पसन्‍ना, अग्गे ते पसन्‍ना, अग्गे खो पन पसन्‍नानं अग्गो विपाको होती’’तिआदि (इतिवु॰ ९०, ९१),

    ‘‘Ye, bhikkhave, buddhe pasannā, agge te pasannā, agge kho pana pasannānaṃ aggo vipāko hotī’’tiādi (itivu. 90, 91),

    ‘‘बुद्धोति कित्तयन्तस्स, काये भवति या पीति।

    ‘‘Buddhoti kittayantassa, kāye bhavati yā pīti;

    वरमेव हि सा पीति, कसिणेनपि जम्बुदीपस्स॥

    Varameva hi sā pīti, kasiṇenapi jambudīpassa.

    धम्मोति कित्तयन्तस्स…पे॰… कसिणेनपि जम्बुदीपस्स।

    Dhammoti kittayantassa…pe… kasiṇenapi jambudīpassa;

    सङ्घोति कित्तयन्तस्स…पे॰… कसिणेनपि जम्बुदीपस्सा’’ति॥ (इतिवु॰ अट्ठ॰ ९०),

    Saṅghoti kittayantassa…pe… kasiṇenapi jambudīpassā’’ti. (itivu. aṭṭha. 90),

    तथा –

    Tathā –

    ‘‘यस्मिं महानाम समये अरियसावको तथागतं अनुस्सरति, नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोस…पे॰… न मोहपरियुट्ठितं चित्तं होती’’तिआदि (अ॰ नि॰ ६.१०; ११.११),

    ‘‘Yasmiṃ mahānāma samaye ariyasāvako tathāgataṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosa…pe… na mohapariyuṭṭhitaṃ cittaṃ hotī’’tiādi (a. ni. 6.10; 11.11),

    ‘‘अरञ्‍ञे रुक्खमूले वा…पे॰…

    ‘‘Araññe rukkhamūle vā…pe…

    भयं वा छम्भितत्तं वा,

    Bhayaṃ vā chambhitattaṃ vā,

    लोमहंसो न हेस्सती’’ति च॥ (सं॰ नि॰ २.२४९)।

    Lomahaṃso na hessatī’’ti ca. (saṃ. ni. 2.249);

    तत्थ यस्स वत्थुत्तयस्स वन्दनं कत्तुकामो, तस्स गुणातिसययोगसन्दस्सनत्थं ‘‘करुणासीतलहदय’’न्तिआदिना गाथात्तयमाह। गुणातिसययोगेन हि वन्दनारहभावो, वन्दनारहे च कता वन्दना यथाधिप्पेतं पयोजनं साधेतीति। तत्थ यस्सा देसनाय संवण्णनं कत्तुकामो। सा न विनयदेसना विय करुणाप्पधाना, नापि अभिधम्मदेसना विय पञ्‍ञाप्पधाना , अथ खो करुणापञ्‍ञाप्पधानाति तदुभयप्पधानमेव ताव सम्मासम्बुद्धस्स थोमनं कातुं तम्मूलकत्ता सेसरतनानं ‘‘करुणासीतलहदय’’न्तिआदि वुत्तं। तत्थ किरतीति करुणा, परदुक्खं विक्खिपति अपनेतीति अत्थो। अथ वा किणातीति करुणा, परदुक्खे सति कारुणिकं हिंसति विबाधतीति अत्थो। परदुक्खे सति साधूनं कम्पनं हदयखेदं करोतीति वा करुणा। अथ वा कमिति सुखं, तं रुन्धतीति करुणा। एसा हि परदुक्खापनयनकामतालक्खणा अत्तसुखनिरपेक्खताय कारुणिकानं सुखं रुन्धति विबन्धतीति अत्थो । करुणाय सीतलं करुणासीतलं, करुणासीतलं हदयं अस्साति करुणासीतलहदयो, तं करुणासीतलहदयं

    Tattha yassa vatthuttayassa vandanaṃ kattukāmo, tassa guṇātisayayogasandassanatthaṃ ‘‘karuṇāsītalahadaya’’ntiādinā gāthāttayamāha. Guṇātisayayogena hi vandanārahabhāvo, vandanārahe ca katā vandanā yathādhippetaṃ payojanaṃ sādhetīti. Tattha yassā desanāya saṃvaṇṇanaṃ kattukāmo. Sā na vinayadesanā viya karuṇāppadhānā, nāpi abhidhammadesanā viya paññāppadhānā , atha kho karuṇāpaññāppadhānāti tadubhayappadhānameva tāva sammāsambuddhassa thomanaṃ kātuṃ tammūlakattā sesaratanānaṃ ‘‘karuṇāsītalahadaya’’ntiādi vuttaṃ. Tattha kiratīti karuṇā, paradukkhaṃ vikkhipati apanetīti attho. Atha vā kiṇātīti karuṇā, paradukkhe sati kāruṇikaṃ hiṃsati vibādhatīti attho. Paradukkhe sati sādhūnaṃ kampanaṃ hadayakhedaṃ karotīti vā karuṇā. Atha vā kamiti sukhaṃ, taṃ rundhatīti karuṇā. Esā hi paradukkhāpanayanakāmatālakkhaṇā attasukhanirapekkhatāya kāruṇikānaṃ sukhaṃ rundhati vibandhatīti attho . Karuṇāya sītalaṃ karuṇāsītalaṃ, karuṇāsītalaṃ hadayaṃ assāti karuṇāsītalahadayo, taṃ karuṇāsītalahadayaṃ.

    तत्थ किञ्‍चापि परेसं हितोपसंहारसुखादिअपरिहानिच्छनसभावताय, ब्यापादारतीनं उजुविपच्‍चनीकताय च परसत्तसन्तानगतसन्तापविच्छेदनाकारप्पवत्तिया मेत्तामुदितानम्पि चित्तसीतलभावकारणता उपलब्भति, तथापि परदुक्खापनयनाकारप्पवत्तिया परूपतापासहनरसा अविहिंसाभूता करुणाव विसेसेन भगवतो चित्तस्स चित्तपस्सद्धि विय सीतिभावनिमित्तन्ति वुत्तं ‘‘करुणासीतलहदय’’न्ति। करुणामुखेन वा मेत्तामुदितानम्पि हदयसीतलभावकारणता वुत्ताति दट्ठब्बं। अथ वा असाधारणञाणविसेसनिबन्धनभूता सातिसयं निरवसेसञ्‍च सब्बञ्‍ञुतञ्‍ञाणं विय सविसयब्यापिताय महाकरुणाभावं उपगता करुणाव भगवतो अतिसयेन हदयसीतलभावहेतूति आह ‘‘करुणासीतलहदय’’न्ति। अथ वा सतिपि मेत्तामुदितानं सातिसये हदयसीतिभावनिबन्धनत्ते सकलबुद्धगुणविसेसकारणताय तासम्पि कारणन्ति करुणाव भगवतो ‘‘हदयसीतलभावकारण’’न्ति वुत्ता। करुणानिदाना हि सब्बेपि बुद्धगुणा। करुणानुभावनिब्बापियमानसंसारदुक्खसन्तापस्स हि भगवतो परदुक्खापनयनकामताय अनेकानिपि असङ्ख्येय्यानि कप्पानं अकिलन्तरूपस्सेव निरवसेसबुद्धकरधम्मसम्भरणनिरतस्स समधिगतधम्माधिपतेय्यस्स च सन्‍निहितेसुपि सत्तसङ्खारसमुपनीतहदयूपतापनिमित्तेसु न ईसकम्पि चित्तसीतिभावस्स अञ्‍ञथत्तमहोसीति। एतस्मिञ्‍च अत्थविकप्पे तीसुपि अवत्थासु भगवतो करुणा सङ्गहिताति दट्ठब्बं।

    Tattha kiñcāpi paresaṃ hitopasaṃhārasukhādiaparihānicchanasabhāvatāya, byāpādāratīnaṃ ujuvipaccanīkatāya ca parasattasantānagatasantāpavicchedanākārappavattiyā mettāmuditānampi cittasītalabhāvakāraṇatā upalabbhati, tathāpi paradukkhāpanayanākārappavattiyā parūpatāpāsahanarasā avihiṃsābhūtā karuṇāva visesena bhagavato cittassa cittapassaddhi viya sītibhāvanimittanti vuttaṃ ‘‘karuṇāsītalahadaya’’nti. Karuṇāmukhena vā mettāmuditānampi hadayasītalabhāvakāraṇatā vuttāti daṭṭhabbaṃ. Atha vā asādhāraṇañāṇavisesanibandhanabhūtā sātisayaṃ niravasesañca sabbaññutaññāṇaṃ viya savisayabyāpitāya mahākaruṇābhāvaṃ upagatā karuṇāva bhagavato atisayena hadayasītalabhāvahetūti āha ‘‘karuṇāsītalahadaya’’nti. Atha vā satipi mettāmuditānaṃ sātisaye hadayasītibhāvanibandhanatte sakalabuddhaguṇavisesakāraṇatāya tāsampi kāraṇanti karuṇāva bhagavato ‘‘hadayasītalabhāvakāraṇa’’nti vuttā. Karuṇānidānā hi sabbepi buddhaguṇā. Karuṇānubhāvanibbāpiyamānasaṃsāradukkhasantāpassa hi bhagavato paradukkhāpanayanakāmatāya anekānipi asaṅkhyeyyāni kappānaṃ akilantarūpasseva niravasesabuddhakaradhammasambharaṇaniratassa samadhigatadhammādhipateyyassa ca sannihitesupi sattasaṅkhārasamupanītahadayūpatāpanimittesu na īsakampi cittasītibhāvassa aññathattamahosīti. Etasmiñca atthavikappe tīsupi avatthāsu bhagavato karuṇā saṅgahitāti daṭṭhabbaṃ.

    पजानातीति पञ्‍ञा, यथासभावं पकारेहि पटिविज्झतीति अत्थो। पञ्‍ञाव ञेय्यावरणप्पहानतो पकारेहि धम्मसभावजोतनट्ठेन पज्‍जोतोति पञ्‍ञापज्‍जोतो। सवासनप्पहानतो विसेसेन हतं समुग्घातितं विहतं, पञ्‍ञापज्‍जोतेन विहतं पञ्‍ञापज्‍जोतविहतं। मुय्हन्ति तेन, सयं वा मुय्हति, मोहनमत्तमेव वा तन्ति मोहो, अविज्‍जा, स्वेव विसयसभावपटिच्छादनतो अन्धकारसरिक्खताय तमो वियाति तमो, पञ्‍ञापज्‍जोतविहतो मोहतमो एतस्साति पञ्‍ञापज्‍जोतविहतमोहतमो, तं पञ्‍ञापज्‍जोतविहतमोहतमं। सब्बेसम्पि हि खीणासवानं सतिपि पञ्‍ञापज्‍जोतेन अविज्‍जन्धकारस्स विहतभावे सद्धाविमुत्तेहि विय दिट्ठिप्पत्तानं सावकेहि पच्‍चेकसम्बुद्धेहि च सवासनप्पहानेन सम्मासम्बुद्धानं किलेसप्पहानस्स विसेसो विज्‍जतीति सातिसयेन अविज्‍जापहानेन भगवन्तं थोमेन्तो आह ‘‘पञ्‍ञापज्‍जोतविहतमोहतम’’न्ति।

    Pajānātīti paññā, yathāsabhāvaṃ pakārehi paṭivijjhatīti attho. Paññāva ñeyyāvaraṇappahānato pakārehi dhammasabhāvajotanaṭṭhena pajjototi paññāpajjoto. Savāsanappahānato visesena hataṃ samugghātitaṃ vihataṃ, paññāpajjotena vihataṃ paññāpajjotavihataṃ. Muyhanti tena, sayaṃ vā muyhati, mohanamattameva vā tanti moho, avijjā, sveva visayasabhāvapaṭicchādanato andhakārasarikkhatāya tamo viyāti tamo, paññāpajjotavihato mohatamo etassāti paññāpajjotavihatamohatamo, taṃ paññāpajjotavihatamohatamaṃ. Sabbesampi hi khīṇāsavānaṃ satipi paññāpajjotena avijjandhakārassa vihatabhāve saddhāvimuttehi viya diṭṭhippattānaṃ sāvakehi paccekasambuddhehi ca savāsanappahānena sammāsambuddhānaṃ kilesappahānassa viseso vijjatīti sātisayena avijjāpahānena bhagavantaṃ thomento āha ‘‘paññāpajjotavihatamohatama’’nti.

    अथ वा अन्तरेन परोपदेसं अत्तनो सन्ताने अच्‍चन्तं अविज्‍जन्धकारविगमस्स निब्बत्तितत्ता, तथा सब्बञ्‍ञुताय बलेसु च वसीभावस्स समधिगतत्ता, परसन्ततियञ्‍च धम्मदेसनातिसयानुभावेन सम्मदेव तस्स पवत्तितत्ता भगवाव विसेसतो मोहतमविगमेन थोमेतब्बोति आह ‘‘पञ्‍ञापज्‍जोतविहतमोहतम’’न्ति। इमस्मिञ्‍च अत्थविकप्पे ‘‘पञ्‍ञापज्‍जोतो’’ति पदेन भगवतो पटिवेधपञ्‍ञा विय देसनापञ्‍ञापि सामञ्‍ञनिद्देसेन, एकसेसनयेन वा सङ्गहिताति दट्ठब्बं।

    Atha vā antarena paropadesaṃ attano santāne accantaṃ avijjandhakāravigamassa nibbattitattā, tathā sabbaññutāya balesu ca vasībhāvassa samadhigatattā, parasantatiyañca dhammadesanātisayānubhāvena sammadeva tassa pavattitattā bhagavāva visesato mohatamavigamena thometabboti āha ‘‘paññāpajjotavihatamohatama’’nti. Imasmiñca atthavikappe ‘‘paññāpajjoto’’ti padena bhagavato paṭivedhapaññā viya desanāpaññāpi sāmaññaniddesena, ekasesanayena vā saṅgahitāti daṭṭhabbaṃ.

    अथ वा भगवतो ञाणस्स ञेय्यपरियन्तिकत्ता सकलञेय्यधम्मसभावावबोधनसमत्थेन अनावरणञाणसङ्खातेन पञ्‍ञापज्‍जोतेन सब्बञेय्यधम्मसभावच्छादकस्स मोहन्धकारस्स विधमितत्ता अनञ्‍ञसाधारणो भगवतो मोहतमविनासोति कत्वा वुत्तं ‘‘पञ्‍ञापज्‍जोतविहतमोहतम’’न्ति। एत्थ च मोहतमविधमनन्ते अधिगतत्ता अनावरणञाणं कारणूपचारेन ससन्ताने मोहतमविधमनन्ति दट्ठब्बं। अभिनीहारसम्पत्तिया सवासनप्पहानमेव हि किलेसानं ञेय्यावरणप्पहानन्ति, परसन्ताने पन मोहतमविधमनस्स कारणभावतो अनावरणञाणं ‘‘मोहतमविधमन’’न्ति वुच्‍चतीति।

    Atha vā bhagavato ñāṇassa ñeyyapariyantikattā sakalañeyyadhammasabhāvāvabodhanasamatthena anāvaraṇañāṇasaṅkhātena paññāpajjotena sabbañeyyadhammasabhāvacchādakassa mohandhakārassa vidhamitattā anaññasādhāraṇo bhagavato mohatamavināsoti katvā vuttaṃ ‘‘paññāpajjotavihatamohatama’’nti. Ettha ca mohatamavidhamanante adhigatattā anāvaraṇañāṇaṃ kāraṇūpacārena sasantāne mohatamavidhamananti daṭṭhabbaṃ. Abhinīhārasampattiyā savāsanappahānameva hi kilesānaṃ ñeyyāvaraṇappahānanti, parasantāne pana mohatamavidhamanassa kāraṇabhāvato anāvaraṇañāṇaṃ ‘‘mohatamavidhamana’’nti vuccatīti.

    किं पन कारणं अविज्‍जासमुग्घातोयेवेको पहानसम्पत्तिवसेन भगवतो थोमनानिमित्तं गय्हति, न पन सातिसयं निरवसेसकिलेसप्पहानन्ति? तप्पहानवचनेनेव तदेकट्ठताय सकलसंकिलेसगणसमुग्घातस्स जोतितभावतो। न हि सो तादिसो किलेसो अत्थि, यो निरवसेसअविज्‍जाप्पहानेन न पहीयतीति।

    Kiṃ pana kāraṇaṃ avijjāsamugghātoyeveko pahānasampattivasena bhagavato thomanānimittaṃ gayhati, na pana sātisayaṃ niravasesakilesappahānanti? Tappahānavacaneneva tadekaṭṭhatāya sakalasaṃkilesagaṇasamugghātassa jotitabhāvato. Na hi so tādiso kileso atthi, yo niravasesaavijjāppahānena na pahīyatīti.

    अथ वा विज्‍जा विय सकलकुसलधम्मसमुप्पत्तिया निरवसेसाकुसलधम्मनिब्बत्तिया संसारप्पवत्तिया च अविज्‍जा पधानकारणन्ति तब्बिघातवचनेन सकलसंकिलेसगणसमुग्घातो वुत्तोयेव होतीति वुत्तं ‘‘पञ्‍ञापज्‍जोतविहतमोहतम’’न्ति।

    Atha vā vijjā viya sakalakusaladhammasamuppattiyā niravasesākusaladhammanibbattiyā saṃsārappavattiyā ca avijjā padhānakāraṇanti tabbighātavacanena sakalasaṃkilesagaṇasamugghāto vuttoyeva hotīti vuttaṃ ‘‘paññāpajjotavihatamohatama’’nti.

    नरा च अमरा च नरामरा, सह नरामरेहीति सनरामरो, सनरामरो च सो लोको चाति सनरामरलोको। तस्स गरूति सनरामरलोकगरु, तं सनरामरलोकगरुं। एतेन देवमनुस्सानं विय तदवसिट्ठसत्तानम्पि यथारहं गुणविसेसावहताय भगवतो उपकारितं दस्सेति। न चेत्थ पधानाप्पधानभावो चोदेतब्बो। अञ्‍ञो हि सद्दक्‍कमो, अञ्‍ञो अत्थक्‍कमो। एदिसेसु हि समासपदेसु पधानम्पि अप्पधानं विय निद्दिसीयति यथा ‘‘सराजिकाय परिसाया’’ति (चूळव॰ ३३६)। कामञ्‍चेत्थ सत्तसङ्खारोकासवसेन तिविधो लोको, गरुभावस्स पन अधिप्पेतत्ता गरुकरणसमत्थस्सेव युज्‍जनतो सत्तलोकस्स वसेन अत्थो गहेतब्बो। सो हि लोकीयन्ति एत्थ पुञ्‍ञपापानि तब्बिपाको चाति ‘‘लोको’’ति वुच्‍चति। अमरग्गहणेन चेत्थ उपपत्तिदेवा अधिप्पेता।

    Narā ca amarā ca narāmarā, saha narāmarehīti sanarāmaro, sanarāmaro ca so loko cāti sanarāmaraloko. Tassa garūti sanarāmaralokagaru, taṃ sanarāmaralokagaruṃ. Etena devamanussānaṃ viya tadavasiṭṭhasattānampi yathārahaṃ guṇavisesāvahatāya bhagavato upakāritaṃ dasseti. Na cettha padhānāppadhānabhāvo codetabbo. Añño hi saddakkamo, añño atthakkamo. Edisesu hi samāsapadesu padhānampi appadhānaṃ viya niddisīyati yathā ‘‘sarājikāya parisāyā’’ti (cūḷava. 336). Kāmañcettha sattasaṅkhārokāsavasena tividho loko, garubhāvassa pana adhippetattā garukaraṇasamatthasseva yujjanato sattalokassa vasena attho gahetabbo. So hi lokīyanti ettha puññapāpāni tabbipāko cāti ‘‘loko’’ti vuccati. Amaraggahaṇena cettha upapattidevā adhippetā.

    अथ वा समूहत्थो लोकसद्दो समुदायवसेन लोकीयति पञ्‍ञापीयतीति। सह नरेहीति सनरा, सनरा च ते अमरा चाति सनरामरा, तेसं लोकोति सनरामरलोकोति पुरिमनयेनेव योजेतब्बं। अमरसद्देन चेत्थ विसुद्धिदेवापि सङ्गय्हन्ति। ते हि मरणाभावतो परमत्थतो अमरा। नरामरानंयेव च गहणं उक्‍कट्ठनिद्देसवसेन यथा ‘‘सत्था देवमनुस्सान’’न्ति (दी॰ नि॰ १.१५७)। तथा हि सब्बानत्थपरिहारपुब्बङ्गमाय निरवसेसहितसुखविधानतप्पराय निरतिसयाय पयोगसम्पत्तिया सदेवमनुस्साय पजाय अच्‍चन्तूपकारिताय अपरिमितनिरुपमप्पभावगुणविसेससमङ्गिताय च सब्बसत्तुत्तमो भगवा अपरिमाणासु लोकधातूसु अपरिमाणानं सत्तानं उत्तमगारवट्ठानं। तेन वुत्तं ‘‘सनरामरलोकगरु’’न्ति।

    Atha vā samūhattho lokasaddo samudāyavasena lokīyati paññāpīyatīti. Saha narehīti sanarā, sanarā ca te amarā cāti sanarāmarā, tesaṃ lokoti sanarāmaralokoti purimanayeneva yojetabbaṃ. Amarasaddena cettha visuddhidevāpi saṅgayhanti. Te hi maraṇābhāvato paramatthato amarā. Narāmarānaṃyeva ca gahaṇaṃ ukkaṭṭhaniddesavasena yathā ‘‘satthā devamanussāna’’nti (dī. ni. 1.157). Tathā hi sabbānatthaparihārapubbaṅgamāya niravasesahitasukhavidhānatapparāya niratisayāya payogasampattiyā sadevamanussāya pajāya accantūpakāritāya aparimitanirupamappabhāvaguṇavisesasamaṅgitāya ca sabbasattuttamo bhagavā aparimāṇāsu lokadhātūsu aparimāṇānaṃ sattānaṃ uttamagāravaṭṭhānaṃ. Tena vuttaṃ ‘‘sanarāmaralokagaru’’nti.

    सोभनं गतं गमनं एतस्साति सुगतो। भगवतो हि वेनेय्यजनुपसङ्कमनं एकन्तेन तेसं हितसुखनिप्फादनतो सोभनं, तथा लक्खणानुब्यञ्‍जनपटिमण्डितरूपकायताय दुतविलम्बित-खलितानुकड्ढन-निप्पीळनुक्‍कुटिक-कुटिलाकुलतादि-दोसरहित-मवहसित-राजहंस- वसभवारण-मिगराजगमनं कायगमनं ञाणगमनञ्‍च विपुलनिम्मलकरुणा-सतिवीरियादि-गुणविसेससहितमभिनीहारतो याव महाबोधिं अनवज्‍जताय सोभनमेवाति। अथ वा सयम्भुञाणेन सकलमपि लोकं परिञ्‍ञाभिसमयवसेन परिजानन्तो ञाणेन सम्मा गतो अवगतोति सुगतो। तथा लोकसमुदयं पहानाभिसमयवसेन पजहन्तो अनुप्पत्तिधम्मतं आपादेन्तो सम्मा गतो अतीतोति सुगतो, लोकनिरोधं निब्बानं सच्छिकिरियाभिसमयवसेन सम्मा गतो अधिगतोति सुगतो, लोकनिरोधगामिनिं पटिपदं भावनाभिसमयवसेन सम्मा गतो पटिपन्‍नोति सुगतो। ‘‘सोतापत्तिमग्गेन ये किलेसा पहीना, ते किलेसे न पुनेति न पच्‍चेति न पच्‍चागच्छतीति सुगतो’’तिआदिना (महानि॰ ३८; चूळनि॰ २७) नयेन अयमत्थो विभावेतब्बो। अथ वा सुन्दरं ठानं सम्मासम्बोधिं, निब्बानमेव वा गतो अधिगतोति सुगतो। यस्मा वा भूतं तच्छं अत्थसंहितं वेनेय्यानं यथारहं कालयुत्तमेव च धम्मं भासति, तस्मा सम्मा गदति वदतीति सुगतो द-कारस्स त-कारं कत्वा। इति सोभनगमनतादीहि सुगतो, तं सुगतं

    Sobhanaṃ gataṃ gamanaṃ etassāti sugato. Bhagavato hi veneyyajanupasaṅkamanaṃ ekantena tesaṃ hitasukhanipphādanato sobhanaṃ, tathā lakkhaṇānubyañjanapaṭimaṇḍitarūpakāyatāya dutavilambita-khalitānukaḍḍhana-nippīḷanukkuṭika-kuṭilākulatādi-dosarahita-mavahasita-rājahaṃsa- vasabhavāraṇa-migarājagamanaṃ kāyagamanaṃ ñāṇagamanañca vipulanimmalakaruṇā-sativīriyādi-guṇavisesasahitamabhinīhārato yāva mahābodhiṃ anavajjatāya sobhanamevāti. Atha vā sayambhuñāṇena sakalamapi lokaṃ pariññābhisamayavasena parijānanto ñāṇena sammā gato avagatoti sugato. Tathā lokasamudayaṃ pahānābhisamayavasena pajahanto anuppattidhammataṃ āpādento sammā gato atītoti sugato, lokanirodhaṃ nibbānaṃ sacchikiriyābhisamayavasena sammā gato adhigatoti sugato, lokanirodhagāminiṃ paṭipadaṃ bhāvanābhisamayavasena sammā gato paṭipannoti sugato. ‘‘Sotāpattimaggena ye kilesā pahīnā, te kilese na puneti na pacceti na paccāgacchatīti sugato’’tiādinā (mahāni. 38; cūḷani. 27) nayena ayamattho vibhāvetabbo. Atha vā sundaraṃ ṭhānaṃ sammāsambodhiṃ, nibbānameva vā gato adhigatoti sugato. Yasmā vā bhūtaṃ tacchaṃ atthasaṃhitaṃ veneyyānaṃ yathārahaṃ kālayuttameva ca dhammaṃ bhāsati, tasmā sammā gadati vadatīti sugato da-kārassa ta-kāraṃ katvā. Iti sobhanagamanatādīhi sugato, taṃ sugataṃ.

    पुञ्‍ञपापकम्मेहि उपपज्‍जनवसेन गन्तब्बतो गतियो, उपपत्तिभवविसेसा। ता पन निरयादिवसेन पञ्‍चविधा। ताहि सकलस्सपि भवगामिकम्मस्स अरियमग्गाधिगमेन अविपाकारहभावकरणेन निवत्तितत्ता भगवा पञ्‍चहिपि गतीहि सुट्ठु मुत्तो विसंयुत्तोति आह ‘‘गतिविमुत्त’’न्ति। एतेन भगवतो कत्थचिपि गतिया अपरियापन्‍नतं दस्सेति, यतो भगवा ‘‘देवातिदेवो’’ति वुच्‍चति। तेनेवाह –

    Puññapāpakammehi upapajjanavasena gantabbato gatiyo, upapattibhavavisesā. Tā pana nirayādivasena pañcavidhā. Tāhi sakalassapi bhavagāmikammassa ariyamaggādhigamena avipākārahabhāvakaraṇena nivattitattā bhagavā pañcahipi gatīhi suṭṭhu mutto visaṃyuttoti āha ‘‘gativimutta’’nti. Etena bhagavato katthacipi gatiyā apariyāpannataṃ dasseti, yato bhagavā ‘‘devātidevo’’ti vuccati. Tenevāha –

    ‘‘येन देवूपपत्यस्स, गन्धब्बो वा विहङ्गमो।

    ‘‘Yena devūpapatyassa, gandhabbo vā vihaṅgamo;

    यक्खत्तं येन गच्छेय्यं, मनुस्सत्तञ्‍च अब्बजे।

    Yakkhattaṃ yena gaccheyyaṃ, manussattañca abbaje;

    ते मय्हं आसवा खीणा, विद्धस्ता विनळीकता’’ति॥ (अ॰ नि॰ ४.३६)।

    Te mayhaṃ āsavā khīṇā, viddhastā vinaḷīkatā’’ti. (a. ni. 4.36);

    तंतंगतिसंवत्तनकानञ्हि कम्मकिलेसानं अग्गमग्गेन बोधिमूलेयेव सुप्पहीनत्ता नत्थि भगवतो गतिपरियापन्‍नताति अच्‍चन्तमेव भगवा सब्बभवयोनिगति-विञ्‍ञाणट्ठिति-सत्तावास-सत्तनिकायेहि परिमुत्तो, तं गतिविमुत्तं। वन्देति नमामि, थोमेमीति वा अत्थो।

    Taṃtaṃgatisaṃvattanakānañhi kammakilesānaṃ aggamaggena bodhimūleyeva suppahīnattā natthi bhagavato gatipariyāpannatāti accantameva bhagavā sabbabhavayonigati-viññāṇaṭṭhiti-sattāvāsa-sattanikāyehi parimutto, taṃ gativimuttaṃ. Vandeti namāmi, thomemīti vā attho.

    अथ वा गतिविमुत्तन्ति अनुपादिसेसनिब्बानधातुप्पत्तिया भगवन्तं थोमेति। एत्थ हि द्वीहि आकारेहि भगवतो थोमना वेदितब्बा अत्तहितसम्पत्तितो परहितपटिपत्तितो च। तेसु अत्तहितसम्पत्ति अनावरणञाणाधिगमतो सवासनानं सब्बेसं किलेसानं अच्‍चन्तप्पहानतो अनुपादिसेसनिब्बानप्पत्तितो च वेदितब्बा, परहितपटिपत्ति लाभसक्‍कारादिनिरपेक्खचित्तस्स सब्बदुक्खनिय्यानिकधम्मदेसनतो विरुद्धेसुपि निच्‍चं हितज्झासयतो ञाणपरिपाककालागमनतो च। सा पनेत्थ आसयतो पयोगतो च दुविधा परहितपटिपत्ति, तिविधा च अत्तहितसम्पत्ति पकासिता होति। कथं? ‘‘करुणासीतलहदय’’न्ति एतेन आसयतो परहितपटिपत्ति, सम्मागदनत्थेन सुगतसद्देन पयोगतो परहितपटिपत्ति, ‘‘पञ्‍ञापज्‍जोतविहतमोहतमं गतिविमुत्त’’न्ति एतेहि चतुसच्‍चपटिवेधत्थेन च सुगतसद्देन तिविधापि अत्तहितसम्पत्ति, अवसिट्ठट्ठेन तेन ‘‘पञ्‍ञापज्‍जोतविहतमोहतम’’न्ति एतेन चापि सब्बापि अत्तहितसम्पत्तिपरहितपटिपत्ति पकासिता होतीति।

    Atha vā gativimuttanti anupādisesanibbānadhātuppattiyā bhagavantaṃ thometi. Ettha hi dvīhi ākārehi bhagavato thomanā veditabbā attahitasampattito parahitapaṭipattito ca. Tesu attahitasampatti anāvaraṇañāṇādhigamato savāsanānaṃ sabbesaṃ kilesānaṃ accantappahānato anupādisesanibbānappattito ca veditabbā, parahitapaṭipatti lābhasakkārādinirapekkhacittassa sabbadukkhaniyyānikadhammadesanato viruddhesupi niccaṃ hitajjhāsayato ñāṇaparipākakālāgamanato ca. Sā panettha āsayato payogato ca duvidhā parahitapaṭipatti, tividhā ca attahitasampatti pakāsitā hoti. Kathaṃ? ‘‘Karuṇāsītalahadaya’’nti etena āsayato parahitapaṭipatti, sammāgadanatthena sugatasaddena payogato parahitapaṭipatti, ‘‘paññāpajjotavihatamohatamaṃ gativimutta’’nti etehi catusaccapaṭivedhatthena ca sugatasaddena tividhāpi attahitasampatti, avasiṭṭhaṭṭhena tena ‘‘paññāpajjotavihatamohatama’’nti etena cāpi sabbāpi attahitasampattiparahitapaṭipatti pakāsitā hotīti.

    अथ वा तीहि आकारेहि भगवतो थोमना वेदितब्बा – हेतुतो फलतो उपकारतो च। तत्थ हेतु महाकरुणा, सा पठमपदेन दस्सिता। फलं चतुब्बिधं ञाणसम्पदा पहानसम्पदा आनुभावसम्पदा रूपकायसम्पदा चाति। तासु ञाणपहानसम्पदा दुतियपदेन सच्‍चपटिवेधत्थेन च सुगतसद्देन पकासिता होन्ति, आनुभावसम्पदा पन ततियपदेन, रूपकायसम्पदा यथावुत्तकायगमनसोभनत्थेन सुगतसद्देन लक्खणानुब्यञ्‍जनपारिपूरिया विना तदभावतो। उपकारो अनन्तरं अबाहिरं करित्वा तिविधयानमुखेन विमुत्तिधम्मदेसना। सो सम्मागदनत्थेन सुगतसद्देन पकासितो होतीति वेदितब्बं।

    Atha vā tīhi ākārehi bhagavato thomanā veditabbā – hetuto phalato upakārato ca. Tattha hetu mahākaruṇā, sā paṭhamapadena dassitā. Phalaṃ catubbidhaṃ ñāṇasampadā pahānasampadā ānubhāvasampadā rūpakāyasampadā cāti. Tāsu ñāṇapahānasampadā dutiyapadena saccapaṭivedhatthena ca sugatasaddena pakāsitā honti, ānubhāvasampadā pana tatiyapadena, rūpakāyasampadā yathāvuttakāyagamanasobhanatthena sugatasaddena lakkhaṇānubyañjanapāripūriyā vinā tadabhāvato. Upakāro anantaraṃ abāhiraṃ karitvā tividhayānamukhena vimuttidhammadesanā. So sammāgadanatthena sugatasaddena pakāsito hotīti veditabbaṃ.

    तत्थ ‘‘करुणासीतलहदय’’न्ति एतेन सम्मासम्बोधिया मूलं दस्सेति। महाकरुणासञ्‍चोदितमानसो हि भगवा संसारपङ्कतो सत्तानं समुद्धरणत्थं कताभिनीहारो अनुपुब्बेन पारमियो पूरेत्वा अनुत्तरं सम्मासम्बोधिं अधिगतोति करुणा सम्मासम्बोधिया मूलं। ‘‘पञ्‍ञापज्‍जोतविहतमोहतम’’न्ति एतेन सम्मासम्बोधिं दस्सेति । अनावरणञाणपदट्ठानञ्हि मग्गञाणं, मग्गञाणपदट्ठानञ्‍च अनावरणञाणं ‘‘सम्मासम्बोधी’’ति वुच्‍चतीति। सम्मागमनत्थेन सुगतसद्देन सम्मासम्बोधिया पटिपत्तिं दस्सेति लीनुद्धच्‍चपतिट्ठानायूहनकामसुखल्‍लिकत्तकिलमथानुयोगसस्सतुच्छेदाभिनिवेसादि अन्तद्वयरहिताय करुणापञ्‍ञापरिग्गहिताय मज्झिमाय पटिपत्तिया पकासनतो सुगतसद्दस्स। इतरेहि सम्मासम्बोधिया पधानाप्पधानभेदं पयोजनं दस्सेति। संसारमहोघतो सत्तसन्तारणञ्हेत्थ पधानं पयोजनं, तदञ्‍ञमप्पधानं। तेसु पधानेन परहितपटिपत्तिं दस्सेति, इतरेन अत्तहितसम्पत्तिं, तदुभयेन अत्तहिताय पटिपन्‍नादीसु चतूसु पुग्गलेसु भगवतो चतुत्थपुग्गलभावं दस्सेति। तेन च अनुत्तरदक्खिणेय्यभावं उत्तमवन्दनीयभावं अत्तनो च वन्दनकिरियाय खेत्तङ्गतभावं दस्सेति।

    Tattha ‘‘karuṇāsītalahadaya’’nti etena sammāsambodhiyā mūlaṃ dasseti. Mahākaruṇāsañcoditamānaso hi bhagavā saṃsārapaṅkato sattānaṃ samuddharaṇatthaṃ katābhinīhāro anupubbena pāramiyo pūretvā anuttaraṃ sammāsambodhiṃ adhigatoti karuṇā sammāsambodhiyā mūlaṃ. ‘‘Paññāpajjotavihatamohatama’’nti etena sammāsambodhiṃ dasseti . Anāvaraṇañāṇapadaṭṭhānañhi maggañāṇaṃ, maggañāṇapadaṭṭhānañca anāvaraṇañāṇaṃ ‘‘sammāsambodhī’’ti vuccatīti. Sammāgamanatthena sugatasaddena sammāsambodhiyā paṭipattiṃ dasseti līnuddhaccapatiṭṭhānāyūhanakāmasukhallikattakilamathānuyogasassatucchedābhinivesādi antadvayarahitāya karuṇāpaññāpariggahitāya majjhimāya paṭipattiyā pakāsanato sugatasaddassa. Itarehi sammāsambodhiyā padhānāppadhānabhedaṃ payojanaṃ dasseti. Saṃsāramahoghato sattasantāraṇañhettha padhānaṃ payojanaṃ, tadaññamappadhānaṃ. Tesu padhānena parahitapaṭipattiṃ dasseti, itarena attahitasampattiṃ, tadubhayena attahitāya paṭipannādīsu catūsu puggalesu bhagavato catutthapuggalabhāvaṃ dasseti. Tena ca anuttaradakkhiṇeyyabhāvaṃ uttamavandanīyabhāvaṃ attano ca vandanakiriyāya khettaṅgatabhāvaṃ dasseti.

    एत्थ च करुणागहणेन लोकियेसु महग्गतभावप्पत्तासाधारणगुणदीपनतो भगवतो सब्बलोकियगुणसम्पत्ति दस्सिता होति, पञ्‍ञागहणेन सब्बञ्‍ञुतञ्‍ञाणपदट्ठानमग्गञाणदीपनतो सब्बलोकुत्तरगुणसम्पत्ति। तदुभयग्गहणसिद्धो हि अत्थो ‘‘सनरामरलोकगरु’’न्तिआदिना विपञ्‍चीयतीति। करुणागहणेन च उपगमनं निरुपक्‍किलेसं दस्सेति, पञ्‍ञागहणेन अपगमनं। तथा करुणागहणेन लोकसमञ्‍ञानुरूपं भगवतो पवत्तिं दस्सेति लोकवोहारविसयत्ता करुणाय, पञ्‍ञागहणेन समञ्‍ञाय अनतिधावनं सभावानवबोधेन हि धम्मानं समञ्‍ञं अतिधावित्वा सत्तादिपरामसनं होतीति। तथा करुणागहणेन महाकरुणासमापत्तिविहारं दस्सेति, पञ्‍ञागहणेन तीसु कालेसु अप्पटिहतञाणं चतुसच्‍चञाणं चतुपटिसम्भिदाञाणं चतुवेसारज्‍जञाणं।

    Ettha ca karuṇāgahaṇena lokiyesu mahaggatabhāvappattāsādhāraṇaguṇadīpanato bhagavato sabbalokiyaguṇasampatti dassitā hoti, paññāgahaṇena sabbaññutaññāṇapadaṭṭhānamaggañāṇadīpanato sabbalokuttaraguṇasampatti. Tadubhayaggahaṇasiddho hi attho ‘‘sanarāmaralokagaru’’ntiādinā vipañcīyatīti. Karuṇāgahaṇena ca upagamanaṃ nirupakkilesaṃ dasseti, paññāgahaṇena apagamanaṃ. Tathā karuṇāgahaṇena lokasamaññānurūpaṃ bhagavato pavattiṃ dasseti lokavohāravisayattā karuṇāya, paññāgahaṇena samaññāya anatidhāvanaṃ sabhāvānavabodhena hi dhammānaṃ samaññaṃ atidhāvitvā sattādiparāmasanaṃ hotīti. Tathā karuṇāgahaṇena mahākaruṇāsamāpattivihāraṃ dasseti, paññāgahaṇena tīsu kālesu appaṭihatañāṇaṃ catusaccañāṇaṃ catupaṭisambhidāñāṇaṃ catuvesārajjañāṇaṃ.

    करुणागहणेन महाकरुणासमापत्तिञाणस्स गहितत्ता सेसासाधारणञाणानि, छ अभिञ्‍ञा, अट्ठसु परिसासु अकम्पनञाणानि, दस बलानि, चुद्दस बुद्धञाणानि, सोळस ञाणचरिया, अट्ठारस बुद्धधम्मा, चतुचत्तालीस ञाणवत्थूनि, सत्तसत्ततिञाणवत्थूनीति एवमादीनं अनेकेसं पञ्‍ञापभेदानं वसेन ञाणचारं दस्सेति। तथा करुणागहणेन चरणसम्पत्तिं, पञ्‍ञागहणेन विज्‍जासम्पत्तिं। करुणागहणेन अत्ताधिपतिता, पञ्‍ञागहणेन धम्माधिपतिता। करुणागहणेन लोकनाथभावो, पञ्‍ञागहणेन अत्तनाथभावो। तथा करुणागहणेन पुब्बकारिभावो, पञ्‍ञागहणेन कतञ्‍ञुता। तथा करुणागहणेन अपरन्तपता, पञ्‍ञागहणेन अनत्तन्तपता। करुणागहणेन वा बुद्धकरधम्मसिद्धि, पञ्‍ञागहणेन बुद्धभावसिद्धि। तथा करुणागहणेन परेसं तारणं, पञ्‍ञागहणेन सयं तरणं। तथा करुणागहणेन सब्बसत्तेसु अनुग्गहचित्तता, पञ्‍ञागहणेन सब्बधम्मेसु विरत्तचित्तता दस्सिता होति।

    Karuṇāgahaṇena mahākaruṇāsamāpattiñāṇassa gahitattā sesāsādhāraṇañāṇāni, cha abhiññā, aṭṭhasu parisāsu akampanañāṇāni, dasa balāni, cuddasa buddhañāṇāni, soḷasa ñāṇacariyā, aṭṭhārasa buddhadhammā, catucattālīsa ñāṇavatthūni, sattasattatiñāṇavatthūnīti evamādīnaṃ anekesaṃ paññāpabhedānaṃ vasena ñāṇacāraṃ dasseti. Tathā karuṇāgahaṇena caraṇasampattiṃ, paññāgahaṇena vijjāsampattiṃ. Karuṇāgahaṇena attādhipatitā, paññāgahaṇena dhammādhipatitā. Karuṇāgahaṇena lokanāthabhāvo, paññāgahaṇena attanāthabhāvo. Tathā karuṇāgahaṇena pubbakāribhāvo, paññāgahaṇena kataññutā. Tathā karuṇāgahaṇena aparantapatā, paññāgahaṇena anattantapatā. Karuṇāgahaṇena vā buddhakaradhammasiddhi, paññāgahaṇena buddhabhāvasiddhi. Tathā karuṇāgahaṇena paresaṃ tāraṇaṃ, paññāgahaṇena sayaṃ taraṇaṃ. Tathā karuṇāgahaṇena sabbasattesu anuggahacittatā, paññāgahaṇena sabbadhammesu virattacittatā dassitā hoti.

    सब्बेसञ्‍च बुद्धगुणानं करुणा आदि तन्‍निदानभावतो, पञ्‍ञा परियोसानं ततो उत्तरि करणीयाभावतो। इति आदिपरियोसानदस्सनेन सब्बे बुद्धगुणा दस्सिता होन्ति। तथा करुणागहणेन सीलक्खन्धपुब्बङ्गमो समाधिक्खन्धो दस्सितो होति। करुणानिदानञ्हि सीलं ततो पाणातिपातादिविरतिप्पवत्तितो, सा च झानत्तयसम्पयोगिनीति। पञ्‍ञावचनेन पञ्‍ञाक्खन्धो। सीलञ्‍च सब्बबुद्धगुणानं आदि, समाधि मज्झे, पञ्‍ञा परियोसानन्ति एवम्पि आदिमज्झपरियोसानकल्याणदस्सनेन सब्बे बुद्धगुणा दस्सिता होन्ति नयतो दस्सितत्ता। एसो एव हि निरवसेसतो बुद्धगुणानं दस्सनुपायो, यदिदं नयग्गाहणं। अञ्‍ञथा को नाम समत्थो भगवतो गुणे अनुपदं निरवसेसतो दस्सेतुं। तेनेवाह –

    Sabbesañca buddhaguṇānaṃ karuṇā ādi tannidānabhāvato, paññā pariyosānaṃ tato uttari karaṇīyābhāvato. Iti ādipariyosānadassanena sabbe buddhaguṇā dassitā honti. Tathā karuṇāgahaṇena sīlakkhandhapubbaṅgamo samādhikkhandho dassito hoti. Karuṇānidānañhi sīlaṃ tato pāṇātipātādiviratippavattito, sā ca jhānattayasampayoginīti. Paññāvacanena paññākkhandho. Sīlañca sabbabuddhaguṇānaṃ ādi, samādhi majjhe, paññā pariyosānanti evampi ādimajjhapariyosānakalyāṇadassanena sabbe buddhaguṇā dassitā honti nayato dassitattā. Eso eva hi niravasesato buddhaguṇānaṃ dassanupāyo, yadidaṃ nayaggāhaṇaṃ. Aññathā ko nāma samattho bhagavato guṇe anupadaṃ niravasesato dassetuṃ. Tenevāha –

    ‘‘बुद्धोपि बुद्धस्स भणेय्य वण्णं।

    ‘‘Buddhopi buddhassa bhaṇeyya vaṇṇaṃ;

    कप्पम्पि चे अञ्‍ञमभासमानो॥

    Kappampi ce aññamabhāsamāno.

    खीयेथ कप्पो चिरदीघमन्तरे।

    Khīyetha kappo ciradīghamantare;

    वण्णो न खीयेथ तथागतस्सा’’ति॥ (दी॰ नि॰ अट्ठ॰ १.३०५; ३.१४१; म॰ नि॰ अट्ठ॰ २.४२५; उदा॰ अट्ठ॰ ५३; अप॰ अट्ठ॰ २.७.२०; बु॰ वं॰ अट्ठ॰ ४.४; चरिया॰ अट्ठ॰ ३.१२२ पकिण्णककथा)।

    Vaṇṇo na khīyetha tathāgatassā’’ti. (dī. ni. aṭṭha. 1.305; 3.141; ma. ni. aṭṭha. 2.425; udā. aṭṭha. 53; apa. aṭṭha. 2.7.20; bu. vaṃ. aṭṭha. 4.4; cariyā. aṭṭha. 3.122 pakiṇṇakakathā);

    तेनेव च आयस्मता सारिपुत्तत्थेरेनपि बुद्धगुणपरिच्छेदनं पति अनुयुत्तेन ‘‘नो हेतं, भन्ते’’ति पटिक्खिपित्वा ‘‘अपिच मे, भन्ते, धम्मन्वयो विदितो’’ति (दी॰ नि॰ २.१४६) वुत्तं।

    Teneva ca āyasmatā sāriputtattherenapi buddhaguṇaparicchedanaṃ pati anuyuttena ‘‘no hetaṃ, bhante’’ti paṭikkhipitvā ‘‘apica me, bhante, dhammanvayo vidito’’ti (dī. ni. 2.146) vuttaṃ.

    . एवं सङ्खेपेन सकलसब्बञ्‍ञुगुणेहि भगवन्तं अभित्थवित्वा इदानि सद्धम्मं थोमेतुं ‘‘बुद्धोपी’’तिआदिमाह। तत्थ बुद्धोति कत्तुनिद्देसो। बुद्धभावन्ति कम्मनिद्देसो। भावेत्वा सच्छिकत्वाति च पुब्बकालकिरियानिद्देसो । न्ति अनियमतो कम्मनिद्देसो। उपगतोति अपरकालकिरियानिद्देसो। वन्देति किरियानिद्देसो। न्ति नियमनं। धम्मन्ति वन्दनकिरियाय कम्मनिद्देसो। गतमलं अनुत्तरन्ति च तब्बिसेसनं।

    2. Evaṃ saṅkhepena sakalasabbaññuguṇehi bhagavantaṃ abhitthavitvā idāni saddhammaṃ thometuṃ ‘‘buddhopī’’tiādimāha. Tattha buddhoti kattuniddeso. Buddhabhāvanti kammaniddeso. Bhāvetvā sacchikatvāti ca pubbakālakiriyāniddeso . Yanti aniyamato kammaniddeso. Upagatoti aparakālakiriyāniddeso. Vandeti kiriyāniddeso. Tanti niyamanaṃ. Dhammanti vandanakiriyāya kammaniddeso. Gatamalaṃ anuttaranti ca tabbisesanaṃ.

    तत्थ बुद्धसद्दस्स ताव ‘‘बुज्झिता सच्‍चानीति बुद्धो, बोधेता पजायाति बुद्धो’’तिआदिना निद्देसनयेन (महानि॰ १९२; चूळनि॰ ९७) अत्थो वेदितब्बो। अथ वा सवासनाय अञ्‍ञाणनिद्दाय अच्‍चन्तविगमतो, बुद्धिया वा विकसितभावतो बुद्धवाति बुद्धो जागरणविकसनत्थवसेन। अथ वा कस्सचिपि ञेय्यधम्मस्स अनवबुद्धस्स अभावेन ञेय्यविसेसस्स कम्मभावेन अग्गहणतो कम्मवचनिच्छाय अभावेन अवगमनत्थवसेनेव कत्तुनिद्देसो लब्भतीति बुद्धवाति बुद्धो यथा ‘‘दिक्खितो न ददाती’’ति। अत्थतो पन पारमितापरिभावितो सयम्भुञाणेन सह वासनाय विहतविद्धस्तनिरवसेसकिलेसो महाकरुणासब्बञ्‍ञुतञ्‍ञाणादिअपरिमेय्यगुणगणाधारो खन्धसन्तानो बुद्धो। यथाह –

    Tattha buddhasaddassa tāva ‘‘bujjhitā saccānīti buddho, bodhetā pajāyāti buddho’’tiādinā niddesanayena (mahāni. 192; cūḷani. 97) attho veditabbo. Atha vā savāsanāya aññāṇaniddāya accantavigamato, buddhiyā vā vikasitabhāvato buddhavāti buddho jāgaraṇavikasanatthavasena. Atha vā kassacipi ñeyyadhammassa anavabuddhassa abhāvena ñeyyavisesassa kammabhāvena aggahaṇato kammavacanicchāya abhāvena avagamanatthavaseneva kattuniddeso labbhatīti buddhavāti buddho yathā ‘‘dikkhito na dadātī’’ti. Atthato pana pāramitāparibhāvito sayambhuñāṇena saha vāsanāya vihataviddhastaniravasesakileso mahākaruṇāsabbaññutaññāṇādiaparimeyyaguṇagaṇādhāro khandhasantāno buddho. Yathāha –

    ‘‘बुद्धोति यो सो भगवा सयम्भू। अनाचरियको पुब्बे अननुस्सुतेसु धम्मेसु सामं सच्‍चानि अभिसम्बुज्झि, तत्थ च सब्बञ्‍ञुतं पत्तो बलेसु च वसीभाव’’न्ति (महानि॰ १९२; चूळनि॰ ९७; पटि॰ म॰ ३.१६१)।

    ‘‘Buddhoti yo so bhagavā sayambhū. Anācariyako pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhi, tattha ca sabbaññutaṃ patto balesu ca vasībhāva’’nti (mahāni. 192; cūḷani. 97; paṭi. ma. 3.161).

    अपि-सद्दो सम्भावने। तेन ‘‘एवं गुणविसेसयुत्तो सोपि नाम भगवा’’ति वक्खमानगुणे धम्मे सम्भावनं दीपेति। बुद्धभावन्ति सम्मासम्बोधिं। भावेत्वाति उप्पादेत्वा वड्ढेत्वा च। सच्छिकत्वाति पच्‍चक्खं कत्वा। उपगतोति पत्तो, अधिगतोति अत्थो। एतस्स ‘‘बुद्धभाव’’न्ति एतेन सम्बन्धो। गतमलन्ति विगतमलं, निद्दोसन्ति अत्थो। वन्देति पणमामि, थोमेमि वा। अनुत्तरन्ति उत्तररहितं, लोकुत्तरन्ति अत्थो। धम्मन्ति यथानुसिट्ठं पटिपज्‍जमाने अपायतो च संसारतो च अपतमाने कत्वा धारेतीति धम्मो। अयञ्हेत्थ सङ्खेपत्थो – एवं विविधगुणगणसमन्‍नागतो बुद्धोपि भगवा यं अरियमग्गसङ्खातं धम्मं भावेत्वा, फलनिब्बानसङ्खातं पन सच्छिकत्वा अनुत्तरं सम्मासम्बोधिं अधिगतो, तमेतं बुद्धानम्पि बुद्धभावहेतुभूतं सब्बदोसमलरहितं अत्तनो उत्तरितराभावेन अनुत्तरं पटिवेधसद्धम्मं नमामीति। परियत्तिसद्धम्मस्सापि तप्पकासनत्ता इध सङ्गहो दट्ठब्बो।

    Api-saddo sambhāvane. Tena ‘‘evaṃ guṇavisesayutto sopi nāma bhagavā’’ti vakkhamānaguṇe dhamme sambhāvanaṃ dīpeti. Buddhabhāvanti sammāsambodhiṃ. Bhāvetvāti uppādetvā vaḍḍhetvā ca. Sacchikatvāti paccakkhaṃ katvā. Upagatoti patto, adhigatoti attho. Etassa ‘‘buddhabhāva’’nti etena sambandho. Gatamalanti vigatamalaṃ, niddosanti attho. Vandeti paṇamāmi, thomemi vā. Anuttaranti uttararahitaṃ, lokuttaranti attho. Dhammanti yathānusiṭṭhaṃ paṭipajjamāne apāyato ca saṃsārato ca apatamāne katvā dhāretīti dhammo. Ayañhettha saṅkhepattho – evaṃ vividhaguṇagaṇasamannāgato buddhopi bhagavā yaṃ ariyamaggasaṅkhātaṃ dhammaṃ bhāvetvā, phalanibbānasaṅkhātaṃ pana sacchikatvā anuttaraṃ sammāsambodhiṃ adhigato, tametaṃ buddhānampi buddhabhāvahetubhūtaṃ sabbadosamalarahitaṃ attano uttaritarābhāvena anuttaraṃ paṭivedhasaddhammaṃ namāmīti. Pariyattisaddhammassāpi tappakāsanattā idha saṅgaho daṭṭhabbo.

    अथ वा ‘‘अभिधम्मनयसमुद्दं अधिगच्छि, तीणि पिटकानि सम्मसी’’ति च अट्ठकथायं वुत्तत्ता परियत्तिधम्मस्सपि सच्छिकिरियासम्मसनपरियायो लब्भतीति सोपि इध वुत्तो एवाति दट्ठब्बं। तथा ‘‘यं धम्मं भावेत्वा सच्‍चिकत्वा’’ति च वुत्तत्ता बुद्धकरधम्मभूताहि पारमिताहि सह पुब्बभागे अधिसीलसिक्खादयोपि इध धम्मसद्देन सङ्गहिताति वेदितब्बं। तापि हि मलपटिपक्खताय गतमला अनञ्‍ञसाधारणताय अनुत्तरा चाति। तथा हि सत्तानं सकलवट्टदुक्खनिस्सरणत्थाय कतमहाभिनीहारो महाकरुणाधिवासपेसलज्झासयो पञ्‍ञाविसेसपरिधोतनिम्मलानं दानदमसंयमादीनं उत्तमधम्मानं सतसहस्साधिकानि कप्पानं चत्तारि असङ्ख्येय्यानि सक्‍कच्‍चं निरन्तरं निरवसेसानं भावनापच्‍चक्खकरणेहि कम्मादीसु अधिगतवसीभावो अच्छरियाचिन्तेय्यमहानुभावो अधिसीलाधिचित्तानं परमुक्‍कंसपारमिप्पत्तो भगवा पच्‍चयाकारे चतुवीसतिकोटिसतसहस्समुखेन महावजिरञाणं पेसेत्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धोति।

    Atha vā ‘‘abhidhammanayasamuddaṃ adhigacchi, tīṇi piṭakāni sammasī’’ti ca aṭṭhakathāyaṃ vuttattā pariyattidhammassapi sacchikiriyāsammasanapariyāyo labbhatīti sopi idha vutto evāti daṭṭhabbaṃ. Tathā ‘‘yaṃ dhammaṃ bhāvetvā saccikatvā’’ti ca vuttattā buddhakaradhammabhūtāhi pāramitāhi saha pubbabhāge adhisīlasikkhādayopi idha dhammasaddena saṅgahitāti veditabbaṃ. Tāpi hi malapaṭipakkhatāya gatamalā anaññasādhāraṇatāya anuttarā cāti. Tathā hi sattānaṃ sakalavaṭṭadukkhanissaraṇatthāya katamahābhinīhāro mahākaruṇādhivāsapesalajjhāsayo paññāvisesaparidhotanimmalānaṃ dānadamasaṃyamādīnaṃ uttamadhammānaṃ satasahassādhikāni kappānaṃ cattāri asaṅkhyeyyāni sakkaccaṃ nirantaraṃ niravasesānaṃ bhāvanāpaccakkhakaraṇehi kammādīsu adhigatavasībhāvo acchariyācinteyyamahānubhāvo adhisīlādhicittānaṃ paramukkaṃsapāramippatto bhagavā paccayākāre catuvīsatikoṭisatasahassamukhena mahāvajirañāṇaṃ pesetvā anuttaraṃ sammāsambodhiṃ abhisambuddhoti.

    एत्थ च ‘‘भावेत्वा’’ति एतेन विज्‍जासम्पदाय धम्मं थोमेति, ‘‘सच्छिकत्वा’’ति एतेन विमुत्तिसम्पदाय। तथा पठमेन झानसम्पदाय, दुतियेन विमोक्खसम्पदाय। पठमेन वा समाधिसम्पदाय, दुतियेन समापत्तिसम्पदाय। अथ वा पठमेन खयेञाणभावेन, दुतियेन अनुप्पादेञाणभावेन। पुरिमेन वा विज्‍जूपमताय, दुतियेन वजिरूपमताय। पुरिमेन वा विरागसम्पत्तिया, दुतियेन निरोधसम्पत्तिया। तथा पठमेन निय्यानभावेन, दुतियेन निस्स्सरणभावेन। पठमेन वा हेतुभावेन, दुतियेन असङ्खतभावेन। पठमेन वा दस्सनभावेन, दुतियेन विवेकभावेन। पठमेन वा अधिपतिभावेन, दुतियेन अमतभावेन धम्मं थोमेति। अथ वा ‘‘यं धम्मं भावेत्वा बुद्धभावं उपगतो’’ति एतेन स्वाक्खातताय धम्मं थोमेति। ‘‘सच्छिकत्वा’’ति एतेन सन्दिट्ठिकताय। तथा पुरिमेन अकालिकताय, पच्छिमेन एहिपस्सिकताय। पुरिमेन वा ओपनेय्यिकताय, पच्छिमेन पच्‍चत्तं वेदितब्बताय धम्मं थोमेति। ‘‘गतमल’’न्ति इमिना संकिलेसाभावदीपनेन धम्मस्स परिसुद्धतं दस्सेति, ‘‘अनुत्तर’’न्ति एतेन अञ्‍ञस्स विसिट्ठस्स अभावदीपनेन विपुलपरिपुण्णतं। पठमेन वा पहानसम्पदं धम्मस्स दस्सेति, दुतियेन सभावसम्पदं। भावेतब्बताय वा धम्मस्स गतमलभावो योजेतब्बो । भावनागुणेन हि सो दोसानं समुग्घातको होतीति। सच्छिकातब्बभावेन अनुत्तरभावो योजेतब्बो। सच्छिकिरियानिब्बत्तितो हि तदुत्तरिकरणीयाभावतो अनञ्‍ञसाधारणताय अनुत्तरोति। तथा ‘‘भावेत्वा’’ति एतेन सह पुब्बभागसीलादीहि सेक्खा सीलसमाधिपञ्‍ञाक्खन्धा दस्सिता होन्ति, ‘‘सच्छिकत्वा’’ति एतेन सह असङ्खताय धातुया असेक्खा सीलसमाधिपञ्‍ञाक्खन्धा दस्सिता होन्तीति।

    Ettha ca ‘‘bhāvetvā’’ti etena vijjāsampadāya dhammaṃ thometi, ‘‘sacchikatvā’’ti etena vimuttisampadāya. Tathā paṭhamena jhānasampadāya, dutiyena vimokkhasampadāya. Paṭhamena vā samādhisampadāya, dutiyena samāpattisampadāya. Atha vā paṭhamena khayeñāṇabhāvena, dutiyena anuppādeñāṇabhāvena. Purimena vā vijjūpamatāya, dutiyena vajirūpamatāya. Purimena vā virāgasampattiyā, dutiyena nirodhasampattiyā. Tathā paṭhamena niyyānabhāvena, dutiyena nisssaraṇabhāvena. Paṭhamena vā hetubhāvena, dutiyena asaṅkhatabhāvena. Paṭhamena vā dassanabhāvena, dutiyena vivekabhāvena. Paṭhamena vā adhipatibhāvena, dutiyena amatabhāvena dhammaṃ thometi. Atha vā ‘‘yaṃ dhammaṃ bhāvetvā buddhabhāvaṃ upagato’’ti etena svākkhātatāya dhammaṃ thometi. ‘‘Sacchikatvā’’ti etena sandiṭṭhikatāya. Tathā purimena akālikatāya, pacchimena ehipassikatāya. Purimena vā opaneyyikatāya, pacchimena paccattaṃ veditabbatāya dhammaṃ thometi. ‘‘Gatamala’’nti iminā saṃkilesābhāvadīpanena dhammassa parisuddhataṃ dasseti, ‘‘anuttara’’nti etena aññassa visiṭṭhassa abhāvadīpanena vipulaparipuṇṇataṃ. Paṭhamena vā pahānasampadaṃ dhammassa dasseti, dutiyena sabhāvasampadaṃ. Bhāvetabbatāya vā dhammassa gatamalabhāvo yojetabbo . Bhāvanāguṇena hi so dosānaṃ samugghātako hotīti. Sacchikātabbabhāvena anuttarabhāvo yojetabbo. Sacchikiriyānibbattito hi taduttarikaraṇīyābhāvato anaññasādhāraṇatāya anuttaroti. Tathā ‘‘bhāvetvā’’ti etena saha pubbabhāgasīlādīhi sekkhā sīlasamādhipaññākkhandhā dassitā honti, ‘‘sacchikatvā’’ti etena saha asaṅkhatāya dhātuyā asekkhā sīlasamādhipaññākkhandhā dassitā hontīti.

    . एवं सङ्खेपेनेव सब्बधम्मगुणेहि सद्धम्मं अभित्थवित्वा इदानि अरियसङ्घं थोमेतुं ‘‘सुगतस्सा’’तिआदिमाह। तत्थ सुगतस्साति सम्बन्धनिद्देसो, तस्स ‘‘पुत्तान’’न्ति एतेन सम्बन्धो। ओरसानन्ति पुत्तविसेसनं। मारसेनमथनानन्ति ओरसपुत्तभावे कारणनिद्देसो। तेन किलेसप्पहानमेव भगवतो ओरसपुत्तभावे कारणं अनुजानातीति दस्सेति। अट्ठन्‍नन्ति गणनपरिच्छेदनिद्देसो। तेन सतिपि तेसं सत्तविसेसभावेन अनेकसहस्ससङ्खाभावे इमं गणनपरिच्छेदं नातिवत्तन्तीति दस्सेति मग्गट्ठफलट्ठभावानातिवत्तनतो। समूहन्ति समुदायनिद्देसो। अरियसङ्घन्ति गुणविसिट्ठसङ्घाटभावनिद्देसो। तेन असभिपि अरियपुग्गलानं कायसामग्गियं अरियसङ्घभावं दस्सेति दिट्ठिसीलसामञ्‍ञेन संहतभावतो।

    3. Evaṃ saṅkhepeneva sabbadhammaguṇehi saddhammaṃ abhitthavitvā idāni ariyasaṅghaṃ thometuṃ ‘‘sugatassā’’tiādimāha. Tattha sugatassāti sambandhaniddeso, tassa ‘‘puttāna’’nti etena sambandho. Orasānanti puttavisesanaṃ. Mārasenamathanānanti orasaputtabhāve kāraṇaniddeso. Tena kilesappahānameva bhagavato orasaputtabhāve kāraṇaṃ anujānātīti dasseti. Aṭṭhannanti gaṇanaparicchedaniddeso. Tena satipi tesaṃ sattavisesabhāvena anekasahassasaṅkhābhāve imaṃ gaṇanaparicchedaṃ nātivattantīti dasseti maggaṭṭhaphalaṭṭhabhāvānātivattanato. Samūhanti samudāyaniddeso. Ariyasaṅghanti guṇavisiṭṭhasaṅghāṭabhāvaniddeso. Tena asabhipi ariyapuggalānaṃ kāyasāmaggiyaṃ ariyasaṅghabhāvaṃ dasseti diṭṭhisīlasāmaññena saṃhatabhāvato.

    तत्थ उरसि भवा जाता संवद्धा च ओरसा। यथा हि सत्तानं ओरसपुत्ता अत्तजातताय पितु सन्तकस्स दायज्‍जस्स विसेसेन भागिनो होन्ति, एवमेव तेपि अरियपुग्गला सम्मासम्बुद्धस्स धम्मस्सवनन्ते अरियाय जातिया जातताय भगवतो सन्तकस्स विमुत्तिसुखस्स अरियधम्मरतनस्स च एकन्तभागिनोति ओरसा विय ओरसा। अथ वा भगवतो धम्मदेसनानुभावेन अरियभूमिं ओक्‍कममाना ओक्‍कन्ता च अरियसावका भगवतो उरेन वायामजनिताभिजातिताय निप्परियायेन ‘‘ओरसपुत्ता’’ति वत्तब्बतं अरहन्ति। सावकेहि पवत्तियमानापि हि धम्मदेसना ‘‘भगवतो धम्मदेसना’’इच्‍चेव वुच्‍चति तंमूलिकत्ता लक्खणादिविसेसाभावतो च।

    Tattha urasi bhavā jātā saṃvaddhā ca orasā. Yathā hi sattānaṃ orasaputtā attajātatāya pitu santakassa dāyajjassa visesena bhāgino honti, evameva tepi ariyapuggalā sammāsambuddhassa dhammassavanante ariyāya jātiyā jātatāya bhagavato santakassa vimuttisukhassa ariyadhammaratanassa ca ekantabhāginoti orasā viya orasā. Atha vā bhagavato dhammadesanānubhāvena ariyabhūmiṃ okkamamānā okkantā ca ariyasāvakā bhagavato urena vāyāmajanitābhijātitāya nippariyāyena ‘‘orasaputtā’’ti vattabbataṃ arahanti. Sāvakehi pavattiyamānāpi hi dhammadesanā ‘‘bhagavato dhammadesanā’’icceva vuccati taṃmūlikattā lakkhaṇādivisesābhāvato ca.

    यदिपि अरियसावकानं अरियमग्गाधिगमसमये भगवतो विय तदन्तराय करणत्थं देवपुत्तमारो, मारवाहिनी वा न एकन्तेन अपसादेति, तेहि पन अपसादेतब्बताय कारणे विमथिते तेपि विमथिता एव नाम होन्तीति आह – ‘‘मारसेनमथनान’’न्ति। इमस्मिं पनत्थे ‘‘मारमारसेनमथनान’’न्ति वत्तब्बे ‘‘मारसेनमथनान’’न्ति एकदेससरूपेकसेसो कतोति दट्ठब्बं। अथ वा खन्धाभिसङ्खारमारानं विय देवपुत्तमारस्सपि गुणमारणे सहायभावूपगमनतो किलेसबलकायो ‘‘सेना’’ति वुच्‍चति। यथाह ‘‘कामा ते पठमा सेना’’तिआदि (सु॰ नि॰ ४३८; महानि॰ २८, ६८, १४९)। सा च तेहि दियड्ढसहस्सभेदा अनन्तभेदा वा किलेसवाहिनी सतिधम्मविचयवीरियसमथादिगुणपहरणेहि ओधिसो विमथिता विहता विद्धस्ता चाति मारसेनमथना, अरियसावका। एतेन तेसं भगवतो अनुजातपुत्ततं दस्सेति।

    Yadipi ariyasāvakānaṃ ariyamaggādhigamasamaye bhagavato viya tadantarāya karaṇatthaṃ devaputtamāro, māravāhinī vā na ekantena apasādeti, tehi pana apasādetabbatāya kāraṇe vimathite tepi vimathitā eva nāma hontīti āha – ‘‘mārasenamathanāna’’nti. Imasmiṃ panatthe ‘‘māramārasenamathanāna’’nti vattabbe ‘‘mārasenamathanāna’’nti ekadesasarūpekaseso katoti daṭṭhabbaṃ. Atha vā khandhābhisaṅkhāramārānaṃ viya devaputtamārassapi guṇamāraṇe sahāyabhāvūpagamanato kilesabalakāyo ‘‘senā’’ti vuccati. Yathāha ‘‘kāmā te paṭhamā senā’’tiādi (su. ni. 438; mahāni. 28, 68, 149). Sā ca tehi diyaḍḍhasahassabhedā anantabhedā vā kilesavāhinī satidhammavicayavīriyasamathādiguṇapaharaṇehi odhiso vimathitā vihatā viddhastā cāti mārasenamathanā, ariyasāvakā. Etena tesaṃ bhagavato anujātaputtataṃ dasseti.

    आरकत्ता किलेसेहि, अनये न इरियनतो, अये च इरियनतो अरिया निरुत्तिनयेन। अथ वा सदेवकेन लोकेन ‘‘सरण’’न्ति अरणीयतो उपगन्तब्बतो उपगतानञ्‍च तदत्थसिद्धितो अरिया, अरियानं सङ्घोति अरियसङ्घो, अरियो च सो सङ्घो चाति वा अरियसङ्घो, तं अरियसङ्घं। भगवतो अपरभागे बुद्धधम्मरतनानम्पि समधिगमो सङ्घरतनाधीनोति अरियसङ्घस्स बहूपकारतं दस्सेतुं इधेव ‘‘सिरसा वन्दे’’ति वुत्तन्ति दट्ठब्बं।

    Ārakattā kilesehi, anaye na iriyanato, aye ca iriyanato ariyā niruttinayena. Atha vā sadevakena lokena ‘‘saraṇa’’nti araṇīyato upagantabbato upagatānañca tadatthasiddhito ariyā, ariyānaṃ saṅghoti ariyasaṅgho, ariyo ca so saṅgho cāti vā ariyasaṅgho, taṃ ariyasaṅghaṃ. Bhagavato aparabhāge buddhadhammaratanānampi samadhigamo saṅgharatanādhīnoti ariyasaṅghassa bahūpakārataṃ dassetuṃ idheva ‘‘sirasā vande’’ti vuttanti daṭṭhabbaṃ.

    एत्थ च ‘‘सुगतस्स ओरसानं पुत्तान’’न्ति एतेन अरियसङ्घस्स पभवसम्पदं दस्सेति, ‘‘मारसेनमथनान’’न्ति एतेन पहानसम्पदं सकलसंकिलेसप्पहानदीपनतो। ‘‘अट्ठन्‍नम्पि समूह’’न्ति एतेन ञाणसम्पदं मग्गट्ठफलट्ठभावदीपनतो। ‘‘अरियसङ्घ’’न्ति एतेन पभावसम्पदं दस्सेति सब्बसङ्घानं अग्गभावदीपनतो। अथ वा ‘‘सुगतस्स ओरसानं पुत्तान’’न्ति अरियसङ्घस्स विसुद्धनिस्सयभावदीपनं, ‘‘मारसेनमथनान’’न्ति सम्माउजुञायसामीचिप्पटिपन्‍नभावदीपनं, ‘‘अट्ठन्‍नम्पि समूह’’न्ति आहुनेय्यादिभावदीपनं, ‘‘अरियसङ्घ’’न्ति अनुत्तरपुञ्‍ञक्खेत्तभावदीपनं। तथा ‘‘सुगतस्स ओरसानं पुत्तान’’न्ति एतेन अरियसङ्घस्स लोकुत्तरसरणगमनसब्भावं दीपेति। लोकुत्तरसरणगमनेन हि ते भगवतो ओरसपुत्ता जाता। ‘‘मारसेनमथनान’’न्ति एतेन अभिनीहारसम्पदासिद्धं पुब्बभागे सम्मापटिपत्तिं दस्सेति। कताभिनीहारा हि सम्मापटिपन्‍ना मारं मारपरिसं वा अभिविजिनन्ति। ‘‘अट्ठन्‍नम्पि समूह’’न्ति एतेन पटिविद्धस्तविपक्खे सेक्खासेक्खधम्मे दस्सेति पुग्गलाधिट्ठानेन मग्गफलधम्मानं पकासितत्ता। ‘‘अरियसङ्घ’’न्ति अग्गदक्खिणेय्यभावं दस्सेति। सरणगमनञ्‍च सावकानं सब्बगुणानं आदि, सपुब्बभागपटिपदा सेक्खा सीलक्खन्धादयो मज्झे, असेक्खा सीलक्खन्धादयो परियोसानन्ति आदिमज्झपरियोसानकल्याणा सङ्खेपतो सब्बे अरियसङ्घगुणा पकासिता होन्ति।

    Ettha ca ‘‘sugatassa orasānaṃ puttāna’’nti etena ariyasaṅghassa pabhavasampadaṃ dasseti, ‘‘mārasenamathanāna’’nti etena pahānasampadaṃ sakalasaṃkilesappahānadīpanato. ‘‘Aṭṭhannampi samūha’’nti etena ñāṇasampadaṃ maggaṭṭhaphalaṭṭhabhāvadīpanato. ‘‘Ariyasaṅgha’’nti etena pabhāvasampadaṃ dasseti sabbasaṅghānaṃ aggabhāvadīpanato. Atha vā ‘‘sugatassa orasānaṃ puttāna’’nti ariyasaṅghassa visuddhanissayabhāvadīpanaṃ, ‘‘mārasenamathanāna’’nti sammāujuñāyasāmīcippaṭipannabhāvadīpanaṃ, ‘‘aṭṭhannampi samūha’’nti āhuneyyādibhāvadīpanaṃ, ‘‘ariyasaṅgha’’nti anuttarapuññakkhettabhāvadīpanaṃ. Tathā ‘‘sugatassa orasānaṃ puttāna’’nti etena ariyasaṅghassa lokuttarasaraṇagamanasabbhāvaṃ dīpeti. Lokuttarasaraṇagamanena hi te bhagavato orasaputtā jātā. ‘‘Mārasenamathanāna’’nti etena abhinīhārasampadāsiddhaṃ pubbabhāge sammāpaṭipattiṃ dasseti. Katābhinīhārā hi sammāpaṭipannā māraṃ māraparisaṃ vā abhivijinanti. ‘‘Aṭṭhannampi samūha’’nti etena paṭividdhastavipakkhe sekkhāsekkhadhamme dasseti puggalādhiṭṭhānena maggaphaladhammānaṃ pakāsitattā. ‘‘Ariyasaṅgha’’nti aggadakkhiṇeyyabhāvaṃ dasseti. Saraṇagamanañca sāvakānaṃ sabbaguṇānaṃ ādi, sapubbabhāgapaṭipadā sekkhā sīlakkhandhādayo majjhe, asekkhā sīlakkhandhādayo pariyosānanti ādimajjhapariyosānakalyāṇā saṅkhepato sabbe ariyasaṅghaguṇā pakāsitā honti.

    . एवं गाथात्तयेन सङ्खेपतो सकलगुणसंकित्तनमुखेन रतनत्तयस्स पणामं कत्वा इदानि तंनिपच्‍चकारं यथाधिप्पेते पयोजने परिणामेन्तो ‘‘इति मे’’तिआदिमाह। तत्थ रतिजननट्ठेन रतनं, बुद्धधम्मसङ्घा। तेसञ्हि ‘‘इतिपि सो भगवा’’तिआदिना यथाभूतगुणे आवज्‍जेन्तस्स अमताधिगमहेतुभूतं अनप्पकं पीतिपामोज्‍जं उप्पज्‍जति। यथाह –

    4. Evaṃ gāthāttayena saṅkhepato sakalaguṇasaṃkittanamukhena ratanattayassa paṇāmaṃ katvā idāni taṃnipaccakāraṃ yathādhippete payojane pariṇāmento ‘‘iti me’’tiādimāha. Tattha ratijananaṭṭhena ratanaṃ, buddhadhammasaṅghā. Tesañhi ‘‘itipi so bhagavā’’tiādinā yathābhūtaguṇe āvajjentassa amatādhigamahetubhūtaṃ anappakaṃ pītipāmojjaṃ uppajjati. Yathāha –

    ‘‘यस्मिं महानाम, समये अरियसावको तथागतं अनुस्सरति, नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोस…पे॰… न मोहपरियुट्ठितं चित्तं होति…पे॰… उजुगतचित्तो खो महानाम, अरियसावको लभति अत्थवेदं, लभति धम्मवेदं, लभति धम्मूपसंहितं पामोज्‍जं, पमुदितस्स पीति जायती’’तिआदि (अ॰ नि॰ ६.१०; ११.११)।

    ‘‘Yasmiṃ mahānāma, samaye ariyasāvako tathāgataṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosa…pe… na mohapariyuṭṭhitaṃ cittaṃ hoti…pe… ujugatacitto kho mahānāma, ariyasāvako labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ, pamuditassa pīti jāyatī’’tiādi (a. ni. 6.10; 11.11).

    चित्तीकतादिभावो वा रतनट्ठो। वुत्तञ्हेतं –

    Cittīkatādibhāvo vā ratanaṭṭho. Vuttañhetaṃ –

    ‘‘चित्तीकतं महग्घञ्‍च, अतुलं दुल्‍लभदस्सनं।

    ‘‘Cittīkataṃ mahagghañca, atulaṃ dullabhadassanaṃ;

    अनोमसत्तपरिभोगं, रतनं तेन वुच्‍चती’’ति॥ (दी॰ नि॰ अट्ठ॰ २.३३; सं॰ नि॰ अट्ठ॰ ३.५.२२३; खु॰ पा॰ अट्ठ॰ ६.३; सु॰ नि॰ अट्ठ॰ १.२२६; महानि॰ अट्ठ॰ ५०)।

    Anomasattaparibhogaṃ, ratanaṃ tena vuccatī’’ti. (dī. ni. aṭṭha. 2.33; saṃ. ni. aṭṭha. 3.5.223; khu. pā. aṭṭha. 6.3; su. ni. aṭṭha. 1.226; mahāni. aṭṭha. 50);

    चित्तिकतभावादयो च अनञ्‍ञसाधारणा बुद्धादीसु एव लब्भन्तीति।

    Cittikatabhāvādayo ca anaññasādhāraṇā buddhādīsu eva labbhantīti.

    वन्दनाव वन्दनामयं यथा ‘‘दानमयं सीलमय’’न्ति (दी॰ नि॰ ३.३०५; इतिवु॰ ६०)। वन्दना चेत्थ कायवाचाचित्तेहि तिण्णं रतनानं गुणनिन्‍नता, थोमना वा। पुज्‍जभवफलनिब्बत्तनतो पुञ्‍ञं, अत्तनो सन्तानं पुनातीति वा। सुविहतन्तरायोति सुट्ठु विहतन्तरायो। एतेन अत्तनो पसादसम्पत्तिया रतनत्तयस्स च खेत्तभावसम्पत्तिया तं पुञ्‍ञं अत्थप्पकासनस्स उपघातकउपद्दवानं विहनने समत्थन्ति दस्सेति। हुत्वाति पुब्बकालकिरिया। तस्स ‘‘अत्थं पकासयिस्सामी’’ति एतेन सम्बन्धो। तस्साति यं रतनत्तयवन्दनामयं पुञ्‍ञं, तस्स। आनुभावेनाति बलेन।

    Vandanāva vandanāmayaṃ yathā ‘‘dānamayaṃ sīlamaya’’nti (dī. ni. 3.305; itivu. 60). Vandanā cettha kāyavācācittehi tiṇṇaṃ ratanānaṃ guṇaninnatā, thomanā vā. Pujjabhavaphalanibbattanato puññaṃ, attano santānaṃ punātīti vā. Suvihatantarāyoti suṭṭhu vihatantarāyo. Etena attano pasādasampattiyā ratanattayassa ca khettabhāvasampattiyā taṃ puññaṃ atthappakāsanassa upaghātakaupaddavānaṃ vihanane samatthanti dasseti. Hutvāti pubbakālakiriyā. Tassa ‘‘atthaṃ pakāsayissāmī’’ti etena sambandho. Tassāti yaṃ ratanattayavandanāmayaṃ puññaṃ, tassa. Ānubhāvenāti balena.

    . एवं रतनत्तयस्स निपच्‍चकारे पयोजनं दस्सेत्वा इदानि यस्सा धम्मदेसनाय अत्थं संवण्णेतुकामो, तस्सा ताव गुणाभित्थवनवसेन उपञ्‍ञापनत्थं ‘‘मज्झिमपमाणसुत्तङ्कितस्सा’’तिआदि वुत्तं। तत्थ मज्झिमपमाणसुत्तङ्कितस्साति नातिदीघनातिखुद्दकपमाणेहि सुत्तन्तेहि लक्खितस्स। यथा हि दीघागमे दीघपमाणानि सुत्तानि, यथा च संयुत्तङ्गुत्तरागमेसु द्वीसु खुद्दकपमाणानि, न एवं इध। इध पन पमाणतो मज्झिमानि सुत्तानि। तेन वुत्तं ‘‘मज्झिमपमाणसुत्तङ्कितस्साति नातिदीघनातिखुद्दकपमाणेहि सुत्तन्तेहि लक्खितस्सति अत्थो’’ति। एतेन ‘‘मज्झिमो’’ति अयं इमस्स अत्थानुगतसमञ्‍ञाति दस्सेति। ननु च सुत्तानि एव आगमो, कस्स पन सुत्तेहि अङ्कनन्ति? सच्‍चमेतं परमत्थतो, सुत्तानि पन उपादाय पञ्‍ञत्तो आगमो। यथेव हि अत्थब्यञ्‍जनसमुदाये ‘‘सुत्त’’न्ति वोहारो, एवं सुत्तसमुदाये अयं ‘‘आगमो’’ति वोहारो। इधाति इमस्मिं सासने। आगमिस्सन्ति एत्थ, एतेन एतस्मा वा अत्तत्थपरत्थादयोति आगमो, आदिकल्याणादिगुणसम्पत्तिया उत्तमट्ठेन तंतंअभिपत्थितसमिद्धिहेतुताय पण्डितेहि वरितब्बतो वरो, आगमो च सो वरो चाति आगमवरो। आगमसम्मतेहि वा वरोति आगमवरो, मज्झिमो च सो आगमवरो चाति मज्झिमागमवरो, तस्स।

    5. Evaṃ ratanattayassa nipaccakāre payojanaṃ dassetvā idāni yassā dhammadesanāya atthaṃ saṃvaṇṇetukāmo, tassā tāva guṇābhitthavanavasena upaññāpanatthaṃ ‘‘majjhimapamāṇasuttaṅkitassā’’tiādi vuttaṃ. Tattha majjhimapamāṇasuttaṅkitassāti nātidīghanātikhuddakapamāṇehi suttantehi lakkhitassa. Yathā hi dīghāgame dīghapamāṇāni suttāni, yathā ca saṃyuttaṅguttarāgamesu dvīsu khuddakapamāṇāni, na evaṃ idha. Idha pana pamāṇato majjhimāni suttāni. Tena vuttaṃ ‘‘majjhimapamāṇasuttaṅkitassāti nātidīghanātikhuddakapamāṇehi suttantehi lakkhitassati attho’’ti. Etena ‘‘majjhimo’’ti ayaṃ imassa atthānugatasamaññāti dasseti. Nanu ca suttāni eva āgamo, kassa pana suttehi aṅkananti? Saccametaṃ paramatthato, suttāni pana upādāya paññatto āgamo. Yatheva hi atthabyañjanasamudāye ‘‘sutta’’nti vohāro, evaṃ suttasamudāye ayaṃ ‘‘āgamo’’ti vohāro. Idhāti imasmiṃ sāsane. Āgamissanti ettha, etena etasmā vā attatthaparatthādayoti āgamo, ādikalyāṇādiguṇasampattiyā uttamaṭṭhena taṃtaṃabhipatthitasamiddhihetutāya paṇḍitehi varitabbato varo, āgamo ca so varo cāti āgamavaro. Āgamasammatehi vā varoti āgamavaro, majjhimo ca so āgamavaro cāti majjhimāgamavaro, tassa.

    बुद्धानं अनुबुद्धानं बुद्धानुबुद्धा, बुद्धानं सच्‍चपटिवेधं अनुगम्म पटिविद्धसच्‍चा अग्गसावकादयो अरिया। तेहि अत्थसंवण्णनागुणसंवण्णनानं वसेन संवण्णितस्स। अथ वा बुद्धा च अनुबुद्धा च बुद्धानुबुद्धाति योजेतब्बं। सम्मासम्बुद्धेनेव हि विनयसुत्ताभिधम्मानं पकिण्णकदेसनादिवसेन यो पठमं अत्थो विभत्तो, सो एव पच्छा तस्स तस्स संवण्णनावसेन सङ्गीतिकारेहि सङ्गहं आरोपितोति। परवादमथनस्साति अञ्‍ञतित्थियानं वादनिम्मथनस्स, तेसं दिट्ठिगतभञ्‍जनस्साति अत्थो। अयञ्हि आगमो मूलपरियायसुत्तसब्बासवसुत्तादीसु दिट्ठिगतिकानं दिट्ठिगतदोसविभावनतो सच्‍चकसुत्तं (म॰ नि॰ १.३५३) उपालिसुत्तादीसु (म॰ नि॰ २.५६) सच्‍चकादीनं मिच्छावादनिम्मथनदीपनतो विसेसतो ‘‘परवादमथनो’’ति थोमितोति। संवण्णनासु चायं आचरियस्स पकति, या तंतंसंवण्णनासु आदितो तस्स तस्स संवण्णेतब्बस्स धम्मस्स विसेसगुणकित्तनेन थोमना। तथा हि सुमङ्गलविलासिनीसारत्थपकासिनीमनोरथपूरणीसु अट्ठसालिनीआदीसु च यथाक्‍कमं ‘‘सद्धावहगुणस्स, ञाणप्पभेदजननस्स, धम्मकथिकपुङ्गवानं विचित्तपटिभानजननस्स, तस्स गम्भीरञाणेहि ओगाळ्हस्स अभिण्हसो नानानयविचित्तस्स अभिधम्मस्सा’’तिआदिना थोमना कता।

    Buddhānaṃ anubuddhānaṃ buddhānubuddhā, buddhānaṃ saccapaṭivedhaṃ anugamma paṭividdhasaccā aggasāvakādayo ariyā. Tehi atthasaṃvaṇṇanāguṇasaṃvaṇṇanānaṃ vasena saṃvaṇṇitassa. Atha vā buddhā ca anubuddhā ca buddhānubuddhāti yojetabbaṃ. Sammāsambuddheneva hi vinayasuttābhidhammānaṃ pakiṇṇakadesanādivasena yo paṭhamaṃ attho vibhatto, so eva pacchā tassa tassa saṃvaṇṇanāvasena saṅgītikārehi saṅgahaṃ āropitoti. Paravādamathanassāti aññatitthiyānaṃ vādanimmathanassa, tesaṃ diṭṭhigatabhañjanassāti attho. Ayañhi āgamo mūlapariyāyasuttasabbāsavasuttādīsu diṭṭhigatikānaṃ diṭṭhigatadosavibhāvanato saccakasuttaṃ (ma. ni. 1.353) upālisuttādīsu (ma. ni. 2.56) saccakādīnaṃ micchāvādanimmathanadīpanato visesato ‘‘paravādamathano’’ti thomitoti. Saṃvaṇṇanāsu cāyaṃ ācariyassa pakati, yā taṃtaṃsaṃvaṇṇanāsu ādito tassa tassa saṃvaṇṇetabbassa dhammassa visesaguṇakittanena thomanā. Tathā hi sumaṅgalavilāsinīsāratthapakāsinīmanorathapūraṇīsu aṭṭhasālinīādīsu ca yathākkamaṃ ‘‘saddhāvahaguṇassa, ñāṇappabhedajananassa, dhammakathikapuṅgavānaṃ vicittapaṭibhānajananassa, tassa gambhīrañāṇehi ogāḷhassa abhiṇhaso nānānayavicittassa abhidhammassā’’tiādinā thomanā katā.

    . अत्थो कथीयति एतायाति अत्थकथा, सा एव अट्ठकथा त्थ-कारस्स ट्ठ-कारं कत्वा यथा ‘‘दुक्खस्स पीळनट्ठो’’ति (पटि॰ म॰ १.१७; २.८) आदितोतिआदिम्हि पठमसङ्गीतियं। छळभिञ्‍ञताय परमेन चित्तिस्सरियभावेन समन्‍नागतत्ता झानादीसु पञ्‍चविधवसितासब्भावतो च वसिनो, थेरा महाकस्सपादयो। तेसं सतेहि पञ्‍चहि। याति या अट्ठकथा। सङ्गीताति अत्थं पकासेतुं युत्तट्ठाने ‘‘अयं एतस्स अत्थो, अयं एतस्स अत्थो’’ति सङ्गहेत्वा वुत्ता। अनुसङ्गीता च यसत्थेरादीहि पच्छापि दुतियततियसङ्गीतीसु। इमिना अत्तनो संवण्णनाय आगमनसुद्धिं दस्सेति।

    6. Attho kathīyati etāyāti atthakathā, sā eva aṭṭhakathā ttha-kārassa ṭṭha-kāraṃ katvā yathā ‘‘dukkhassa pīḷanaṭṭho’’ti (paṭi. ma. 1.17; 2.8) āditotiādimhi paṭhamasaṅgītiyaṃ. Chaḷabhiññatāya paramena cittissariyabhāvena samannāgatattā jhānādīsu pañcavidhavasitāsabbhāvato ca vasino, therā mahākassapādayo. Tesaṃ satehi pañcahi. Yāti yā aṭṭhakathā. Saṅgītāti atthaṃ pakāsetuṃ yuttaṭṭhāne ‘‘ayaṃ etassa attho, ayaṃ etassa attho’’ti saṅgahetvā vuttā. Anusaṅgītā ca yasattherādīhi pacchāpi dutiyatatiyasaṅgītīsu. Iminā attano saṃvaṇṇanāya āgamanasuddhiṃ dasseti.

    . सीहस्स लानतो गहणतो सीहळो, सीहकुमारो। तंवंसजातताय तम्बपण्णिदीपे खत्तियानं, तेसं निवासताय तम्बपण्णिदीपस्स च सीहळभावो वेदितब्बो। आभताति जम्बुदीपतो आनीता। अथाति पच्छा। अपरभागे हि निकायन्तरलद्धीहि असङ्करत्थं सीहळभासाय अट्ठकथा ठपिताति। तेन मूलट्ठकथा सब्बसाधारणा न होतीति इदं अत्थप्पकासनं एकन्तेन करणीयन्ति दस्सेति। तेनेवाह ‘‘दीपवासीनमत्थाया’’ति। तत्थ दीपवासीनन्ति जम्बुदीपवासीनं, सीहळदीपवासीनं वा अत्थाय सीहळभासाय ठपिताति योजना।

    7. Sīhassa lānato gahaṇato sīhaḷo, sīhakumāro. Taṃvaṃsajātatāya tambapaṇṇidīpe khattiyānaṃ, tesaṃ nivāsatāya tambapaṇṇidīpassa ca sīhaḷabhāvo veditabbo. Ābhatāti jambudīpato ānītā. Athāti pacchā. Aparabhāge hi nikāyantaraladdhīhi asaṅkaratthaṃ sīhaḷabhāsāya aṭṭhakathā ṭhapitāti. Tena mūlaṭṭhakathā sabbasādhāraṇā na hotīti idaṃ atthappakāsanaṃ ekantena karaṇīyanti dasseti. Tenevāha ‘‘dīpavāsīnamatthāyā’’ti. Tattha dīpavāsīnanti jambudīpavāsīnaṃ, sīhaḷadīpavāsīnaṃ vā atthāya sīhaḷabhāsāya ṭhapitāti yojanā.

    . अपनेत्वानाति कञ्‍चुकसदिसं सीहळभासं अपनेत्वा। ततोति अट्ठकथातो। अहन्ति अत्तानं निद्दिसति, मनोरमं भासन्ति मागधभासं। सा हि सभावनिरुत्तिभूता पण्डितानं मनं रमयतीति। तेनेवाह ‘‘तन्तिनयानुच्छविक’’न्ति, पाळिगतिया अनुलोमिकं पाळिभासायानुविधायिनिन्ति अत्थो। विगतदोसन्ति असभावनिरुत्तिभासन्तररहितं।

    8.Apanetvānāti kañcukasadisaṃ sīhaḷabhāsaṃ apanetvā. Tatoti aṭṭhakathāto. Ahanti attānaṃ niddisati, manoramaṃ bhāsanti māgadhabhāsaṃ. Sā hi sabhāvaniruttibhūtā paṇḍitānaṃ manaṃ ramayatīti. Tenevāha ‘‘tantinayānucchavika’’nti, pāḷigatiyā anulomikaṃ pāḷibhāsāyānuvidhāyininti attho. Vigatadosanti asabhāvaniruttibhāsantararahitaṃ.

    . समयं अविलोमेन्तोति सिद्धन्तं अविरोधेन्तो। एतेन अत्थदोसाभावमाह। अविरुद्धत्ता एव हि थेरवादापि इध पकासीयिस्सन्ति। थेरवंसदीपानन्ति थिरेहि सीलक्खन्धादीहि समन्‍नागतत्ता थेरा, महाकस्सपादयो। तेहि आगता आचरियपरम्परा थेरवंसो, तप्परियापन्‍ना हुत्वा आगमाधिगमसम्पन्‍नत्ता पञ्‍ञापज्‍जोतेन तस्स समुज्‍जलनतो थेरवंसदीपा, महाविहारवासिनो, तेसं। विविधेहि आकारेहि निच्छीयतीति विनिच्छयो, गण्ठिट्ठानेसु खीलमद्दनाकारेन पवत्ता विमतिच्छेदनी कथा। सुट्ठु निपुणो सण्हो विनिच्छयो एतेसन्ति सुनिपुणविनिच्छया। अथ वा विनिच्छिनोतीति विनिच्छयो, यथावुत्तत्थविसयं ञाणं। सुट्ठु निपुणो छेको विनिच्छयो एतेसन्ति योजेतब्बं। एतेन महाकस्सपादिथेरपरम्पराभतो, ततो एव च अविपरीतो सण्हो सुखुमो महाविहारवासीनं विनिच्छयोति तस्स पमाणभूततं दस्सेति।

    9.Samayaṃ avilomentoti siddhantaṃ avirodhento. Etena atthadosābhāvamāha. Aviruddhattā eva hi theravādāpi idha pakāsīyissanti. Theravaṃsadīpānanti thirehi sīlakkhandhādīhi samannāgatattā therā, mahākassapādayo. Tehi āgatā ācariyaparamparā theravaṃso, tappariyāpannā hutvā āgamādhigamasampannattā paññāpajjotena tassa samujjalanato theravaṃsadīpā, mahāvihāravāsino, tesaṃ. Vividhehi ākārehi nicchīyatīti vinicchayo, gaṇṭhiṭṭhānesu khīlamaddanākārena pavattā vimaticchedanī kathā. Suṭṭhu nipuṇo saṇho vinicchayo etesanti sunipuṇavinicchayā. Atha vā vinicchinotīti vinicchayo, yathāvuttatthavisayaṃ ñāṇaṃ. Suṭṭhu nipuṇo cheko vinicchayo etesanti yojetabbaṃ. Etena mahākassapāditheraparamparābhato, tato eva ca aviparīto saṇho sukhumo mahāvihāravāsīnaṃ vinicchayoti tassa pamāṇabhūtataṃ dasseti.

    १०. सुजनस्स चाति -सद्दो सम्पिण्डनत्थो। तेन ‘‘न केवलं जम्बुदीपवासीनमेव अत्थाय, अथ खो साधुजनतोसनत्थञ्‍चा’’ति दस्सेति। तेन च ‘‘तम्बपण्णिदीपवासीनम्पि अत्थाया’’ति अयमत्थो सिद्धो होति उग्गहणादिसुकरताय तेसम्पि बहुकारत्ता। चिरट्ठितत्थन्ति चिरट्ठितिअत्थं, चिरकालट्ठितियाति अत्थो। इदञ्हि अत्थप्पकासनं अविपरीतपदब्यञ्‍जनसुनिक्खेपस्स अत्थसुनयस्स च उपायभावतो सद्धम्मस्स चिरट्ठितिया संवत्तति। वुत्तञ्हेतं भगवता ‘‘द्वेमे, भिक्खवे, धम्मा सद्धम्मस्स ठितिया असम्मोसाय अनन्तरधानाय संवत्तन्ति। कतमे द्वे? सुन्‍निक्खित्तञ्‍च पदब्यञ्‍जनं अत्थो च सुनीतो’’ति (अ॰ नि॰ २.२०)।

    10.Sujanassati ca-saddo sampiṇḍanattho. Tena ‘‘na kevalaṃ jambudīpavāsīnameva atthāya, atha kho sādhujanatosanatthañcā’’ti dasseti. Tena ca ‘‘tambapaṇṇidīpavāsīnampi atthāyā’’ti ayamattho siddho hoti uggahaṇādisukaratāya tesampi bahukārattā. Ciraṭṭhitatthanti ciraṭṭhitiatthaṃ, cirakālaṭṭhitiyāti attho. Idañhi atthappakāsanaṃ aviparītapadabyañjanasunikkhepassa atthasunayassa ca upāyabhāvato saddhammassa ciraṭṭhitiyā saṃvattati. Vuttañhetaṃ bhagavatā ‘‘dveme, bhikkhave, dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattanti. Katame dve? Sunnikkhittañca padabyañjanaṃ attho ca sunīto’’ti (a. ni. 2.20).

    ११. यं अत्थवण्णनं कत्तुकामो, तस्सा महत्तं परिहरितुं ‘‘सीलकथा’’तिआदि वुत्तं। तेनेवाह ‘‘न तं इध विचारयिस्सामी’’ति। अथ वा यं अट्ठकथं कत्तुकामो, तदेकदेसभावेन विसुद्धिमग्गो गहेतब्बोति कथिकानं उपदेसं करोन्तो तत्थ विचारितधम्मे उद्देसवसेन दस्सेति ‘‘सीलकथा’’तिआदिना। तत्थ सीलकथाति चारित्तवारित्तादिवसेन सीलस्स वित्थारकथा। धुतधम्माति पिण्डपातिकङ्गादयो तेरस किलेसधुननकधम्मा। कम्मट्ठानानि सब्बानीति पाळियं आगतानि अट्ठतिंस, अट्ठकथायं द्वेति निरवसेसानि योगकम्मस्स भावनाय पवत्तिट्ठानानि। चरियाविधानसहितोति रागचरितादीनं सभावादिविधानेन सहितो। झानानि चत्तारि रूपावचरज्झानानि, समापत्तियो चतस्सो अरूपसमापत्तियो। अट्ठपि वा पटिलद्धमत्तानि झानानि, समापज्‍जनवसीभावप्पत्तिया समापत्तियो। झानानि वा रूपारूपावचरज्झानानि, समापत्तियो फलसमापत्तिनिरोधसमापत्तियो।

    11. Yaṃ atthavaṇṇanaṃ kattukāmo, tassā mahattaṃ pariharituṃ ‘‘sīlakathā’’tiādi vuttaṃ. Tenevāha ‘‘na taṃ idha vicārayissāmī’’ti. Atha vā yaṃ aṭṭhakathaṃ kattukāmo, tadekadesabhāvena visuddhimaggo gahetabboti kathikānaṃ upadesaṃ karonto tattha vicāritadhamme uddesavasena dasseti ‘‘sīlakathā’’tiādinā. Tattha sīlakathāti cārittavārittādivasena sīlassa vitthārakathā. Dhutadhammāti piṇḍapātikaṅgādayo terasa kilesadhunanakadhammā. Kammaṭṭhānāni sabbānīti pāḷiyaṃ āgatāni aṭṭhatiṃsa, aṭṭhakathāyaṃ dveti niravasesāni yogakammassa bhāvanāya pavattiṭṭhānāni. Cariyāvidhānasahitoti rāgacaritādīnaṃ sabhāvādividhānena sahito. Jhānāni cattāri rūpāvacarajjhānāni, samāpattiyo catasso arūpasamāpattiyo. Aṭṭhapi vā paṭiladdhamattāni jhānāni, samāpajjanavasībhāvappattiyā samāpattiyo. Jhānāni vā rūpārūpāvacarajjhānāni, samāpattiyo phalasamāpattinirodhasamāpattiyo.

    १२. लोकियलोकुत्तरभेदा छ अभिञ्‍ञायो सब्बा अभिञ्‍ञायोञाणविभङ्गादीसु (विभ॰ ७५१) आगतनयेन एकविधादिना पञ्‍ञाय संकलेत्वा सम्पिण्डेत्वा निच्छयो पञ्‍ञासङ्कलननिच्छयो

    12. Lokiyalokuttarabhedā cha abhiññāyo sabbā abhiññāyo. Ñāṇavibhaṅgādīsu (vibha. 751) āgatanayena ekavidhādinā paññāya saṃkaletvā sampiṇḍetvā nicchayo paññāsaṅkalananicchayo.

    १३. पच्‍चयधम्मानं हेतादीनं पच्‍चयुप्पन्‍नधम्मानं हेतुपच्‍चयादिभावो पच्‍चयाकारो, तस्स देसना पच्‍चयाकारदेसना, पटिच्‍चसमुप्पादकथाति अत्थो। सा पन निकायन्तरलद्धिसङ्कररहितताय सुट्ठु परिसुद्धा, घनविनिब्भोगस्स सुदुक्‍करताय निपुणा सण्हसुखुमा, एकत्तनयादिसहिता च तत्थ विचारिताति आह ‘‘सुपरिसुद्धनिपुणनया’’ति। पटिसम्भिदादीसु आगतनयं अविस्सज्‍जेत्वाव विचारितत्ता अविमुत्ततन्तिमग्गा

    13. Paccayadhammānaṃ hetādīnaṃ paccayuppannadhammānaṃ hetupaccayādibhāvo paccayākāro, tassa desanā paccayākāradesanā, paṭiccasamuppādakathāti attho. Sā pana nikāyantaraladdhisaṅkararahitatāya suṭṭhu parisuddhā, ghanavinibbhogassa sudukkaratāya nipuṇā saṇhasukhumā, ekattanayādisahitā ca tattha vicāritāti āha ‘‘suparisuddhanipuṇanayā’’ti. Paṭisambhidādīsu āgatanayaṃ avissajjetvāva vicāritattā avimuttatantimaggā.

    १४. इति पन सब्बन्ति इति-सद्दो परिसमापने, पन-सद्दो वचनालङ्कारे, एतं सब्बन्ति अत्थो। इधाति इमिस्सा अट्ठकथाय। न तं विचारयिस्सामि पुनरुत्तिभावतोति अधिप्पायो।

    14.Itipana sabbanti iti-saddo parisamāpane, pana-saddo vacanālaṅkāre, etaṃ sabbanti attho. Idhāti imissā aṭṭhakathāya. Na taṃ vicārayissāmi punaruttibhāvatoti adhippāyo.

    १५. इदानि तस्सेव अविचारणस्स एकन्तकारणं निद्धारेन्तो ‘‘मज्झे विसुद्धिमग्गो’’तिआदिमाह। तत्थ ‘‘मज्झे ठत्वा’’ति एतेन मज्झट्ठभावदीपनेन विसेसतो चतुन्‍नं आगमानं साधारणट्ठकथा विसुद्धिमग्गो, न सुमङ्गलविलासिनीआदयो विय असाधारणट्ठकथाति दस्सेति। ‘‘विसेसतो’’ति च इदं विनयाभिधम्मानम्पि विसुद्धिमग्गो यथारहं अत्थवण्णना होति एवाति कत्वा वुत्तं।

    15. Idāni tasseva avicāraṇassa ekantakāraṇaṃ niddhārento ‘‘majjhe visuddhimaggo’’tiādimāha. Tattha ‘‘majjhe ṭhatvā’’ti etena majjhaṭṭhabhāvadīpanena visesato catunnaṃ āgamānaṃ sādhāraṇaṭṭhakathā visuddhimaggo, na sumaṅgalavilāsinīādayo viya asādhāraṇaṭṭhakathāti dasseti. ‘‘Visesato’’ti ca idaṃ vinayābhidhammānampi visuddhimaggo yathārahaṃ atthavaṇṇanā hoti evāti katvā vuttaṃ.

    १६. इच्‍चेवाति इति एव। तम्पीति विसुद्धिमग्गम्पि। एतायाति पपञ्‍चसूदनिया। एत्थ च ‘‘सीहळदीपं आभता’’तिआदिना अट्ठकथाकरणस्स निमित्तं दस्सेति, ‘‘दीपवासीनमत्थाय, सुजनस्स च तुट्ठत्थं, चिरट्ठितत्थञ्‍च धम्मस्सा’’ति एतेन पयोजनं, ‘‘मज्झिमागमवरस्स अत्थं पकासयिस्सामी’’ति एतेन पिण्डत्थं, ‘‘अपनेत्वान ततोहं सीहळभास’’न्तिआदिना, ‘‘सीलकथा’’तिआदिना च करणप्पकारं। सीलकथादीनं अविचारणम्पि हि इध करणप्पकारो एवाति।

    16.Iccevāti iti eva. Tampīti visuddhimaggampi. Etāyāti papañcasūdaniyā. Ettha ca ‘‘sīhaḷadīpaṃ ābhatā’’tiādinā aṭṭhakathākaraṇassa nimittaṃ dasseti, ‘‘dīpavāsīnamatthāya, sujanassa ca tuṭṭhatthaṃ, ciraṭṭhitatthañca dhammassā’’ti etena payojanaṃ, ‘‘majjhimāgamavarassa atthaṃ pakāsayissāmī’’ti etena piṇḍatthaṃ, ‘‘apanetvāna tatohaṃ sīhaḷabhāsa’’ntiādinā, ‘‘sīlakathā’’tiādinā ca karaṇappakāraṃ. Sīlakathādīnaṃ avicāraṇampi hi idha karaṇappakāro evāti.

    गन्थारम्भकथावण्णना निट्ठिता।

    Ganthārambhakathāvaṇṇanā niṭṭhitā.

    निदानकथावण्णना

    Nidānakathāvaṇṇanā

    . विभागवन्तानं सभावविभावनं विभागदस्सनमुखेनेव होतीति पठमं ताव पण्णासवग्गसुत्तादिवसेन मज्झिमागमस्स विभागं दस्सेतुं ‘‘तत्थ मज्झिमसङ्गीति नामा’’तिआदिमाह। तत्थ तत्थाति यं वुत्तं ‘‘मज्झिमागमवरस्स अत्थं पकासयिस्सामी’’ति, तस्मिं वचने। या मज्झिमागमपरियायेन मज्झिमसङ्गीति वुत्ता, सा पण्णासादितो एदिसाति दस्सेति ‘‘मज्झिमसङ्गीति नामा’’तिआदिना। तत्थाति वा ‘‘एताय अट्ठकथाय विजानाथ मज्झिमसङ्गीतिया अत्थ’’न्ति एत्थ यस्सा मज्झिमसङ्गीतिया अत्थं विजानाथाति वुत्तं, सा मज्झिमसङ्गीति नाम पण्णासादितो एदिसाति दस्सेति। पञ्‍च दसका पण्णासा, मूले आदिम्हि पण्णासा, मूलभूता वा पण्णासा मूलपण्णासा। मज्झे भवा मज्झिमा, मज्झिमा च सा पण्णासा चाति मज्झिमपण्णासा। उपरि उद्धं पण्णासा उपरिपण्णासापण्णासत्तयसङ्गहाति पण्णासत्तयपरिगणना।

    1. Vibhāgavantānaṃ sabhāvavibhāvanaṃ vibhāgadassanamukheneva hotīti paṭhamaṃ tāva paṇṇāsavaggasuttādivasena majjhimāgamassa vibhāgaṃ dassetuṃ ‘‘tattha majjhimasaṅgīti nāmā’’tiādimāha. Tattha tatthāti yaṃ vuttaṃ ‘‘majjhimāgamavarassa atthaṃ pakāsayissāmī’’ti, tasmiṃ vacane. Yā majjhimāgamapariyāyena majjhimasaṅgīti vuttā, sā paṇṇāsādito edisāti dasseti ‘‘majjhimasaṅgīti nāmā’’tiādinā. Tatthāti vā ‘‘etāya aṭṭhakathāya vijānātha majjhimasaṅgītiyā attha’’nti ettha yassā majjhimasaṅgītiyā atthaṃ vijānāthāti vuttaṃ, sā majjhimasaṅgīti nāma paṇṇāsādito edisāti dasseti. Pañca dasakā paṇṇāsā, mūle ādimhi paṇṇāsā, mūlabhūtā vā paṇṇāsā mūlapaṇṇāsā. Majjhe bhavā majjhimā, majjhimā ca sā paṇṇāsā cāti majjhimapaṇṇāsā. Upari uddhaṃ paṇṇāsā uparipaṇṇāsā. Paṇṇāsattayasaṅgahāti paṇṇāsattayaparigaṇanā.

    अयं सङ्गहो नाम जातिसञ्‍जातिकिरियागणनवसेन चतुब्बिधो। तत्थ ‘‘या चावुसो विसाख, सम्मावाचा, यो च सम्माकम्मन्तो, यो च सम्माआजीवो , इमे धम्मा सीलक्खन्धे सङ्गहिता’’ति (म॰ नि॰ १.४६२) अयं जातिसङ्गहो। ‘‘यो चावुसो विसाख, सम्मावायामो। या च सम्मासति, यो च सम्मासमाधि, इमे धम्मा समाधिक्खन्धे सङ्गहिता’’ति अयं सञ्‍जातिसङ्गहो। ‘‘या चावुसो विसाख, सम्मादिट्ठि, यो च सम्मासङ्कप्पो, इमे धम्मा पञ्‍ञाक्खन्धे सङ्गहिता’’ति अयं किरियासङ्गहो। ‘‘हञ्‍चि चक्खायतनं रूपक्खन्धगणनं गच्छति, तेन वत रे वत्तब्बे चक्खायतनं रूपक्खन्धेन सङ्गहित’’न्ति (कथा॰ ४७१) अयं गणनसङ्गहो। अयमेव च इधाधिप्पेतो। तेन वुत्तं ‘‘पण्णासत्तयसङ्गहाति पण्णासत्तयपरिगणना’’ति।

    Ayaṃ saṅgaho nāma jātisañjātikiriyāgaṇanavasena catubbidho. Tattha ‘‘yā cāvuso visākha, sammāvācā, yo ca sammākammanto, yo ca sammāājīvo , ime dhammā sīlakkhandhe saṅgahitā’’ti (ma. ni. 1.462) ayaṃ jātisaṅgaho. ‘‘Yo cāvuso visākha, sammāvāyāmo. Yā ca sammāsati, yo ca sammāsamādhi, ime dhammā samādhikkhandhe saṅgahitā’’ti ayaṃ sañjātisaṅgaho. ‘‘Yā cāvuso visākha, sammādiṭṭhi, yo ca sammāsaṅkappo, ime dhammā paññākkhandhe saṅgahitā’’ti ayaṃ kiriyāsaṅgaho. ‘‘Hañci cakkhāyatanaṃ rūpakkhandhagaṇanaṃ gacchati, tena vata re vattabbe cakkhāyatanaṃ rūpakkhandhena saṅgahita’’nti (kathā. 471) ayaṃ gaṇanasaṅgaho. Ayameva ca idhādhippeto. Tena vuttaṃ ‘‘paṇṇāsattayasaṅgahāti paṇṇāsattayaparigaṇanā’’ti.

    वग्गतोति समूहतो, सो पनेत्थ दसकवसेन वेदितब्बो। येभुय्येन हि सासने दसके वग्गवोहारो। तेनेवाह ‘‘एकेकाय पण्णासाय पञ्‍च पञ्‍च वग्गे कत्वा’’ति। पन्‍नरसवग्गसमायोगाति पन्‍नरसवग्गसंयोगाति अत्थो। केचि पन समायोगसद्दं समुदायत्थं वदन्ति। पदतोति एत्थ अट्ठक्खरो गाथापादो ‘‘पद’’न्ति अधिप्पेतो, तस्मा ‘‘अक्खरतो छ अक्खरसतसहस्सानि चतुरासीतुत्तरसताधिकानि चतुचत्तालीस सहस्सानि च अक्खरानी’’ति पाठेन भवितब्बन्ति वदन्ति। यस्मा पन नवक्खरो याव द्वादसक्खरो च गाथापादो संविज्‍जति, तस्मा तादिसानम्पि गाथानं वसेन अड्ढतेय्यगाथासतं भाणवारो होतीति कत्वा ‘‘अक्खरतो सत्त अक्खरसतसहस्सानि चत्तालीसञ्‍च सहस्सानि तेपञ्‍ञासञ्‍च अक्खरानी’’ति वुत्तं। एवञ्हि पदभाणवारगणनाहि अक्खरगणना संसन्दति, नेतरथा। भाणवारोति च द्वत्तिंसक्खरानं गाथानं वसेन अड्ढतेय्यगाथासतं, अयञ्‍च अक्खरगणना भाणवारगणना च पदगणनानुसारेन लद्धाति वेदितब्बा। इममेव हि अत्थं ञापेतुं सुत्तगणनानन्तरं भाणवारे अगणेत्वा पदानि गणितानि। तत्रिदं वुच्‍चति –

    Vaggatoti samūhato, so panettha dasakavasena veditabbo. Yebhuyyena hi sāsane dasake vaggavohāro. Tenevāha ‘‘ekekāya paṇṇāsāya pañca pañca vagge katvā’’ti. Pannarasavaggasamāyogāti pannarasavaggasaṃyogāti attho. Keci pana samāyogasaddaṃ samudāyatthaṃ vadanti. Padatoti ettha aṭṭhakkharo gāthāpādo ‘‘pada’’nti adhippeto, tasmā ‘‘akkharato cha akkharasatasahassāni caturāsītuttarasatādhikāni catucattālīsa sahassāni ca akkharānī’’ti pāṭhena bhavitabbanti vadanti. Yasmā pana navakkharo yāva dvādasakkharo ca gāthāpādo saṃvijjati, tasmā tādisānampi gāthānaṃ vasena aḍḍhateyyagāthāsataṃ bhāṇavāro hotīti katvā ‘‘akkharato satta akkharasatasahassāni cattālīsañca sahassāni tepaññāsañca akkharānī’’ti vuttaṃ. Evañhi padabhāṇavāragaṇanāhi akkharagaṇanā saṃsandati, netarathā. Bhāṇavāroti ca dvattiṃsakkharānaṃ gāthānaṃ vasena aḍḍhateyyagāthāsataṃ, ayañca akkharagaṇanā bhāṇavāragaṇanā ca padagaṇanānusārena laddhāti veditabbā. Imameva hi atthaṃ ñāpetuṃ suttagaṇanānantaraṃ bhāṇavāre agaṇetvā padāni gaṇitāni. Tatridaṃ vuccati –

    ‘‘भाणवारा यथापि हि, मज्झिमस्स पकासिता।

    ‘‘Bhāṇavārā yathāpi hi, majjhimassa pakāsitā;

    उपड्ढभाणवारो च, तेवीसतिपदाधिको॥

    Upaḍḍhabhāṇavāro ca, tevīsatipadādhiko.

    सत्त सतसहस्सानि, अक्खरानं विभावये।

    Satta satasahassāni, akkharānaṃ vibhāvaye;

    चत्तालीस सहस्सानि, तेपञ्‍ञासञ्‍च अक्खर’’न्ति॥

    Cattālīsa sahassāni, tepaññāsañca akkhara’’nti.

    अनुसन्धितोति देसनानुसन्धितो। एकस्मिं एव हि सुत्ते पुरिमपच्छिमानं देसनाभागानं सम्बन्धो अनुसन्धानतो अनुसन्धि। एत्थ च अत्तज्झासयानुसन्धि परज्झासयानुसन्धीति दुविधो अज्झासयानुसन्धि। सो पन कत्थचि देसनाय विप्पकताय धम्मं सुणन्तानं पुच्छावसेन, कत्थचि देसेन्तस्स सत्थु सावकस्स धम्मपटिग्गाहकानञ्‍च अज्झासयवसेन, कत्थचि देसेतब्बस्स धम्मस्स वसेन होतीति समासतो तिप्पकारो। तेन वुत्तं ‘‘पुच्छानुसन्धिअज्झासयानुसन्धियथानुसन्धिवसेन सङ्खेपतो तिविधो अनुसन्धी’’ति। सङ्खेपेनेव च चतुब्बिधो अनुसन्धि वेदितब्बो। तत्थ ‘‘एवं वुत्ते अञ्‍ञतरो भिक्खु भगवन्तं एतदवोच ‘किं नु खो, भन्ते, ओरिमं तीरं, किं पारिमं तीरं, को मज्झे संसीदो, को थले उस्सादो, को मनुस्सग्गाहो, को अमनुस्सग्गाहो, को आवत्तग्गाहो, को अन्तोपूतिभावो’ति’’ (सं॰ नि॰ ४.२४१)? एवं पुच्छन्तानं विस्सज्‍जेन्तेन भगवता पवत्तितदेसनावसेन पुच्छानुसन्धी वेदितब्बो। ‘‘अथ खो अञ्‍ञतरस्स भिक्खुनो एवं चेतसो परिवितक्‍को उदपादि ‘इति किर भो रूपं अनत्ता… वेदना… सञ्‍ञा… सङ्खारा… विञ्‍ञाणं अनत्ता, अनत्तकतानि कम्मानि कमत्तानं फुसिस्सन्ती’ति। अथ खो भगवा तस्स भिक्खुनो चेतसा चेतोपरिवितक्‍कमञ्‍ञाय भिक्खू आमन्तेसि ठानं खो पनेतं, भिक्खवे, विज्‍जति, यं इधेकच्‍चो मोघपुरिसो अविद्वा अविज्‍जागतो तण्हाधिपतेय्येन चेतसा सत्थुसासनं अतिधावितब्बं मञ्‍ञेय्य ‘इति किर भो रूपं अनत्ता…पे॰… फुसिस्सन्ती’ति। तं किं मञ्‍ञथ , भिक्खवे, रूपं निच्‍चं वा अनिच्‍चं वा’’ति (म॰ नि॰ ३.९०) एवं परेसं अज्झासयं विदित्वा भगवता पवत्तितदेसनावसेन परज्झासयानुसन्धि वेदितब्बो।

    Anusandhitoti desanānusandhito. Ekasmiṃ eva hi sutte purimapacchimānaṃ desanābhāgānaṃ sambandho anusandhānato anusandhi. Ettha ca attajjhāsayānusandhi parajjhāsayānusandhīti duvidho ajjhāsayānusandhi. So pana katthaci desanāya vippakatāya dhammaṃ suṇantānaṃ pucchāvasena, katthaci desentassa satthu sāvakassa dhammapaṭiggāhakānañca ajjhāsayavasena, katthaci desetabbassa dhammassa vasena hotīti samāsato tippakāro. Tena vuttaṃ ‘‘pucchānusandhiajjhāsayānusandhiyathānusandhivasena saṅkhepato tividho anusandhī’’ti. Saṅkhepeneva ca catubbidho anusandhi veditabbo. Tattha ‘‘evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca ‘kiṃ nu kho, bhante, orimaṃ tīraṃ, kiṃ pārimaṃ tīraṃ, ko majjhe saṃsīdo, ko thale ussādo, ko manussaggāho, ko amanussaggāho, ko āvattaggāho, ko antopūtibhāvo’ti’’ (saṃ. ni. 4.241)? Evaṃ pucchantānaṃ vissajjentena bhagavatā pavattitadesanāvasena pucchānusandhī veditabbo. ‘‘Atha kho aññatarassa bhikkhuno evaṃ cetaso parivitakko udapādi ‘iti kira bho rūpaṃ anattā… vedanā… saññā… saṅkhārā… viññāṇaṃ anattā, anattakatāni kammāni kamattānaṃ phusissantī’ti. Atha kho bhagavā tassa bhikkhuno cetasā cetoparivitakkamaññāya bhikkhū āmantesi ṭhānaṃ kho panetaṃ, bhikkhave, vijjati, yaṃ idhekacco moghapuriso avidvā avijjāgato taṇhādhipateyyena cetasā satthusāsanaṃ atidhāvitabbaṃ maññeyya ‘iti kira bho rūpaṃ anattā…pe… phusissantī’ti. Taṃ kiṃ maññatha , bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā’’ti (ma. ni. 3.90) evaṃ paresaṃ ajjhāsayaṃ viditvā bhagavatā pavattitadesanāvasena parajjhāsayānusandhi veditabbo.

    ‘‘तस्स मय्हं ब्राह्मण एतदहोसि ‘यंनूनाहं या ता रत्तियो अभिञ्‍ञाता अभिलक्खिता चातुद्दसी पञ्‍चदसी अट्ठमी च पक्खस्स, तथारूपासु रत्तीसु यानि तानि आरामचेतियानि वनचेतियानि रुक्खचेतियानि भिंसनकानि सलोमहंसानि, तथारूपेसु सेनासनेसु विहरेय्यं अप्पेव नामाहं भयभेरवं पस्सेय्य’न्ति’’ (म॰ नि॰ १.४९) एवं भगवता, ‘‘तत्रावुसो लोभो च पापको दोसो च पापको लोभस्स च पहानाय दोसस्स च पहानाय अत्थि मज्झिमा पटिपदा, चक्खुकरणी ञाणकरणी उपसमाय अभिञ्‍ञाय सम्बोधाय निब्बानाय संवत्तती’’ति (म॰ नि॰ १.३३) एवं धम्मसेनापतिना च अत्तनो अज्झासयेनेव पवत्तितदेसनावसेन अत्तज्झासयानुसन्धि वेदितब्बो। येन पन धम्मेन आदिम्हि देसना उट्ठिता, तस्स अनुरूपधम्मवसेन वा पटिपक्खधम्मवसेन वा येसु सुत्तेसु उपरि देसना आगच्छति, तेसं वसेन यथानुसन्धि वेदितब्बो। सेय्यथिदं आकङ्खेय्यसुत्ते (म॰ नि॰ १.६५) हेट्ठा सीलेन देसना उट्ठिता, उपरि अभिञ्‍ञा आगता। वत्थुसुत्ते (म॰ नि॰ १.७०) हेट्ठा किलेसेन देसना उट्ठिता, उपरि ब्रह्मविहारा आगता। कोसम्बकसुत्ते (म॰ नि॰ १.४९१) हेट्ठा भण्डनेन देसना उट्ठिता, उपरि सारणीयधम्मा आगता। ककचूपमे (म॰ नि॰ १.२२२) हेट्ठा अक्खन्तिया वसेन देसना उट्ठिता, उपरि ककचूपमा आगताति।

    ‘‘Tassa mayhaṃ brāhmaṇa etadahosi ‘yaṃnūnāhaṃ yā tā rattiyo abhiññātā abhilakkhitā cātuddasī pañcadasī aṭṭhamī ca pakkhassa, tathārūpāsu rattīsu yāni tāni ārāmacetiyāni vanacetiyāni rukkhacetiyāni bhiṃsanakāni salomahaṃsāni, tathārūpesu senāsanesu vihareyyaṃ appeva nāmāhaṃ bhayabheravaṃ passeyya’nti’’ (ma. ni. 1.49) evaṃ bhagavatā, ‘‘tatrāvuso lobho ca pāpako doso ca pāpako lobhassa ca pahānāya dosassa ca pahānāya atthi majjhimā paṭipadā, cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattatī’’ti (ma. ni. 1.33) evaṃ dhammasenāpatinā ca attano ajjhāsayeneva pavattitadesanāvasena attajjhāsayānusandhi veditabbo. Yena pana dhammena ādimhi desanā uṭṭhitā, tassa anurūpadhammavasena vā paṭipakkhadhammavasena vā yesu suttesu upari desanā āgacchati, tesaṃ vasena yathānusandhi veditabbo. Seyyathidaṃ ākaṅkheyyasutte (ma. ni. 1.65) heṭṭhā sīlena desanā uṭṭhitā, upari abhiññā āgatā. Vatthusutte (ma. ni. 1.70) heṭṭhā kilesena desanā uṭṭhitā, upari brahmavihārā āgatā. Kosambakasutte (ma. ni. 1.491) heṭṭhā bhaṇḍanena desanā uṭṭhitā, upari sāraṇīyadhammā āgatā. Kakacūpame (ma. ni. 1.222) heṭṭhā akkhantiyā vasena desanā uṭṭhitā, upari kakacūpamā āgatāti.

    वित्थारतो पनेत्थाति एवं सङ्खेपतो तिविधो चतुब्बिधो च अनुसन्धि एत्थ एतस्मिं मज्झिमनिकाये तस्मिं तस्मिं सुत्ते यथारहं वित्थारतो विभजित्वा विञ्‍ञायमाना नवसताधिकानि तीणि अनुसन्धिसहस्सानि होन्ति। यथा चेतं पण्णासादिविभागवचनं मज्झिमसङ्गीतिया सरूपदस्सनत्थं होति, एवं पक्खेपदोसपरिहरणत्थञ्‍च होति। एवञ्हि पण्णासादीसु ववत्थितेसु तब्बिनिमुत्तं किञ्‍चि सुत्तं याव एकं पदम्पि आनेत्वा इमं मज्झिमसङ्गीतियाति कस्सचि वत्तुं ओकासो न सियाति।

    Vitthārato panetthāti evaṃ saṅkhepato tividho catubbidho ca anusandhi ettha etasmiṃ majjhimanikāye tasmiṃ tasmiṃ sutte yathārahaṃ vitthārato vibhajitvā viññāyamānā navasatādhikāni tīṇi anusandhisahassāni honti. Yathā cetaṃ paṇṇāsādivibhāgavacanaṃ majjhimasaṅgītiyā sarūpadassanatthaṃ hoti, evaṃ pakkhepadosapariharaṇatthañca hoti. Evañhi paṇṇāsādīsu vavatthitesu tabbinimuttaṃ kiñci suttaṃ yāva ekaṃ padampi ānetvā imaṃ majjhimasaṅgītiyāti kassaci vattuṃ okāso na siyāti.

    एवं पण्णासवग्गसुत्तभाणवारानुसन्धिब्यञ्‍जनतो मज्झिमसङ्गीतिं ववत्थपेत्वा इदानि नं आदितो पट्ठाय संवण्णेतुकामो अत्तनो संवण्णनाय तस्सा पठममहासङ्गीतियं निक्खित्तानुक्‍कमेनेव पवत्तभावं दस्सेतुं ‘‘तत्थ पण्णासासु मूलपण्णासा आदी’’तिआदिमाह। तत्थ यथापच्‍चयं तत्थ तत्थ देसितत्ता पञ्‍ञत्तत्ता च विप्पकिण्णानं धम्मविनयानं सङ्गहेत्वा गायनं कथनं सङ्गीति, महाविसयत्ता पूजनीयत्ता च महती सङ्गीतीति महासङ्गीति, पठमा महासङ्गीति पठममहासङ्गीति, तस्सा पवत्तितकालो पठममहासङ्गीतिकालो, तस्मिं पठममहासङ्गीतिकाले। निददाति देसनं देसकालादिवसेन अविदितं विदितं कत्वा निदस्सेतीति निदानं, यो लोकियेहि ‘‘उपोग्घातो’’ति वुच्‍चति, स्वायमेत्थ ‘‘एवं मे सुत’’न्तिआदिको गन्थो वेदितब्बो, न पन ‘‘सनिदानाहं, भिक्खवे, धम्मं देसेमी’’तिआदीसु (अ॰ नि॰ ३.१२६) विय अज्झासयादिदेसनुप्पत्तिहेतु। तेनेवाह ‘‘एवं मे सुतन्तिआदिकं आयस्मता आनन्देन पठममहासङ्गीतिकाले वुत्तं निदानमादी’’ति। कामञ्‍चेत्थ यस्सं पठममहासङ्गीतियं निक्खित्तानुक्‍कमेन संवण्णनं कत्तुकामो, सा वित्थारतो वत्तब्बा। सुमङ्गलविलासिनियं (दी॰ नि॰ टी॰ १.निदानकथावण्णना) पन अत्तना वित्थारितत्ता तत्थेव गहेतब्बाति इमिस्सा संवण्णनाय महन्ततं परिहरन्तो ‘‘सा पनेसा’’तिआदिमाह।

    Evaṃ paṇṇāsavaggasuttabhāṇavārānusandhibyañjanato majjhimasaṅgītiṃ vavatthapetvā idāni naṃ ādito paṭṭhāya saṃvaṇṇetukāmo attano saṃvaṇṇanāya tassā paṭhamamahāsaṅgītiyaṃ nikkhittānukkameneva pavattabhāvaṃ dassetuṃ ‘‘tattha paṇṇāsāsu mūlapaṇṇāsā ādī’’tiādimāha. Tattha yathāpaccayaṃ tattha tattha desitattā paññattattā ca vippakiṇṇānaṃ dhammavinayānaṃ saṅgahetvā gāyanaṃ kathanaṃ saṅgīti, mahāvisayattā pūjanīyattā ca mahatī saṅgītīti mahāsaṅgīti, paṭhamā mahāsaṅgīti paṭhamamahāsaṅgīti, tassā pavattitakālo paṭhamamahāsaṅgītikālo, tasmiṃ paṭhamamahāsaṅgītikāle. Nidadāti desanaṃ desakālādivasena aviditaṃ viditaṃ katvā nidassetīti nidānaṃ, yo lokiyehi ‘‘upogghāto’’ti vuccati, svāyamettha ‘‘evaṃ me suta’’ntiādiko gantho veditabbo, na pana ‘‘sanidānāhaṃ, bhikkhave, dhammaṃ desemī’’tiādīsu (a. ni. 3.126) viya ajjhāsayādidesanuppattihetu. Tenevāha ‘‘evaṃ me sutantiādikaṃ āyasmatā ānandena paṭhamamahāsaṅgītikāle vuttaṃ nidānamādī’’ti. Kāmañcettha yassaṃ paṭhamamahāsaṅgītiyaṃ nikkhittānukkamena saṃvaṇṇanaṃ kattukāmo, sā vitthārato vattabbā. Sumaṅgalavilāsiniyaṃ (dī. ni. ṭī. 1.nidānakathāvaṇṇanā) pana attanā vitthāritattā tattheva gahetabbāti imissā saṃvaṇṇanāya mahantataṃ pariharanto ‘‘sā panesā’’tiādimāha.

    निदानकथावण्णना निट्ठिता।

    Nidānakathāvaṇṇanā niṭṭhitā.

    १. मूलपरियायवग्गो

    1. Mūlapariyāyavaggo

    १. मूलपरियायसुत्तवण्णना

    1. Mūlapariyāyasuttavaṇṇanā

    अब्भन्तरनिदानवण्णना

    Abbhantaranidānavaṇṇanā

    . एवं बाहिरनिदाने वत्तब्बं अतिदिसित्वा इदानि अभन्तरनिदानं आदितो पट्ठाय संवण्णेतुं ‘‘यं पनेत’’न्तिआदि वुत्तं। तत्थ यस्मा संवण्णनं करोन्तेन संवण्णेतब्बे धम्मे पदविभागं पदत्थञ्‍च दस्सेत्वा ततो परं पिण्डत्तादिदस्सनवसेन संवण्णना कातब्बा, तस्मा पदानि ताव दस्सेन्तो ‘‘एवन्ति निपातपद’’न्तिआदिमाह। तत्थ पदविभागोति पदानं विसेसो, न पदविग्गहो। अथ वा पदानि च पदविभागो च पदविभागो, पदविग्गहो च पदविभागो च पदविभागोति वा एकसेसवसेन पदपदविग्गहा पदविभागसद्देन वुत्ताति वेदितब्बं। तत्थ पदविग्गहो ‘‘सुभगञ्‍च तं वनञ्‍चाति सुभगवनं, सालानं राजा, सालो च सो राजा च इतिपि सालराजा’’तिआदिवसेन समासपदेसु दट्ठब्बो।

    1. Evaṃ bāhiranidāne vattabbaṃ atidisitvā idāni abhantaranidānaṃ ādito paṭṭhāya saṃvaṇṇetuṃ ‘‘yaṃ paneta’’ntiādi vuttaṃ. Tattha yasmā saṃvaṇṇanaṃ karontena saṃvaṇṇetabbe dhamme padavibhāgaṃ padatthañca dassetvā tato paraṃ piṇḍattādidassanavasena saṃvaṇṇanā kātabbā, tasmā padāni tāva dassento ‘‘evanti nipātapada’’ntiādimāha. Tattha padavibhāgoti padānaṃ viseso, na padaviggaho. Atha vā padāni ca padavibhāgo ca padavibhāgo, padaviggaho ca padavibhāgo ca padavibhāgoti vā ekasesavasena padapadaviggahā padavibhāgasaddena vuttāti veditabbaṃ. Tattha padaviggaho ‘‘subhagañca taṃ vanañcāti subhagavanaṃ, sālānaṃ rājā, sālo ca so rājā ca itipi sālarājā’’tiādivasena samāsapadesu daṭṭhabbo.

    अत्थतोति पदत्थतो। तं पन पदत्थं अत्थुद्धारक्‍कमेन पठमं एवंसद्दस्स दस्सेन्तो ‘‘एवं-सद्दो तावा’’तिआदिमाह। अवधारणादीति एत्थ आदि-सद्देन इदमत्थपुच्छापरिमाणादिअत्थानं सङ्गहो दट्ठब्बो। तथा हि ‘‘एवंगतानि पुथुसिप्पायतनानि (दी॰ नि॰ १.१६३), एवविधो एवमाकारो’’ति च आदीसु इदं-सद्दस्स अत्थे एवं-सद्दो। गत-सद्दो हि पकारपरियायो, तथा विधाकार-सद्दा च। तथा हि विधयुत्तगत-सद्दे लोकिया पकारत्थे वदन्ति। ‘‘एवं सु ते सुन्हाता सुविलित्ता कप्पितकेसमस्सू आमुक्‍कमणिकुण्डलाभरणा ओदातवत्थवसना पञ्‍चहि कामगुणेहि समप्पिता समङ्गीभूता परिचारेन्ति, सेय्यथापि त्वं एतरहि साचरियकोति। नो हिदं, भो गोतमा’’तिआदीसु (दी॰ नि॰ १.२८६) पुच्छायं। ‘‘एवंलहुपरिवत्तं (अ॰ नि॰ १.४८) एवमायुपरियन्तो’’ति (पारा॰ १२) च आदीसु परिमाणे।

    Atthatoti padatthato. Taṃ pana padatthaṃ atthuddhārakkamena paṭhamaṃ evaṃsaddassa dassento ‘‘evaṃ-saddo tāvā’’tiādimāha. Avadhāraṇādīti ettha ādi-saddena idamatthapucchāparimāṇādiatthānaṃ saṅgaho daṭṭhabbo. Tathā hi ‘‘evaṃgatāni puthusippāyatanāni (dī. ni. 1.163), evavidho evamākāro’’ti ca ādīsu idaṃ-saddassa atthe evaṃ-saddo. Gata-saddo hi pakārapariyāyo, tathā vidhākāra-saddā ca. Tathā hi vidhayuttagata-sadde lokiyā pakāratthe vadanti. ‘‘Evaṃ su te sunhātā suvilittā kappitakesamassū āmukkamaṇikuṇḍalābharaṇā odātavatthavasanā pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricārenti, seyyathāpi tvaṃ etarahi sācariyakoti. No hidaṃ, bho gotamā’’tiādīsu (dī. ni. 1.286) pucchāyaṃ. ‘‘Evaṃlahuparivattaṃ (a. ni. 1.48) evamāyupariyanto’’ti (pārā. 12) ca ādīsu parimāṇe.

    ननु च ‘‘एवं सु ते सुन्हाता सुविलित्ता, एवमायुपरियन्तो’’ति एत्थ एवं-सद्देन पुच्छनाकारपरिमाणाकारानं वुत्तत्ता आकारत्थो एव एवं-सद्दोति? न, विसेससब्भावतो। आकारमत्तवाचको हि एवं-सद्दो आकारत्थोति अधिप्पेतो यथा ‘‘एवं ब्या खो’’तिआदीसु (म॰ नि॰ १.२३४, ३९६), न पन आकारविसेसवाचको। एवञ्‍च कत्वा ‘‘एवं जातेन मच्‍चेना’’तिआदीनि उपमादिउदाहरणानि उपपन्‍नानि होन्ति। तथा हि ‘‘यथापि…पे॰… बहु’’न्ति (ध॰ प॰ ५३) एत्थ पुप्फरासिट्ठानियतो मनुस्सूपपत्ति-सप्पुरिसूपनिस्सय-सद्धम्मस्सवन-योनिसोमनसिकार- भोगसम्पत्ति-आदिदानादि-पुञ्‍ञकिरियहेतुसमुदायतो सोभा-सुगन्धतादिगुणयोगतो मालागुणसदिसियो पहूता पुञ्‍ञकिरिया मरितब्बसभावताय मच्‍चेन सत्तेन कत्तब्बाति जोतितत्ता पुप्फरासिमालागुणाव उपमा, तेसं उपमाकारो यथा-सद्देन अनियमतो वुत्तोति ‘‘एवं-सद्दो उपमाकारनिगमनत्थो’’ति वत्तुं युत्तं। सो पन उपमाकारो नियमियमानो अत्थतो उपमाव होतीति आह ‘‘उपमायं आगतो’’ति। तथा ‘‘एवं इमिना आकारेन अभिक्‍कमितब्ब’’न्तिआदिना उपदिसियमानाय समणसारुप्पाय आकप्पसम्पत्तिया यो तत्थ उपदिसनाकारो, सो अत्थतो उपदेसो एवाति वुत्तं ‘‘एवं ते…पे॰… उपदेसे’’ति। तथा ‘‘एवमेतं भगवा, एवमेतं सुगता’’ति एत्थ च भगवता यथावुत्तमत्थं अविपरीततो जानन्तेहि कतं तत्थ संविज्‍जमानगुणानं पकारेहि हंसनं उदग्गताकरणं सम्पहंसनं। यो तत्थ सम्पहंसनाकारोति योजेतब्बं।

    Nanu ca ‘‘evaṃ su te sunhātā suvilittā, evamāyupariyanto’’ti ettha evaṃ-saddena pucchanākāraparimāṇākārānaṃ vuttattā ākārattho eva evaṃ-saddoti? Na, visesasabbhāvato. Ākāramattavācako hi evaṃ-saddo ākāratthoti adhippeto yathā ‘‘evaṃ byā kho’’tiādīsu (ma. ni. 1.234, 396), na pana ākāravisesavācako. Evañca katvā ‘‘evaṃ jātena maccenā’’tiādīni upamādiudāharaṇāni upapannāni honti. Tathā hi ‘‘yathāpi…pe… bahu’’nti (dha. pa. 53) ettha puppharāsiṭṭhāniyato manussūpapatti-sappurisūpanissaya-saddhammassavana-yonisomanasikāra- bhogasampatti-ādidānādi-puññakiriyahetusamudāyato sobhā-sugandhatādiguṇayogato mālāguṇasadisiyo pahūtā puññakiriyā maritabbasabhāvatāya maccena sattena kattabbāti jotitattā puppharāsimālāguṇāva upamā, tesaṃ upamākāro yathā-saddena aniyamato vuttoti ‘‘evaṃ-saddo upamākāranigamanattho’’ti vattuṃ yuttaṃ. So pana upamākāro niyamiyamāno atthato upamāva hotīti āha ‘‘upamāyaṃ āgato’’ti. Tathā ‘‘evaṃ iminā ākārena abhikkamitabba’’ntiādinā upadisiyamānāya samaṇasāruppāya ākappasampattiyā yo tattha upadisanākāro, so atthato upadeso evāti vuttaṃ ‘‘evaṃ te…pe… upadese’’ti. Tathā ‘‘evametaṃ bhagavā, evametaṃ sugatā’’ti ettha ca bhagavatā yathāvuttamatthaṃ aviparītato jānantehi kataṃ tattha saṃvijjamānaguṇānaṃ pakārehi haṃsanaṃ udaggatākaraṇaṃ sampahaṃsanaṃ. Yo tattha sampahaṃsanākāroti yojetabbaṃ.

    एवमेवं पनायन्ति एत्थ गरहणाकारोति योजेतब्बं, सो च गरहणाकारो ‘‘वसली’’तिआदिखुंसनसद्दसन्‍निधानतो इध एवं-सद्देन पकासितोति विञ्‍ञायति। यथा चेत्थ, एवं उपमाकारादयोपि उपमादिवसेन वुत्तानं पुप्फरासिआदिसद्दानं सन्‍निधानतो दट्ठब्बं। एवं, भन्तेति पन धम्मस्स साधुकं सवनमनसिकारे सन्‍नियोजितेहि भिक्खूहि अत्तनो तत्थ ठितभावस्स पटिजाननवसेन वुत्तत्ता एत्थ एवं-सद्दो वचनसम्पटिच्छनत्थो वुत्तो। तेन एवं, भन्ते साधु, भन्ते, सुट्ठु, भन्तेति वुत्तं होति। एवञ्‍च वदेहीति ‘‘यथाहं वदामि, एवं समणं आनन्दं वदेही’’ति यो एवं वदनाकारो इदानि वत्तब्बो। सो एवंसद्देन निदस्सीयतीति ‘‘निदस्सने’’ति वुत्तोति। एवं नोति एत्थापि तेसं यथावुत्तधम्मानं अहितदुक्खावहभावे सन्‍निट्ठानजननत्थं अनुमतिगहणवसेन ‘‘संवत्तन्ति वा नो वा, कथं वो एत्थ होती’’ति पुच्छाय कताय ‘‘एवं नो एत्थ होती’’ति वुत्तत्ता तदाकारसन्‍निट्ठानं एवं-सद्देन विभावितन्ति विञ्‍ञायति। सो पन तेसं धम्मानं अहिताय दुक्खाय संवत्तनाकारो नियमियमानो अवधारणत्थो होतीति आह ‘‘एवं नो एत्थ होतीतिआदीसु अवधारणे’’ति।

    Evamevaṃ panāyanti ettha garahaṇākāroti yojetabbaṃ, so ca garahaṇākāro ‘‘vasalī’’tiādikhuṃsanasaddasannidhānato idha evaṃ-saddena pakāsitoti viññāyati. Yathā cettha, evaṃ upamākārādayopi upamādivasena vuttānaṃ puppharāsiādisaddānaṃ sannidhānato daṭṭhabbaṃ. Evaṃ, bhanteti pana dhammassa sādhukaṃ savanamanasikāre sanniyojitehi bhikkhūhi attano tattha ṭhitabhāvassa paṭijānanavasena vuttattā ettha evaṃ-saddo vacanasampaṭicchanattho vutto. Tena evaṃ, bhante sādhu, bhante, suṭṭhu, bhanteti vuttaṃ hoti. Evañca vadehīti ‘‘yathāhaṃ vadāmi, evaṃ samaṇaṃ ānandaṃ vadehī’’ti yo evaṃ vadanākāro idāni vattabbo. So evaṃsaddena nidassīyatīti ‘‘nidassane’’ti vuttoti. Evaṃ noti etthāpi tesaṃ yathāvuttadhammānaṃ ahitadukkhāvahabhāve sanniṭṭhānajananatthaṃ anumatigahaṇavasena ‘‘saṃvattanti vā no vā, kathaṃ vo ettha hotī’’ti pucchāya katāya ‘‘evaṃ no ettha hotī’’ti vuttattā tadākārasanniṭṭhānaṃ evaṃ-saddena vibhāvitanti viññāyati. So pana tesaṃ dhammānaṃ ahitāya dukkhāya saṃvattanākāro niyamiyamāno avadhāraṇattho hotīti āha ‘‘evaṃ no ettha hotītiādīsu avadhāraṇe’’ti.

    नानानयनिपुणन्ति एकत्तनानत्तअब्यापारएवंधम्मतासङ्खाता, नन्दियावत्ततिपुक्खलसीहविक्‍कीळितअङ्कुसदिसालोचनसङ्खाता वा आधारादिभेदवसेन नानाविधा नया नानानया, नया वा पाळिगतियो, ता च पञ्‍ञत्तिअनुपञ्‍ञत्तिआदिवसेन संकिलेसभागियादिलोकियादितदुभयवोमिस्सकादिवसेन कुसलादिवसेन खन्धादिवसेन सङ्गहादिवसेन समयविमुत्तादिवसेन ठपनादिवसेन कुसलमूलादिवसेन तिकप्पट्ठानादिवसेन च नानप्पकाराति नानानया। तेहि निपुणं सण्हं सुखुमन्ति नानानयनिपुणं। आसयोव अज्झासयो, ते च सस्सतादिभेदेन, तत्थ च अप्परजक्खतादिभेदेन अनेके, अत्तज्झासयादयो एव वा समुट्ठानं उप्पत्तिहेतु एतस्साति अनेकज्झासयसमुट्ठानंअत्थब्यञ्‍जनसम्पन्‍नन्ति अत्थब्यञ्‍जनपरिपुण्णं उपनेतब्बाभावतो, सङ्कासनपकासन-विवरण-विभजन-उत्तानीकरण-पञ्‍ञत्तिवसेन छहि अत्थपदेहि, अक्खर-पदब्यञ्‍जनाकारनिरुत्तिनिद्देसवसेन छहि ब्यञ्‍जनपदेहि च समन्‍नागतन्ति वा अत्थो दट्ठब्बो।

    Nānānayanipuṇanti ekattanānattaabyāpāraevaṃdhammatāsaṅkhātā, nandiyāvattatipukkhalasīhavikkīḷitaaṅkusadisālocanasaṅkhātā vā ādhārādibhedavasena nānāvidhā nayā nānānayā, nayā vā pāḷigatiyo, tā ca paññattianupaññattiādivasena saṃkilesabhāgiyādilokiyāditadubhayavomissakādivasena kusalādivasena khandhādivasena saṅgahādivasena samayavimuttādivasena ṭhapanādivasena kusalamūlādivasena tikappaṭṭhānādivasena ca nānappakārāti nānānayā. Tehi nipuṇaṃ saṇhaṃ sukhumanti nānānayanipuṇaṃ. Āsayova ajjhāsayo, te ca sassatādibhedena, tattha ca apparajakkhatādibhedena aneke, attajjhāsayādayo eva vā samuṭṭhānaṃ uppattihetu etassāti anekajjhāsayasamuṭṭhānaṃ. Atthabyañjanasampannanti atthabyañjanaparipuṇṇaṃ upanetabbābhāvato, saṅkāsanapakāsana-vivaraṇa-vibhajana-uttānīkaraṇa-paññattivasena chahi atthapadehi, akkhara-padabyañjanākāraniruttiniddesavasena chahi byañjanapadehi ca samannāgatanti vā attho daṭṭhabbo.

    विविधपाटिहारियन्ति एत्थ पाटिहारियपदस्स वचनत्थं (उदा॰ अट्ठ॰ १; इतिवु॰ अट्ठ॰ निदानवण्णना; सं॰ नि॰ टी॰ १.१.१ देवतासंयुत्त) ‘‘पटिपक्खहरणतो, रागादिकिलेसापनयनतो च पाटिहारिय’’न्ति वदन्ति, भगवतो पन पटिपक्खा रागादयो न सन्ति, ये हरितब्बा। पुथुज्‍जनानम्पि विगतूपक्‍किलेसे अट्ठगुणसमन्‍नागते चित्ते हतपटिपक्खे इद्धिविधं पवत्तति, तस्मा तत्थ पवत्तवोहारेन च न सक्‍का इध ‘‘पाटिहारिय’’न्ति वत्तुं। सचे पन महाकारुणिकस्स भगवतो वेनेय्यगता च किलेसा पटिपक्खा, तेसं हरणतो ‘‘पाटिहारिय’’न्ति वुत्तं, एवं सति युत्तमेतं। अथ वा भगवतो च सासनस्स च पटिपक्खा तित्थिया, तेसं हरणतो पाटिहारियं। ते हि दिट्ठिहरणवसेन दिट्ठिपकासने असमत्थभावेन च इद्धिआदेसनानुसासनीहि हरिता अपनीता होन्तीति । ‘‘पटी’’ति वा अयं सद्दो ‘‘पच्छा’’ति एतस्स अत्थं बोधेति ‘‘तस्मिं पटिपविट्ठम्हि, अञ्‍ञो आगञ्छि ब्राह्मणो’’तिआदीसु (सु॰ नि॰ ९८५; चूळनि॰ ४) विय, तस्मा समाहिते चित्ते विगतूपक्‍किलेसे च कतकिच्‍चेन पच्छा हरितब्बं पवत्तेतब्बन्ति पाटिहारियं, अत्तनो वा उपक्‍किलेसेसु चतुत्थज्झानमग्गेहि हरितेसु पच्छा हरणं पाटिहारियं, इद्धिआदेसनानुसासनियो च विगतूपक्‍किलेसेन कतकिच्‍चेन च सत्तहितत्थं पुन पवत्तेतब्बा, हरितेसु च अत्तनो उपक्‍किलेसेसु परसत्तानं उपकिलेसहरणानि होन्तीति पाटिहारियानि भवन्ति। पाटिहारियमेव पाटिहारियं, पाटिहारिये वा इद्धिआदेसनानुसासनिसमुदाये भवं एकमेकं पाटिहारियन्ति वुच्‍चति। पाटिहारियं वा चतुत्थज्झानं मग्गो च पटिपक्खहरणतो, तत्थ जातं, तस्मिं वा निमित्तभूते, ततो वा आगतन्ति पाटिहारियं। तस्स पन इद्धिआदिभेदेन विसयभेदेन च बहुविधस्स भगवतो देसनायं लब्भमानत्ता आह ‘‘विविधपाटिहारिय’’न्ति।

    Vividhapāṭihāriyanti ettha pāṭihāriyapadassa vacanatthaṃ (udā. aṭṭha. 1; itivu. aṭṭha. nidānavaṇṇanā; saṃ. ni. ṭī. 1.1.1 devatāsaṃyutta) ‘‘paṭipakkhaharaṇato, rāgādikilesāpanayanato ca pāṭihāriya’’nti vadanti, bhagavato pana paṭipakkhā rāgādayo na santi, ye haritabbā. Puthujjanānampi vigatūpakkilese aṭṭhaguṇasamannāgate citte hatapaṭipakkhe iddhividhaṃ pavattati, tasmā tattha pavattavohārena ca na sakkā idha ‘‘pāṭihāriya’’nti vattuṃ. Sace pana mahākāruṇikassa bhagavato veneyyagatā ca kilesā paṭipakkhā, tesaṃ haraṇato ‘‘pāṭihāriya’’nti vuttaṃ, evaṃ sati yuttametaṃ. Atha vā bhagavato ca sāsanassa ca paṭipakkhā titthiyā, tesaṃ haraṇato pāṭihāriyaṃ. Te hi diṭṭhiharaṇavasena diṭṭhipakāsane asamatthabhāvena ca iddhiādesanānusāsanīhi haritā apanītā hontīti . ‘‘Paṭī’’ti vā ayaṃ saddo ‘‘pacchā’’ti etassa atthaṃ bodheti ‘‘tasmiṃ paṭipaviṭṭhamhi, añño āgañchi brāhmaṇo’’tiādīsu (su. ni. 985; cūḷani. 4) viya, tasmā samāhite citte vigatūpakkilese ca katakiccena pacchā haritabbaṃ pavattetabbanti pāṭihāriyaṃ, attano vā upakkilesesu catutthajjhānamaggehi haritesu pacchā haraṇaṃ pāṭihāriyaṃ, iddhiādesanānusāsaniyo ca vigatūpakkilesena katakiccena ca sattahitatthaṃ puna pavattetabbā, haritesu ca attano upakkilesesu parasattānaṃ upakilesaharaṇāni hontīti pāṭihāriyāni bhavanti. Pāṭihāriyameva pāṭihāriyaṃ, pāṭihāriye vā iddhiādesanānusāsanisamudāye bhavaṃ ekamekaṃ pāṭihāriyanti vuccati. Pāṭihāriyaṃ vā catutthajjhānaṃ maggo ca paṭipakkhaharaṇato, tattha jātaṃ, tasmiṃ vā nimittabhūte, tato vā āgatanti pāṭihāriyaṃ. Tassa pana iddhiādibhedena visayabhedena ca bahuvidhassa bhagavato desanāyaṃ labbhamānattā āha ‘‘vividhapāṭihāriya’’nti.

    न अञ्‍ञथाति भगवतो सम्मुखा सुताकारतो न अञ्‍ञथाति अत्थो, न पन भगवतो देसिताकारतो। अचिन्तेय्यानुभावा हि भगवतो देसना। एवञ्‍च कत्वा ‘‘सब्बप्पकारेन को समत्थो विञ्‍ञातु’’न्ति इदं वचनं समत्थितं भवति, धारणबलदस्सनञ्‍च न विरुज्झति सुताकाराविरज्झनस्स अधिप्पेतत्ता। न हेत्थ अत्थन्तरतापरिहारो द्विन्‍नम्पि अत्थानं एकविसयत्ता। इतरथा थेरो भगवतो देसनाय सब्बथा पटिग्गहणे समत्थो असमत्थो चाति आपज्‍जेय्याति।

    Na aññathāti bhagavato sammukhā sutākārato na aññathāti attho, na pana bhagavato desitākārato. Acinteyyānubhāvā hi bhagavato desanā. Evañca katvā ‘‘sabbappakārena ko samattho viññātu’’nti idaṃ vacanaṃ samatthitaṃ bhavati, dhāraṇabaladassanañca na virujjhati sutākārāvirajjhanassa adhippetattā. Na hettha atthantaratāparihāro dvinnampi atthānaṃ ekavisayattā. Itarathā thero bhagavato desanāya sabbathā paṭiggahaṇe samattho asamattho cāti āpajjeyyāti.

    ‘‘यो परो न होति, सो अत्ता’’ति एवं वुत्ताय नियकज्झत्तसङ्खाताय ससन्ततिया वत्तनतो तिविधोपि मे-सद्दो किञ्‍चापि एकस्मिंयेव अत्थे दिस्सति, करणसम्पदानसामिनिद्देसवसेन पन विज्‍जमानं भेदं सन्धायाह ‘‘मे-सद्दो तीसु अत्थेसु दिस्सती’’ति।

    ‘‘Yo paro na hoti, so attā’’ti evaṃ vuttāya niyakajjhattasaṅkhātāya sasantatiyā vattanato tividhopi me-saddo kiñcāpi ekasmiṃyeva atthe dissati, karaṇasampadānasāminiddesavasena pana vijjamānaṃ bhedaṃ sandhāyāha ‘‘me-saddo tīsu atthesu dissatī’’ti.

    किञ्‍चापि उपसग्गो किरियं विसेसेति, जोतकभावतो पन सतिपि तस्मिं सुतसद्दो एव तं तमत्थं वदतीति अनुपसग्गस्स सुतसद्दस्स अत्थुद्धारे सउपसग्गस्स गहणं न विरुज्झतीति दस्सेन्तो ‘‘सउपसग्गो च अनुपसग्गो चा’’तिआदिमाह। अस्साति सुतसद्दस्स। कम्मभावसाधनानि इध सुतसद्दे सम्भवन्तीति वुत्तं ‘‘उपधारितन्ति वा उपधारणन्ति वा अत्थो’’ति। मयाति अत्थे सतीति यदा मे-सद्दस्स कत्तुवसेन करणनिद्देसो, तदाति अत्थो। ममाति अत्थे सतीति यदा सम्बन्धवसेन सामिनिद्देसो, तदा।

    Kiñcāpi upasaggo kiriyaṃ viseseti, jotakabhāvato pana satipi tasmiṃ sutasaddo eva taṃ tamatthaṃ vadatīti anupasaggassa sutasaddassa atthuddhāre saupasaggassa gahaṇaṃ na virujjhatīti dassento ‘‘saupasaggo ca anupasaggo cā’’tiādimāha. Assāti sutasaddassa. Kammabhāvasādhanāni idha sutasadde sambhavantīti vuttaṃ ‘‘upadhāritanti vā upadhāraṇanti vā attho’’ti. Mayāti atthe satīti yadā me-saddassa kattuvasena karaṇaniddeso, tadāti attho. Mamāti atthe satīti yadā sambandhavasena sāminiddeso, tadā.

    सुत-सद्दसन्‍निधाने पयुत्तेन एवं-सद्देन सवनकिरियाजोतकेन भवितब्बन्ति वुत्तं ‘‘एवन्ति सोतविञ्‍ञाणादिविञ्‍ञाणकिच्‍चनिदस्सन’’न्ति। आदि-सद्देन सम्पटिच्छनादीनं पञ्‍चद्वारिकविञ्‍ञाणानं तदभिनीहटानञ्‍च मनोद्वारिकविञ्‍ञाणानं गहणं वेदितब्बं। सब्बेसम्पि वाक्यानं एव-कारत्थसहितत्ता ‘‘सुत’’न्ति एतस्स सुतमेवाति अयमत्थो लब्भतीति आह ‘‘अस्सवनभावपटिक्खेपतो’’ति। एतेन अवधारणेन निरासङ्कतं दस्सेति। यथा च सुतं सुतमेवाति नियमेतब्बं, तं सम्मा सुतं होतीति आह ‘‘अनूनानधिकाविपरीतग्गहणनिदस्सन’’न्ति। अथ वा सद्दन्तरत्थापोहनवसेन सद्दो अत्थं वदतीति सुतन्ति असुतं न होतीति अयमेतस्स अत्थोति वुत्तं ‘‘अस्सवनभावपटिक्खेपतो’’ति । इमिना दिट्ठादिविनिवत्तनं करोति। इदं वुत्तं होति ‘‘न इदं मया दिट्ठं, न सयम्भुञाणेन सच्छिकतं, अथ खो सुतं, तञ्‍च खो सम्मदेवा’’ति। तेनेवाह – ‘‘अनूनानधिकाविपरीतग्गहणनिदस्सन’’न्ति। अवधारणत्थे वा एवं-सद्दे अयमत्थयोजना करीयतीति तदपेक्खस्स सुत-सद्दस्स अयमत्थो वुत्तो ‘‘अस्सवनभावपटिक्खेपतो’’ति। तेनेवाह ‘‘अनूनानधिकाविपरीतग्गहणनिदस्सन’’न्ति। सवनसद्दो चेत्थ कम्मत्थो वेदितब्बो ‘‘सुय्यती’’ति।

    Suta-saddasannidhāne payuttena evaṃ-saddena savanakiriyājotakena bhavitabbanti vuttaṃ ‘‘evanti sotaviññāṇādiviññāṇakiccanidassana’’nti. Ādi-saddena sampaṭicchanādīnaṃ pañcadvārikaviññāṇānaṃ tadabhinīhaṭānañca manodvārikaviññāṇānaṃ gahaṇaṃ veditabbaṃ. Sabbesampi vākyānaṃ eva-kāratthasahitattā ‘‘suta’’nti etassa sutamevāti ayamattho labbhatīti āha ‘‘assavanabhāvapaṭikkhepato’’ti. Etena avadhāraṇena nirāsaṅkataṃ dasseti. Yathā ca sutaṃ sutamevāti niyametabbaṃ, taṃ sammā sutaṃ hotīti āha ‘‘anūnānadhikāviparītaggahaṇanidassana’’nti. Atha vā saddantaratthāpohanavasena saddo atthaṃ vadatīti sutanti asutaṃ na hotīti ayametassa atthoti vuttaṃ ‘‘assavanabhāvapaṭikkhepato’’ti . Iminā diṭṭhādivinivattanaṃ karoti. Idaṃ vuttaṃ hoti ‘‘na idaṃ mayā diṭṭhaṃ, na sayambhuñāṇena sacchikataṃ, atha kho sutaṃ, tañca kho sammadevā’’ti. Tenevāha – ‘‘anūnānadhikāviparītaggahaṇanidassana’’nti. Avadhāraṇatthe vā evaṃ-sadde ayamatthayojanā karīyatīti tadapekkhassa suta-saddassa ayamattho vutto ‘‘assavanabhāvapaṭikkhepato’’ti. Tenevāha ‘‘anūnānadhikāviparītaggahaṇanidassana’’nti. Savanasaddo cettha kammattho veditabbo ‘‘suyyatī’’ti.

    एवं सवनहेतुसुणन्तपुग्गलसवनविसेसवसेन पदत्तयस्स एकेन पकारेन अत्थयोजनं दस्सेत्वा इदानि पकारन्तरेहिपि तं दस्सेतुं ‘‘तथा एव’’न्तिआदि वुत्तं। तत्थ तस्साति या सा भगवतो सम्मुखा धम्मस्सवनाकारेन पवत्ता मनोद्वारविञ्‍ञाणवीथि, तस्सा। सा हि नानप्पकारेन आरम्मणे पवत्तितुं समत्था। तथा च वुत्तं ‘‘सोतद्वारानुसारेना’’ति। नानप्पकारेनाति वक्खमानानं अनेकविहितानं ब्यञ्‍जनत्थग्गहणानं नानाकारेन। एतेन इमिस्सा योजनाय आकारत्थो एवं-सद्दो गहितोति दीपेति। पवत्तिभावप्पकासनन्ति पवत्तिया अत्थिभावप्पकासनं। सुतन्ति धम्मप्पकासनन्ति यस्मिं आरम्मणे वुत्तप्पकारा विञ्‍ञाणवीथि नानप्पकारेन पवत्ता, तस्स धम्मत्ता वुत्तं, न सुतसद्दस्स धम्मत्थत्ता। वुत्तस्सेवत्थस्स पाकटीकरणं ‘‘अयञ्हेत्था’’तिआदि। तत्थ विञ्‍ञाणवीथियाति करणत्थे करणवचनं। मयाति कत्तुअत्थे।

    Evaṃ savanahetusuṇantapuggalasavanavisesavasena padattayassa ekena pakārena atthayojanaṃ dassetvā idāni pakārantarehipi taṃ dassetuṃ ‘‘tathā eva’’ntiādi vuttaṃ. Tattha tassāti yā sā bhagavato sammukhā dhammassavanākārena pavattā manodvāraviññāṇavīthi, tassā. Sā hi nānappakārena ārammaṇe pavattituṃ samatthā. Tathā ca vuttaṃ ‘‘sotadvārānusārenā’’ti. Nānappakārenāti vakkhamānānaṃ anekavihitānaṃ byañjanatthaggahaṇānaṃ nānākārena. Etena imissā yojanāya ākārattho evaṃ-saddo gahitoti dīpeti. Pavattibhāvappakāsananti pavattiyā atthibhāvappakāsanaṃ. Sutanti dhammappakāsananti yasmiṃ ārammaṇe vuttappakārā viññāṇavīthi nānappakārena pavattā, tassa dhammattā vuttaṃ, na sutasaddassa dhammatthattā. Vuttassevatthassa pākaṭīkaraṇaṃ ‘‘ayañhetthā’’tiādi. Tattha viññāṇavīthiyāti karaṇatthe karaṇavacanaṃ. Mayāti kattuatthe.

    एवन्ति निद्दिसितब्बप्पकासनन्ति निदस्सनत्थं एवं-सद्दं गहेत्वा वुत्तं निदस्सेतब्बस्स निद्दिसितब्बत्ताभावाभावतो। तेन एवं-सद्देन सकलम्पि सुत्तं पच्‍चामट्ठन्ति दस्सेति। सुत-सद्दस्स किरियासद्दत्ता सवनकिरियाय च साधारणविञ्‍ञाणपबन्धपटिबद्धत्ता तत्थ च पुग्गलवोहारोति वुत्तं ‘‘सुतन्ति पुग्गलकिच्‍चप्पकासन’’न्ति। न हि पुग्गलवोहाररहिते धम्मपबन्धे सवनकिरिया लब्भतीति।

    Evanti niddisitabbappakāsananti nidassanatthaṃ evaṃ-saddaṃ gahetvā vuttaṃ nidassetabbassa niddisitabbattābhāvābhāvato. Tena evaṃ-saddena sakalampi suttaṃ paccāmaṭṭhanti dasseti. Suta-saddassa kiriyāsaddattā savanakiriyāya ca sādhāraṇaviññāṇapabandhapaṭibaddhattā tattha ca puggalavohāroti vuttaṃ ‘‘sutanti puggalakiccappakāsana’’nti. Na hi puggalavohārarahite dhammapabandhe savanakiriyā labbhatīti.

    यस्स चित्तसन्तानस्सातिआदिपि आकारत्थमेव एवं-सद्दं गहेत्वा पुरिमयोजनाय अञ्‍ञथा अत्थयोजनं दस्सेतुं वुत्तं। तत्थ आकारपञ्‍ञत्तीति उपादापञ्‍ञत्ति एव धम्मानं पवत्तिआकारूपादानवसेन तथा वुत्ता। सुतन्ति विसयनिद्देसोति सोतब्बभूतो धम्मो सवनकिरियाकत्तुपुग्गलस्स सवनकिरियावसेन पवत्तिट्ठानन्ति कत्वा वुत्तं। चित्तसन्तानविनिमुत्तस्स परमत्थतो कस्सचि कत्तु अभावेपि सद्दवोहारेन बुद्धिपरिकप्पितभेदवचनिच्छाय चित्तसन्तानतो अञ्‍ञं विय तंसमङ्गिं कत्वा वुत्तं ‘‘चित्तसन्तानेन तंसमङ्गिनो’’ति। सवनकिरियाविसयोपि सोतब्बधम्मो सवनकिरियावसेन पवत्तचित्तसन्तानस्स इध परमत्थतो कत्तुभावतो, सवनवसेन चित्तप्पवत्तिया एव वा सवनकिरियाभावतो तंकिरियाकत्तु च विसयो होतीति वुत्तं ‘‘तंसमङ्गिनो कत्तुविसये’’ति। सुताकारस्स च थेरस्स सम्मानिच्छितभावतो आह ‘‘गहणसन्‍निट्ठान’’न्ति। एतेन वा अवधारणत्थं एवं-सद्दं गहेत्वा अयमत्थयोजना कताति दट्ठब्बं।

    Yassa cittasantānassātiādipi ākāratthameva evaṃ-saddaṃ gahetvā purimayojanāya aññathā atthayojanaṃ dassetuṃ vuttaṃ. Tattha ākārapaññattīti upādāpaññatti eva dhammānaṃ pavattiākārūpādānavasena tathā vuttā. Sutanti visayaniddesoti sotabbabhūto dhammo savanakiriyākattupuggalassa savanakiriyāvasena pavattiṭṭhānanti katvā vuttaṃ. Cittasantānavinimuttassa paramatthato kassaci kattu abhāvepi saddavohārena buddhiparikappitabhedavacanicchāya cittasantānato aññaṃ viya taṃsamaṅgiṃ katvā vuttaṃ ‘‘cittasantānenataṃsamaṅgino’’ti. Savanakiriyāvisayopi sotabbadhammo savanakiriyāvasena pavattacittasantānassa idha paramatthato kattubhāvato, savanavasena cittappavattiyā eva vā savanakiriyābhāvato taṃkiriyākattu ca visayo hotīti vuttaṃ ‘‘taṃsamaṅgino kattuvisaye’’ti. Sutākārassa ca therassa sammānicchitabhāvato āha ‘‘gahaṇasanniṭṭhāna’’nti. Etena vā avadhāraṇatthaṃ evaṃ-saddaṃ gahetvā ayamatthayojanā katāti daṭṭhabbaṃ.

    पुब्बे सुतानं नानाविहितानं सुत्तसङ्खातानं अत्थब्यञ्‍जनानं उपधारितरूपस्स आकारस्स निदस्सनस्स, अवधारणस्स वा पकासनसभावो एवं-सद्दोति तदाकारादिउपधारणस्स पुग्गलपञ्‍ञत्तिया उपादानभूतधम्मपबन्धब्यापारताय वुत्तं – ‘‘एवन्ति पुग्गलकिच्‍चनिद्देसो’’ति। सवनकिरिया पन पुग्गलवादिनोपि विञ्‍ञाणनिरपेक्खा नत्थीति विसेसतो विञ्‍ञाणब्यापारोति आह ‘‘सुतन्ति विञ्‍ञाणकिच्‍चनिद्देसो’’ति। ‘‘मे’’ति सद्दप्पवत्तिया एकन्तेनेव सत्तविसयत्ता विञ्‍ञाणकिच्‍चस्स च तत्थेव समोदहितब्बतो ‘‘मेति उभयकिच्‍चयुत्तपुग्गलनिद्देसो’’ति वुत्तं। अविज्‍जमानपञ्‍ञत्तिविज्‍जमानपञ्‍ञत्तिसभावा यथाक्‍कमं एवं-सद्द – सुत-सद्दानं अत्थाति ते तथारूप-पञ्‍ञत्ति-उपादानभूत-धम्मपबन्धब्यापारभावेन दस्सेन्तो आह – ‘‘एवन्ति पुग्गलकिच्‍चनिद्देसो, सुतन्ति विञ्‍ञाणकिच्‍चनिद्देसो’’ति। एत्थ च करणकिरियाकत्तुकम्मविसेसप्पकासनवसेन पुग्गलब्यापारविसयपुग्गलब्यापारनिदस्सनवसेन गहणाकारगाहकतब्बिसयविसेसनिद्देसवसेन कत्तुकरणब्यापारकत्तुनिद्देसवसेन च दुतियादयो चतस्सो अत्थयोजना दस्सिताति दट्ठब्बं।

    Pubbe sutānaṃ nānāvihitānaṃ suttasaṅkhātānaṃ atthabyañjanānaṃ upadhāritarūpassa ākārassa nidassanassa, avadhāraṇassa vā pakāsanasabhāvo evaṃ-saddoti tadākārādiupadhāraṇassa puggalapaññattiyā upādānabhūtadhammapabandhabyāpāratāya vuttaṃ – ‘‘evanti puggalakiccaniddeso’’ti. Savanakiriyā pana puggalavādinopi viññāṇanirapekkhā natthīti visesato viññāṇabyāpāroti āha ‘‘sutanti viññāṇakiccaniddeso’’ti. ‘‘Me’’ti saddappavattiyā ekanteneva sattavisayattā viññāṇakiccassa ca tattheva samodahitabbato ‘‘meti ubhayakiccayuttapuggalaniddeso’’ti vuttaṃ. Avijjamānapaññattivijjamānapaññattisabhāvā yathākkamaṃ evaṃ-sadda – suta-saddānaṃ atthāti te tathārūpa-paññatti-upādānabhūta-dhammapabandhabyāpārabhāvena dassento āha – ‘‘evanti puggalakiccaniddeso, sutanti viññāṇakiccaniddeso’’ti. Ettha ca karaṇakiriyākattukammavisesappakāsanavasena puggalabyāpāravisayapuggalabyāpāranidassanavasena gahaṇākāragāhakatabbisayavisesaniddesavasena kattukaraṇabyāpārakattuniddesavasena ca dutiyādayo catasso atthayojanā dassitāti daṭṭhabbaṃ.

    सब्बस्सपि सद्दाधिगमनीयस्स अत्थस्स पञ्‍ञत्तिमुखेनेव पटिपज्‍जितब्बत्ता सब्बपञ्‍ञत्तीनञ्‍च विज्‍जमानादिवसेन छसु पञ्‍ञत्तिभेदेसु अन्तोगधत्ता तेसु ‘‘एव’’न्तिआदीनं पञ्‍ञत्तीनं सरूपं निद्धारेन्तो आह – ‘‘एवन्ति च मेति चा’’तिआदि। तत्थ ‘‘एव’’न्ति च ‘‘मे’’ति च वुच्‍चमानस्सत्थस्स आकारादिनो धम्मानं असल्‍लक्खणभावतो अविज्‍जमानपञ्‍ञत्तिभावोति आह – ‘‘सच्‍चिकट्ठपरमत्थवसेन अविज्‍जमानपञ्‍ञत्ती’’ति। तत्थ सच्‍चिकट्ठपरमत्थवसेनाति भूतत्थउत्तमत्थवसेन। इदं वुत्तं होति – यो मायामरीचिआदयो विय अभूतत्थो, अनुस्सवादीहि गहेतब्बो विय अनुत्तमत्थो च न होति, सो रूपसद्दादिसभावो, रुप्पनानुभवनादिसभावो वा अत्थो सच्‍चिकट्ठो परमत्थो चाति वुच्‍चति, न तथा ‘‘एवं मे’’ति पदानं अत्थोति। एतमेवत्थं पाकटतरं कातुं ‘‘किञ्हेत्थ त’’न्तिआदि वुत्तं। सुतन्ति पन सद्दायतनं सन्धायाह ‘‘विज्‍जमानपञ्‍ञत्ती’’ति। तेनेव हि ‘‘यञ्हि तं एत्थ सोतेन उपलद्ध’’न्ति वुत्तं, ‘‘सोतद्वारानुसारेन उपलद्ध’’न्ति पन वुत्ते अत्थब्यञ्‍जनादिसब्बं लब्भति।

    Sabbassapi saddādhigamanīyassa atthassa paññattimukheneva paṭipajjitabbattā sabbapaññattīnañca vijjamānādivasena chasu paññattibhedesu antogadhattā tesu ‘‘eva’’ntiādīnaṃ paññattīnaṃ sarūpaṃ niddhārento āha – ‘‘evanti ca meti cā’’tiādi. Tattha ‘‘eva’’nti ca ‘‘me’’ti ca vuccamānassatthassa ākārādino dhammānaṃ asallakkhaṇabhāvato avijjamānapaññattibhāvoti āha – ‘‘saccikaṭṭhaparamatthavasena avijjamānapaññattī’’ti. Tattha saccikaṭṭhaparamatthavasenāti bhūtatthauttamatthavasena. Idaṃ vuttaṃ hoti – yo māyāmarīciādayo viya abhūtattho, anussavādīhi gahetabbo viya anuttamattho ca na hoti, so rūpasaddādisabhāvo, ruppanānubhavanādisabhāvo vā attho saccikaṭṭho paramattho cāti vuccati, na tathā ‘‘evaṃ me’’ti padānaṃ atthoti. Etamevatthaṃ pākaṭataraṃ kātuṃ ‘‘kiñhettha ta’’ntiādi vuttaṃ. Sutanti pana saddāyatanaṃ sandhāyāha ‘‘vijjamānapaññattī’’ti. Teneva hi ‘‘yañhi taṃ ettha sotena upaladdha’’nti vuttaṃ, ‘‘sotadvārānusārena upaladdha’’nti pana vutte atthabyañjanādisabbaṃ labbhati.

    तं तं उपादाय वत्तब्बतोति सोतपथमागते धम्मे उपादाय तेसं उपधारिताकारादिनो पच्‍चामसनवसेन ‘‘एव’’न्ति, ससन्ततिपरियापन्‍ने खन्धे उपादाय ‘‘मे’’ति वत्तब्बत्ताति अत्थो। दिट्ठादिसभावरहिते सद्दायतने पवत्तमानोपि सुतवोहारो ‘‘दुतियं ततिय’’न्तिआदिको विय पठमादीनि दिट्ठमुतविञ्‍ञाते अपेक्खित्वाव पवत्तोति आह ‘‘दिट्ठादीनि उपनिधाय वत्तब्बतो’’ति असुतं न होतीति हि सुतन्ति पकासितोयमत्थोति। अत्तना पटिविद्धा सुत्तस्स पकारविसेसा ‘‘एव’’न्ति थेरेन पच्‍चामट्ठाति आह ‘‘असम्मोहं दीपेती’’ति। नानप्पकारपटिवेधसमत्थो होतीति एतेन वक्खमानस्स सुत्तस्स नानप्पकारतं दुप्पटिविज्झतञ्‍च दस्सेति। सुतस्स असम्मोसं दीपेतीति सुताकारस्स याथावतो दस्सियमानत्ता वुत्तं। असम्मोहेनाति सम्मोहाभावेन, पञ्‍ञाय एव वा सवनकालसम्भूताय तदुत्तरकालपञ्‍ञासिद्धि। एवं असम्मोसेनाति एत्थापि वत्तब्बं। ब्यञ्‍जनानं पटिविज्झितब्बो आकारो नातिगम्भीरो, यथासुतधारणमेव तत्थ करणीयन्ति सतिया ब्यापारो अधिको, पञ्‍ञा तत्थ गुणीभूताति वुत्तं ‘‘पञ्‍ञापुब्बङ्गमाया’’तिआदि ‘‘पञ्‍ञाय पुब्बङ्गमा’’ति कत्वा। पुब्बङ्गमता चेत्थ पधानता ‘‘मनोपुब्बङ्गमा’’तिआदीसु (ध॰ प॰ १, २) विय। पुब्बङ्गमताय वा चक्खुविञ्‍ञाणादीसु आवज्‍जनादीनं विय अप्पधानत्ते पञ्‍ञा पुब्बङ्गमा एतिस्साति अयम्पि अत्थो युज्‍जति। एवं सतिपुब्बङ्गमायाति एत्थापि वुत्तनयानुसारेन यथासम्भवमत्थो वेदितब्बो। अत्थब्यञ्‍जनसम्पन्‍नस्साति अत्थब्यञ्‍जनपरिपुण्णस्स, सङ्कासनपकासनविवरणविभजनउत्तानीकरणपञ्‍ञत्तिवसेन छहि अत्थपदेहि, अक्खरपदब्यञ्‍जनाकारनिरुत्तिनिद्देसवसेन छहि ब्यञ्‍जनपदेहि च समन्‍नागतस्साति वा अत्थो दट्ठब्बो।

    Taṃtaṃ upādāya vattabbatoti sotapathamāgate dhamme upādāya tesaṃ upadhāritākārādino paccāmasanavasena ‘‘eva’’nti, sasantatipariyāpanne khandhe upādāya ‘‘me’’ti vattabbattāti attho. Diṭṭhādisabhāvarahite saddāyatane pavattamānopi sutavohāro ‘‘dutiyaṃ tatiya’’ntiādiko viya paṭhamādīni diṭṭhamutaviññāte apekkhitvāva pavattoti āha ‘‘diṭṭhādīni upanidhāya vattabbato’’ti asutaṃ na hotīti hi sutanti pakāsitoyamatthoti. Attanā paṭividdhā suttassa pakāravisesā ‘‘eva’’nti therena paccāmaṭṭhāti āha ‘‘asammohaṃ dīpetī’’ti. Nānappakārapaṭivedhasamattho hotīti etena vakkhamānassa suttassa nānappakārataṃ duppaṭivijjhatañca dasseti. Sutassa asammosaṃ dīpetīti sutākārassa yāthāvato dassiyamānattā vuttaṃ. Asammohenāti sammohābhāvena, paññāya eva vā savanakālasambhūtāya taduttarakālapaññāsiddhi. Evaṃ asammosenāti etthāpi vattabbaṃ. Byañjanānaṃ paṭivijjhitabbo ākāro nātigambhīro, yathāsutadhāraṇameva tattha karaṇīyanti satiyā byāpāro adhiko, paññā tattha guṇībhūtāti vuttaṃ ‘‘paññāpubbaṅgamāyā’’tiādi ‘‘paññāya pubbaṅgamā’’ti katvā. Pubbaṅgamatā cettha padhānatā ‘‘manopubbaṅgamā’’tiādīsu (dha. pa. 1, 2) viya. Pubbaṅgamatāya vā cakkhuviññāṇādīsu āvajjanādīnaṃ viya appadhānatte paññā pubbaṅgamā etissāti ayampi attho yujjati. Evaṃ satipubbaṅgamāyāti etthāpi vuttanayānusārena yathāsambhavamattho veditabbo. Atthabyañjanasampannassāti atthabyañjanaparipuṇṇassa, saṅkāsanapakāsanavivaraṇavibhajanauttānīkaraṇapaññattivasena chahi atthapadehi, akkharapadabyañjanākāraniruttiniddesavasena chahi byañjanapadehi ca samannāgatassāti vā attho daṭṭhabbo.

    योनिसोमनसिकारं दीपेति एवं-सद्देन वुच्‍चमानानं आकारनिदस्सनावधारणत्थानं अविपरीतसद्धम्मविसयत्ताति अधिप्पायो। अविक्खेपं दीपेतीति ‘‘मूलपरियायं कत्थ भासित’’न्तिआदिपुच्छावसेन पकरणप्पत्तस्स वक्खमानस्स सुत्तस्स सवनं समाधानमन्तरेन न सम्भवतीति कत्वा वुत्तं। विक्खित्तचित्तस्सातिआदि तस्सेवत्थस्स समत्थनवसेन वुत्तं। सब्बसम्पत्तियाति अत्थब्यञ्‍जनदेसकपयोजनादिसम्पत्तिया। अविपरीतसद्धम्मविसयेहि विय आकारनिदस्सनावधारणत्थेहि योनिसोमनसिकारस्स, सद्धम्मस्सवनेन विय च अविक्खेपस्स यथा योनिसोमनसिकारेन फलभूतेन अत्तसम्मापणिधिपुब्बेकतपुञ्‍ञतानं सिद्धि वुत्ता तदविनाभावतो, एवं अविक्खेपेन फलभूतेन कारणभूतानं सद्धम्मस्सवनसप्पुरिसूपनिस्सयानं सिद्धि दस्सेतब्बा सिया अस्सुतवतो सप्पुरिसूपनिस्सयरहितस्स च तदभावतो। न हि विक्खित्तचित्तोतिआदिना समत्थनवचनेन पन अविक्खेपेन कारणभूतेन सप्पुरिसूपनिस्सयेन च फलभूतस्स सद्धम्मस्सवनस्स सिद्धि दस्सिता। अयं पनेत्थ अधिप्पायो युत्तो सिया – सद्धम्मस्सवनसप्पुरिसूपनिस्सया न एकन्तेन अविक्खेपस्स कारणं बाहिरङ्गत्ता, अविक्खेपो पन सप्पुरिसूपनिस्सयो विय सद्धम्मस्सवनस्स एकन्तकारणन्ति। एवम्पि अविक्खेपेन सप्पुरिसूपनिस्सयसिद्धिजोतना न समत्थिताव, नो न समत्थिता विक्खित्तचित्तानं सप्पुरिसपयिरुपासनाभावस्स अत्थसिद्धत्ता। एत्थ च पुरिमं फलेन कारणस्स सिद्धिदस्सनं नदीपूरेन विय उपरि वुट्ठिसब्भावस्स, दुतियं कारणेन फलस्स सिद्धिदस्सनं दट्ठब्बं एकन्तवस्सिना विय मेघवुट्ठानेन वुट्ठिप्पवत्तिया।

    Yonisomanasikāraṃ dīpeti evaṃ-saddena vuccamānānaṃ ākāranidassanāvadhāraṇatthānaṃ aviparītasaddhammavisayattāti adhippāyo. Avikkhepaṃ dīpetīti ‘‘mūlapariyāyaṃ kattha bhāsita’’ntiādipucchāvasena pakaraṇappattassa vakkhamānassa suttassa savanaṃ samādhānamantarena na sambhavatīti katvā vuttaṃ. Vikkhittacittassātiādi tassevatthassa samatthanavasena vuttaṃ. Sabbasampattiyāti atthabyañjanadesakapayojanādisampattiyā. Aviparītasaddhammavisayehi viya ākāranidassanāvadhāraṇatthehi yonisomanasikārassa, saddhammassavanena viya ca avikkhepassa yathā yonisomanasikārena phalabhūtena attasammāpaṇidhipubbekatapuññatānaṃ siddhi vuttā tadavinābhāvato, evaṃ avikkhepena phalabhūtena kāraṇabhūtānaṃ saddhammassavanasappurisūpanissayānaṃ siddhi dassetabbā siyā assutavato sappurisūpanissayarahitassa ca tadabhāvato. Na hi vikkhittacittotiādinā samatthanavacanena pana avikkhepena kāraṇabhūtena sappurisūpanissayena ca phalabhūtassa saddhammassavanassa siddhi dassitā. Ayaṃ panettha adhippāyo yutto siyā – saddhammassavanasappurisūpanissayā na ekantena avikkhepassa kāraṇaṃ bāhiraṅgattā, avikkhepo pana sappurisūpanissayo viya saddhammassavanassa ekantakāraṇanti. Evampi avikkhepena sappurisūpanissayasiddhijotanā na samatthitāva, no na samatthitā vikkhittacittānaṃ sappurisapayirupāsanābhāvassa atthasiddhattā. Ettha ca purimaṃ phalena kāraṇassa siddhidassanaṃ nadīpūrena viya upari vuṭṭhisabbhāvassa, dutiyaṃ kāraṇena phalassa siddhidassanaṃ daṭṭhabbaṃ ekantavassinā viya meghavuṭṭhānena vuṭṭhippavattiyā.

    भगवतो वचनस्स अत्थब्यञ्‍जनपभेदपरिच्छेदवसेन सकलसासनसम्पत्तिओगाहनाकारो निरवसेसपरहितपारिपूरिकारणन्ति वुत्तं ‘‘एवं भद्दको आकारो’’ति। यस्मा न होतीति सम्बन्धो। पच्छिमचक्‍कद्वयसम्पत्तिन्ति अत्तसम्मापणिधिपुब्बेकतपुञ्‍ञतासङ्खातं गुणद्वयं। अपरापरवुत्तिया चेत्थ चक्‍कभावो, चरन्ति एतेहि सत्ता सम्पत्तिभवेसूति वा। ये सन्धाय वुत्तं ‘‘चत्तारिमानि, भिक्खवे, चक्‍कानि, येहि समन्‍नागतानं देवमनुस्सानं चतुचक्‍कं वत्तती’’तिआदि (अ॰ नि॰ ४.३१)। पुरिमपच्छिमभावो चेत्थ देसनाक्‍कमवसेन दट्ठब्बो। पच्छिमचक्‍कद्वयसिद्धियाति पच्छिमचक्‍कद्वयस्स अत्थिताय। सम्मापणिहितत्तो पुब्बे च कतपुञ्‍ञो सुद्धासयो होति तदसुद्धिहेतूनं किलेसानं दूरीभावतोति आह – ‘‘आसयसुद्धि सिद्धा होती’’ति। तथा हि वुत्तं ‘‘सम्मापणिहितं चित्तं, सेय्यसो नं ततो करे’’ति (ध॰ प॰ ४३), ‘‘कतपुञ्‍ञोसि त्वं आनन्द, पधानमनुयुञ्‍ज, खिप्पं होहिसि अनासवो’’ति (दी॰ नि॰ २.२०७) च। तेनेवाह ‘‘आसयसुद्धिया अधिगमब्यत्तिसिद्धी’’ति। पयोगसुद्धियाति योनिसोमनसिकारपुब्बङ्गमस्स धम्मस्सवनपयोगस्स विसदभावेन। तथा चाह ‘‘आगमब्यत्तिसिद्धी’’ति। सब्बस्स वा कायवचीपयोगस्स निद्दोसभावेन। परिसुद्धकायवचीपयोगो हि विप्पटिसाराभावतो अविक्खित्तचित्तो परियत्तियं विसारदो होतीति।

    Bhagavato vacanassa atthabyañjanapabhedaparicchedavasena sakalasāsanasampattiogāhanākāro niravasesaparahitapāripūrikāraṇanti vuttaṃ ‘‘evaṃ bhaddako ākāro’’ti. Yasmā na hotīti sambandho. Pacchimacakkadvayasampattinti attasammāpaṇidhipubbekatapuññatāsaṅkhātaṃ guṇadvayaṃ. Aparāparavuttiyā cettha cakkabhāvo, caranti etehi sattā sampattibhavesūti vā. Ye sandhāya vuttaṃ ‘‘cattārimāni, bhikkhave, cakkāni, yehi samannāgatānaṃ devamanussānaṃ catucakkaṃ vattatī’’tiādi (a. ni. 4.31). Purimapacchimabhāvo cettha desanākkamavasena daṭṭhabbo. Pacchimacakkadvayasiddhiyāti pacchimacakkadvayassa atthitāya. Sammāpaṇihitatto pubbe ca katapuñño suddhāsayo hoti tadasuddhihetūnaṃ kilesānaṃ dūrībhāvatoti āha – ‘‘āsayasuddhi siddhā hotī’’ti. Tathā hi vuttaṃ ‘‘sammāpaṇihitaṃ cittaṃ, seyyaso naṃ tato kare’’ti (dha. pa. 43), ‘‘katapuññosi tvaṃ ānanda, padhānamanuyuñja, khippaṃ hohisi anāsavo’’ti (dī. ni. 2.207) ca. Tenevāha ‘‘āsayasuddhiyā adhigamabyattisiddhī’’ti. Payogasuddhiyāti yonisomanasikārapubbaṅgamassa dhammassavanapayogassa visadabhāvena. Tathā cāha ‘‘āgamabyattisiddhī’’ti. Sabbassa vā kāyavacīpayogassa niddosabhāvena. Parisuddhakāyavacīpayogo hi vippaṭisārābhāvato avikkhittacitto pariyattiyaṃ visārado hotīti.

    नानप्पकारपटिवेधदीपकेनातिआदिना अत्थब्यञ्‍जनेसु थेरस्स एवंसद्दसुत-सद्दानं असम्मोहासम्मोसदीपनतो चतुपटिसम्भिदावसेन अत्थयोजनं दस्सेति। तत्थ सोतब्बभेदपटिवेधदीपकेनाति एतेन अयं सुत-सद्दो एवं-सद्दसन्‍निधानतो, वक्खमानापेक्खाय वा सामञ्‍ञेनेव सोतब्बधम्मविसेसं आमसतीति दस्सेति। मनोदिट्ठिकरणा परियत्तिधम्मानं अनुपेक्खनसुप्पटिवेधा विसेसतो मनसिकारपटिबद्धाति ते वुत्तनयेन योनिसोमनसिकारदीपकेन एवंसद्देन योजेत्वा, सवनधारणवचीपरिचया परियत्तिधम्मानं विसेसेन सोतावधानपटिबद्धाति ते अविक्खेपदीपकेन सुत-सद्देन योजेत्वा दस्सेन्तो सासनसम्पत्तिया धम्मस्सवने उस्साहं जनेति। तत्थ धम्माति परियत्तिधम्मा। मनसानुपेक्खिताति ‘‘इध सीलं कथितं, इध समाधि, इध पञ्‍ञा, एत्तका एत्थ अनुसन्धियो’’तिआदिना नयेन मनसा अनु अनु पेक्खिता। दिट्ठिया सुप्पटिविद्धाति निज्झानक्खन्तिभूताय, ञातपरिञ्‍ञासङ्खाताय वा दिट्ठिया तत्थ तत्थ वुत्तरूपारूपधम्मे ‘‘इति रूपं, एत्तकं रूप’’न्तिआदिना सुट्ठु ववत्थपेत्वा पटिविद्धा।

    Nānappakārapaṭivedhadīpakenātiādinā atthabyañjanesu therassa evaṃsaddasuta-saddānaṃ asammohāsammosadīpanato catupaṭisambhidāvasena atthayojanaṃ dasseti. Tattha sotabbabhedapaṭivedhadīpakenāti etena ayaṃ suta-saddo evaṃ-saddasannidhānato, vakkhamānāpekkhāya vā sāmaññeneva sotabbadhammavisesaṃ āmasatīti dasseti. Manodiṭṭhikaraṇā pariyattidhammānaṃ anupekkhanasuppaṭivedhā visesato manasikārapaṭibaddhāti te vuttanayena yonisomanasikāradīpakena evaṃsaddena yojetvā, savanadhāraṇavacīparicayā pariyattidhammānaṃ visesena sotāvadhānapaṭibaddhāti te avikkhepadīpakena suta-saddena yojetvā dassento sāsanasampattiyā dhammassavane ussāhaṃ janeti. Tattha dhammāti pariyattidhammā. Manasānupekkhitāti ‘‘idha sīlaṃ kathitaṃ, idha samādhi, idha paññā, ettakā ettha anusandhiyo’’tiādinā nayena manasā anu anu pekkhitā. Diṭṭhiyā suppaṭividdhāti nijjhānakkhantibhūtāya, ñātapariññāsaṅkhātāya vā diṭṭhiyā tattha tattha vuttarūpārūpadhamme ‘‘iti rūpaṃ, ettakaṃ rūpa’’ntiādinā suṭṭhu vavatthapetvā paṭividdhā.

    सकलेन वचनेनाति पुब्बे तीहि पदेहि विसुं विसुं योजितत्ता वुत्तं। अत्तनो अदहन्तोति ‘‘ममेद’’न्ति अत्तनि अट्ठपेन्तो। असप्पुरिसभूमिन्ति अकतञ्‍ञुतं ‘‘इधेकच्‍चो पापभिक्खु तथागतप्पवेदितं धम्मविनयं परियापुणित्वा अत्तनो दहती’’ति (पारा॰ १९५) एवं वुत्तं अनरियवोहारावत्थं, सा एव अनरियवोहारावत्था असद्धम्मो। ननु च आनन्दत्थेरस्स ‘‘ममेदं वचन’’न्ति अधिमानस्स, महाकस्सपत्थेरादीनञ्‍च तदासङ्काय अभावतो असप्पुरिसभूमिसमतिक्‍कमादिवचनं निरत्थकन्ति? नयिदमेवं ‘‘एवं मे सुत’’न्ति वदन्तेन अयम्पि अत्थो विभावितोति दस्सनतो। केचि पन ‘‘देवतानं परिवितक्‍कापेक्खं तथावचनन्ति एदिसी चोदना अनवकासावा’’ति वदन्ति। तस्मिं किर खणे एकच्‍चानं देवतानं एवं चेतसो परिवितक्‍को उदपादि ‘‘भगवा च परिनिब्बुतो, अयञ्‍च आयस्मा देसनाकुसलो, इदानि धम्मं देसेति सक्यकुलप्पसुतो तथागतस्स भाता चूळपितुपुत्तो, किं नु खो सयं सच्छिकतं धम्मं देसेति, उदाहु भगवतोयेव वचनं यथासुत’’न्ति। एवं तदासङ्कितप्पकारतो असप्पुरिसभूमिसमोक्‍कमादितो अतिक्‍कमादि विभावितन्ति। अप्पेतीति निदस्सेति। दिट्ठधम्मिकसम्परायिकपरमत्थेसु यथारहं सत्ते नेतीति नेत्ति, धम्मोयेव नेत्ति धम्मनेत्ति

    Sakalena vacanenāti pubbe tīhi padehi visuṃ visuṃ yojitattā vuttaṃ. Attano adahantoti ‘‘mameda’’nti attani aṭṭhapento. Asappurisabhūminti akataññutaṃ ‘‘idhekacco pāpabhikkhu tathāgatappaveditaṃ dhammavinayaṃ pariyāpuṇitvā attano dahatī’’ti (pārā. 195) evaṃ vuttaṃ anariyavohārāvatthaṃ, sā eva anariyavohārāvatthā asaddhammo. Nanu ca ānandattherassa ‘‘mamedaṃ vacana’’nti adhimānassa, mahākassapattherādīnañca tadāsaṅkāya abhāvato asappurisabhūmisamatikkamādivacanaṃ niratthakanti? Nayidamevaṃ ‘‘evaṃ me suta’’nti vadantena ayampi attho vibhāvitoti dassanato. Keci pana ‘‘devatānaṃ parivitakkāpekkhaṃ tathāvacananti edisī codanā anavakāsāvā’’ti vadanti. Tasmiṃ kira khaṇe ekaccānaṃ devatānaṃ evaṃ cetaso parivitakko udapādi ‘‘bhagavā ca parinibbuto, ayañca āyasmā desanākusalo, idāni dhammaṃ deseti sakyakulappasuto tathāgatassa bhātā cūḷapituputto, kiṃ nu kho sayaṃ sacchikataṃ dhammaṃ deseti, udāhu bhagavatoyeva vacanaṃ yathāsuta’’nti. Evaṃ tadāsaṅkitappakārato asappurisabhūmisamokkamādito atikkamādi vibhāvitanti. Appetīti nidasseti. Diṭṭhadhammikasamparāyikaparamatthesu yathārahaṃ satte netīti netti, dhammoyeva netti dhammanetti.

    दळ्हतरनिविट्ठा विचिकिच्छा कङ्खा। नातिसंसप्पना मतिभेदमत्ता विमतिअस्सद्धियं विनासेति भगवता देसितत्ता, सम्मुखावस्स पटिग्गहितत्ता, खलितदुरुत्तादिगहणदोसाभावतो च। एत्थ च पठमादयो तिस्सो अत्थयोजना आकारादिअत्थेसु अग्गहितविसेसमेव एवं-सद्दं गहेत्वा दस्सिता, ततो परा चतस्सो आकारत्थमेव एवं-सद्दं गहेत्वा विभाविता, पच्छिमा पन तिस्सो यथाक्‍कमं आकारत्थं निदस्सनत्थं अवधारणत्थञ्‍च एवं-सद्दं गहेत्वा योजिताति दट्ठब्बं।

    Daḷhataraniviṭṭhā vicikicchā kaṅkhā. Nātisaṃsappanā matibhedamattā vimati. Assaddhiyaṃ vināseti bhagavatā desitattā, sammukhāvassa paṭiggahitattā, khalitaduruttādigahaṇadosābhāvato ca. Ettha ca paṭhamādayo tisso atthayojanā ākārādiatthesu aggahitavisesameva evaṃ-saddaṃ gahetvā dassitā, tato parā catasso ākāratthameva evaṃ-saddaṃ gahetvā vibhāvitā, pacchimā pana tisso yathākkamaṃ ākāratthaṃ nidassanatthaṃ avadhāraṇatthañca evaṃ-saddaṃ gahetvā yojitāti daṭṭhabbaṃ.

    एक-सद्दो अञ्‍ञसेट्ठासहायसङ्ख्यादीसु दिस्सति। तथा हेस ‘‘सस्सतो अत्ता च लोको च, इदमेव सच्‍चं मोघमञ्‍ञन्ति इत्थेके अभिवदन्ती’’तिआदीसु (म॰ नि॰ ३.२७) अञ्‍ञत्थे दिस्सति , ‘‘चेतसो एकोदिभाव’’न्तिआदीसु (दी॰ नि॰ १.२२८) सेट्ठत्थे, ‘‘एको वूपकट्ठो’’तिआदीसु (दी॰ नि॰ १.४०५) असहाये, ‘‘एकोव खो, भिक्खवे, खणो च समयो च ब्रह्मचरियवासाया’’तिआदीसु सङ्ख्यायं। इधापि सङ्ख्यायन्ति दस्सेन्तो आह ‘‘एकन्ति गणनपरिच्छेदनिद्देसो’’ति। कालञ्‍च समयञ्‍चाति युत्तकालञ्‍च पच्‍चयसामग्गिञ्‍च खणोति ओकासो। तथागतुप्पादादिको हि मग्गब्रह्मचरियस्स ओकासो तप्पच्‍चयपटिलाभहेतुत्ता। खणो एव च समयो। यो ‘‘खणो’’ति च ‘‘समयो’’ति च वुच्‍चति, सो एकोवाति हि अत्थो महासमयोति महासमूहो। समयोपि खोति सिक्खापदपूरणस्स हेतुपि। समयप्पवादकेति दिट्ठिप्पवादके। तत्थ हि निसिन्‍ना तित्थिया अत्तनो अत्तनो समयं पवदन्तीति। अत्थाभिसमयाति हितपटिलाभा। अभिसमेतब्बोति अभिसमयो, अभिसमयो अत्थो अभिसमयट्ठोति पीळनादीनि अभिसमेतब्बभावेन एकीभावं उपनेत्वा वुत्तानि। अभिसमयस्स वा पटिवेधस्स विसयभूतो अत्थो अभिसमयट्ठोति। तानेव तथा एकत्तेन वुत्तानि। तत्थ पीळनं दुक्खसच्‍चस्स तंसमङ्गिनो हिंसनं अविप्फारिकताकरणं। सन्तापो दुक्खदुक्खतादिवसेन सन्तापनं परिदहनं।

    Eka-saddo aññaseṭṭhāsahāyasaṅkhyādīsu dissati. Tathā hesa ‘‘sassato attā ca loko ca, idameva saccaṃ moghamaññanti ittheke abhivadantī’’tiādīsu (ma. ni. 3.27) aññatthe dissati , ‘‘cetaso ekodibhāva’’ntiādīsu (dī. ni. 1.228) seṭṭhatthe, ‘‘eko vūpakaṭṭho’’tiādīsu (dī. ni. 1.405) asahāye, ‘‘ekova kho, bhikkhave, khaṇo ca samayo ca brahmacariyavāsāyā’’tiādīsu saṅkhyāyaṃ. Idhāpi saṅkhyāyanti dassento āha ‘‘ekanti gaṇanaparicchedaniddeso’’ti. Kālañca samayañcāti yuttakālañca paccayasāmaggiñca khaṇoti okāso. Tathāgatuppādādiko hi maggabrahmacariyassa okāso tappaccayapaṭilābhahetuttā. Khaṇo eva ca samayo. Yo ‘‘khaṇo’’ti ca ‘‘samayo’’ti ca vuccati, so ekovāti hi attho mahāsamayoti mahāsamūho. Samayopi khoti sikkhāpadapūraṇassa hetupi. Samayappavādaketi diṭṭhippavādake. Tattha hi nisinnā titthiyā attano attano samayaṃ pavadantīti. Atthābhisamayāti hitapaṭilābhā. Abhisametabboti abhisamayo, abhisamayo attho abhisamayaṭṭhoti pīḷanādīni abhisametabbabhāvena ekībhāvaṃ upanetvā vuttāni. Abhisamayassa vā paṭivedhassa visayabhūto attho abhisamayaṭṭhoti. Tāneva tathā ekattena vuttāni. Tattha pīḷanaṃ dukkhasaccassa taṃsamaṅgino hiṃsanaṃ avipphārikatākaraṇaṃ. Santāpo dukkhadukkhatādivasena santāpanaṃ paridahanaṃ.

    तत्थ सहकारीकारणं सन्‍निज्झं समेति समवेतीति समयो, समवायो। समेति समागच्छति मग्गब्रह्मचरियं एत्थ तदाधारपुग्गलेहीति समयो, खणो। समेति एत्थ, एतेन वा संगच्छति सत्तो, सभावधम्मो वा सहजातादीहि उप्पादादीहि वाति समयो, कालो। धम्मप्पवत्तिमत्तताय अत्थतो अभूतोपि हि कालो धम्मप्पवत्तिया अधिकरणं करणं विय च कप्पनामत्तसिद्धेन रूपेन वोहरीयतीति। समं, सह वा अवयवानं अयनं पवत्ति अवट्ठानन्ति समयो, समूहो यथा ‘‘समुदायो’’ति। अवयवसहावट्ठानमेव हि समूहोति। अवसेसपच्‍चयानं समागमे एति फलं एतस्मा उप्पज्‍जति पवत्तति चाति समयो, हेतु यथा ‘‘समुदयो’’ति। समेति संयोजनभावतो सम्बन्धो एति अत्तनो विसये पवत्तति, दळ्हग्गहणभावतो वा संयुत्ता अयन्ति पवत्तन्ति सत्ता यथाभिनिवेसं एतेनाति समयो, दिट्ठि; दिट्ठिसञ्‍ञोजनेन हि सत्ता अतिविय बज्झन्तीति। समिति सङ्गति समोधानन्ति समयो, पटिलाभो। समयनं, सम्मा वा अयनं अपगमोति समयो, पहानं। अभिमुखं ञाणेन सम्मा एतब्बो अभिसमेतब्बोति अभिसमयो, धम्मानं अविपरीतो सभावो। अभिमुखभावेन सम्मा एति गच्छति बुज्झतीति अभिसमयो, धम्मानं अविपरीतसभावावबोधो। एवं तस्मिं तस्मिं अत्थे समय-सद्दस्स पवत्ति वेदितब्बा। समयसद्दस्स अत्थुद्धारे अभिसमयसद्दस्स उदाहरणं वुत्तनयेनेव वेदितब्बं। अस्साति समयसद्दस्स । कालो अत्थो समवायादीनं अत्थानं इध असम्भवतो, देसदेसकपरिसानं विय सुत्तस्स निदानभावेन कालस्स अपदिसितब्बतो च।

    Tattha sahakārīkāraṇaṃ sannijjhaṃ sameti samavetīti samayo, samavāyo. Sameti samāgacchati maggabrahmacariyaṃ ettha tadādhārapuggalehīti samayo, khaṇo. Sameti ettha, etena vā saṃgacchati satto, sabhāvadhammo vā sahajātādīhi uppādādīhi vāti samayo, kālo. Dhammappavattimattatāya atthato abhūtopi hi kālo dhammappavattiyā adhikaraṇaṃ karaṇaṃ viya ca kappanāmattasiddhena rūpena voharīyatīti. Samaṃ, saha vā avayavānaṃ ayanaṃ pavatti avaṭṭhānanti samayo, samūho yathā ‘‘samudāyo’’ti. Avayavasahāvaṭṭhānameva hi samūhoti. Avasesapaccayānaṃ samāgame eti phalaṃ etasmā uppajjati pavattati cāti samayo, hetu yathā ‘‘samudayo’’ti. Sameti saṃyojanabhāvato sambandho eti attano visaye pavattati, daḷhaggahaṇabhāvato vā saṃyuttā ayanti pavattanti sattā yathābhinivesaṃ etenāti samayo, diṭṭhi; diṭṭhisaññojanena hi sattā ativiya bajjhantīti. Samiti saṅgati samodhānanti samayo, paṭilābho. Samayanaṃ, sammā vā ayanaṃ apagamoti samayo, pahānaṃ. Abhimukhaṃ ñāṇena sammā etabbo abhisametabboti abhisamayo, dhammānaṃ aviparīto sabhāvo. Abhimukhabhāvena sammā eti gacchati bujjhatīti abhisamayo, dhammānaṃ aviparītasabhāvāvabodho. Evaṃ tasmiṃ tasmiṃ atthe samaya-saddassa pavatti veditabbā. Samayasaddassa atthuddhāre abhisamayasaddassa udāharaṇaṃ vuttanayeneva veditabbaṃ. Assāti samayasaddassa . Kālo attho samavāyādīnaṃ atthānaṃ idha asambhavato, desadesakaparisānaṃ viya suttassa nidānabhāvena kālassa apadisitabbato ca.

    कस्मा पनेत्थ अनियमितवसेनेव कालो निद्दिट्ठो, न उतुसंवच्छरादिवसेन नियमेत्वाति? आह – ‘‘तत्थ किञ्‍चापी’’तिआदि। उतुसंवच्छरादिवसेन नियमं अकत्वा समयसद्दस्स वचनेन अयम्पि गुणो लद्धो होतीति दस्सेन्तो ‘‘ये वा इमे’’तिआदिमाह। सामञ्‍ञजोतना हि विसेसे अवतिट्ठतीति। तत्थ दिट्ठधम्मसुखविहारसमयो देवसिकं झानफलसमापत्तीहि वीतिनामनकालो, विसेसतो सत्तसत्ताहानि। सुप्पकासाति दससहस्सिलोकधातुसंकम्पनओभासपातुभावादीहि पाकटा। यथावुत्तभेदेसु एव समयेसु एकदेसं पकारन्तरेहि सङ्गहेत्वा दस्सेतुं ‘‘यो चाय’’न्तिआदिमाह। तथा हि ञाणकिच्‍चसमयो अत्तहितपटिपत्तिसमयो च अभिसम्बोधिसमयो, अरियतुण्हीभावसमयो दिट्ठधम्मसुखविहारसमयो, करुणाकिच्‍चपरहितपटिपत्तिधम्मिकथासमयो देसनासमयो एव।

    Kasmā panettha aniyamitavaseneva kālo niddiṭṭho, na utusaṃvaccharādivasena niyametvāti? Āha – ‘‘tattha kiñcāpī’’tiādi. Utusaṃvaccharādivasena niyamaṃ akatvā samayasaddassa vacanena ayampi guṇo laddho hotīti dassento ‘‘ye vā ime’’tiādimāha. Sāmaññajotanā hi visese avatiṭṭhatīti. Tattha diṭṭhadhammasukhavihārasamayo devasikaṃ jhānaphalasamāpattīhi vītināmanakālo, visesato sattasattāhāni. Suppakāsāti dasasahassilokadhātusaṃkampanaobhāsapātubhāvādīhi pākaṭā. Yathāvuttabhedesu eva samayesu ekadesaṃ pakārantarehi saṅgahetvā dassetuṃ ‘‘yo cāya’’ntiādimāha. Tathā hi ñāṇakiccasamayo attahitapaṭipattisamayo ca abhisambodhisamayo, ariyatuṇhībhāvasamayo diṭṭhadhammasukhavihārasamayo, karuṇākiccaparahitapaṭipattidhammikathāsamayo desanāsamayo eva.

    करणवचनेन निद्देसो कतोति सम्बन्धो। तत्थाति अभिधम्मतदञ्‍ञसुत्तपदविनयेसु। तथाति भुम्मकरणेहि। अधिकरणत्थो आधारत्थो। भावो नाम किरिया, ताय किरियन्तरलक्खणं भावेनभावलक्खणं। तत्थ यथा कालो सभावधम्मपरिच्छिन्‍नो सयं परमत्थतो अविज्‍जमानोपि आधारभावेन पञ्‍ञातो तङ्खणप्पवत्तानं ततो पुब्बे परतो च अभावतो ‘‘पुब्बण्हे जातो, सायन्हे गच्छती’’ति च आदीसु, समूहो च अवयवविनिमुत्तो अविज्‍जमानोपि कप्पनामत्तसिद्धो अवयवानं आधारभावेन पञ्‍ञापीयति ‘‘रुक्खे साखा, यवरासियं सम्भूतो’’तिआदीसु, एवं इधापीति दस्सेन्तो आह ‘‘अधिकरणञ्हि…पे॰… धम्मान’’न्ति। यस्मिं काले धम्मपुञ्‍जे वा कामावचरं कुसलं चित्तं उप्पन्‍नं होति, तस्मिं एव काले धम्मपुञ्‍जे च फस्सादयोपि होन्तीति अयञ्हि तत्थ अत्थो। यथा च ‘‘गावीसु दुय्हमानासु गतो, दुद्धासु आगतो’’ति दोहनकिरियाय गमनकिरिया लक्खीयति, एवं इधापि ‘‘यस्मिं समये, तस्मिं समये’’ति च वुत्ते ‘‘सती’’ति अयमत्थो विञ्‍ञायमानो एव होति पदत्थस्स सत्ताविरहाभावतोति समयस्स सत्ताकिरियाय चित्तस्स उप्पादकिरिया फस्सादीनं भवनकिरिया च लक्खीयति। यस्मिं समयेति यस्मिं नवमे खणे, यस्मिं योनिसोमनसिकारादिहेतुम्हि, पच्‍चयसमवाये वा सति कामावचरं कुसलं चित्तं उप्पन्‍नं होति, तस्मिंयेव खणे, हेतुम्हि, पच्‍चयसमवाये वा फस्सादयोपि होन्तीति उभयत्थ समयसद्दे भुम्मनिद्देसो कतो लक्खणभूतभावयुत्तोति दस्सेन्तो आह ‘‘खण…पे॰… लक्खीयती’’ति।

    Karaṇavacanena niddeso katoti sambandho. Tatthāti abhidhammatadaññasuttapadavinayesu. Tathāti bhummakaraṇehi. Adhikaraṇattho ādhārattho. Bhāvo nāma kiriyā, tāya kiriyantaralakkhaṇaṃ bhāvenabhāvalakkhaṇaṃ. Tattha yathā kālo sabhāvadhammaparicchinno sayaṃ paramatthato avijjamānopi ādhārabhāvena paññāto taṅkhaṇappavattānaṃ tato pubbe parato ca abhāvato ‘‘pubbaṇhe jāto, sāyanhe gacchatī’’ti ca ādīsu, samūho ca avayavavinimutto avijjamānopi kappanāmattasiddho avayavānaṃ ādhārabhāvena paññāpīyati ‘‘rukkhe sākhā, yavarāsiyaṃ sambhūto’’tiādīsu, evaṃ idhāpīti dassento āha ‘‘adhikaraṇañhi…pe… dhammāna’’nti. Yasmiṃ kāle dhammapuñje vā kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti, tasmiṃ eva kāle dhammapuñje ca phassādayopi hontīti ayañhi tattha attho. Yathā ca ‘‘gāvīsu duyhamānāsu gato, duddhāsu āgato’’ti dohanakiriyāya gamanakiriyā lakkhīyati, evaṃ idhāpi ‘‘yasmiṃ samaye, tasmiṃ samaye’’ti ca vutte ‘‘satī’’ti ayamattho viññāyamāno eva hoti padatthassa sattāvirahābhāvatoti samayassa sattākiriyāya cittassa uppādakiriyā phassādīnaṃ bhavanakiriyā ca lakkhīyati. Yasmiṃ samayeti yasmiṃ navame khaṇe, yasmiṃ yonisomanasikārādihetumhi, paccayasamavāye vā sati kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti, tasmiṃyeva khaṇe, hetumhi, paccayasamavāye vā phassādayopi hontīti ubhayattha samayasadde bhummaniddeso kato lakkhaṇabhūtabhāvayuttoti dassento āha ‘‘khaṇa…pe… lakkhīyatī’’ti.

    हेतुअत्थो करणत्थो च सम्भवति ‘‘अन्‍नेन वसति, अज्झेनेन वसति, फरसुना छिन्दति, कुदालेन खणती’’तिआदीसु विय। वीतिक्‍कमञ्हि सुत्वा भिक्खुसङ्घं सन्‍निपातापेत्वा ओतिण्णवत्थुकं पुग्गलं पटिपुच्छित्वा विगरहित्वा च तं तं वत्थुं ओतिण्णकालं अनतिक्‍कमित्वा तेनेव कालेन सिक्खापदानि पञ्‍ञपेन्तो भगवा विहरति सिक्खापदपञ्‍ञत्तिहेतुञ्‍च अपेक्खमानो ततियपाराजिकादीसु विय।

    Hetuatthokaraṇattho ca sambhavati ‘‘annena vasati, ajjhenena vasati, pharasunā chindati, kudālena khaṇatī’’tiādīsu viya. Vītikkamañhi sutvā bhikkhusaṅghaṃ sannipātāpetvā otiṇṇavatthukaṃ puggalaṃ paṭipucchitvā vigarahitvā ca taṃ taṃ vatthuṃ otiṇṇakālaṃ anatikkamitvā teneva kālena sikkhāpadāni paññapento bhagavā viharati sikkhāpadapaññattihetuñca apekkhamāno tatiyapārājikādīsu viya.

    अच्‍चन्तमेव आरम्भतो पट्ठाय याव देसनानिट्ठानं परहितपटिपत्तिसङ्खातेन करुणाविहारेनतदत्थजोतनत्थन्ति अच्‍चन्तसंयोगत्थजोतनत्थं। उपयोगवचननिद्देसो कतो यथा ‘‘मासं अज्झेती’’ति।

    Accantameva ārambhato paṭṭhāya yāva desanāniṭṭhānaṃ parahitapaṭipattisaṅkhātena karuṇāvihārena. Tadatthajotanatthanti accantasaṃyogatthajotanatthaṃ. Upayogavacananiddeso kato yathā ‘‘māsaṃ ajjhetī’’ti.

    पोराणाति अट्ठकथाचरिया। अभिलापमत्तभेदोति वचनमत्तेन विसेसो। तेन सुत्तविनयेसु विभत्तिब्यत्तयो कतोति दस्सेति।

    Porāṇāti aṭṭhakathācariyā. Abhilāpamattabhedoti vacanamattena viseso. Tena suttavinayesu vibhattibyattayo katoti dasseti.

    सेट्ठन्ति सेट्ठवाचकं वचनं ‘‘सेट्ठ’’न्ति वुत्तं सेट्ठगुणसहचरणतो। तथा उत्तमन्ति एत्थापि। गारवयुत्तोति गरुभावयुत्तो गरुगुणयोगतो, गरुकरणारहताय वा गारवयुत्तोवुत्तोयेव, न पन इध वत्तब्बो विसुद्धिमग्गस्स इमिस्सा अट्ठकथाय एकदेसभावतोति अधिप्पायो।

    Seṭṭhanti seṭṭhavācakaṃ vacanaṃ ‘‘seṭṭha’’nti vuttaṃ seṭṭhaguṇasahacaraṇato. Tathā uttamanti etthāpi. Gāravayuttoti garubhāvayutto garuguṇayogato, garukaraṇārahatāya vā gāravayutto. Vuttoyeva, na pana idha vattabbo visuddhimaggassa imissā aṭṭhakathāya ekadesabhāvatoti adhippāyo.

    अपरो नयो (सं॰ नि॰ टी॰ १.१.१; सारत्थ॰ टी॰ १.विनयानिसंसकथावण्णना; विसुद्धि॰ महाटी॰ १.१४४; इतिवु॰ अट्ठ॰ गन्थारम्भकथा) – भागवाति भगवा, भतवाति भगवा, भागे वनीति भगवा, भगे वनीति भगवा, भत्तवाति भगवा, भगे वमीति भगवा, भागे वमीति भगवा।

    Aparo nayo (saṃ. ni. ṭī. 1.1.1; sārattha. ṭī. 1.vinayānisaṃsakathāvaṇṇanā; visuddhi. mahāṭī. 1.144; itivu. aṭṭha. ganthārambhakathā) – bhāgavāti bhagavā, bhatavāti bhagavā, bhāge vanīti bhagavā, bhage vanīti bhagavā, bhattavāti bhagavā, bhage vamīti bhagavā, bhāge vamīti bhagavā.

    भगवा भतवा भागे, भगे च वनि भत्तवा।

    Bhagavā bhatavā bhāge, bhage ca vani bhattavā;

    भगे वमि तथा भागे, वमीति भगवा जिनो॥

    Bhage vami tathā bhāge, vamīti bhagavā jino.

    तत्थ कथं भागवाति भगवा? ये ते सीलादयो धम्मक्खन्धा गुणभागा गुणकोट्ठासा, ते अनञ्‍ञसाधारणा निरतिसया तथागतस्स अत्थि उपलब्भन्ति। तथा हिस्स सीलं, समाधि, पञ्‍ञा, विमुत्ति, विमुत्तिञाणदस्सनं, हिरी, ओत्तप्पं, सद्धा, वीरियं, सति सम्पजञ्‍ञं, सीलविसुद्धि, दिट्ठिविसुद्धि, समथो, विपस्सना, तीणि कुसलमूलानि, तीणि सुचरितानि, तयो सम्मावितक्‍का, तिस्सो अनवज्‍जसञ्‍ञा, तिस्सो धातुयो, चत्तारो सतिपट्ठाना, चत्तारो सम्मप्पधाना, चत्तारो इद्धिपादा, चत्तारो अरियमग्गा, चत्तारि अरियफलानि, चतस्सो पटिसम्भिदा, चतुयोनिपटिच्छेदकञाणं, चत्तारो अरियवंसा, चत्तारि वेसारज्‍जञाणानि, पञ्‍च पधानियङ्गानि, पञ्‍चङ्गिको सम्मासमाधि, पञ्‍चञाणिको सम्मासमाधि, पञ्‍चिन्द्रियानि, पञ्‍च बलानि, पञ्‍च निस्सारणीया धातुयो, पञ्‍च विमुत्तायतनञाणानि, पञ्‍च विमुत्तिपरिपाचनीया सञ्‍ञा, छ अनुस्सतिट्ठानानि, छ गारवा, छ निस्सारणीया धातुयो, छ सततविहारा, छ अनुत्तरियानि, छ निब्बेधभागिया सञ्‍ञा, छ अभिञ्‍ञा, छ असाधारणञाणानि, सत्त अपरिहानिया धम्मा, सत्त अरियधम्मा, सत्त अरियधनानि, सत्त बोज्झङ्गा, सत्त सप्पुरिसधम्मा, सत्त निज्‍जरवत्थूनि, सत्त सञ्‍ञा, सत्त दक्खिणेय्यपुग्गलदेसना, सत्त खीणासवबलदेसना, अट्ठ पञ्‍ञापटिलाभहेतुदेसना, अट्ठ सम्मत्तानि, अट्ठ लोकधम्मातिक्‍कमा, अट्ठ आरम्भवत्थूनि, अट्ठ अक्खणदेसना, अट्ठ महापुरिसवितक्‍का, अट्ठ अभिभायतनदेसना, अट्ठ विमोक्खा, नव योनिसोमनसिकारमूलका धम्मा, नव पारिसुद्धिपधानियङ्गानि, नव सत्तावासदेसना, नव आघातपटिविनया, नव सञ्‍ञा, नव नानत्ता, नव अनुपुब्बविहारा, दस नाथकरणा धम्मा, दस कसिणायतनानि, दस कुसलकम्मपथा, दस सम्मत्तानि, दस अरियवासा, दस असेक्खधम्मा, दस तथागतबलानि, एकादस मेत्तानिसंसा, द्वादस धम्मचक्‍काकारा, तेरस धुतगुणा, चुद्दस बुद्धञाणानि, पञ्‍चदस विमुत्तिपरिपाचनीया धम्मा, सोळसविधा आनापानस्सति, सोळस अपरन्तपनीया धम्मा, अट्ठारस बुद्धधम्मा, एकूनवीसति पच्‍चवेक्खणञाणानि, चतुचत्तालीस ञाणवत्थूनि, पञ्‍ञास उदयब्बयञाणानि, परोपण्णास कुसलधम्मा, सत्तसत्तति ञाणवत्थूनि, चतुवीसतिकोटिसतसहस्ससङ्खासमापत्तिसञ्‍चारिमहावजिरञाणं, अनन्तनयसमन्तपट्ठानपविचयपच्‍चवेक्खणदेसनाञाणानि तथा अनन्तासु लोकधातूसु अनन्तानं सत्तानं आसयादिविभावनञाणानि चाति एवमादयो अनन्तापरिमाणभेदा अनञ्‍ञसाधारणा निरतिसया गुणभागा गुणकोट्ठासा संविज्‍जन्ति उपलब्भन्ति, तस्मा यथावुत्तविभागा गुणभागा अस्स अत्थीति ‘‘भागवा’’ति वत्तब्बे आ-कारस्स रस्सत्तं कत्वा ‘‘भगवा’’ति वुत्तो। एवं ताव भागवाति भगवा

    Tattha kathaṃ bhāgavāti bhagavā? Ye te sīlādayo dhammakkhandhā guṇabhāgā guṇakoṭṭhāsā, te anaññasādhāraṇā niratisayā tathāgatassa atthi upalabbhanti. Tathā hissa sīlaṃ, samādhi, paññā, vimutti, vimuttiñāṇadassanaṃ, hirī, ottappaṃ, saddhā, vīriyaṃ, sati sampajaññaṃ, sīlavisuddhi, diṭṭhivisuddhi, samatho, vipassanā, tīṇi kusalamūlāni, tīṇi sucaritāni, tayo sammāvitakkā, tisso anavajjasaññā, tisso dhātuyo, cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, cattāro ariyamaggā, cattāri ariyaphalāni, catasso paṭisambhidā, catuyonipaṭicchedakañāṇaṃ, cattāro ariyavaṃsā, cattāri vesārajjañāṇāni, pañca padhāniyaṅgāni, pañcaṅgiko sammāsamādhi, pañcañāṇiko sammāsamādhi, pañcindriyāni, pañca balāni, pañca nissāraṇīyā dhātuyo, pañca vimuttāyatanañāṇāni, pañca vimuttiparipācanīyā saññā, cha anussatiṭṭhānāni, cha gāravā, cha nissāraṇīyā dhātuyo, cha satatavihārā, cha anuttariyāni, cha nibbedhabhāgiyā saññā, cha abhiññā, cha asādhāraṇañāṇāni, satta aparihāniyā dhammā, satta ariyadhammā, satta ariyadhanāni, satta bojjhaṅgā, satta sappurisadhammā, satta nijjaravatthūni, satta saññā, satta dakkhiṇeyyapuggaladesanā, satta khīṇāsavabaladesanā, aṭṭha paññāpaṭilābhahetudesanā, aṭṭha sammattāni, aṭṭha lokadhammātikkamā, aṭṭha ārambhavatthūni, aṭṭha akkhaṇadesanā, aṭṭha mahāpurisavitakkā, aṭṭha abhibhāyatanadesanā, aṭṭha vimokkhā, nava yonisomanasikāramūlakā dhammā, nava pārisuddhipadhāniyaṅgāni, nava sattāvāsadesanā, nava āghātapaṭivinayā, nava saññā, nava nānattā, nava anupubbavihārā, dasa nāthakaraṇā dhammā, dasa kasiṇāyatanāni, dasa kusalakammapathā, dasa sammattāni, dasa ariyavāsā, dasa asekkhadhammā, dasa tathāgatabalāni, ekādasa mettānisaṃsā, dvādasa dhammacakkākārā, terasa dhutaguṇā, cuddasa buddhañāṇāni, pañcadasa vimuttiparipācanīyā dhammā, soḷasavidhā ānāpānassati, soḷasa aparantapanīyā dhammā, aṭṭhārasa buddhadhammā, ekūnavīsati paccavekkhaṇañāṇāni, catucattālīsa ñāṇavatthūni, paññāsa udayabbayañāṇāni, paropaṇṇāsa kusaladhammā, sattasattati ñāṇavatthūni, catuvīsatikoṭisatasahassasaṅkhāsamāpattisañcārimahāvajirañāṇaṃ, anantanayasamantapaṭṭhānapavicayapaccavekkhaṇadesanāñāṇāni tathā anantāsu lokadhātūsu anantānaṃ sattānaṃ āsayādivibhāvanañāṇāni cāti evamādayo anantāparimāṇabhedā anaññasādhāraṇā niratisayā guṇabhāgā guṇakoṭṭhāsā saṃvijjanti upalabbhanti, tasmā yathāvuttavibhāgā guṇabhāgā assa atthīti ‘‘bhāgavā’’ti vattabbe ā-kārassa rassattaṃ katvā ‘‘bhagavā’’ti vutto. Evaṃ tāva bhāgavāti bhagavā.

    यस्मा सीलादयो सब्बे, गुणभागा असेसतो।

    Yasmā sīlādayo sabbe, guṇabhāgā asesato;

    विज्‍जन्ति सुगते तस्मा, भगवाति पवुच्‍चतीति॥

    Vijjanti sugate tasmā, bhagavāti pavuccatīti.

    कथं भतवाति भगवा? ये ते सब्बलोकहिताय उस्सुक्‍कमापन्‍नेहि मनुस्सत्तादिके अट्ठ धम्मे समोधानेत्वा सम्मासम्बोधिया कतमहाभिनीहारेहि महाबोधिसत्तेहि परिपूरितब्बा दानपारमी, सील, नेक्खम्म, पञ्‍ञा, वीरिय, खन्ति, सच्‍च, अधिट्ठान, मेत्ता, उपेक्खापारमीति दस पारमियो दस उपपारमियो दस परमत्थपारमियोति समतिंस पारमियो, दानादीनि चत्तारि सङ्गहवत्थूनि, सच्‍चादीनि चत्तारि अधिट्ठानानि, अङ्गपरिच्‍चागो नयनधनरज्‍जपुत्तदारपरिच्‍चागोति पञ्‍च महापरिचागा, पुब्बयोगो, पुब्बचरिया, धम्मक्खानं, ञातत्थचरिया, लोकत्थचरिया, बुद्धिचरियाति एवमादयो, सङ्खेपतो वा सब्बे पुञ्‍ञञाणसम्भारा बुद्धकरधम्मा, ते महाभिनीहारतो पट्ठाय कप्पानं सतसहस्साधिकानि चत्तारि असङ्खेय्यानि यथा हानभागिया संकिलेसभागिया ठितिभागिया वा न होन्ति, अथ खो उत्तरुत्तरि विसेसभागियाव होन्ति, एवं सक्‍कच्‍चं निरन्तरं अनवसेसतो भता सम्भता अस्स अत्थीति ‘‘भतवा’’ति वत्तब्बे ‘‘भगवा’’ति वुत्तो निरुत्तिनयेन त-कारस्स ग-कारं कत्वा। अथ वा भतवाति तेयेव यथावुत्ते बुद्धकरधम्मे वुत्तनयेनेव भरि सम्भरि, परिपूरेसीति अत्थो। एवम्पि भतवाति भगवा।

    Kathaṃ bhatavāti bhagavā? Ye te sabbalokahitāya ussukkamāpannehi manussattādike aṭṭha dhamme samodhānetvā sammāsambodhiyā katamahābhinīhārehi mahābodhisattehi paripūritabbā dānapāramī, sīla, nekkhamma, paññā, vīriya, khanti, sacca, adhiṭṭhāna, mettā, upekkhāpāramīti dasa pāramiyo dasa upapāramiyo dasa paramatthapāramiyoti samatiṃsa pāramiyo, dānādīni cattāri saṅgahavatthūni, saccādīni cattāri adhiṭṭhānāni, aṅgapariccāgo nayanadhanarajjaputtadārapariccāgoti pañca mahāparicāgā, pubbayogo, pubbacariyā, dhammakkhānaṃ, ñātatthacariyā, lokatthacariyā, buddhicariyāti evamādayo, saṅkhepato vā sabbe puññañāṇasambhārā buddhakaradhammā, te mahābhinīhārato paṭṭhāya kappānaṃ satasahassādhikāni cattāri asaṅkheyyāni yathā hānabhāgiyā saṃkilesabhāgiyā ṭhitibhāgiyā vā na honti, atha kho uttaruttari visesabhāgiyāva honti, evaṃ sakkaccaṃ nirantaraṃ anavasesato bhatā sambhatā assa atthīti ‘‘bhatavā’’ti vattabbe ‘‘bhagavā’’ti vutto niruttinayena ta-kārassa ga-kāraṃ katvā. Atha vā bhatavāti teyeva yathāvutte buddhakaradhamme vuttanayeneva bhari sambhari, paripūresīti attho. Evampi bhatavāti bhagavā.

    सम्मासम्बोधिया सब्बे, दानपारमिआदिके।

    Sammāsambodhiyā sabbe, dānapāramiādike;

    सम्भारे भतवा नाथो, तेनापि भगवा मतोति॥

    Sambhāre bhatavā nātho, tenāpi bhagavā matoti.

    कथं भागे वनीति भगवा? ये ते चतुवीसतिकोटिसतसहस्ससङ्खा देवसिकं वळञ्‍जनकसमापत्तिभागा, ते अनवसेसतो लोकहितत्थं अत्तनो च दिट्ठधम्मसुखविहारत्थं निच्‍चकप्पं वनि भजि सेवि बहुलमकासीति भागे वनीति भगवा। अथ वा अभिञ्‍ञेय्यधम्मेसु कुसलादीसु खन्धादीसु च ये ते परिञ्‍ञेय्यादिवसेन सङ्खेपतो वा चतुब्बिधा अभिसमयभागा, वित्थारतो पन ‘‘चक्खु परिञ्‍ञेय्यं सोतं…पे॰… जरामरणं परिञ्‍ञेय्य’’न्तिआदिना (पटि॰ म॰ १.२१) अनेके परिञ्‍ञेय्यभागा, ‘‘चक्खुस्स समुदयो पहातब्बो…पे॰… जरामरणस्स समुदयो पहातब्बो’’तिआदिना पहातब्बभागा, ‘‘चक्खुस्स निरोधो…पे॰… जरामरणस्स निरोधो सच्छिकातब्बो’’तिआदिना सच्छिकातब्बभागा, ‘‘चक्खुस्स निरोधगामिनी पटिपदा’’तिआदिना, ‘‘चत्तारो सतिपट्ठाना’’तिआदिना च अनेकभेदा भावेतब्बभागा च धम्मा, ते सब्बे वनि भजि यथारहं गोचरभावनासेवनानं वसेन सेवि। एवम्पि भागे वनीति भगवा। अथ वा ‘‘ये इमे सीलादयो धम्मक्खन्धा सावकेहि साधारणा गुणभागा गुणकोट्ठासा, किन्ति नु खो ते विनेय्यसन्तानेसु पतिट्ठपेय्य’’न्ति महाकरुणाय वनि अभिपत्थयि, सा चस्स अभिपत्थना यथाधिप्पेतफलावहा अहोसि। एवम्पि भागे वनीति भगवा

    Kathaṃ bhāge vanīti bhagavā? Ye te catuvīsatikoṭisatasahassasaṅkhā devasikaṃ vaḷañjanakasamāpattibhāgā, te anavasesato lokahitatthaṃ attano ca diṭṭhadhammasukhavihāratthaṃ niccakappaṃ vani bhaji sevi bahulamakāsīti bhāge vanīti bhagavā. Atha vā abhiññeyyadhammesu kusalādīsu khandhādīsu ca ye te pariññeyyādivasena saṅkhepato vā catubbidhā abhisamayabhāgā, vitthārato pana ‘‘cakkhu pariññeyyaṃ sotaṃ…pe… jarāmaraṇaṃ pariññeyya’’ntiādinā (paṭi. ma. 1.21) aneke pariññeyyabhāgā, ‘‘cakkhussa samudayo pahātabbo…pe… jarāmaraṇassa samudayo pahātabbo’’tiādinā pahātabbabhāgā, ‘‘cakkhussa nirodho…pe… jarāmaraṇassa nirodho sacchikātabbo’’tiādinā sacchikātabbabhāgā, ‘‘cakkhussa nirodhagāminī paṭipadā’’tiādinā, ‘‘cattāro satipaṭṭhānā’’tiādinā ca anekabhedā bhāvetabbabhāgā ca dhammā, te sabbe vani bhaji yathārahaṃ gocarabhāvanāsevanānaṃ vasena sevi. Evampi bhāge vanīti bhagavā. Atha vā ‘‘ye ime sīlādayo dhammakkhandhā sāvakehi sādhāraṇā guṇabhāgā guṇakoṭṭhāsā, kinti nu kho te vineyyasantānesu patiṭṭhapeyya’’nti mahākaruṇāya vani abhipatthayi, sā cassa abhipatthanā yathādhippetaphalāvahā ahosi. Evampi bhāge vanīti bhagavā.

    यस्मा ञेय्यसमापत्तिगुणभागे असेसतो।

    Yasmā ñeyyasamāpattiguṇabhāge asesato;

    भजि पत्थयि सत्तानं, हिताय भगवा ततोति॥

    Bhaji patthayi sattānaṃ, hitāya bhagavā tatoti.

    कथं भगे वनीति भगवा? समासतो ताव कतपुञ्‍ञेहि पयोगसम्पन्‍नेहि यथाविभवं भजीयन्तीति भगा, लोकियलोकुत्तरा सम्पत्तियो। तत्थ लोकिये ताव तथागतो सम्बोधितो पुब्बे बोधिसत्तभूतो परमुक्‍कंसगते वनि भजि सेवि, यत्थ पतिट्ठाय निरवसेसतो बुद्धकरधम्मे समन्‍नानेन्तो बुद्धधम्मे परिपाचेसि, बुद्धभूतो पन ते निरवज्‍जसुखूपसंहिते अनञ्‍ञसाधारणे लोकुत्तरेपि वनि भजि सेवि, वित्थारतो पन पदेसरज्‍जइस्सरियचक्‍कवत्तिसम्पत्ति-देवरज्‍जसम्पत्तिआदिवसेन- झानविमोक्खसमाधिसमापत्तिञाणदस्सन-मग्गभावनाफलसच्छि- किरियादि-उत्तरिमनुस्सधम्मवसेन च अनेकविहिते अनञ्‍ञसाधारणे भगे वनि भजि सेवि। एवम्पि भगे वनीति भगवा

    Kathaṃ bhage vanīti bhagavā? Samāsato tāva katapuññehi payogasampannehi yathāvibhavaṃ bhajīyantīti bhagā, lokiyalokuttarā sampattiyo. Tattha lokiye tāva tathāgato sambodhito pubbe bodhisattabhūto paramukkaṃsagate vani bhaji sevi, yattha patiṭṭhāya niravasesato buddhakaradhamme samannānento buddhadhamme paripācesi, buddhabhūto pana te niravajjasukhūpasaṃhite anaññasādhāraṇe lokuttarepi vani bhaji sevi, vitthārato pana padesarajjaissariyacakkavattisampatti-devarajjasampattiādivasena- jhānavimokkhasamādhisamāpattiñāṇadassana-maggabhāvanāphalasacchi- kiriyādi-uttarimanussadhammavasena ca anekavihite anaññasādhāraṇe bhage vani bhaji sevi. Evampi bhage vanīti bhagavā.

    या ता सम्पत्तियो लोके, या च लोकुत्तरा पुथु।

    Yā tā sampattiyo loke, yā ca lokuttarā puthu;

    सब्बा ता भजि सम्बुद्धो, तस्मापि भगवा मतोति॥

    Sabbā tā bhaji sambuddho, tasmāpi bhagavā matoti.

    कथं भत्तवाति भगवा? भत्ता दळ्हभत्तिका अस्स बहू अत्थीति भत्तवा। तथागतो हि महाकरुणासब्बञ्‍ञुतञ्‍ञाणादिअपरिमितनिरुपमपभावगुणविसेससमङ्गिभावतो सब्बसत्तुत्तमो, सब्बानत्थपरिहारपुब्बङ्गमाय निरवसेसहितसुखविधानतप्पराय निरतिसयाय पयोगसम्पत्तिया सदेवमनुस्साय पजाय अच्‍चन्तूपकारिताय द्वत्तिंसमहापुरिसलक्खण-असीतिअनुब्यञ्‍जन-ब्यामप्पभादिअनञ्‍ञसाधारण- विसेसपटिमण्डित-रूपकायताय यथाभुच्‍च-गुणाधिगतेन ‘‘इतिपि सो भगवा’’तिआदिनयप्पवत्तेन लोकत्तयब्यापिना सुविपुलेन सुविसुद्धेन च थुतिघोसेन समन्‍नागतत्ता उक्‍कंसपारमिप्पत्तासु अप्पिच्छतासन्तुट्ठिआदीसु सुप्पतिट्ठितभावतो दसबलचतुवेसारज्‍जादिनिरतिसयगुणविसेस-समङ्गिभावतो च रूपप्पमाणो रूपप्पसन्‍नो, घोसप्पमाणो घोसप्पसन्‍नो, लूखप्पमाणो लूखप्पसन्‍नो, धम्मप्पमाणो धम्मप्पसन्‍नोति एवं चतुप्पमाणिके लोकसन्‍निवासे सब्बथापि पसादावहभावेन समन्तपासादिकत्ता अपरिमाणानं सत्तानं सदेवमनुस्सानं आदरबहुमानगारवायतनताय परमपेमसम्भत्तिट्ठानं। ये तस्स ओवादे पतिट्ठिता अवेच्‍चप्पसादेन समन्‍नागता होन्ति, केनचि असंहारिया तेसं पसादभत्ति समणेन वा ब्राह्मणेन वा देवेन वा मारेन वा ब्रह्मुना वा। तथा हि ते अत्तनो जीवितपरिच्‍चागेपि तत्थ पसादं न परिच्‍चजन्ति, तस्स वा आणं दळ्हभत्तिभावतो। तेनेवाह –

    Kathaṃ bhattavāti bhagavā? Bhattā daḷhabhattikā assa bahū atthīti bhattavā. Tathāgato hi mahākaruṇāsabbaññutaññāṇādiaparimitanirupamapabhāvaguṇavisesasamaṅgibhāvato sabbasattuttamo, sabbānatthaparihārapubbaṅgamāya niravasesahitasukhavidhānatapparāya niratisayāya payogasampattiyā sadevamanussāya pajāya accantūpakāritāya dvattiṃsamahāpurisalakkhaṇa-asītianubyañjana-byāmappabhādianaññasādhāraṇa- visesapaṭimaṇḍita-rūpakāyatāya yathābhucca-guṇādhigatena ‘‘itipi so bhagavā’’tiādinayappavattena lokattayabyāpinā suvipulena suvisuddhena ca thutighosena samannāgatattā ukkaṃsapāramippattāsu appicchatāsantuṭṭhiādīsu suppatiṭṭhitabhāvato dasabalacatuvesārajjādiniratisayaguṇavisesa-samaṅgibhāvato ca rūpappamāṇo rūpappasanno, ghosappamāṇo ghosappasanno, lūkhappamāṇo lūkhappasanno, dhammappamāṇo dhammappasannoti evaṃ catuppamāṇike lokasannivāse sabbathāpi pasādāvahabhāvena samantapāsādikattā aparimāṇānaṃ sattānaṃ sadevamanussānaṃ ādarabahumānagāravāyatanatāya paramapemasambhattiṭṭhānaṃ. Ye tassa ovāde patiṭṭhitā aveccappasādena samannāgatā honti, kenaci asaṃhāriyā tesaṃ pasādabhatti samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā. Tathā hi te attano jīvitapariccāgepi tattha pasādaṃ na pariccajanti, tassa vā āṇaṃ daḷhabhattibhāvato. Tenevāha –

    ‘‘यो वे कतञ्‍ञू कतवेदि धीरो।

    ‘‘Yo ve kataññū katavedi dhīro;

    कल्याणमित्तो दळ्हभत्ति च होती’’ति॥ (जा॰ २.१७.७८)।

    Kalyāṇamitto daḷhabhatti ca hotī’’ti. (jā. 2.17.78);

    ‘‘सेय्यथापि, भिक्खवे, महासमुद्दो ठितधम्मो वेलं नातिवत्तति, एवमेव खो, भिक्खवे, यं मया सावकानं सिक्खापदं पञ्‍ञत्तं, तं मम सावका जीवितहेतुपि नातिक्‍कमन्ती’’ति (अ॰ नि॰ ८.२०; उदा॰ ४५; चूळव॰ ३८५) च।

    ‘‘Seyyathāpi, bhikkhave, mahāsamuddo ṭhitadhammo velaṃ nātivattati, evameva kho, bhikkhave, yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ, taṃ mama sāvakā jīvitahetupi nātikkamantī’’ti (a. ni. 8.20; udā. 45; cūḷava. 385) ca.

    एवं भत्तवाति भगवा निरुत्तिनयेन एकस्स त-कारस्स लोपं कत्वा इतरस्स ग-कारं कत्वा।

    Evaṃ bhattavāti bhagavā niruttinayena ekassa ta-kārassa lopaṃ katvā itarassa ga-kāraṃ katvā.

    गुणातिसययुत्तस्स, यस्मा लोकहितेसिनो।

    Guṇātisayayuttassa, yasmā lokahitesino;

    सम्भत्ता बहवो सत्थु, भगवा तेन वुच्‍चतीति॥

    Sambhattā bahavo satthu, bhagavā tena vuccatīti.

    कथं भगे वमीति भगवा? यस्मा तथागतो बोधिसत्तभूतोपि पुरिमासु जातीसु पारमियो पूरेन्तो भगसङ्खातं सिरिं इस्सरियं यसञ्‍च वमि, उग्गिरि, खेळपिण्डं विय अनपेक्खो छड्डयि; पच्छिमत्तभावेपि हत्थागतं चक्‍कवत्तिसिरिं देवलोकाधिपच्‍चसदिसं चतुदीपिस्सरियं चक्‍कवत्तिसम्पत्तिसन्‍निस्सयं सत्तरतनसमुज्‍जलं यसञ्‍च तिणायपि अमञ्‍ञमानो निरपेक्खो पहाय अभिनिक्खमित्वा सम्मासम्बोधिं अभिसम्बुद्धो, तस्मा इमे सिरिआदिके भगे वमीति भगवा। अथ वा भानि नाम नक्खत्तानि, तेहि समं गच्छन्ति पवत्तन्तीति भगा, सिनेरुयुगन्धरउत्तरकुरुहिमवन्तादिभाजनलोकविसेससन्‍निस्सया सोभा कप्पट्ठियभावतो, तेपि भगे वमि तन्‍निवासिसत्तावाससमतिक्‍कमनतो, तप्पटिबद्धछन्दरागपहानेन पजहीति। एवम्पि भगे वमीति भगवा।

    Kathaṃ bhage vamīti bhagavā? Yasmā tathāgato bodhisattabhūtopi purimāsu jātīsu pāramiyo pūrento bhagasaṅkhātaṃ siriṃ issariyaṃ yasañca vami, uggiri, kheḷapiṇḍaṃ viya anapekkho chaḍḍayi; pacchimattabhāvepi hatthāgataṃ cakkavattisiriṃ devalokādhipaccasadisaṃ catudīpissariyaṃ cakkavattisampattisannissayaṃ sattaratanasamujjalaṃ yasañca tiṇāyapi amaññamāno nirapekkho pahāya abhinikkhamitvā sammāsambodhiṃ abhisambuddho, tasmā ime siriādike bhage vamīti bhagavā. Atha vā bhāni nāma nakkhattāni, tehi samaṃ gacchanti pavattantīti bhagā, sineruyugandharauttarakuruhimavantādibhājanalokavisesasannissayā sobhā kappaṭṭhiyabhāvato, tepi bhage vami tannivāsisattāvāsasamatikkamanato, tappaṭibaddhachandarāgapahānena pajahīti. Evampi bhage vamīti bhagavā.

    चक्‍कवत्तिसिरिं यस्मा, यसं इस्सरियं सुखं।

    Cakkavattisiriṃ yasmā, yasaṃ issariyaṃ sukhaṃ;

    पहासि लोकचित्तञ्‍च, सुगतो भगवा ततोति॥

    Pahāsi lokacittañca, sugato bhagavā tatoti.

    कथं भागे वमीति भगवा? भागा नाम सभागधम्मकोट्ठासा, ते खन्धायतनधातादिवसेन, तत्थापि रूपवेदनादिवसेन, पथवियादिअतीतादिवसेन च अनेकविधा। ते भगवा सब्बं पपञ्‍चं सब्बं योगं सब्बं गन्थं सब्बं संयोजनं समुच्छिन्दित्वा अमतं धातुं समधिगच्छन्तो वमि उग्गिरि, अनपेक्खो छड्डयि न पच्‍चागमि। तथा हेस ‘‘सब्बत्थमेव पथविं आपं तेजं वायं, चक्खुं सोतं घानं जिव्हं कायं मनं, रूपे सद्दे गन्धे रसे फोट्ठब्बे धम्मे, चक्खुविञ्‍ञाणं…पे॰… मनोविञ्‍ञाणं, चक्खुसम्फस्सं…पे॰… मनोसम्फस्सं, चक्खुसम्फस्सजं वेदनं…पे॰… मनोसम्फस्सजं वेदनं, चक्खुसम्फस्सजं सञ्‍ञं…पे॰… मनोसम्फस्सजं सञ्‍ञं, चक्खुसम्फस्सजं चेतनं…पे॰… मनोसम्फस्सजं चेतनं, रूपतण्हं…पे॰… धम्मतण्हं, रूपवितक्‍कं…पे॰… धम्मवितक्‍कं, रूपविचारं…पे॰… धम्मविचार’’न्तिआदिना अनुपदधम्मविभागवसेनपि सब्बेव धम्मकोट्ठासे अनवसेसतो वमि उग्गिरि, अनपेक्खपरिच्‍चागेन छड्डयि। वुत्तं हेतं ‘‘यं तं, आनन्द, चत्तं वन्तं मुत्तं पहीनं पटिनिस्सट्ठं, तं तथागतो पुन पच्‍चागमिस्सतीति नेतं ठानं विज्‍जती’’ति (दी॰ नि॰ २.१८३)। एवम्पि भागे वमीति भगवा। अथ वा भागे वमीति सब्बेपि कुसलाकुसले सावज्‍जानवज्‍जे हीनपणीते कण्हसुक्‍कसप्पटिभागे धम्मे अरियमग्गञाणमुखेन वमि उग्गिरि अनपेक्खो परिच्‍चजि पजहि, परेसञ्‍च तथत्ताय धम्मं देसेसि। वुत्तम्पि चेतं ‘‘धम्मापि वो, भिक्खवे, पहातब्बा, पगेव अधम्मा (म॰ नि॰ १.२४०), कुल्‍लूपमं वो, भिक्खवे, धम्मं देसेस्सामि नित्थरणत्थाय, नो गहणत्थाया’’तिआदि (म॰ नि॰ १.२४०)। एवम्पि भागे वमीति भगवा।

    Kathaṃ bhāge vamīti bhagavā? Bhāgā nāma sabhāgadhammakoṭṭhāsā, te khandhāyatanadhātādivasena, tatthāpi rūpavedanādivasena, pathaviyādiatītādivasena ca anekavidhā. Te bhagavā sabbaṃ papañcaṃ sabbaṃ yogaṃ sabbaṃ ganthaṃ sabbaṃ saṃyojanaṃ samucchinditvā amataṃ dhātuṃ samadhigacchanto vami uggiri, anapekkho chaḍḍayi na paccāgami. Tathā hesa ‘‘sabbatthameva pathaviṃ āpaṃ tejaṃ vāyaṃ, cakkhuṃ sotaṃ ghānaṃ jivhaṃ kāyaṃ manaṃ, rūpe sadde gandhe rase phoṭṭhabbe dhamme, cakkhuviññāṇaṃ…pe… manoviññāṇaṃ, cakkhusamphassaṃ…pe… manosamphassaṃ, cakkhusamphassajaṃ vedanaṃ…pe… manosamphassajaṃ vedanaṃ, cakkhusamphassajaṃ saññaṃ…pe… manosamphassajaṃ saññaṃ, cakkhusamphassajaṃ cetanaṃ…pe… manosamphassajaṃ cetanaṃ, rūpataṇhaṃ…pe… dhammataṇhaṃ, rūpavitakkaṃ…pe… dhammavitakkaṃ, rūpavicāraṃ…pe… dhammavicāra’’ntiādinā anupadadhammavibhāgavasenapi sabbeva dhammakoṭṭhāse anavasesato vami uggiri, anapekkhapariccāgena chaḍḍayi. Vuttaṃ hetaṃ ‘‘yaṃ taṃ, ānanda, cattaṃ vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhaṃ, taṃ tathāgato puna paccāgamissatīti netaṃ ṭhānaṃ vijjatī’’ti (dī. ni. 2.183). Evampi bhāge vamīti bhagavā. Atha vā bhāge vamīti sabbepi kusalākusale sāvajjānavajje hīnapaṇīte kaṇhasukkasappaṭibhāge dhamme ariyamaggañāṇamukhena vami uggiri anapekkho pariccaji pajahi, paresañca tathattāya dhammaṃ desesi. Vuttampi cetaṃ ‘‘dhammāpi vo, bhikkhave, pahātabbā, pageva adhammā (ma. ni. 1.240), kullūpamaṃ vo, bhikkhave, dhammaṃ desessāmi nittharaṇatthāya, no gahaṇatthāyā’’tiādi (ma. ni. 1.240). Evampi bhāge vamīti bhagavā.

    खन्धायतनधातादि-धम्मभागामहेसिना।

    Khandhāyatanadhātādi-dhammabhāgāmahesinā;

    कण्हसुक्‍का यतो वन्ता, ततोपि भगवा मतोति॥

    Kaṇhasukkā yato vantā, tatopi bhagavā matoti.

    तेन वुत्तं –

    Tena vuttaṃ –

    ‘‘भागवा भतवा भागे, भगे च वनि भत्तवा।

    ‘‘Bhāgavā bhatavā bhāge, bhage ca vani bhattavā;

    भगे वमि तथा भागे, वमीति भगवा जिनो’’ति॥

    Bhage vami tathā bhāge, vamīti bhagavā jino’’ti.

    धम्मसरीरं पच्‍चक्खं करोतीति ‘‘यो वो, आनन्द, मया धम्मो च विनयो च देसितो पञ्‍ञत्तो, सो वो ममच्‍चयेन सत्था’’ति (दी॰ नि॰ २.२१६) वचनतो धम्मस्स सत्थुभावपरियायो विज्‍जतीति कत्वा वुत्तं। वजिरसङ्घातसमानकायो परेहि अभेज्‍जसरीरत्ता। न हि भगवतो रूपकाये केनचि सक्‍का अन्तरायो कातुन्ति।

    Dhammasarīraṃ paccakkhaṃ karotīti ‘‘yo vo, ānanda, mayā dhammo ca vinayo ca desito paññatto, so vo mamaccayena satthā’’ti (dī. ni. 2.216) vacanato dhammassa satthubhāvapariyāyo vijjatīti katvā vuttaṃ. Vajirasaṅghātasamānakāyo parehi abhejjasarīrattā. Na hi bhagavato rūpakāye kenaci sakkā antarāyo kātunti.

    देसनासम्पत्तिं निद्दिसति वक्खमानस्स सकलस्स सुत्तस्स ‘‘एव’’न्ति निदस्सनतो। सावकसम्पत्तिं निद्दिसति पटिसम्भिदाप्पत्तेन पञ्‍चसु ठानेसु भगवता एतदग्गे ठपितेन मया महासावकेन सुतं, तञ्‍च खो मयाव सुतं, न अनुस्सुतिकं, न परम्पराभतन्ति इमस्स अत्थस्स दीपनतो। कालसम्पत्तिं निद्दिसति भगवा-सद्दसन्‍निधाने पयुत्तस्स समय-सद्दस्स कालस्स बुद्धुप्पादपटिमण्डितभावदीपनतो। बुद्धुप्पादपरमा हि कालसम्पदा। तेनेतं वुच्‍चति –

    Desanāsampattiṃ niddisati vakkhamānassa sakalassa suttassa ‘‘eva’’nti nidassanato. Sāvakasampattiṃ niddisati paṭisambhidāppattena pañcasu ṭhānesu bhagavatā etadagge ṭhapitena mayā mahāsāvakena sutaṃ, tañca kho mayāva sutaṃ, na anussutikaṃ, na paramparābhatanti imassa atthassa dīpanato. Kālasampattiṃ niddisati bhagavā-saddasannidhāne payuttassa samaya-saddassa kālassa buddhuppādapaṭimaṇḍitabhāvadīpanato. Buddhuppādaparamā hi kālasampadā. Tenetaṃ vuccati –

    ‘‘कप्पकसाये कलियुगे, बुद्धुप्पादो अहो महच्छरियं।

    ‘‘Kappakasāye kaliyuge, buddhuppādo aho mahacchariyaṃ;

    हुतावहमज्झे जातं, समुदितमकरन्दमरविन्द’’न्ति॥ (दी॰ नि॰ टी॰ १.१; सं॰ नि॰ टी॰ १.१.१; अ॰ नि॰ टी॰ १.१.१ रूपादिवग्गवण्णना)।

    Hutāvahamajjhe jātaṃ, samuditamakarandamaravinda’’nti. (dī. ni. ṭī. 1.1; saṃ. ni. ṭī. 1.1.1; a. ni. ṭī. 1.1.1 rūpādivaggavaṇṇanā);

    भगवाति देसकसम्पत्तिं निद्दिसति गुणविसिट्ठसत्तुत्तमगरुगारवाधिवचनभावतो।

    Bhagavāti desakasampattiṃ niddisati guṇavisiṭṭhasattuttamagarugāravādhivacanabhāvato.

    मङ्गलदिवसो सुखणो सुनक्खत्तन्ति अज्‍ज मङ्गलदिवसो, तस्मा सुनक्खत्तं, तत्थापि अयं सुखणो। मा अतिक्‍कमीति मा रत्तिविभायनं अनुदिक्खन्तानं रत्ति अतिक्‍कमीति एवं सम्बन्धो वेदितब्बो। उक्‍कासु ठितासु ठिताति उक्‍कट्ठा (दी॰ नि॰ टी॰ १.२५५; अ॰ नि॰ टी॰ २.४.३६)। उक्‍कासु विज्‍जोतलन्तीसु ठिता पतिट्ठिताति मूलविभूजादिपक्खेपेन (पाणिनि ३.२.५) सद्दसिद्धि वेदितब्बा। निरुत्तिनयेन वा उक्‍कासु ठितासु ठिता आसीति उक्‍कट्ठा। अपरे पन भणन्ति ‘‘भूमिभागसम्पत्तिया मनुस्ससम्पत्तिया उपकरणसम्पत्तिया च सा नगरी उक्‍कट्ठगुणयोगतो ‘उक्‍कट्ठा’ति नामं लभी’’ति।

    Maṅgaladivaso sukhaṇo sunakkhattanti ajja maṅgaladivaso, tasmā sunakkhattaṃ, tatthāpi ayaṃ sukhaṇo. Mā atikkamīti mā rattivibhāyanaṃ anudikkhantānaṃ ratti atikkamīti evaṃ sambandho veditabbo. Ukkāsu ṭhitāsu ṭhitāti ukkaṭṭhā (dī. ni. ṭī. 1.255; a. ni. ṭī. 2.4.36). Ukkāsu vijjotalantīsu ṭhitā patiṭṭhitāti mūlavibhūjādipakkhepena (pāṇini 3.2.5) saddasiddhi veditabbā. Niruttinayena vā ukkāsu ṭhitāsu ṭhitā āsīti ukkaṭṭhā. Apare pana bhaṇanti ‘‘bhūmibhāgasampattiyā manussasampattiyā upakaraṇasampattiyā ca sā nagarī ukkaṭṭhaguṇayogato ‘ukkaṭṭhā’ti nāmaṃ labhī’’ti.

    अविसेसेनाति न विसेसेन, विहारभावसामञ्‍ञेनाति अत्थो। इरियापथ…पे॰… विहारेसूति इरियापथविहारो दिब्बविहारो ब्रह्मविहारो अरियविहारोति एतेसु चतूसु विहारेसु। समङ्गिपरिदीपनन्ति समङ्गीभावपरिदीपनं। एतन्ति ‘‘विहरती’’ति एतं पदं। तथा हि तं ‘‘इधेकच्‍चो गिहीहि संसट्ठो विहरति सहनन्दी सहसोकी’’तिआदीसु (सं॰ नि॰ ४.२४१) इरियापथविहारे आगतं; ‘‘यस्मिं समये, भिक्खवे, भिक्खु विविच्‍चेव कामेहि…पे॰… पठमं झानं उपसम्पज्‍ज विहरती’’तिआदीसु (ध॰ स॰ १६०; विभ॰ ६२४) दिब्बविहारे; ‘‘सो मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरती’’तिआदीसु (दी॰ नि॰ १.५५६; ३.३०८; म॰ नि॰ १.७७; २.३०९; ३.२३०) ब्रह्मविहारे; ‘‘सो खो अहं अग्गिवेस्सन तस्सायेव कथाय परियोसाने तस्मिं एव पुरिमस्मिं समाधिनिमित्ते अज्झत्तमेव चित्तं सण्ठपेमि सन्‍निसादेमि एकोदिं करोमि समादहामि, येन सुदं निच्‍चकप्पं विहरामी’’तिआदीसु (म॰ नि॰ १.३८७) अरियविहारे।

    Avisesenāti na visesena, vihārabhāvasāmaññenāti attho. Iriyāpatha…pe… vihāresūti iriyāpathavihāro dibbavihāro brahmavihāro ariyavihāroti etesu catūsu vihāresu. Samaṅgiparidīpananti samaṅgībhāvaparidīpanaṃ. Etanti ‘‘viharatī’’ti etaṃ padaṃ. Tathā hi taṃ ‘‘idhekacco gihīhi saṃsaṭṭho viharati sahanandī sahasokī’’tiādīsu (saṃ. ni. 4.241) iriyāpathavihāre āgataṃ; ‘‘yasmiṃ samaye, bhikkhave, bhikkhu vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharatī’’tiādīsu (dha. sa. 160; vibha. 624) dibbavihāre; ‘‘so mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharatī’’tiādīsu (dī. ni. 1.556; 3.308; ma. ni. 1.77; 2.309; 3.230) brahmavihāre; ‘‘so kho ahaṃ aggivessana tassāyeva kathāya pariyosāne tasmiṃ eva purimasmiṃ samādhinimitte ajjhattameva cittaṃ saṇṭhapemi sannisādemi ekodiṃ karomi samādahāmi, yena sudaṃ niccakappaṃ viharāmī’’tiādīsu (ma. ni. 1.387) ariyavihāre.

    तत्थ इरियनं वत्तनं इरिया, कायप्पयोगो। तस्सा पवत्तनुपायभावतो ठानादि इरियापथो। ठानसमङ्गी वा हि कायेन किञ्‍चि करेय्य गमनादीसु अञ्‍ञतरसमङ्गी वा। अथ वा इरियति पवत्तति एतेन अत्तभावो, कायकिच्‍चं वाति इरिया, तस्सा पवत्तिया उपायभावतो पथोति इरियापथो, ठानादि एव। सो च अत्थतो गतिनिवत्तिआदिआकारेन पवत्तो चतुसन्ततिरूपपबन्धो एव। विहरणं, विहरति एतेनाति वा विहारो, इरियापथो एव विहारो इरियापथविहारो। दिवि भवोति दिब्बो। तत्थ बहुलप्पवत्तिया ब्रह्मपारिसज्‍जादिदेवलोके भवोति अत्थो। तत्थ यो दिब्बानुभावो, तदत्थाय संवत्ततीति वा दिब्बो, अभिञ्‍ञाभिनीहारवसेन महागतिकत्ता वा दिब्बो, दिब्बो च सो विहारो चाति दिब्बविहारो, चतस्सो रूपावचरसमापत्तियो। आरुप्पसमापत्तियोपि एत्थेव सङ्गहं गच्छन्ति। ब्रह्मूनं, ब्रह्मानो वा विहारा ब्रह्मविहारा, चतस्सो अप्पमञ्‍ञायो। अरियानं, अरिया वा विहारा अरियविहारा, चत्तारि सामञ्‍ञफलानि। सो हि भगवा एकं इरियापथबाधनन्तिआदि यदिपि भगवा एकेनपि इरियापथेन चिरतरं कालं अत्तभावं पवत्तेतुं सक्‍कोति, तथापि ‘‘उपादिन्‍नकसरीरस्स नाम अयं सभावो’’ति दस्सेतुं वुत्तं। यस्मा वा भगवा यत्थ कत्थचि वसन्तो वेनेय्यानं धम्मं देसेन्तो, नानासमापत्तीहि च कालं वीतिनामेन्तो वसतीति वेनेय्यसत्तानं अत्तनो च विविधं हितसुखं हरति उपनेति उप्पादेति, तस्मा विविधं हरतीति एवमेत्थ अत्थो वेदितब्बो।

    Tattha iriyanaṃ vattanaṃ iriyā, kāyappayogo. Tassā pavattanupāyabhāvato ṭhānādi iriyāpatho. Ṭhānasamaṅgī vā hi kāyena kiñci kareyya gamanādīsu aññatarasamaṅgī vā. Atha vā iriyati pavattati etena attabhāvo, kāyakiccaṃ vāti iriyā, tassā pavattiyā upāyabhāvato pathoti iriyāpatho, ṭhānādi eva. So ca atthato gatinivattiādiākārena pavatto catusantatirūpapabandho eva. Viharaṇaṃ, viharati etenāti vā vihāro, iriyāpatho eva vihāro iriyāpathavihāro. Divi bhavoti dibbo. Tattha bahulappavattiyā brahmapārisajjādidevaloke bhavoti attho. Tattha yo dibbānubhāvo, tadatthāya saṃvattatīti vā dibbo, abhiññābhinīhāravasena mahāgatikattā vā dibbo, dibbo ca so vihāro cāti dibbavihāro, catasso rūpāvacarasamāpattiyo. Āruppasamāpattiyopi ettheva saṅgahaṃ gacchanti. Brahmūnaṃ, brahmāno vā vihārā brahmavihārā, catasso appamaññāyo. Ariyānaṃ, ariyā vā vihārā ariyavihārā, cattāri sāmaññaphalāni. So hi bhagavā ekaṃ iriyāpathabādhanantiādi yadipi bhagavā ekenapi iriyāpathena cirataraṃ kālaṃ attabhāvaṃ pavattetuṃ sakkoti, tathāpi ‘‘upādinnakasarīrassa nāma ayaṃ sabhāvo’’ti dassetuṃ vuttaṃ. Yasmā vā bhagavā yattha katthaci vasanto veneyyānaṃ dhammaṃ desento, nānāsamāpattīhi ca kālaṃ vītināmento vasatīti veneyyasattānaṃ attano ca vividhaṃ hitasukhaṃ harati upaneti uppādeti, tasmā vividhaṃ haratīti evamettha attho veditabbo.

    सुभगत्ताति सिरीकामानवसेन सोभनत्ता। तेनेवाह ‘‘सुन्दरसिरिकत्ता सुन्दरकामत्ता चा’’ति। छणसमज्‍जउस्सवेति एत्थ छणं नाम फग्गुनमासादीसु उत्तरफग्गुनादि-अभिलक्खितदिवसेसु सपरिजनानं मनुस्सानं मङ्गलकरणं। समज्‍जं नाम नटसमज्‍जादि। उस्सवो नक्खत्तं। यत्थ गामनिगमवासिनो तयो सत्त वा दिवसे नक्खत्तघोसनं कत्वा यथाविभवं अलङ्कतपटियत्ता भोगे परिभुञ्‍जन्ता नक्खत्तकीळनं कीळन्ति। तेसं तं तथेव होतीति तेसं मनुस्सानं तं पत्थनं तन्‍निवासिदेवतानुभावेन येभुय्येन तथेव होति, पत्थना समिज्झतीति अत्थो। बहुजनकन्ततायाति इमिना ‘‘सुन्दरकामत्ता’’ति एतस्सेव पदस्स पकारन्तरेन अत्थं विभावेति। तत्रायं वचनत्थो – कमनीयट्ठेन सुट्ठु भजीयतीति सुभगं, सुभा अगा रुक्खा एत्थाति वा सुभगं, सुन्दरकित्तियोगतो वा ‘‘सुभग’’न्ति एवम्पेत्थ अत्थं वण्णेन्ति। केचि पन ‘‘सुभागवने’’ति पठन्ति, ‘‘सुन्दरभूमिभागे वने’’ति चस्स अत्थं वदन्ति। सुभगस्स नाम यक्खस्स वनं तेन परिग्गहितत्ताति ‘‘सुभगवन’’न्ति अञ्‍ञे। वननं भत्तीतिअत्थे तं वननं कारेतीति एतस्मिं अत्थे वनयतीति पदसिद्धि वेदितब्बा। तेनेवाह ‘‘अत्तनि सिनेहं उप्पादेती’’ति। याचनत्थे वनुते इति वनन्ति उपचारकप्पनावसेन वन-सद्दो वेदितब्बो।

    Subhagattāti sirīkāmānavasena sobhanattā. Tenevāha ‘‘sundarasirikattā sundarakāmattā cā’’ti. Chaṇasamajjaussaveti ettha chaṇaṃ nāma phaggunamāsādīsu uttaraphaggunādi-abhilakkhitadivasesu saparijanānaṃ manussānaṃ maṅgalakaraṇaṃ. Samajjaṃ nāma naṭasamajjādi. Ussavo nakkhattaṃ. Yattha gāmanigamavāsino tayo satta vā divase nakkhattaghosanaṃ katvā yathāvibhavaṃ alaṅkatapaṭiyattā bhoge paribhuñjantā nakkhattakīḷanaṃ kīḷanti. Tesaṃ taṃ tatheva hotīti tesaṃ manussānaṃ taṃ patthanaṃ tannivāsidevatānubhāvena yebhuyyena tatheva hoti, patthanā samijjhatīti attho. Bahujanakantatāyāti iminā ‘‘sundarakāmattā’’ti etasseva padassa pakārantarena atthaṃ vibhāveti. Tatrāyaṃ vacanattho – kamanīyaṭṭhena suṭṭhu bhajīyatīti subhagaṃ, subhā agā rukkhā etthāti vā subhagaṃ, sundarakittiyogato vā ‘‘subhaga’’nti evampettha atthaṃ vaṇṇenti. Keci pana ‘‘subhāgavane’’ti paṭhanti, ‘‘sundarabhūmibhāge vane’’ti cassa atthaṃ vadanti. Subhagassa nāma yakkhassa vanaṃ tena pariggahitattāti ‘‘subhagavana’’nti aññe. Vananaṃ bhattītiatthe taṃ vananaṃ kāretīti etasmiṃ atthe vanayatīti padasiddhi veditabbā. Tenevāha ‘‘attani sinehaṃ uppādetī’’ti. Yācanatthe vanute iti vananti upacārakappanāvasena vana-saddo veditabbo.

    उजुवंसाति उजुभूतविटपा। महासालाति महारुक्खा। अञ्‍ञतरस्मिं सालमूलेति अञ्‍ञतरस्स रुक्खस्स मूले। वनप्पतिजेट्ठकरुक्खोति वनप्पतिभूतो जेट्ठकरुक्खो। तमेव जेट्ठकभावन्ति वनप्पतिभावेनागतं सेट्ठभावं पधानभावं। तेन हि सो ‘‘सालराजा’’ति वुत्तो। उपगतानं रञ्‍जनट्ठेन राजा, अञ्‍ञस्मिम्पि तादिसे रुक्खे राजवोहारं दस्सेतुं ‘‘सुपतिट्ठितस्सा’’तिआदि वुत्तं। तत्थ ब्राह्मण धम्मिकाति आलपनं। निप्परियायेन साखादिमतो सङ्घातस्स सुप्पतिट्ठितभावसाधने अवयवविसेसे पवत्तमानो मूल-सद्दो। यस्मा तंसदिसेसु तन्‍निस्सये पदेसे च रुळ्हीवसेन परियायतो पवत्तति, तस्मा ‘‘मूलानि उद्धरेय्या’’ति एत्थ निप्परियायमूलं अधिप्पेतन्ति एकेन मूल-सद्देन विसेसेत्वा आह ‘‘मूलमूले दिस्सती’’ति यथा ‘‘दुक्खदुक्खं (सं॰ नि॰ ४.३२७), रूपरूप’’न्ति (विसुद्धि॰ २.४४९) च। असाधारणहेतुम्हीति असाधारणकारणे। लोभसहगतचित्तुप्पादानं एव आवेणिके नेसं सुप्पतिट्ठितभावसाधनतो मूलट्ठेन उपकारके पच्‍चयधम्मे दिस्सतीति अत्थो।

    Ujuvaṃsāti ujubhūtaviṭapā. Mahāsālāti mahārukkhā. Aññatarasmiṃ sālamūleti aññatarassa rukkhassa mūle. Vanappatijeṭṭhakarukkhoti vanappatibhūto jeṭṭhakarukkho. Tameva jeṭṭhakabhāvanti vanappatibhāvenāgataṃ seṭṭhabhāvaṃ padhānabhāvaṃ. Tena hi so ‘‘sālarājā’’ti vutto. Upagatānaṃ rañjanaṭṭhena rājā, aññasmimpi tādise rukkhe rājavohāraṃ dassetuṃ ‘‘supatiṭṭhitassā’’tiādi vuttaṃ. Tattha brāhmaṇa dhammikāti ālapanaṃ. Nippariyāyena sākhādimato saṅghātassa suppatiṭṭhitabhāvasādhane avayavavisese pavattamāno mūla-saddo. Yasmā taṃsadisesu tannissaye padese ca ruḷhīvasena pariyāyato pavattati, tasmā ‘‘mūlāni uddhareyyā’’ti ettha nippariyāyamūlaṃ adhippetanti ekena mūla-saddena visesetvā āha ‘‘mūlamūle dissatī’’ti yathā ‘‘dukkhadukkhaṃ (saṃ. ni. 4.327), rūparūpa’’nti (visuddhi. 2.449) ca. Asādhāraṇahetumhīti asādhāraṇakāraṇe. Lobhasahagatacittuppādānaṃ eva āveṇike nesaṃ suppatiṭṭhitabhāvasādhanato mūlaṭṭhena upakārake paccayadhamme dissatīti attho.

    तत्थाति ‘‘एकं समयं भगवा उक्‍कट्ठायं विहरति सुभगवने सालराजमूले’’ति यं वुत्तं वाक्यं, तत्त। सियाति कस्सचि एवं परिवितक्‍को सिया, वक्खमानाकारेन कदाचि चोदेय्य वाति अत्थो। अथ तत्थ विहरतीति यदि सुभगवने सालराजमूले विहरति। न वत्तब्बन्ति नानाठानभूतत्ता उक्‍कट्ठासुभगवनानं, एकं समयन्ति च वुत्तत्ताति अधिप्पायो। इदानि चोदको तमेव अत्तनो अधिप्पायं ‘‘न हि सक्‍का’’तिआदिना विवरति। इतरो सब्बमेतं अविपरीतं अत्थं अजानन्तेन वुत्तन्ति दस्सेन्तो ‘‘न खो पनेतं एवं दट्ठब्ब’’न्ति आह। तत्थ एतन्ति ‘‘उक्‍कट्ठायं विहरति सुभगवने सालराजमूले’’ति एतं वचनं। एवन्ति ‘‘यदि ताव भगवा’’तिआदिना यं तं भवता चोदितं, तं अत्थतो एवं न खो पन दट्ठब्बं, न उभयत्थ अपुब्बअचरिमं विहारदस्सनत्थन्ति अत्थो।

    Tatthāti ‘‘ekaṃ samayaṃ bhagavā ukkaṭṭhāyaṃ viharati subhagavane sālarājamūle’’ti yaṃ vuttaṃ vākyaṃ, tatta. Siyāti kassaci evaṃ parivitakko siyā, vakkhamānākārena kadāci codeyya vāti attho. Atha tattha viharatīti yadi subhagavane sālarājamūle viharati. Na vattabbanti nānāṭhānabhūtattā ukkaṭṭhāsubhagavanānaṃ, ekaṃ samayanti ca vuttattāti adhippāyo. Idāni codako tameva attano adhippāyaṃ ‘‘na hi sakkā’’tiādinā vivarati. Itaro sabbametaṃ aviparītaṃ atthaṃ ajānantena vuttanti dassento ‘‘na kho panetaṃ evaṃ daṭṭhabba’’nti āha. Tattha etanti ‘‘ukkaṭṭhāyaṃ viharati subhagavane sālarājamūle’’ti etaṃ vacanaṃ. Evanti ‘‘yadi tāva bhagavā’’tiādinā yaṃ taṃ bhavatā coditaṃ, taṃ atthato evaṃ na kho pana daṭṭhabbaṃ, na ubhayattha apubbaacarimaṃ vihāradassanatthanti attho.

    इदानि अत्तनो यथाधिप्पेतं अविपरीतं अत्थं, तस्स च पटिकच्‍चेव वुत्तभावं, तेन च अप्पटिविद्धत्तं पकासेन्तो ‘‘ननु अवोचुम्ह…पे॰… सालराजमूले’’ति आह। एवम्पि ‘‘सुभगवने सालराजमूले विहरती’’च्‍चेव वत्तब्बं, न ‘‘उक्‍कट्ठाय’’न्ति चोदनं मनसि कत्वा वुत्तं ‘‘गोचरगामनिदस्सनत्थ’’न्तिआदि।

    Idāni attano yathādhippetaṃ aviparītaṃ atthaṃ, tassa ca paṭikacceva vuttabhāvaṃ, tena ca appaṭividdhattaṃ pakāsento ‘‘nanu avocumha…pe… sālarājamūle’’ti āha. Evampi ‘‘subhagavane sālarājamūle viharatī’’cceva vattabbaṃ, na ‘‘ukkaṭṭhāya’’nti codanaṃ manasi katvā vuttaṃ ‘‘gocaragāmanidassanattha’’ntiādi.

    अवस्सं चेत्थ गोचरगामकित्तनं कातब्बं। तथा हि तं यथा सुभगवनादिकित्तनं पब्बजितानुग्गहकरणादिअनेकप्पयोजनं, एवं गहट्ठानुग्गहकरणादिविविधप्पयोजनन्ति दस्सेन्तो ‘‘उक्‍कट्ठाकित्तनेना’’तिआदिमाह। तत्थ पच्‍चयग्गहणेन उपसङ्कमनपयिरुपासनानं ओकासदानेन धम्मदेसनाय सरणेसु सीलेसु च पतिट्ठापनेन यथूपनिस्सयं उपरिविसेसाधिगमावहनेन च गहट्ठानग्गहकरणं, उग्गहपरिपुच्छानं कम्मट्ठानानुयोगस्स च अनुरूपवसनट्ठानपरिग्गहेनेत्थ पब्बजितानुग्गहकरणं वेदितब्बं। करुणाय उपगमनं, न लाभादिनिमित्तं, पञ्‍ञाय अपगमनं, न विरोधादिनिमित्तन्ति उपगमनापगमनानं निरुपक्‍किलेसतं विभावेति। धम्मिकसुखं नाम अनवज्‍जसुखं। देवानं उपकारबहुलता जनविवित्तताय। पचुरजनविवित्तं हि ठानं देवा उपसङ्कमितब्बं मञ्‍ञन्ति। तदत्थपरिनिप्फादनन्ति लोकत्थनिप्फादनं, बुद्धकिच्‍चसम्पादनन्ति अत्थो। एवमादिनाति आदि-सद्देन उक्‍कट्ठाकित्तनतो रूपकायस्स अनुग्गण्हनं दस्सेति, सुभगवनादिकित्तनतो धम्मकायस्स। तथा पुरिमेन पराधीनकिरियाकरणं, दुतियेन अत्ताधीनकिरियाकरणं। पुरिमेन वा करुणाकिच्‍चं, इतरेन पञ्‍ञाकिच्‍चं। पुरिमेन चस्स परमाय अनुकम्पाय समन्‍नागमं, पच्छिमेन परमाय उपेक्खाय समन्‍नागमं दीपेति। भगवा हि सब्बसत्ते परमाय अनुकम्पाय अनुकम्पति, न च तत्थ सिनेहदोसानुपतितो परमुपेक्खकभावतो, उपेक्खको च न च परहितसुखकरणे अप्पोसुक्‍को महाकारुणिकभावतो।

    Avassaṃ cettha gocaragāmakittanaṃ kātabbaṃ. Tathā hi taṃ yathā subhagavanādikittanaṃ pabbajitānuggahakaraṇādianekappayojanaṃ, evaṃ gahaṭṭhānuggahakaraṇādivividhappayojananti dassento ‘‘ukkaṭṭhākittanenā’’tiādimāha. Tattha paccayaggahaṇena upasaṅkamanapayirupāsanānaṃ okāsadānena dhammadesanāya saraṇesu sīlesu ca patiṭṭhāpanena yathūpanissayaṃ uparivisesādhigamāvahanena ca gahaṭṭhānaggahakaraṇaṃ, uggahaparipucchānaṃ kammaṭṭhānānuyogassa ca anurūpavasanaṭṭhānapariggahenettha pabbajitānuggahakaraṇaṃ veditabbaṃ. Karuṇāya upagamanaṃ, na lābhādinimittaṃ, paññāya apagamanaṃ, na virodhādinimittanti upagamanāpagamanānaṃ nirupakkilesataṃ vibhāveti. Dhammikasukhaṃ nāma anavajjasukhaṃ. Devānaṃ upakārabahulatā janavivittatāya. Pacurajanavivittaṃ hi ṭhānaṃ devā upasaṅkamitabbaṃ maññanti. Tadatthaparinipphādananti lokatthanipphādanaṃ, buddhakiccasampādananti attho. Evamādināti ādi-saddena ukkaṭṭhākittanato rūpakāyassa anuggaṇhanaṃ dasseti, subhagavanādikittanato dhammakāyassa. Tathā purimena parādhīnakiriyākaraṇaṃ, dutiyena attādhīnakiriyākaraṇaṃ. Purimena vā karuṇākiccaṃ, itarena paññākiccaṃ. Purimena cassa paramāya anukampāya samannāgamaṃ, pacchimena paramāya upekkhāya samannāgamaṃ dīpeti. Bhagavā hi sabbasatte paramāya anukampāya anukampati, na ca tattha sinehadosānupatito paramupekkhakabhāvato, upekkhako ca na ca parahitasukhakaraṇe apposukko mahākāruṇikabhāvato.

    तस्स महाकारुणिकताय लोकनाथता, उपेक्खकताय अत्तनाथता। तथा हेस बोधिसत्तभूतो महाकरुणाय सञ्‍चोदितमानसो सकललोकहिताय उस्सुक्‍कमापन्‍नो महाभिनीहारतो पट्ठाय तदत्थनिप्फादनत्थं पुञ्‍ञञाणसम्भारे सम्पादेन्तो अपरिमितं कालं अनप्पकं दुक्खमनुभोसि, उपेक्खकताय सम्मा पतितेहि दुक्खेहि न विकम्पि। तथा महाकारुणिकताय संसाराभिमुखता, उपेक्खकताय ततो निब्बिन्दना। तथा उपेक्खकताय निब्बानाभिमुखता, महाकारुणिकताय तदधिगमो। तथा महाकारुणिकताय परेसं अभिंसापनं, उपेक्खकताय सयं परेहि अभायनं। महाकारुणिकताय परं रक्खतो अत्तनो रक्खणं, उपेक्खकताय अत्तानं रक्खतो परेसं रक्खणं। तेनस्स अत्तहिताय पटिपन्‍नादीसु चतुत्थपुग्गलभावो सिद्धो होति। तथा महाकारुणिकताय सच्‍चाधिट्ठानस्स चागाधिट्ठानस्स च पारिपूरि, उपेक्खकताय उपसमाधिट्ठानस्स पञ्‍ञाधिट्ठानस्स च पारिपूरि। एवं परिसुद्धासयपयोगस्स महाकारुणिकताय लोकहितत्थमेव रज्‍जसम्पदादिभवसम्पत्तिया उपगमनं, उपेक्खकताय तिणायपि अमञ्‍ञमानस्स ततो अपगमनं। इति सुविसुद्धउपगमापगमस्स महाकारुणिकताय लोकहितत्थमेव दानवसेन सम्पत्तीनं परिच्‍चजना, उपेक्खकताय चस्स फलस्स अत्तनो अपच्‍चासीसना। एवं समुदागमनतो पट्ठाय अच्छरियब्भुतगुणसमन्‍नागतस्स महाकारुणिकताय परेसं हितसुखत्थं अतिदुक्‍करकारिता, उपेक्खकताय कायम्पि अनलंकारिता।

    Tassa mahākāruṇikatāya lokanāthatā, upekkhakatāya attanāthatā. Tathā hesa bodhisattabhūto mahākaruṇāya sañcoditamānaso sakalalokahitāya ussukkamāpanno mahābhinīhārato paṭṭhāya tadatthanipphādanatthaṃ puññañāṇasambhāre sampādento aparimitaṃ kālaṃ anappakaṃ dukkhamanubhosi, upekkhakatāya sammā patitehi dukkhehi na vikampi. Tathā mahākāruṇikatāya saṃsārābhimukhatā, upekkhakatāya tato nibbindanā. Tathā upekkhakatāya nibbānābhimukhatā, mahākāruṇikatāya tadadhigamo. Tathā mahākāruṇikatāya paresaṃ abhiṃsāpanaṃ, upekkhakatāya sayaṃ parehi abhāyanaṃ. Mahākāruṇikatāya paraṃ rakkhato attano rakkhaṇaṃ, upekkhakatāya attānaṃ rakkhato paresaṃ rakkhaṇaṃ. Tenassa attahitāya paṭipannādīsu catutthapuggalabhāvo siddho hoti. Tathā mahākāruṇikatāya saccādhiṭṭhānassa cāgādhiṭṭhānassa ca pāripūri, upekkhakatāya upasamādhiṭṭhānassa paññādhiṭṭhānassa ca pāripūri. Evaṃ parisuddhāsayapayogassa mahākāruṇikatāya lokahitatthameva rajjasampadādibhavasampattiyā upagamanaṃ, upekkhakatāya tiṇāyapi amaññamānassa tato apagamanaṃ. Iti suvisuddhaupagamāpagamassa mahākāruṇikatāya lokahitatthameva dānavasena sampattīnaṃ pariccajanā, upekkhakatāya cassa phalassa attano apaccāsīsanā. Evaṃ samudāgamanato paṭṭhāya acchariyabbhutaguṇasamannāgatassa mahākāruṇikatāya paresaṃ hitasukhatthaṃ atidukkarakāritā, upekkhakatāya kāyampi analaṃkāritā.

    तथा महाकारुणिकताय चरिमत्तभावे जिण्णातुरमतदस्सनेन सञ्‍जातसंवेगो, उपेक्खकताय उळारेसु देवभोगसदिसेसु भोगेसु निरपेक्खो महाभिनिक्खमनं निक्खमि। तथा महाकारुणिकताय ‘‘किच्छं वतायं लोको आपन्‍नो’’तिआदिना (दी॰ नि॰ २.५७; सं॰ नि॰ २.४, १०) करुणामुखेनेव विपस्सनारम्भो , उपेक्खकताय बुद्धभूतस्स सत्त सत्ताहानि विवेकसुखेनेव वीतिनामनं। महाकारुणिकताय धम्मगम्भीरतं पच्‍चवेक्खित्वा धम्मदेसनाय अप्पोसुक्‍कतं आपज्‍जित्वापि महाब्रह्मुनो अज्झेसनापदेसेन ओकासकरणं, उपेक्खकताय पञ्‍चवग्गियादि वेनेय्यानं अननुरूपसमुदाचारेपि अनञ्‍ञथाभावो। महाकारुणिकताय कत्थचि पटिघाताभावेनस्स सब्बत्थ अमित्तसञ्‍ञाय अभावो, उपेक्खकताय कत्थचिपि अनुरोधाभावेन सब्बत्थ सिनेहसन्थवाभावो। महाकारुणिकताय गामादीनं आसन्‍नट्ठाने वसन्तस्सपि उपेक्खकताय अरञ्‍ञट्ठाने एव विहरणं। तेन वुत्तं ‘‘पुरिमेन चस्स परमाय अन्‍नुकम्पाय समन्‍नागमं, पच्छिमेन परमाय उपेक्खाय समन्‍नागमं दीपेती’’ति।

    Tathā mahākāruṇikatāya carimattabhāve jiṇṇāturamatadassanena sañjātasaṃvego, upekkhakatāya uḷāresu devabhogasadisesu bhogesu nirapekkho mahābhinikkhamanaṃ nikkhami. Tathā mahākāruṇikatāya ‘‘kicchaṃ vatāyaṃ loko āpanno’’tiādinā (dī. ni. 2.57; saṃ. ni. 2.4, 10) karuṇāmukheneva vipassanārambho , upekkhakatāya buddhabhūtassa satta sattāhāni vivekasukheneva vītināmanaṃ. Mahākāruṇikatāya dhammagambhīrataṃ paccavekkhitvā dhammadesanāya apposukkataṃ āpajjitvāpi mahābrahmuno ajjhesanāpadesena okāsakaraṇaṃ, upekkhakatāya pañcavaggiyādi veneyyānaṃ ananurūpasamudācārepi anaññathābhāvo. Mahākāruṇikatāya katthaci paṭighātābhāvenassa sabbattha amittasaññāya abhāvo, upekkhakatāya katthacipi anurodhābhāvena sabbattha sinehasanthavābhāvo. Mahākāruṇikatāya gāmādīnaṃ āsannaṭṭhāne vasantassapi upekkhakatāya araññaṭṭhāne eva viharaṇaṃ. Tena vuttaṃ ‘‘purimena cassa paramāya annukampāya samannāgamaṃ, pacchimena paramāya upekkhāya samannāgamaṃ dīpetī’’ti.

    न्ति ‘‘तत्रा’’ति पदं। देसकालपरिदीपनन्ति ये देसकाला इध विहरणकिरियाविसेसनभावेन वुत्ता, तेसं परिदीपनन्ति दस्सेन्तो ‘‘यं समयं…पे॰… दीपेती’’ति आह। तं-सद्दो हि वुत्तस्स अत्थस्स पटिनिद्देसो, तस्मा इध कालस्स, देसस्स वा पटिनिद्देसो भवितुं अरहति, न अञ्‍ञस्स। अयं ताव तत्र-सद्दस्स पटिनिद्देसभावे अत्थविभावना। यस्मा पन ईदिसेसु ठानेसु तत्र-सद्दो धम्मदेसनाविसिट्ठं देसं कालञ्‍च विभावेति, तस्मा वुत्तं ‘‘भासितब्बयुत्ते वा देसकाले दीपेती’’ति। तेन तत्राति यत्थ भगवा धम्मदेसनत्थं भिक्खू आलपि अभासि, तादिसे देसे, काले वाति अत्थो। न हीतिआदिना तमेवत्थं समत्थेति। ननु च यत्थ ठितो भगवा ‘‘अकालो खो तावा’’तिआदिना बाहियस्स धम्मदेसनं पटिक्खिपि, तत्थेव अन्तरवीथियं ठितो तस्स धम्मं देसेतीति? सच्‍चमेतं, अदेसेतब्बकाले अदेसनाय इदं उदाहरणं। तेनेवाह ‘‘अकालो खो तावा’’ति। यं पन तत्थ वुत्तं ‘‘अन्तरघरं पविट्ठम्हा’’ति (उदा॰ १०), तम्पि तस्स अकालभावस्सेव परियायेन दस्सनत्थं वुत्तं। तस्स हि तदा अद्धानपरिस्समेन रूपकाये अकम्मञ्‍ञता अहोसि, बलवपीतिवेगेन नामकाये, तदुभयस्स वूपसमं आगमेन्तो पपञ्‍चपरिहारत्थं भगवा ‘‘अकालो खो’’ति परियायेन पटिक्खिपि। अदेसेतब्बदेसे अदेसनाय पन उदाहरणं ‘‘अथ खो भगवा मग्गा ओक्‍कम्म अञ्‍ञतरस्मिं रुक्खमूले निसीदि (सं॰ नि॰ २.१५४), विहारतो निक्खमित्वा विहारपच्छायायं पञ्‍ञत्ते आसने निसीदी’’ति (दी॰ नि॰ १.३६३) च एवमादिकं इध आदि-सद्देन सङ्गहितं।

    Tanti ‘‘tatrā’’ti padaṃ. Desakālaparidīpananti ye desakālā idha viharaṇakiriyāvisesanabhāvena vuttā, tesaṃ paridīpananti dassento ‘‘yaṃ samayaṃ…pe… dīpetī’’ti āha. Taṃ-saddo hi vuttassa atthassa paṭiniddeso, tasmā idha kālassa, desassa vā paṭiniddeso bhavituṃ arahati, na aññassa. Ayaṃ tāva tatra-saddassa paṭiniddesabhāve atthavibhāvanā. Yasmā pana īdisesu ṭhānesu tatra-saddo dhammadesanāvisiṭṭhaṃ desaṃ kālañca vibhāveti, tasmā vuttaṃ ‘‘bhāsitabbayutte vā desakāle dīpetī’’ti. Tena tatrāti yattha bhagavā dhammadesanatthaṃ bhikkhū ālapi abhāsi, tādise dese, kāle vāti attho. Na hītiādinā tamevatthaṃ samattheti. Nanu ca yattha ṭhito bhagavā ‘‘akālo kho tāvā’’tiādinā bāhiyassa dhammadesanaṃ paṭikkhipi, tattheva antaravīthiyaṃ ṭhito tassa dhammaṃ desetīti? Saccametaṃ, adesetabbakāle adesanāya idaṃ udāharaṇaṃ. Tenevāha ‘‘akālo kho tāvā’’ti. Yaṃ pana tattha vuttaṃ ‘‘antaragharaṃ paviṭṭhamhā’’ti (udā. 10), tampi tassa akālabhāvasseva pariyāyena dassanatthaṃ vuttaṃ. Tassa hi tadā addhānaparissamena rūpakāye akammaññatā ahosi, balavapītivegena nāmakāye, tadubhayassa vūpasamaṃ āgamento papañcaparihāratthaṃ bhagavā ‘‘akālo kho’’ti pariyāyena paṭikkhipi. Adesetabbadese adesanāya pana udāharaṇaṃ ‘‘atha kho bhagavā maggā okkamma aññatarasmiṃ rukkhamūle nisīdi (saṃ. ni. 2.154), vihārato nikkhamitvā vihārapacchāyāyaṃ paññatte āsane nisīdī’’ti (dī. ni. 1.363) ca evamādikaṃ idha ādi-saddena saṅgahitaṃ.

    ‘‘अथ खो सो, भिक्खवे, बालो इध पुब्बे रसादो इध पापानि कम्मानि करित्वा’’तिआदीसु (म॰ नि॰ ३.२५१) पदपूरणमत्ते खो-सद्दो, ‘‘दुक्खं खो अगारवो विहरति अप्पतिस्सो’’तिआदीसु (अ॰ नि॰ ४.२१) अवधारणे, ‘‘कित्तावता नु खो, आवुसो, सत्थु पविवित्तस्स विहरतो सावका विवेकं नानुसिक्खन्ती’’तिआदीसु (म॰ नि॰ १.३१) आदिकालत्थे। वाक्यारम्भेति अत्थो। तत्थ पदपूरणेन वचनालङ्कारमत्तं कतं होति, आदिकालत्थेन वाक्यस्स उपञ्‍ञासमत्तं, अवधारत्थेन पन नियमदस्सनं, तस्मा आमन्तेसि एवाति आमन्तने नियमो दस्सितो होतीति।

    ‘‘Atha kho so, bhikkhave, bālo idha pubbe rasādo idha pāpāni kammāni karitvā’’tiādīsu (ma. ni. 3.251) padapūraṇamatte kho-saddo, ‘‘dukkhaṃ kho agāravo viharati appatisso’’tiādīsu (a. ni. 4.21) avadhāraṇe, ‘‘kittāvatā nu kho, āvuso, satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhantī’’tiādīsu (ma. ni. 1.31) ādikālatthe. Vākyārambheti attho. Tattha padapūraṇena vacanālaṅkāramattaṃ kataṃ hoti, ādikālatthena vākyassa upaññāsamattaṃ, avadhāratthena pana niyamadassanaṃ, tasmā āmantesi evāti āmantane niyamo dassito hotīti.

    ‘‘भगवाति लोकगरुदीपन’’न्ति कस्मा वुत्तं, ननु पुब्बेपि भगवा-सद्दस्स अत्थो वुत्तोति? यदिपि पुब्बे वुत्तो, तं पनस्स यथावुत्ते ठाने विहरणकिरियाय कत्तुविसेसदस्सनत्थं कतं, न आमन्तनकिरियाय, इध पन आमन्तनकिरियाय, तस्मा तदत्थं पुन ‘‘भगवा’’ति पाळियं वुत्तन्ति तस्सत्थं दस्सेतुं ‘‘भगवाति लोकगरुदीपन’’न्ति आह। कथासवनयुत्तपुग्गलवचनन्ति वक्खमानाय मूलपरियायदेसनाय सवनयोग्यपुग्गलवचनं। चतूसुपि परिसासु भिक्खू एव एदिसानं देसनानं विसेसेन भाजनभूता, इति सातिसयसासनसम्पटिग्गाहकभावदस्सनत्थं इध भिक्खुगहणन्ति दस्सेत्वा इदानि सद्दत्थं दस्सेतुं ‘‘अपिचा’’तिआदिमाह।

    ‘‘Bhagavāti lokagarudīpana’’nti kasmā vuttaṃ, nanu pubbepi bhagavā-saddassa attho vuttoti? Yadipi pubbe vutto, taṃ panassa yathāvutte ṭhāne viharaṇakiriyāya kattuvisesadassanatthaṃ kataṃ, na āmantanakiriyāya, idha pana āmantanakiriyāya, tasmā tadatthaṃ puna ‘‘bhagavā’’ti pāḷiyaṃ vuttanti tassatthaṃ dassetuṃ ‘‘bhagavāti lokagarudīpana’’nti āha. Kathāsavanayuttapuggalavacananti vakkhamānāya mūlapariyāyadesanāya savanayogyapuggalavacanaṃ. Catūsupi parisāsu bhikkhū eva edisānaṃ desanānaṃ visesena bhājanabhūtā, iti sātisayasāsanasampaṭiggāhakabhāvadassanatthaṃ idha bhikkhugahaṇanti dassetvā idāni saddatthaṃ dassetuṃ ‘‘apicā’’tiādimāha.

    तत्थ भिक्खकोति भिक्खूति भिक्खनधम्मताय भिक्खूति अत्थो। भिक्खाचरियं अज्झुपगतोति बुद्धादीहिपि अज्झुपगतं भिक्खाचरियं उञ्छाचरियं अज्झुपगतत्ता अनुट्ठितत्ता भिक्खू। यो हि कोचि अप्पं वा महन्तं वा भोगक्खन्धं पहाय अगारस्मा अनगारियं पब्बजितो, सो कसिगोरक्खादीहि जीविकाकप्पनं हित्वा लिङ्गसम्पटिच्छनेनेव भिक्खाचरियं अज्झुपगतत्ता भिक्खु, परपटिबद्धजीविकत्ता वा विहारमज्झे काजभत्तं भुञ्‍जमानोपि भिक्खाचरियं अज्झुपगतोति भिक्खु, पिण्डियालोपभोजनं निस्साय पब्बज्‍जाय उस्साहजातत्ता वा भिक्खाचरियं अज्झुपगतोति भिक्खूति एवम्पेत्थ अत्थो दट्ठब्बो। आदिना नयेनाति ‘‘भिन्‍नपटधरोति भिक्खु, भिन्दति पापके अकुसले धम्मेति भिक्खु, भिन्‍नत्ता पापकानं अकुसलानं धम्मानं भिक्खू’’तिआदिना विभङ्गे (विभ॰ ५१०) आगतनयेन। ञापनेति अवबोधने, पटिवेदनेति अत्थो।

    Tattha bhikkhakoti bhikkhūti bhikkhanadhammatāya bhikkhūti attho. Bhikkhācariyaṃ ajjhupagatoti buddhādīhipi ajjhupagataṃ bhikkhācariyaṃ uñchācariyaṃ ajjhupagatattā anuṭṭhitattā bhikkhū. Yo hi koci appaṃ vā mahantaṃ vā bhogakkhandhaṃ pahāya agārasmā anagāriyaṃ pabbajito, so kasigorakkhādīhi jīvikākappanaṃ hitvā liṅgasampaṭicchaneneva bhikkhācariyaṃ ajjhupagatattā bhikkhu, parapaṭibaddhajīvikattā vā vihāramajjhe kājabhattaṃ bhuñjamānopi bhikkhācariyaṃ ajjhupagatoti bhikkhu, piṇḍiyālopabhojanaṃ nissāya pabbajjāya ussāhajātattā vā bhikkhācariyaṃ ajjhupagatoti bhikkhūti evampettha attho daṭṭhabbo. Ādinā nayenāti ‘‘bhinnapaṭadharoti bhikkhu, bhindati pāpake akusale dhammeti bhikkhu, bhinnattā pāpakānaṃ akusalānaṃ dhammānaṃ bhikkhū’’tiādinā vibhaṅge (vibha. 510) āgatanayena. Ñāpaneti avabodhane, paṭivedaneti attho.

    भिक्खनसीलतातिआदीसु भिक्खनसीलता भिक्खनेन आजीवनसीलता, न कसिवणिज्‍जादीहि आजीवनसीलता। भिक्खनधम्मता ‘‘उद्दिस्स अरिया तिट्ठन्ती’’ति (पटि॰ म॰ १५३; मि॰ प॰ ४.५.९) एवं वुत्तभिक्खनसभावता, न सम्भावनाकोहञ्‍ञसभावता। भिक्खने साधुकारिता ‘‘उत्तिट्ठे नप्पमज्‍जेय्या’’ति (ध॰ प॰ १६८) वचनं अनुस्सरित्वा तत्थ अप्पमज्‍जना। अथ वा सीलं नाम पकतिसभावो, इध पन तदधिट्ठानं। धम्मोति वतं। अपरे पन ‘‘सीलं नाम वतसमादानं, धम्मो नाम पवेणीआगतं चारित्तं, साधुकारिताति सक्‍कच्‍चकारिता आदरकिरिया’’ति वण्णेन्ति। हीनाधिकजनसेवितन्ति ये भिक्खुभावे ठितापि जातिमदादिवसेन उद्धता उन्‍नळा। ये च गिहिभावे परेसु अत्थिकभावम्पि अनुपगतताय भिक्खाचरियं परमकापञ्‍ञतं मञ्‍ञन्ति, तेसं उभयेसम्पि यथाक्‍कमं ‘‘भिक्खवो’’ति वचनेन हीनजनेहि दलिद्देहि परमकापञ्‍ञतं पत्तेहि परकुलेसु भिक्खाचरियाय जीविकं कप्पेन्तेहि सेवितं वुत्तिं पकासेन्तो उद्धतभावनिग्गहं करोति, अधिकजनेहि उळारभोगखत्तियकुलादितो पब्बजितेहि बुद्धादीहि आजीवविसोधनत्थं सेवितं वुत्तिं पकासेन्तो दीनभावनिग्गहं करोतीति योजेतब्बं। यस्मा ‘‘भिक्खवो’’ति वचनं आमन्तनभावतो अभिमुखीकरणं, पकरणतो सामत्थियतो च सुस्सूसाजननं सक्‍कच्‍चसवनमनसिकारनियोजनञ्‍च होति। तस्मा तमत्थं दस्सेन्तो ‘‘भिक्खवोति इमिना’’तिआदिमाह।

    Bhikkhanasīlatātiādīsu bhikkhanasīlatā bhikkhanena ājīvanasīlatā, na kasivaṇijjādīhi ājīvanasīlatā. Bhikkhanadhammatā ‘‘uddissa ariyā tiṭṭhantī’’ti (paṭi. ma. 153; mi. pa. 4.5.9) evaṃ vuttabhikkhanasabhāvatā, na sambhāvanākohaññasabhāvatā. Bhikkhane sādhukāritā ‘‘uttiṭṭhe nappamajjeyyā’’ti (dha. pa. 168) vacanaṃ anussaritvā tattha appamajjanā. Atha vā sīlaṃ nāma pakatisabhāvo, idha pana tadadhiṭṭhānaṃ. Dhammoti vataṃ. Apare pana ‘‘sīlaṃ nāma vatasamādānaṃ, dhammo nāma paveṇīāgataṃ cārittaṃ, sādhukāritāti sakkaccakāritā ādarakiriyā’’ti vaṇṇenti. Hīnādhikajanasevitanti ye bhikkhubhāve ṭhitāpi jātimadādivasena uddhatā unnaḷā. Ye ca gihibhāve paresu atthikabhāvampi anupagatatāya bhikkhācariyaṃ paramakāpaññataṃ maññanti, tesaṃ ubhayesampi yathākkamaṃ ‘‘bhikkhavo’’ti vacanena hīnajanehi daliddehi paramakāpaññataṃ pattehi parakulesu bhikkhācariyāya jīvikaṃ kappentehi sevitaṃ vuttiṃ pakāsento uddhatabhāvaniggahaṃ karoti, adhikajanehi uḷārabhogakhattiyakulādito pabbajitehi buddhādīhi ājīvavisodhanatthaṃ sevitaṃ vuttiṃ pakāsento dīnabhāvaniggahaṃ karotīti yojetabbaṃ. Yasmā ‘‘bhikkhavo’’ti vacanaṃ āmantanabhāvato abhimukhīkaraṇaṃ, pakaraṇato sāmatthiyato ca sussūsājananaṃ sakkaccasavanamanasikāraniyojanañca hoti. Tasmā tamatthaṃ dassento ‘‘bhikkhavoti iminā’’tiādimāha.

    तत्थ साधुकसवनमनसिकारेति साधुकसवने साधुकमनसिकारे च। कथं पन पवत्तिता सवनादयो साधुकं पवत्तिता होन्तीति? ‘‘अद्धा इमाय सम्मापटिपत्तिया सकलसासनसम्पत्ति हत्थगता भविस्सती’’ति आदरगारवयोगेन, कथादीसु अपरिभवनादिना च। वुत्तं हि ‘‘पञ्‍चहि, भिक्खवे, धम्मेहि समन्‍नागतो सुणन्तो सद्धम्मं भब्बो नियामं ओक्‍कमितुं कुसलेसु धम्मेसु सम्मत्तं। कतमेहि पञ्‍चहि? न कथं परिभोति, न कथिकं परिभोति, न अत्तानं परिभोति, अविक्खित्तचित्तो धम्मं सुणाति एकग्गचित्तो, योनिसो च मनसि करोति। इमेहि खो, भिक्खवे , पञ्‍चहि धम्मेहि समन्‍नागतो सुणन्तो सद्धम्मं भब्बो नियामं ओक्‍कमितुं कुसलेसु धम्मेसु सम्मत्त’’न्ति (अ॰ नि॰ ५.१५१)। तेनेवाह ‘‘साधुकसवनमनसिकारायत्ता हि सासनसम्पत्ती’’ति। सासनसम्पत्ति नाम सीलादिनिप्फत्ति।

    Tattha sādhukasavanamanasikāreti sādhukasavane sādhukamanasikāre ca. Kathaṃ pana pavattitā savanādayo sādhukaṃ pavattitā hontīti? ‘‘Addhā imāya sammāpaṭipattiyā sakalasāsanasampatti hatthagatā bhavissatī’’ti ādaragāravayogena, kathādīsu aparibhavanādinā ca. Vuttaṃ hi ‘‘pañcahi, bhikkhave, dhammehi samannāgato suṇanto saddhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ. Katamehi pañcahi? Na kathaṃ paribhoti, na kathikaṃ paribhoti, na attānaṃ paribhoti, avikkhittacitto dhammaṃ suṇāti ekaggacitto, yoniso ca manasi karoti. Imehi kho, bhikkhave , pañcahi dhammehi samannāgato suṇanto saddhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammatta’’nti (a. ni. 5.151). Tenevāha ‘‘sādhukasavanamanasikārāyattā hi sāsanasampattī’’ti. Sāsanasampatti nāma sīlādinipphatti.

    पठमं उप्पन्‍नत्ता अधिगमवसेन। सत्थुचरियानुविधायकत्ता सीलादिगुणानुट्ठानेन। तिण्णं यानानं वसेन अनुधम्मपटिपत्तिसब्भावतो सकलसासनपटिग्गाहकत्ता। सन्तिकत्ताति समीपभावतो। सन्तिकावचरत्ताति सब्बकालं सम्पयुत्तभावतो। यथानुसिट्ठन्ति अनुसासनिअनुरूपं, अनुसासनिं अनवसेसतो पटिग्गहेत्वाति अत्थो। एकच्‍चे भिक्खूयेव सन्धायाति ये सुत्तपरियोसाने ‘‘ते भिक्खू भगवतो भासितं अभिनन्दु’’न्ति वुत्ता पञ्‍चसता ब्राह्मणपब्बजिता, ते सन्धाय।

    Paṭhamaṃ uppannattā adhigamavasena. Satthucariyānuvidhāyakattā sīlādiguṇānuṭṭhānena. Tiṇṇaṃ yānānaṃ vasena anudhammapaṭipattisabbhāvato sakalasāsanapaṭiggāhakattā. Santikattāti samīpabhāvato. Santikāvacarattāti sabbakālaṃ sampayuttabhāvato. Yathānusiṭṭhanti anusāsanianurūpaṃ, anusāsaniṃ anavasesato paṭiggahetvāti attho. Ekacce bhikkhūyeva sandhāyāti ye suttapariyosāne ‘‘te bhikkhū bhagavato bhāsitaṃ abhinandu’’nti vuttā pañcasatā brāhmaṇapabbajitā, te sandhāya.

    पुब्बे सब्बपरिससाधारणत्तेपि भगवतो धम्मदेसनाय ‘‘जेट्ठसेट्ठा’’तिआदिना भिक्खूनं एव आमन्तने कारणं दस्सेत्वा इदानि भिक्खू आमन्तेत्वाव धम्मदेसनाय पयोजनं दस्सेतुं ‘‘किमत्थं पन भगवा’’ति चोदनं समुट्ठापेसि। तत्थ अञ्‍ञं चिन्तेन्ताति अञ्‍ञविहिता। विक्खित्तचित्ताति असमाहितचित्ता। धम्मं पच्‍चवेक्खन्ताति तदा हिय्यो ततो परदिवसेसु वा सुतधम्मं पति पति मनसा अवेक्खन्ता। भिक्खू आमन्तेत्वा धम्मे देसियमाने आदितो पट्ठाय देसनं सल्‍लक्खेतुं सक्‍कोन्तीति इममेवत्थं ब्यतिरेकमुखेन दस्सेतुं ‘‘ते अनामन्तेत्वा’’तिआदि वुत्तं।

    Pubbe sabbaparisasādhāraṇattepi bhagavato dhammadesanāya ‘‘jeṭṭhaseṭṭhā’’tiādinā bhikkhūnaṃ eva āmantane kāraṇaṃ dassetvā idāni bhikkhū āmantetvāva dhammadesanāya payojanaṃ dassetuṃ ‘‘kimatthaṃ pana bhagavā’’ti codanaṃ samuṭṭhāpesi. Tattha aññaṃ cintentāti aññavihitā. Vikkhittacittāti asamāhitacittā. Dhammaṃ paccavekkhantāti tadā hiyyo tato paradivasesu vā sutadhammaṃ pati pati manasā avekkhantā. Bhikkhū āmantetvā dhamme desiyamāne ādito paṭṭhāya desanaṃ sallakkhetuṃ sakkontīti imamevatthaṃ byatirekamukhena dassetuṃ ‘‘te anāmantetvā’’tiādi vuttaṃ.

    भिक्खवोतीति च सन्धिवसेन इ-कारलोपो दट्ठब्बो ‘‘भिक्खवो इती’’ति। अयं हि इति-सद्दो हेतु-परिसमापनादिपदत्थविपरियाय-पकारावधारणनिदस्सनादिअनेकत्थप्पभेदो। तथा हेस ‘‘रुप्पतीति खो, भिक्खवे, तस्मा ‘रूप’न्ति वुच्‍चती’’तिआदीसु (सं॰ नि॰ ३.७९) हेतुअत्थे दिस्सति; ‘‘तस्मा तिह मे, भिक्खवे, धम्मदायादा भवथ, मा आमिसदायादा, अत्थि मे तुम्हेसु अनुकम्पा ‘किन्ति मे सावका धम्मदायादा भवेय्युं, नो आमिसदायादा’ति’’आदीसु परिसमापने; ‘‘इति वा, इति एवरूपा नच्‍चगीतवादितविसूकदस्सना पटिविरतो’’तिआदीसु (दी॰ नि॰ १.१३) आदिअत्थे; ‘‘मागण्ठियोति तस्स ब्राह्मणस्स सङ्खा समञ्‍ञा पञ्‍ञत्ति वोहारो नामं नामकम्मं नामधेय्यं निरुत्ति ब्यञ्‍जनमभिलापो’’तिआदीसु (महानि॰ ७३) पदत्थविपरियाये; ‘‘इति खो, भिक्खवे, सप्पटिभयो बालो, अप्पटिभयो पण्डितो, सउपद्दवो बालो, अनुपद्दवो पण्डितो, सउपसग्गो बालो, अनुपसग्गो पण्डितो’’तिआदीसु (म॰ नि॰ ३.१२४) पकारे; ‘‘अत्थि इदप्पच्‍चया जरामरणन्ति इति पुट्ठेन सता, आनन्द, अत्थीतिस्स वचनीयं, किं पच्‍चया जरामरणन्ति इति चे वदेय्य, जातिपच्‍चया जरामरणन्ति इच्‍चस्स वचनीय’’न्तिआदीसु (दी॰ नि॰ २.९६) अवधारणे; ‘‘सब्बमत्थीति खो, कच्‍चान, अयमेको अन्तो, सब्बं नत्थीति खो, कच्‍चान, अयं दुतियो अन्तो’’तिआदीसु (सं॰ नि॰ २.१५) निदस्सने। इधापि निदस्सनेव दट्ठब्बो। भिक्खवोति हि आमन्तिताकारो, तमेस इति-सद्दो निदस्सेति ‘‘भिक्खवोति आमन्तेसी’’ति। इमिना नयेन ‘‘भद्दन्ते’’तिआदीसुपि यथारहं इति-सद्दस्स अत्थो वेदितब्बो। पुब्बे ‘‘भगवा आमन्तेसी’’ति वुत्तत्ता ‘‘भगवतो पच्‍चस्सोसु’’न्ति इध ‘‘भगवतो’’ति सामिवचनं आमन्तनमेव सम्बन्धीअन्तरं अपेक्खतीति इमिना अधिप्पायेन ‘‘भगवतो आमन्तनं पटिअस्सोसु’’न्ति वुत्तं। ‘‘भगवतो’’ति पन इदं पटिस्सवसम्बन्धनेन सम्पदानवचनं यथा ‘‘देवदत्तस्स पटिस्सुणोती’’ति।

    Bhikkhavotīti ca sandhivasena i-kāralopo daṭṭhabbo ‘‘bhikkhavo itī’’ti. Ayaṃ hi iti-saddo hetu-parisamāpanādipadatthavipariyāya-pakārāvadhāraṇanidassanādianekatthappabhedo. Tathā hesa ‘‘ruppatīti kho, bhikkhave, tasmā ‘rūpa’nti vuccatī’’tiādīsu (saṃ. ni. 3.79) hetuatthe dissati; ‘‘tasmā tiha me, bhikkhave, dhammadāyādā bhavatha, mā āmisadāyādā, atthi me tumhesu anukampā ‘kinti me sāvakā dhammadāyādā bhaveyyuṃ, no āmisadāyādā’ti’’ādīsu parisamāpane; ‘‘iti vā, iti evarūpā naccagītavāditavisūkadassanā paṭivirato’’tiādīsu (dī. ni. 1.13) ādiatthe; ‘‘māgaṇṭhiyoti tassa brāhmaṇassa saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanamabhilāpo’’tiādīsu (mahāni. 73) padatthavipariyāye; ‘‘iti kho, bhikkhave, sappaṭibhayo bālo, appaṭibhayo paṇḍito, saupaddavo bālo, anupaddavo paṇḍito, saupasaggo bālo, anupasaggo paṇḍito’’tiādīsu (ma. ni. 3.124) pakāre; ‘‘atthi idappaccayā jarāmaraṇanti iti puṭṭhena satā, ānanda, atthītissa vacanīyaṃ, kiṃ paccayā jarāmaraṇanti iti ce vadeyya, jātipaccayā jarāmaraṇanti iccassa vacanīya’’ntiādīsu (dī. ni. 2.96) avadhāraṇe; ‘‘sabbamatthīti kho, kaccāna, ayameko anto, sabbaṃ natthīti kho, kaccāna, ayaṃ dutiyo anto’’tiādīsu (saṃ. ni. 2.15) nidassane. Idhāpi nidassaneva daṭṭhabbo. Bhikkhavoti hi āmantitākāro, tamesa iti-saddo nidasseti ‘‘bhikkhavoti āmantesī’’ti. Iminā nayena ‘‘bhaddante’’tiādīsupi yathārahaṃ iti-saddassa attho veditabbo. Pubbe ‘‘bhagavā āmantesī’’ti vuttattā ‘‘bhagavato paccassosu’’nti idha ‘‘bhagavato’’ti sāmivacanaṃ āmantanameva sambandhīantaraṃ apekkhatīti iminā adhippāyena ‘‘bhagavato āmantanaṃ paṭiassosu’’nti vuttaṃ. ‘‘Bhagavato’’ti pana idaṃ paṭissavasambandhanena sampadānavacanaṃ yathā ‘‘devadattassa paṭissuṇotī’’ti.

    यं निदानं भासितन्ति सम्बन्धो। एत्थाह – किमत्थं पन धम्मविनयसङ्गहे करियमाने निदानवचनं, ननु भगवता भासितवचनस्सेव सङ्गहो कातब्बोति? वुच्‍चते – देसनाय ठितिअसम्मोससद्धेय्यभावसम्पादनत्थं। कालदेसदेसकनिमित्तपरिसापदेसेहि उपनिबन्धित्वा ठपिता हि देसना चिरट्ठितिका होति असम्मोसधम्मा सद्धेय्या च, देसकालकत्तुसोतुनिमित्तेहि उपनिबद्धो विय वोहारविनिच्छयो। तेनेव च आयस्मता महाकस्सपेन ‘‘मूलपरियायसुत्तं आवुसो, आनन्द, कत्थ भासित’’न्तिआदिना देसादिपुच्छासु कतासु तासं विस्सज्‍जनं करोन्तेन धम्मभण्डागारिकेन ‘‘एवं मे सुत’’न्तिआदिना इमस्स सुत्तस्स निदानं भासितं। अपिच सत्थुसम्पत्तिपकासनत्थं निदानवचनं। तथागतस्स हि भगवतो पुब्बरचनानुमानागमतक्‍काभावतो सम्मासम्बुद्धभावसिद्धि । न हि सम्मासम्बुद्धस्स पुब्बरचनादीहि अत्थो अत्थि सब्बत्थ अप्पटिहतञाणचारताय एकप्पमाणत्ता च ञेय्यधम्मेसु। तथा आचरियमुट्ठिधम्ममच्छरियसासनसावकानुरोधाभावतो खीणासवभावसिद्धि। न हि सब्बसो खीणासवस्स ते सम्भवन्तीति सुविसुद्धस्स परानुग्गहप्पवत्ति। एवं देसकसंकिलेसभूतानं दिट्ठिसीलसम्पदादूसकानं अविज्‍जातण्हानं अच्‍चन्ताभावसंसूचकेहि ञाणसम्पदापहानसम्पदाभिब्यञ्‍जकेहि च सम्बुद्धविसुद्धभावेहि पुरिमवेसारज्‍जद्वयसिद्धि, ततो एव च अन्तरायिकनिय्यानिकधम्मेसु सम्मोहाभावसिद्धितो पच्छिमवेसारज्‍जद्वयसिद्धीति भगवतो चतुवेसारज्‍जसमन्‍नागमो अत्तहितपरहितपटिपत्ति च निदानवचनेन पकासिता होति तत्थ तत्थ सम्पत्तपरियाय अज्झासयानुरूपं ठानुप्पत्तिकपटिभानेन धम्मदेसनादीपनतो, इध पन पथवीआदीसु वत्थूसु पुथुज्‍जनानं पटिपत्तिविभागववत्थापकदेसनादीपनतोति योजेतब्बं। तेन वुत्तं ‘‘सत्थुसम्पत्तिपकासनत्थं निदानवचन’’न्ति।

    Yaṃ nidānaṃ bhāsitanti sambandho. Etthāha – kimatthaṃ pana dhammavinayasaṅgahe kariyamāne nidānavacanaṃ, nanu bhagavatā bhāsitavacanasseva saṅgaho kātabboti? Vuccate – desanāya ṭhitiasammosasaddheyyabhāvasampādanatthaṃ. Kāladesadesakanimittaparisāpadesehi upanibandhitvā ṭhapitā hi desanā ciraṭṭhitikā hoti asammosadhammā saddheyyā ca, desakālakattusotunimittehi upanibaddho viya vohāravinicchayo. Teneva ca āyasmatā mahākassapena ‘‘mūlapariyāyasuttaṃ āvuso, ānanda, kattha bhāsita’’ntiādinā desādipucchāsu katāsu tāsaṃ vissajjanaṃ karontena dhammabhaṇḍāgārikena ‘‘evaṃ me suta’’ntiādinā imassa suttassa nidānaṃ bhāsitaṃ. Apica satthusampattipakāsanatthaṃ nidānavacanaṃ. Tathāgatassa hi bhagavato pubbaracanānumānāgamatakkābhāvato sammāsambuddhabhāvasiddhi . Na hi sammāsambuddhassa pubbaracanādīhi attho atthi sabbattha appaṭihatañāṇacāratāya ekappamāṇattā ca ñeyyadhammesu. Tathā ācariyamuṭṭhidhammamacchariyasāsanasāvakānurodhābhāvato khīṇāsavabhāvasiddhi. Na hi sabbaso khīṇāsavassa te sambhavantīti suvisuddhassa parānuggahappavatti. Evaṃ desakasaṃkilesabhūtānaṃ diṭṭhisīlasampadādūsakānaṃ avijjātaṇhānaṃ accantābhāvasaṃsūcakehi ñāṇasampadāpahānasampadābhibyañjakehi ca sambuddhavisuddhabhāvehi purimavesārajjadvayasiddhi, tato eva ca antarāyikaniyyānikadhammesu sammohābhāvasiddhito pacchimavesārajjadvayasiddhīti bhagavato catuvesārajjasamannāgamo attahitaparahitapaṭipatti ca nidānavacanena pakāsitā hoti tattha tattha sampattapariyāya ajjhāsayānurūpaṃ ṭhānuppattikapaṭibhānena dhammadesanādīpanato, idha pana pathavīādīsu vatthūsu puthujjanānaṃ paṭipattivibhāgavavatthāpakadesanādīpanatoti yojetabbaṃ. Tena vuttaṃ ‘‘satthusampattipakāsanatthaṃ nidānavacana’’nti.

    तथा सासनसम्पत्तिपकासनत्थं निदानवचनं। ञाणकरुणापरिग्गहितसब्बकिरियस्स हि भगवतो नत्थि निरत्थिका पटिपत्ति, अत्तहितत्था वा। तस्मा परेसं एव अत्थाय पवत्तसब्बकिरियस्स सम्मासम्बुद्धस्स सकलम्पि कायवचीमनोकम्मं यथापवत्तं वुच्‍चमानं दिट्ठधम्मिकसम्परायिकपरमत्थेहि यथारहं सत्तानं अनुसासनट्ठेन सासनं, न कब्यरचना, तयिदं सत्थुचरितं कालदेसदेसकपरिसापदेसेहि सद्धिं तत्थ तत्थ निदानवचनेहि यथारहं पकासीयति, इध पन ‘‘पथवियादीसु वत्थूसू’’ति सब्बं पुरिमसदिसमेव। तेन वुत्तं ‘‘सासनसम्पत्तिपकासनत्थं निदानवचन’’न्ति। अपिच सत्थुनो पमाणभावप्पकासनेन सासनस्स पमाणभावदस्सनत्थं निदानवचनं, तञ्‍च देसकप्पमाणभावदस्सनं हेट्ठा वुत्तनयानुसारेन ‘‘भगवा’’ति च इमिना पदेन विभावितन्ति वेदितब्बं। ‘‘भगवा’’ति इमिना तथागतस्स रागदोसमोहादिसब्बकिलेसमलदुच्‍चरितादिदोसप्पहानदीपनेन वचनेन अनञ्‍ञसाधारणसुपरिसुद्धञाणकरुणादिगुणविसेसयोगपरिदीपनेन ततो एव सब्बसत्तुत्तमभावदीपनेन अयमत्थो सब्बथा पकासितो होतीति इदमेत्थ निदानवचनप्पयोजनस्स मुखमत्तदस्सनं।

    Tathā sāsanasampattipakāsanatthaṃ nidānavacanaṃ. Ñāṇakaruṇāpariggahitasabbakiriyassa hi bhagavato natthi niratthikā paṭipatti, attahitatthā vā. Tasmā paresaṃ eva atthāya pavattasabbakiriyassa sammāsambuddhassa sakalampi kāyavacīmanokammaṃ yathāpavattaṃ vuccamānaṃ diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ sattānaṃ anusāsanaṭṭhena sāsanaṃ, na kabyaracanā, tayidaṃ satthucaritaṃ kāladesadesakaparisāpadesehi saddhiṃ tattha tattha nidānavacanehi yathārahaṃ pakāsīyati, idha pana ‘‘pathaviyādīsu vatthūsū’’ti sabbaṃ purimasadisameva. Tena vuttaṃ ‘‘sāsanasampattipakāsanatthaṃ nidānavacana’’nti. Apica satthuno pamāṇabhāvappakāsanena sāsanassa pamāṇabhāvadassanatthaṃ nidānavacanaṃ, tañca desakappamāṇabhāvadassanaṃ heṭṭhā vuttanayānusārena ‘‘bhagavā’’ti ca iminā padena vibhāvitanti veditabbaṃ. ‘‘Bhagavā’’ti iminā tathāgatassa rāgadosamohādisabbakilesamaladuccaritādidosappahānadīpanena vacanena anaññasādhāraṇasuparisuddhañāṇakaruṇādiguṇavisesayogaparidīpanena tato eva sabbasattuttamabhāvadīpanena ayamattho sabbathā pakāsito hotīti idamettha nidānavacanappayojanassa mukhamattadassanaṃ.

    अब्भन्तरनिदानवण्णना निट्ठिता।

    Abbhantaranidānavaṇṇanā niṭṭhitā.

    सुत्तनिक्खेपवण्णना

    Suttanikkhepavaṇṇanā

    निक्खित्तस्साति देसितस्स। देसनापि हि देसेतब्बस्स सीलादिअत्थस्स विनेय्यसन्तानेसु निक्खिपनतो ‘‘निक्खेपो’’ति वुच्‍चति। सुत्तनिक्खेपं विचारेत्वा वुच्‍चमाना पाकटा होतीति सामञ्‍ञतो भगवतो देसनासमुट्ठानस्स विभागं दस्सेत्वा ‘‘एत्थायं देसना एवंसमुट्ठाना’’ति देसनाय समुट्ठाने दस्सिते सुत्तस्स सम्मदेव निदानपरिजाननेन वण्णनाय सुविञ्‍ञेय्यत्ता वुत्तं। एवञ्हि ‘‘अस्सुतवा भिक्खवे पुथुज्‍जनो’’तिआदिना, ‘‘योपि सो, भिक्खवे, भिक्खु अरहं खीणासवो’’तिआदिना (म॰ नि॰ १.८), ‘‘तथागतोपि खो, भिक्खवे, अरहं सम्मासम्बुद्धो’’तिआदिना (म॰ नि॰ १.१२) च पवत्तदेसना अनुसन्धिदस्सनसुखताय सुविञ्‍ञेय्या होति। तत्थ यथा अनेकसतअनेकसहस्सभेदानिपि सुत्तन्तानि संकिलेसभागियादिपधाननयवसेन सोळसविधतं नातिवत्तन्ति, एवं अत्तज्झासयादिसुत्तनिक्खेपवसेन चतुब्बिधभावन्ति आह ‘‘चत्तारो हि सुत्तनिक्खेपा’’ति।

    Nikkhittassāti desitassa. Desanāpi hi desetabbassa sīlādiatthassa vineyyasantānesu nikkhipanato ‘‘nikkhepo’’ti vuccati. Suttanikkhepaṃ vicāretvā vuccamānā pākaṭā hotīti sāmaññato bhagavato desanāsamuṭṭhānassa vibhāgaṃ dassetvā ‘‘etthāyaṃ desanā evaṃsamuṭṭhānā’’ti desanāya samuṭṭhāne dassite suttassa sammadeva nidānaparijānanena vaṇṇanāya suviññeyyattā vuttaṃ. Evañhi ‘‘assutavā bhikkhave puthujjano’’tiādinā, ‘‘yopi so, bhikkhave, bhikkhu arahaṃ khīṇāsavo’’tiādinā (ma. ni. 1.8), ‘‘tathāgatopi kho, bhikkhave, arahaṃ sammāsambuddho’’tiādinā (ma. ni. 1.12) ca pavattadesanā anusandhidassanasukhatāya suviññeyyā hoti. Tattha yathā anekasataanekasahassabhedānipi suttantāni saṃkilesabhāgiyādipadhānanayavasena soḷasavidhataṃ nātivattanti, evaṃ attajjhāsayādisuttanikkhepavasena catubbidhabhāvanti āha ‘‘cattāro hi suttanikkhepā’’ti.

    एत्थ च यथा अत्तज्झासयस्स अट्ठुप्पत्तिया च परज्झासयपुच्छाहि सद्धिं संसग्गभेदो सम्भवति ‘‘अत्तज्झासयो च परज्झासयो च, अत्तज्झासयो च पुच्छावसिको च, अट्ठुप्पत्तिको च परज्झासयो च, अट्ठुप्पत्तिको च पुच्छावसिको चा’’ति अज्झासयपुच्छानुसन्धिसब्भावतो, एवं यदिपि अट्ठुप्पत्तिया अत्तज्झासयेनपि संसग्गभेदो सम्भवति, अत्तज्झासयादीहि पन पुरतो ठितेहि अट्ठुप्पत्तिया संसग्गो नत्थीति नयिध निरवसेसो वित्थारनयो सम्भवतीति ‘‘चत्तारो सुत्तनिक्खेपा’’ति वुत्तं, तदन्तोगधत्ता वा सम्भवन्तानं सेसनिक्खेपानं मूलनिक्खेपवसेन चत्तारोव दस्सिता। तथादस्सनञ्‍चेत्थ अयं संसग्गभेदो गहेतब्बोति।

    Ettha ca yathā attajjhāsayassa aṭṭhuppattiyā ca parajjhāsayapucchāhi saddhiṃ saṃsaggabhedo sambhavati ‘‘attajjhāsayo ca parajjhāsayo ca, attajjhāsayo ca pucchāvasiko ca, aṭṭhuppattiko ca parajjhāsayo ca, aṭṭhuppattiko ca pucchāvasiko cā’’ti ajjhāsayapucchānusandhisabbhāvato, evaṃ yadipi aṭṭhuppattiyā attajjhāsayenapi saṃsaggabhedo sambhavati, attajjhāsayādīhi pana purato ṭhitehi aṭṭhuppattiyā saṃsaggo natthīti nayidha niravaseso vitthāranayo sambhavatīti ‘‘cattāro suttanikkhepā’’ti vuttaṃ, tadantogadhattā vā sambhavantānaṃ sesanikkhepānaṃ mūlanikkhepavasena cattārova dassitā. Tathādassanañcettha ayaṃ saṃsaggabhedo gahetabboti.

    तत्रायं वचनत्थो – निक्खिपीयतीति निक्खेपो, सुत्तं एव निक्खेपो सुत्तनिक्खेपो। अथ वा निक्खिपनं निक्खेपो, सुत्तस्स निक्खेपो सुत्तनिक्खेपो, सुत्तदेसनाति अत्थो। अत्तनो अज्झासयो अत्तज्झासयो, सो अस्स अत्थि कारणभूतोति अत्तज्झासयो। अत्तनो अज्झासयो एतस्साति वा अत्तज्झासयोपरज्झासयेपि एसेव नयो। पुच्छाय वसो पुच्छावसो, सो एतस्स अत्थीति पुच्छावसिको। सुत्तदेसनावत्थुभूतस्स अत्थस्स उप्पत्ति अत्थुप्पत्ति, अत्थुप्पत्तियेव अट्ठुप्पत्ति त्थ-कारस्स ट्ठ-कारं कत्वा। सा एतस्स अत्थीति अट्ठुप्पत्तिको। अथ वा निक्खिपीयति सुत्तं एतेनाति सुत्तनिक्खेपो, अत्तज्झासयादि एव। एतस्मिं पन अत्तविकप्पे अत्तनो अज्झासयो अत्तज्झासयो। परेसं अज्झासयो परज्झासयो। पुच्छीयतीति पुच्छा, पुच्छितब्बो अत्थो। पुच्छनवसेन पवत्तं धम्मपटिग्गाहकानं वचनं पुच्छावसिकं, तदेव निक्खेप-सद्दापेक्खाय पुल्‍लिङ्गवसेन ‘‘पुच्छावसिको’’ति वुत्तं। तथा अट्ठुप्पत्ति एव अट्ठुप्पत्तिकोति एवम्पेत्थ अत्थो वेदितब्बो।

    Tatrāyaṃ vacanattho – nikkhipīyatīti nikkhepo, suttaṃ eva nikkhepo suttanikkhepo. Atha vā nikkhipanaṃ nikkhepo, suttassa nikkhepo suttanikkhepo, suttadesanāti attho. Attano ajjhāsayo attajjhāsayo, so assa atthi kāraṇabhūtoti attajjhāsayo. Attano ajjhāsayo etassāti vā attajjhāsayo. Parajjhāsayepi eseva nayo. Pucchāya vaso pucchāvaso, so etassa atthīti pucchāvasiko. Suttadesanāvatthubhūtassa atthassa uppatti atthuppatti, atthuppattiyeva aṭṭhuppatti ttha-kārassa ṭṭha-kāraṃ katvā. Sā etassa atthīti aṭṭhuppattiko. Atha vā nikkhipīyati suttaṃ etenāti suttanikkhepo, attajjhāsayādi eva. Etasmiṃ pana attavikappe attano ajjhāsayo attajjhāsayo. Paresaṃ ajjhāsayo parajjhāsayo. Pucchīyatīti pucchā, pucchitabbo attho. Pucchanavasena pavattaṃ dhammapaṭiggāhakānaṃ vacanaṃ pucchāvasikaṃ, tadeva nikkhepa-saddāpekkhāya pulliṅgavasena ‘‘pucchāvasiko’’ti vuttaṃ. Tathā aṭṭhuppatti eva aṭṭhuppattikoti evampettha attho veditabbo.

    अपिचेत्थ परेसं इन्द्रियपरिपाकादिकारणनिरपेक्खत्ता अत्तज्झासयस्स विसुं सुत्तनिक्खेपभावो युत्तो केवलं अत्तनो अज्झासयेनेव धम्मतन्तिठपनत्थं पवत्तितदेसनत्ता। परज्झासयपुच्छावसिकानं पन परेसं अज्झासयपुच्छानं देसनापवत्तिहेतुभूतानं उप्पत्तियं पवत्तितानं कथमट्ठुप्पत्तियं अनवरोधो, पुच्छावसिकअट्ठुप्पत्तिकानं वा परज्झासयानुरोधेन पवत्तिकानं कथं परज्झासये अनवरोधोति? न चोदेतब्बमेतं। परेसञ्हि अभिनीहारपरिपुच्छादिविनिमुत्तस्सेव सुत्तदेसनाकारणुप्पादस्स अट्ठुप्पत्तिभावेन गहितत्ता परज्झासयपुच्छावसिकानं विसुं गहणं। तथा हि ब्रह्मजाल (दी॰ नि॰ १.१) धम्मदायादसुत्तादीनं (म॰ नि॰ १.२९) वण्णावण्णआमिसुप्पादादिदेसनानिमित्तं ‘‘अट्ठुप्पत्ती’’ति वुच्‍चति। परेसं पुच्छं विना अज्झासयं एव निमित्तं कत्वा देसितो परज्झासयो, पुच्छावसेन देसितो पुच्छावसिकोति पाकटोयमत्थोति।

    Apicettha paresaṃ indriyaparipākādikāraṇanirapekkhattā attajjhāsayassa visuṃ suttanikkhepabhāvo yutto kevalaṃ attano ajjhāsayeneva dhammatantiṭhapanatthaṃ pavattitadesanattā. Parajjhāsayapucchāvasikānaṃ pana paresaṃ ajjhāsayapucchānaṃ desanāpavattihetubhūtānaṃ uppattiyaṃ pavattitānaṃ kathamaṭṭhuppattiyaṃ anavarodho, pucchāvasikaaṭṭhuppattikānaṃ vā parajjhāsayānurodhena pavattikānaṃ kathaṃ parajjhāsaye anavarodhoti? Na codetabbametaṃ. Paresañhi abhinīhāraparipucchādivinimuttasseva suttadesanākāraṇuppādassa aṭṭhuppattibhāvena gahitattā parajjhāsayapucchāvasikānaṃ visuṃ gahaṇaṃ. Tathā hi brahmajāla (dī. ni. 1.1) dhammadāyādasuttādīnaṃ (ma. ni. 1.29) vaṇṇāvaṇṇaāmisuppādādidesanānimittaṃ ‘‘aṭṭhuppattī’’ti vuccati. Paresaṃ pucchaṃ vinā ajjhāsayaṃ eva nimittaṃ katvā desito parajjhāsayo, pucchāvasena desito pucchāvasikoti pākaṭoyamatthoti.

    अत्तनो अज्झासयेनेव कथेसि धम्मतन्तिठपनत्थन्ति दट्ठब्बं। सम्मप्पधानसुत्तन्तहारकोति अनुपुब्बेन निक्खित्तानं संयुत्तके सम्मप्पधानपटिसंयुत्तानं सुत्तानं आवळि। तथा इद्धिपादहारकादयो।

    Attanoajjhāsayeneva kathesi dhammatantiṭhapanatthanti daṭṭhabbaṃ. Sammappadhānasuttantahārakoti anupubbena nikkhittānaṃ saṃyuttake sammappadhānapaṭisaṃyuttānaṃ suttānaṃ āvaḷi. Tathā iddhipādahārakādayo.

    विमुत्तिपरिपाचनीया धम्मा सद्धिन्द्रियादयो। अज्झासयन्ति अधिमुत्तिं। खन्तिन्ति दिट्ठिनिज्झानक्खन्तिं। मनन्ति चित्तं। अभिनिहारन्ति पणिधानं। बुज्झनभावन्ति बुज्झनसभावं, पटिविज्झनाकारं वा।

    Vimuttiparipācanīyā dhammā saddhindriyādayo. Ajjhāsayanti adhimuttiṃ. Khantinti diṭṭhinijjhānakkhantiṃ. Mananti cittaṃ. Abhinihāranti paṇidhānaṃ. Bujjhanabhāvanti bujjhanasabhāvaṃ, paṭivijjhanākāraṃ vā.

    उप्पन्‍ने माने निक्खित्तन्ति सम्बन्धो। इत्थिलिङ्गादीनि तीणि लिङ्गानि। नामादीनि चत्तारि पदानि। पठमादयो सत्त विभत्तियोमुञ्‍चित्वा न किञ्‍चि कथेति सभावनिरुत्तिया तथेव पवत्तनतो। गण्ठिभूतं पदं। यथा हि रुक्खस्स गण्ठिट्ठानं दुब्बिनिब्बेधं दुत्तच्छितञ्‍च होति, एवमेवं यं पदं अत्थतो विवरितुं न सक्‍का, तं ‘‘गण्ठिपद’’न्ति वुच्‍चति। अनुपहच्‍चाति अनुद्धरित्वा।

    Uppanne māne nikkhittanti sambandho. Itthiliṅgādīni tīṇi liṅgāni. Nāmādīni cattāri padāni. Paṭhamādayo satta vibhattiyo. Muñcitvā na kiñci katheti sabhāvaniruttiyā tatheva pavattanato. Gaṇṭhibhūtaṃ padaṃ. Yathā hi rukkhassa gaṇṭhiṭṭhānaṃ dubbinibbedhaṃ duttacchitañca hoti, evamevaṃ yaṃ padaṃ atthato vivarituṃ na sakkā, taṃ ‘‘gaṇṭhipada’’nti vuccati. Anupahaccāti anuddharitvā.

    येन येन सम्बन्धं गच्छति, तस्स तस्स अनवसेसतं दीपेतीति इमिना इमस्स सब्ब-सद्दस्स सप्पदेसतं दस्सेति। सब्ब-सद्दो हि सब्बसब्बं पदेससब्बं आयतनसब्बं सक्‍कायसब्बन्ति चतूसु विसयेसु दिट्ठप्पयोगो। तथा हेस ‘‘सब्बे धम्मा सब्बाकारेन बुद्धस्स भगवतो ञाणमुखे आपाथमागच्छन्ती’’तिआदीसु (महानि॰ १५६; चूळनि॰ ८५; पटि॰ म॰ ३.६) सब्बसब्बस्मिं आगतो। ‘‘सब्बेसं वो, सारिपुत्त, सुभासितं परियायेना’’तिआदीसु (म॰ नि॰ १.३४५) पदेससब्बस्मिं। ‘‘सब्बं वो, भिक्खवे, देसेस्सामि…पे॰… चक्खुञ्‍चेव रूपा च…पे॰… मनो चेव धम्मा चा’’ति (सं॰ नि॰ ४.२३) एत्थ आयतनसब्बस्मिं। ‘‘सब्बं सब्बतो सञ्‍जानाती’’तिआदीसु (म॰ नि॰ १.५) सक्‍कायसब्बस्मिं। तत्थ सब्बसब्बस्मिं आगतो निप्पदेसो, इतरेसु तीसुपि आगतो सप्पदेसो, इध पन सक्‍कायसब्बस्मिं वेदितब्बो। तथा हि वक्खति ‘‘सक्‍कायपरियापन्‍ना पन तेभूमकधम्माव अनवसेसतो वेदितब्बा’’ति (म॰ नि॰ अट्ठ॰ १.१ सुत्तनिक्खेपवण्णना)।

    Yena yena sambandhaṃ gacchati, tassa tassa anavasesataṃ dīpetīti iminā imassa sabba-saddassa sappadesataṃ dasseti. Sabba-saddo hi sabbasabbaṃ padesasabbaṃ āyatanasabbaṃ sakkāyasabbanti catūsu visayesu diṭṭhappayogo. Tathā hesa ‘‘sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthamāgacchantī’’tiādīsu (mahāni. 156; cūḷani. 85; paṭi. ma. 3.6) sabbasabbasmiṃ āgato. ‘‘Sabbesaṃ vo, sāriputta, subhāsitaṃ pariyāyenā’’tiādīsu (ma. ni. 1.345) padesasabbasmiṃ. ‘‘Sabbaṃ vo, bhikkhave, desessāmi…pe… cakkhuñceva rūpā ca…pe… mano ceva dhammā cā’’ti (saṃ. ni. 4.23) ettha āyatanasabbasmiṃ. ‘‘Sabbaṃ sabbato sañjānātī’’tiādīsu (ma. ni. 1.5) sakkāyasabbasmiṃ. Tattha sabbasabbasmiṃ āgato nippadeso, itaresu tīsupi āgato sappadeso, idha pana sakkāyasabbasmiṃ veditabbo. Tathā hi vakkhati ‘‘sakkāyapariyāpannā pana tebhūmakadhammāva anavasesato veditabbā’’ti (ma. ni. aṭṭha. 1.1 suttanikkhepavaṇṇanā).

    सच्‍चेसूति अरियसच्‍चेसु। एते चतुरो धम्माति इदानि वुच्‍चमाने सच्‍चादिके चत्तारो धम्मे सन्धाय वदति। तत्थ सच्‍चन्ति वचीसच्‍चं। ठितीति वीरियं, ‘‘धिती’’ति वा पाठो, सो एवत्थो। चागोति अलोभो। दिट्ठं सो अतिवत्ततीति यस्मिं एते सच्‍चादयो धम्मा उपलब्भन्ति, सो दिट्ठं अत्तनो अमित्तं अतिक्‍कमति, न तस्स हत्थतं गच्छति, अथ खो नं अभिभवति एवाति अत्थो। सभावे वत्तति असभावधम्मस्स कारणासम्भवतो। न हि निस्सभावा धम्मा केनचि निब्बत्तीयन्ति। अत्तनो लक्खणं धारेन्तीति यदिपि लक्खणविनिमुत्ता धम्मा नाम नत्थि, तथापि यथा दिट्ठितण्हापरिकप्पिताकारमत्ता अत्तसुभसुखसस्सतादयो, पकतियादयो, दब्बादयो, जीवादयो, कायादयो लोकवोहारमत्तसिद्धा गगणकुसुमादयोव सच्‍चिकट्ठपरमत्थतो न उपलब्भन्ति, न एवमेते, एते पन सच्‍चिकट्ठपरमत्थभूता उपलब्भन्ति, ततो एव सत्तादिविसेसविरहतो धम्ममत्ता सभाववन्तोति दस्सनत्थं ‘‘अत्तनो लक्खणं धारेन्ती’’ति वुत्तं । भवति हि भेदाभावेपि सुखावबोधनत्थं उपचारमत्तसिद्धेन भेदेन निद्देसो यथा ‘‘सिलापुत्तकस्स सरीर’’न्ति। धारीयन्ति वा यथासभावतो अवधारीयन्ति ञायन्तीति धम्मा, कक्खळफुसनादयो।

    Saccesūti ariyasaccesu. Ete caturo dhammāti idāni vuccamāne saccādike cattāro dhamme sandhāya vadati. Tattha saccanti vacīsaccaṃ. Ṭhitīti vīriyaṃ, ‘‘dhitī’’ti vā pāṭho, so evattho. Cāgoti alobho. Diṭṭhaṃ so ativattatīti yasmiṃ ete saccādayo dhammā upalabbhanti, so diṭṭhaṃ attano amittaṃ atikkamati, na tassa hatthataṃ gacchati, atha kho naṃ abhibhavati evāti attho. Sabhāve vattati asabhāvadhammassa kāraṇāsambhavato. Na hi nissabhāvā dhammā kenaci nibbattīyanti. Attano lakkhaṇaṃ dhārentīti yadipi lakkhaṇavinimuttā dhammā nāma natthi, tathāpi yathā diṭṭhitaṇhāparikappitākāramattā attasubhasukhasassatādayo, pakatiyādayo, dabbādayo, jīvādayo, kāyādayo lokavohāramattasiddhā gagaṇakusumādayova saccikaṭṭhaparamatthato na upalabbhanti, na evamete, ete pana saccikaṭṭhaparamatthabhūtā upalabbhanti, tato eva sattādivisesavirahato dhammamattā sabhāvavantoti dassanatthaṃ ‘‘attano lakkhaṇaṃ dhārentī’’ti vuttaṃ . Bhavati hi bhedābhāvepi sukhāvabodhanatthaṃ upacāramattasiddhena bhedena niddeso yathā ‘‘silāputtakassa sarīra’’nti. Dhārīyanti vā yathāsabhāvato avadhārīyanti ñāyantīti dhammā, kakkhaḷaphusanādayo.

    असाधारणहेतुम्हीति असाधारणकारणे, सक्‍कायधम्मेसु तस्स तस्स आवेणिकपच्‍चयेति अत्थो। किं पन तन्ति? तण्हामानदिट्ठियो, अविज्‍जादयोपि वा। यथेव हि पथवीआदीसु मञ्‍ञनावत्थूसु उप्पज्‍जमाना तण्हादयो मञ्‍ञना तेसं पवत्तिया मूलकारणं, एवं अविज्‍जादयोपि। तथा हि ‘‘अस्सुतवा पुथुज्‍जनो’’तिआदिना ‘‘अपरिञ्‍ञातं तस्साति वदामी’’ति (म॰ नि॰ १.२) ‘‘नन्दी दुक्खस्स मूल’’न्ति (म॰ नि॰ १.१३) च अन्वयतो, ‘‘खया रागस्स…पे॰… वीतमोहत्ता’’ति ब्यतिरेकतो च तेसं मूलकारणभावो विभावितो।

    Asādhāraṇahetumhīti asādhāraṇakāraṇe, sakkāyadhammesu tassa tassa āveṇikapaccayeti attho. Kiṃ pana tanti? Taṇhāmānadiṭṭhiyo, avijjādayopi vā. Yatheva hi pathavīādīsu maññanāvatthūsu uppajjamānā taṇhādayo maññanā tesaṃ pavattiyā mūlakāraṇaṃ, evaṃ avijjādayopi. Tathā hi ‘‘assutavā puthujjano’’tiādinā ‘‘apariññātaṃ tassāti vadāmī’’ti (ma. ni. 1.2) ‘‘nandī dukkhassa mūla’’nti (ma. ni. 1.13) ca anvayato, ‘‘khayā rāgassa…pe… vītamohattā’’ti byatirekato ca tesaṃ mūlakāraṇabhāvo vibhāvito.

    परियायेति देसेतब्बमत्थं अवगमेति बोधयतीति परियायो, देसना। परियायति अत्तनो फलं परिग्गहेत्वा वत्तति तस्स वा कारणभावं गच्छतीति परियायो, कारणं। परियायति अपरापरं परिवत्ततीति परियायो, वारो। एवं परियायसद्दस्स देसनाकारणवारेसु पवत्ति वेदितब्बा। यथारुतवसेन अग्गहेत्वा निद्धारेत्वा गहेतब्बत्थं नेय्यत्थं। तेभूमका धम्माव अनवसेसतो वेदितब्बा मञ्‍ञनावत्थुभूतानं सब्बेसं पथवीआदिधम्मानं अधिप्पेतत्ता।

    Pariyāyeti desetabbamatthaṃ avagameti bodhayatīti pariyāyo, desanā. Pariyāyati attano phalaṃ pariggahetvā vattati tassa vā kāraṇabhāvaṃ gacchatīti pariyāyo, kāraṇaṃ. Pariyāyati aparāparaṃ parivattatīti pariyāyo, vāro. Evaṃ pariyāyasaddassa desanākāraṇavāresu pavatti veditabbā. Yathārutavasena aggahetvā niddhāretvā gahetabbatthaṃ neyyatthaṃ. Tebhūmakā dhammāva anavasesato veditabbā maññanāvatthubhūtānaṃ sabbesaṃ pathavīādidhammānaṃ adhippetattā.

    कारणदेसनन्ति कारणञापनं देसनं। तं अत्थन्ति तं सब्बधम्मानं मूलकारणसङ्खातं, कारणदेसनासङ्खातं वा अत्थं। तेनेवाह ‘‘तं कारणं तं देसन’’न्ति। एकत्थमेतन्ति एतं पदद्वयं एकत्थं। साधु-सद्दो एव हि क-कारेन वड्ढेत्वा ‘‘साधुक’’न्ति वुत्तो। तेनेव हि साधुसद्दस्स अत्थं वदन्तेन अत्थुद्धारवसेन साधुकसद्दो उदाहटो। धम्मरुचीति पुञ्‍ञकामो। पञ्‍ञाणवाति पञ्‍ञवा। अद्दुब्भोति अदूसको, अनुपघातकोति अत्थो। इधापीति इमस्मिं मूलपरियायसुत्तेपि। अयन्ति साधुकसद्दो। एत्थेव दळ्हीकम्मेति सक्‍कच्‍चकिरियायं। आणत्तियन्ति आणापने। ‘‘सुणाथ साधुकं मनसि करोथा’’ति हि वुत्ते साधुकसद्देन सवनमनसिकारानं सक्‍कच्‍चकिरिया विय तदाणापनम्पि वुत्तं होति। आयाचनत्थता विय चस्स आणापनत्थता वेदितब्बा।

    Kāraṇadesananti kāraṇañāpanaṃ desanaṃ. Taṃ atthanti taṃ sabbadhammānaṃ mūlakāraṇasaṅkhātaṃ, kāraṇadesanāsaṅkhātaṃ vā atthaṃ. Tenevāha ‘‘taṃ kāraṇaṃ taṃ desana’’nti. Ekatthametanti etaṃ padadvayaṃ ekatthaṃ. Sādhu-saddo eva hi ka-kārena vaḍḍhetvā ‘‘sādhuka’’nti vutto. Teneva hi sādhusaddassa atthaṃ vadantena atthuddhāravasena sādhukasaddo udāhaṭo. Dhammarucīti puññakāmo. Paññāṇavāti paññavā. Addubbhoti adūsako, anupaghātakoti attho. Idhāpīti imasmiṃ mūlapariyāyasuttepi. Ayanti sādhukasaddo. Ettheva daḷhīkammeti sakkaccakiriyāyaṃ. Āṇattiyanti āṇāpane. ‘‘Suṇātha sādhukaṃ manasi karothā’’ti hi vutte sādhukasaddena savanamanasikārānaṃ sakkaccakiriyā viya tadāṇāpanampi vuttaṃ hoti. Āyācanatthatā viya cassa āṇāpanatthatā veditabbā.

    इदानेत्थ एवं योजना वेदितब्बाति सम्बन्धो। सोतिन्द्रियविक्खेपवारणं सवने नियोजनवसेन किरियन्तरपटिसेधनभावतो, सोतं ओदहथाति अत्थो। मनिन्द्रियविक्खेपनिवारणं अञ्‍ञचिन्तापटिसेधनतो। पुरिमन्ति ‘‘सुणाथा’’ति पदं। एत्थाति सुणाथ, मनसि करोथा’’ति पदद्वये, एतस्मिं वा अधिकारे। ब्यञ्‍जनविपल्‍लासग्गाहवारणं सोतद्वारे विक्खेपपटिबाहकत्ता। न हि याथावतो सुणन्तस्स सद्दतो विपल्‍लासग्गाहो होति। अत्थविपल्‍लासग्गाहवारणं मनिन्द्रियविक्खेपपटिबाहकत्ता। न हि सक्‍कच्‍चं धम्मं उपधारेन्तस्स अत्थतो विपल्‍लासग्गाहो होति। धम्मस्सवने नियोजेति सुणाथाति विदहनतो। धारणूपपरिक्खासूति उपपरिक्खग्गहणेन तुलनतीरणादिके दिट्ठिया च सुप्पटिवेधं सङ्गण्हाति।

    Idānettha evaṃ yojanā veditabbāti sambandho. Sotindriyavikkhepavāraṇaṃ savane niyojanavasena kiriyantarapaṭisedhanabhāvato, sotaṃ odahathāti attho. Manindriyavikkhepanivāraṇaṃ aññacintāpaṭisedhanato. Purimanti ‘‘suṇāthā’’ti padaṃ. Etthāti suṇātha, manasi karothā’’ti padadvaye, etasmiṃ vā adhikāre. Byañjanavipallāsaggāhavāraṇaṃ sotadvāre vikkhepapaṭibāhakattā. Na hi yāthāvato suṇantassa saddato vipallāsaggāho hoti. Atthavipallāsaggāhavāraṇaṃ manindriyavikkhepapaṭibāhakattā. Na hi sakkaccaṃ dhammaṃ upadhārentassa atthato vipallāsaggāho hoti. Dhammassavane niyojeti suṇāthāti vidahanato. Dhāraṇūpaparikkhāsūti upaparikkhaggahaṇena tulanatīraṇādike diṭṭhiyā ca suppaṭivedhaṃ saṅgaṇhāti.

    सब्यञ्‍जनोति एत्थ यथाधिप्पेतमत्थं ब्यञ्‍जयतीति ब्यञ्‍जनं, सभावनिरुत्ति। सह ब्यञ्‍जनेनाति सब्यञ्‍जनो, ब्यञ्‍जनसम्पन्‍नोति अत्थो। अरणीयतो उपगन्धब्बतो अनुट्ठातब्बतो अत्थो, चतुपारिसुद्धिसीलादिको। सह अत्थेनाति सात्थो, अत्थसम्पन्‍नोति अत्थो। धम्मगम्भीरोतिआदीसु धम्मो नाम तन्ति। देसना नाम तस्सा मनसा ववत्थापिताय तन्तिया देसना। अत्थो नाम तन्तिया अत्थो। पटिवेधो नाम तन्तिया तन्तिअत्थस्स च यथाभूतावबोधो। यस्मा चेते धम्मदेसनाअत्थपटिवेधा ससादीहि विय महासमुद्दो मन्दबुद्धीहि दुक्खोगाळ्हा अलब्भनेय्यपतिट्ठा च, तस्मा गम्भीरा। तेन वुत्तं ‘‘यस्मा अयं धम्मो…पे॰… साधुकं मनसि करोथा’’ति। एत्थ च पटिवेधस्स दुक्‍करभावतो धम्मत्थानं देसनाञाणस्स दुक्‍करभावतो देसनाय दुक्खोगाहता, पटिवेधस्स पन उप्पादेतुं असक्‍कुणेय्यत्ता तब्बिसयञाणुप्पत्तिया च दुक्‍करभावतो दुक्खोगाहता वेदितब्बा।

    Sabyañjanoti ettha yathādhippetamatthaṃ byañjayatīti byañjanaṃ, sabhāvanirutti. Saha byañjanenāti sabyañjano, byañjanasampannoti attho. Araṇīyato upagandhabbato anuṭṭhātabbato attho, catupārisuddhisīlādiko. Saha atthenāti sāttho, atthasampannoti attho. Dhammagambhīrotiādīsu dhammo nāma tanti. Desanā nāma tassā manasā vavatthāpitāya tantiyā desanā. Attho nāma tantiyā attho. Paṭivedho nāma tantiyā tantiatthassa ca yathābhūtāvabodho. Yasmā cete dhammadesanāatthapaṭivedhā sasādīhi viya mahāsamuddo mandabuddhīhi dukkhogāḷhā alabbhaneyyapatiṭṭhā ca, tasmā gambhīrā. Tena vuttaṃ ‘‘yasmā ayaṃ dhammo…pe… sādhukaṃ manasi karothā’’ti. Ettha ca paṭivedhassa dukkarabhāvato dhammatthānaṃ desanāñāṇassa dukkarabhāvato desanāya dukkhogāhatā, paṭivedhassa pana uppādetuṃ asakkuṇeyyattā tabbisayañāṇuppattiyā ca dukkarabhāvato dukkhogāhatā veditabbā.

    देसनं नाम उद्दिसनं। तस्स निद्दिसनं भासनन्ति इधाधिप्पेतन्ति आह ‘‘वित्थारतोपि नं भासिस्सामीति वुत्तं होती’’ति। परिब्यत्तं कथनं वा भासनं। साळिकायिव निग्घोसोति साळिकाय आलापो विय मधुरो कण्णसुखो पेमनीयो। पटिभानन्ति सद्दो। उदीरयीति उच्‍चारीयति, वुच्‍चति वा।

    Desanaṃ nāma uddisanaṃ. Tassa niddisanaṃ bhāsananti idhādhippetanti āha ‘‘vitthāratopi naṃ bhāsissāmīti vuttaṃ hotī’’ti. Paribyattaṃ kathanaṃ vā bhāsanaṃ. Sāḷikāyiva nigghosoti sāḷikāya ālāpo viya madhuro kaṇṇasukho pemanīyo. Paṭibhānanti saddo. Udīrayīti uccārīyati, vuccati vā.

    एवं वुत्ते उस्साहजाताति एवं ‘‘सुणाथ साधुकं मनसि करोथ भासिस्सामी’’ति वुत्ते न किर सत्था सङ्खेपेनेव देसेस्सति, वित्थारेनपि भासिस्सतीति सञ्‍जातुस्साहा हट्ठतुट्ठा हुत्वा। इधाति इमिना वुच्‍चमानअधिकरणं तस्स पुग्गलस्स उप्पत्तिट्ठानभूतं अधिप्पेतन्ति आह ‘‘देसापदेसे निपातो’’ति। लोकन्ति ओकासलोकं। इध तथागतो लोकेति हि जातिखेत्तं, तत्थापि अयं चक्‍कवाळो अधिप्पेतो। समणोति सोतापन्‍नो। दुतियो समणोति सकदागामी। वुत्तञ्हेतं ‘‘कतमो च, भिक्खवे, समणो? इध, भिक्खवे, भिक्खु तिण्णं संयोजनानं परिक्खया सोतापन्‍नो होती’’ति (अ॰ नि॰ ४.२४१) ‘‘कतमो च, भिक्खवे, दुतियो समणो? इध, भिक्खवे, भिक्खु तिण्णं संयोजनानं परिक्खया रागदोसमोहानं तनुत्ता सकदागामी होती’’ति च (अ॰ नि॰ ४.२४१)। इधेव तिट्ठमानस्साति इमिस्सा एव इन्दसालगुहायं तिट्ठमानस्स।

    Evaṃvutte ussāhajātāti evaṃ ‘‘suṇātha sādhukaṃ manasi karotha bhāsissāmī’’ti vutte na kira satthā saṅkhepeneva desessati, vitthārenapi bhāsissatīti sañjātussāhā haṭṭhatuṭṭhā hutvā. Idhāti iminā vuccamānaadhikaraṇaṃ tassa puggalassa uppattiṭṭhānabhūtaṃ adhippetanti āha ‘‘desāpadese nipāto’’ti. Lokanti okāsalokaṃ. Idha tathāgato loketi hi jātikhettaṃ, tatthāpi ayaṃ cakkavāḷo adhippeto. Samaṇoti sotāpanno. Dutiyo samaṇoti sakadāgāmī. Vuttañhetaṃ ‘‘katamo ca, bhikkhave, samaṇo? Idha, bhikkhave, bhikkhu tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hotī’’ti (a. ni. 4.241) ‘‘katamo ca, bhikkhave, dutiyo samaṇo? Idha, bhikkhave, bhikkhu tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hotī’’ti ca (a. ni. 4.241). Idheva tiṭṭhamānassāti imissā eva indasālaguhāyaṃ tiṭṭhamānassa.

    . अस्सुतवाति एत्थ (अ॰ नि॰ टी॰ १.१.५१) सुतन्ति सोतद्वारानुसारेन उपधारितं, उपधारणं वा, सुतं अस्सत्थीति सुतवा। वा-सद्दस्स हि अत्थो अत्थितामत्तादिवसेन अनेकविधो। तथा हि ‘‘अन्तवा अयं लोको परिवटुमो’’तिआदीसु (दी॰ नि॰ १.५४; पटि॰ म॰ १.१४०) अत्थितामत्तं अत्थो। ‘‘धनवा भोगवा, लाभी अन्‍नस्सा’’ति च आदीसु बहुभावो। ‘‘रोगवा होति रोगाभिभूतो’’तिआदीसु कायाबाधो। ‘‘कुट्ठी कुट्ठचीवरेना’’तिआदीसु निन्दा, ‘‘इस्सुकी मच्छरी सठो मायाविनो केटुभिनो’’तिआदीसु अभिण्हयोगो। ‘‘दण्डी छत्ती अलम्बरी’’तिआदीसु (विसुद्धि॰ १.१४२) संसग्गो। ‘‘पण्डितो वापि तेन सो’’तिआदीसु (ध॰ प॰ ६३) उपमानं, सदिसभावोति अत्थो। ‘‘तं वापि धीरा मुनिं वेदयन्ती’’तिआदीसु (सु॰ नि॰ २१३) समुच्‍चयो। ‘‘के वा इमे कस्स वा’’तिआदीसु (पारा॰ २९६) संसयो। ‘‘अयं वा इमेसं समणब्राह्मणानं सब्बबालो सब्बमूळ्हो’’तिआदीसु (दी॰ नि॰ १.१८१) विभावनो। ‘‘न वायं कुमारो मत्तमञ्‍ञासी’’तिआदीसु (सं॰ नि॰ २.१५४) पदपूरणं। ‘‘ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा’’तिआदीसु (म॰ नि॰ १.१७०) विकप्पो। ‘‘सक्यपुत्तस्स सिरीमतो (दी॰ नि॰ ३.२७७), सीलवतो सीलसम्पत्तिया कल्याणो कित्तिसद्दो अब्भुग्गच्छती’’ति (दी॰ नि॰ २.१५०; ३.३१६; अ॰ नि॰ ५.२१३; महाव॰ २८५) च आदीसु पसंसा। ‘‘पञ्‍ञवा होति उदयत्थगामिनिया पञ्‍ञाय समन्‍नागतो अरियाय निब्बेधिकाय सम्मा दुक्खक्खयगामिनिया’’तिआदीसु (दी॰ नि॰ ३.३१७, ३५५) अतिसयो। इधापि अतिसयो, पसंसा वा अत्थो, तस्मा यस्स पसंसितं, अतिसयेन वा सुतं अत्थि, सो सुतवाति संकिलेसविद्धंसनसमत्थं परियत्तिधम्मस्सवनं, तं सुत्वा तथत्ताय पटिपत्ति च ‘‘सुतवा’’ति इमिना सद्देन पकासिता। अथ वा सोतब्बयुत्तं सुत्वा कत्तब्बनिप्फत्तिवसेन सुणीति सुतवा, तप्पटिक्खेपेन न सुतवाति अस्सुतवा।

    2.Assutavāti ettha (a. ni. ṭī. 1.1.51) sutanti sotadvārānusārena upadhāritaṃ, upadhāraṇaṃ vā, sutaṃ assatthīti sutavā. Vā-saddassa hi attho atthitāmattādivasena anekavidho. Tathā hi ‘‘antavā ayaṃ loko parivaṭumo’’tiādīsu (dī. ni. 1.54; paṭi. ma. 1.140) atthitāmattaṃ attho. ‘‘Dhanavā bhogavā, lābhī annassā’’ti ca ādīsu bahubhāvo. ‘‘Rogavā hoti rogābhibhūto’’tiādīsu kāyābādho. ‘‘Kuṭṭhī kuṭṭhacīvarenā’’tiādīsu nindā, ‘‘issukī maccharī saṭho māyāvino keṭubhino’’tiādīsu abhiṇhayogo. ‘‘Daṇḍī chattī alambarī’’tiādīsu (visuddhi. 1.142) saṃsaggo. ‘‘Paṇḍito vāpi tena so’’tiādīsu (dha. pa. 63) upamānaṃ, sadisabhāvoti attho. ‘‘Taṃ vāpi dhīrā muniṃ vedayantī’’tiādīsu (su. ni. 213) samuccayo. ‘‘Ke vā ime kassa vā’’tiādīsu (pārā. 296) saṃsayo. ‘‘Ayaṃ vā imesaṃ samaṇabrāhmaṇānaṃ sabbabālo sabbamūḷho’’tiādīsu (dī. ni. 1.181) vibhāvano. ‘‘Na vāyaṃ kumāro mattamaññāsī’’tiādīsu (saṃ. ni. 2.154) padapūraṇaṃ. ‘‘Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā’’tiādīsu (ma. ni. 1.170) vikappo. ‘‘Sakyaputtassa sirīmato (dī. ni. 3.277), sīlavato sīlasampattiyā kalyāṇo kittisaddo abbhuggacchatī’’ti (dī. ni. 2.150; 3.316; a. ni. 5.213; mahāva. 285) ca ādīsu pasaṃsā. ‘‘Paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā’’tiādīsu (dī. ni. 3.317, 355) atisayo. Idhāpi atisayo, pasaṃsā vā attho, tasmā yassa pasaṃsitaṃ, atisayena vā sutaṃ atthi, so sutavāti saṃkilesaviddhaṃsanasamatthaṃ pariyattidhammassavanaṃ, taṃ sutvā tathattāya paṭipatti ca ‘‘sutavā’’ti iminā saddena pakāsitā. Atha vā sotabbayuttaṃ sutvā kattabbanipphattivasena suṇīti sutavā, tappaṭikkhepena na sutavāti assutavā.

    अयञ्हि अ-कारो ‘‘अहेतुका धम्मा (ध॰ स॰ २.दुकमातिका), अभिक्खुको आवासो’’तिआदीसु (पाचि॰ १०४६, १०४७) तंसहयोगनिवत्तियं इच्छितो। ‘‘अपच्‍चया धम्मा’’ति (ध॰ स॰ ७.दुकमातिका) तंसम्बन्धीभावनिवत्तियं। पच्‍चयुप्पन्‍नञ्हि पच्‍चयसम्बन्धीति अप्पच्‍चयुप्पन्‍नत्ता अतंसम्बन्धिता एत्थ जोतिता। ‘‘अनिदस्सना धम्मा’’ति (ध॰ स॰ ९.दुकमातिका) तंसभावनिवत्तियं। निदस्सनञ्हि दट्ठब्बता। अथ वा पस्सतीति निदस्सनं, चक्खुविञ्‍ञाणं, तग्गहेतब्बभावनिवत्तियं यथा ‘‘अनासवा धम्मा’’ति (ध॰ स॰ १५.दुकमातिका), ‘‘अप्पटिघा धम्मा (ध॰ स॰ १०.दुकमातिका), अनारम्मणा धम्मा’’ति (ध॰ स॰ ५५.दुकमातिका) तंकिच्‍चनिवत्तियं, ‘‘अरूपिनो धम्मा (ध॰ स॰ ११.दुकमातिका) अचेतसिका धम्मा’’ति (ध॰ स॰ ५७.दुकमातिका) तब्भावनिवत्तियं। तदञ्‍ञथा हि एत्थ पकासिता। ‘‘अमनुस्सो’’ति तब्भावमत्तनिवत्तियं। मनुस्समत्तं नत्थि, अञ्‍ञं समानन्ति। सदिसता हि एत्थ सूचिता। ‘‘अस्समणो समणपटिञ्‍ञो, अनरियो’’ति (अ॰ नि॰ ३.१३) च तंसम्भावनीयगुणनिवत्तियं। गरहा हि इध ञायति। ‘‘कच्‍चि भोतो अनामयं, अनुदरा कञ्‍ञा’’ति (जा॰ २.२०.१२९) तदनप्पभावनिवत्तियं, ‘‘अनुप्पन्‍ना धम्मा’’ति (ध॰ स॰ १७.तिकमातिका) तंसदिसभावनिवत्तियं। अतीतानञ्हि उप्पन्‍नपुब्बत्ता उप्पादिधम्मानञ्‍च पच्‍चयेकदेसनिप्फत्तिया आरद्धुप्पादिभावतो कालविमुत्तस्स च विज्‍जमानत्ता उप्पन्‍नानुकूलता पगेव पच्‍चुप्पन्‍नानन्ति तब्बिदूरताव एत्थ विञ्‍ञायति ‘‘असेक्खा धम्मा’’ति (ध॰ स॰ ११.तिकमातिका) तदपरियोसाननिवत्तियं। तन्‍निट्ठानञ्हि एत्थ पकासितन्ति। एवमनेकेसं अत्थानं जोतको। इध पन ‘‘अरूपिनो धम्मा अचेतसिका धम्मा’’तिआदीसु विय तब्भावनिवत्तियं दट्ठब्बो, अञ्‍ञत्थेति अत्थो। एतेनस्स सुतादिञाणविरहतं दस्सेति। तेन वुत्तं ‘‘आगमाधिगमाभावा ञेय्यो अस्सुतवा इती’’ति।

    Ayañhi a-kāro ‘‘ahetukā dhammā (dha. sa. 2.dukamātikā), abhikkhuko āvāso’’tiādīsu (pāci. 1046, 1047) taṃsahayoganivattiyaṃ icchito. ‘‘Apaccayā dhammā’’ti (dha. sa. 7.dukamātikā) taṃsambandhībhāvanivattiyaṃ. Paccayuppannañhi paccayasambandhīti appaccayuppannattā ataṃsambandhitā ettha jotitā. ‘‘Anidassanā dhammā’’ti (dha. sa. 9.dukamātikā) taṃsabhāvanivattiyaṃ. Nidassanañhi daṭṭhabbatā. Atha vā passatīti nidassanaṃ, cakkhuviññāṇaṃ, taggahetabbabhāvanivattiyaṃ yathā ‘‘anāsavā dhammā’’ti (dha. sa. 15.dukamātikā), ‘‘appaṭighā dhammā (dha. sa. 10.dukamātikā), anārammaṇā dhammā’’ti (dha. sa. 55.dukamātikā) taṃkiccanivattiyaṃ, ‘‘arūpino dhammā (dha. sa. 11.dukamātikā) acetasikā dhammā’’ti (dha. sa. 57.dukamātikā) tabbhāvanivattiyaṃ. Tadaññathā hi ettha pakāsitā. ‘‘Amanusso’’ti tabbhāvamattanivattiyaṃ. Manussamattaṃ natthi, aññaṃ samānanti. Sadisatā hi ettha sūcitā. ‘‘Assamaṇo samaṇapaṭiñño, anariyo’’ti (a. ni. 3.13) ca taṃsambhāvanīyaguṇanivattiyaṃ. Garahā hi idha ñāyati. ‘‘Kacci bhoto anāmayaṃ, anudarā kaññā’’ti (jā. 2.20.129) tadanappabhāvanivattiyaṃ, ‘‘anuppannā dhammā’’ti (dha. sa. 17.tikamātikā) taṃsadisabhāvanivattiyaṃ. Atītānañhi uppannapubbattā uppādidhammānañca paccayekadesanipphattiyā āraddhuppādibhāvato kālavimuttassa ca vijjamānattā uppannānukūlatā pageva paccuppannānanti tabbidūratāva ettha viññāyati ‘‘asekkhā dhammā’’ti (dha. sa. 11.tikamātikā) tadapariyosānanivattiyaṃ. Tanniṭṭhānañhi ettha pakāsitanti. Evamanekesaṃ atthānaṃ jotako. Idha pana ‘‘arūpino dhammā acetasikā dhammā’’tiādīsu viya tabbhāvanivattiyaṃ daṭṭhabbo, aññattheti attho. Etenassa sutādiñāṇavirahataṃ dasseti. Tena vuttaṃ ‘‘āgamādhigamābhāvā ñeyyo assutavā itī’’ti.

    इदानि तस्स अत्थं विवरन्तो यस्मा खन्धधात्वादिकोसल्‍लेनपि मञ्‍ञनापटिसेधनसमत्थं बाहुसच्‍चं होति। यथाह ‘‘कित्तावता नु खो, भन्ते, बहुस्सुतो होति? यतो खो भिक्खु खन्धकुसलो होति धातु, आयतन, पटिच्‍चसमुप्पादकुसलो होति, एत्तावता खो भिक्खु बहुस्सुतो होती’’ति, तस्मा ‘‘यस्स हि खन्धधातुआयतनसच्‍चपच्‍चयाकारसतिपट्ठानादीसूतिआदि वुत्तं। तत्थ वाचुग्गतकरणं उग्गहो। अत्थपरिपुच्छनं परिपुच्छा। कुसलेहि सह चोदनापरिहरणवसेन विनिच्छयकरणं विनिच्छयो। मग्गफलनिब्बानानि अधिगमो

    Idāni tassa atthaṃ vivaranto yasmā khandhadhātvādikosallenapi maññanāpaṭisedhanasamatthaṃ bāhusaccaṃ hoti. Yathāha ‘‘kittāvatā nu kho, bhante, bahussuto hoti? Yato kho bhikkhu khandhakusalo hoti dhātu, āyatana, paṭiccasamuppādakusalo hoti, ettāvatā kho bhikkhu bahussuto hotī’’ti, tasmā ‘‘yassa hi khandhadhātuāyatanasaccapaccayākārasatipaṭṭhānādīsūtiādi vuttaṃ. Tattha vācuggatakaraṇaṃ uggaho. Atthaparipucchanaṃ paripucchā. Kusalehi saha codanāpariharaṇavasena vinicchayakaraṇaṃ vinicchayo. Maggaphalanibbānāni adhigamo.

    बहूनं (ध॰ स॰ मूलटी॰ १००७) नानप्पकारानं किलेससक्‍कायदिट्ठीनं अविहतत्ता ता जनेन्ति, ताहि वा जनिताति पुथुज्‍जना। अविघातमेव वा जन-सद्दो वदति। पुथु सत्थारानं मुखमुल्‍लोकिकाति एत्थ पुथु जना सत्थुपटिञ्‍ञा एतेसन्ति पुथुज्‍जनाति वचनत्थो। पुथु सब्बगतीहि अवुट्ठिताति एत्थ जनेतब्बा, जायन्ति वा एत्थ सत्ताति जना, नानागतियो, ता पुथू एतेसन्ति पुथुज्‍जना। इतो परे जायन्ति एतेहीति जना, अभिसङ्खारादयो, ते एतेसं पुथू विज्‍जन्तीति पुथुज्‍जना। अभिसङ्खरणादिअत्थो एव वा जन-सद्दो दट्ठब्बो। ओघा कामोघादयो। रागग्गिआदयो सन्तापा। ते एव, सब्बेपि वा किलेसा परिळाहापुथु पञ्‍चसु कामगुणेसु रत्ताति एत्थ जायतीति जनो, रागो गेधोति एवमादिको, पुथु जनो एतेसन्ति पुथुज्‍जना। पुथूसु वा जना जाता रत्ताति एवं रागादिअत्थो एव वा जनसद्दो दट्ठब्बो। रत्ताति वत्थं विय रङ्गजातेन चित्तस्स विपरिणामकरेन छन्दरागेन रत्ता सारत्ता। गिद्धाति अभिकङ्खनसभावेन अभिज्झानेन गिद्धा गेधं आपन्‍ना। गधिताति गन्थिता विय दुम्मोचनीयभावेन तत्थ पटिबद्धा। मुच्छिताति किलेसवसेन विसञ्‍ञीभूता विय अनञ्‍ञकिच्‍चा मुच्छं मोहमापन्‍ना। अज्झोसन्‍नाति अनञ्‍ञसाधारणे विय कत्वा गिलित्वा परिनिट्ठपेत्वा ठिता। लग्गाति वङ्कदण्डके विय आसत्ता महापलिपे वा याव नासिकग्गा पलिपन्‍नपुरिसो विय उद्धरितुं असक्‍कुणेय्यभावेन निमुग्गा , लगिताति मक्‍कटालेपे आलग्गभावेन पच्‍चुड्डितो विय मक्‍कटो पञ्‍चन्‍नं इन्द्रियानं वसेन आलग्गिता। पलिबुद्धाति बद्धा, उपद्दुता वा। आवुटाति आवुनिता, निवुताति निवारिता। ओवुताति पलिगुण्ठिता, परियोनद्धा वा। पिहिताति पिदहिता, पटिच्छन्‍नाति पटिच्छादिता। पटिकुज्‍जिताति हेट्ठामुखजाता। पुथूनं वा गणनपथमतीतानन्तिआदिना पुथु जनो पुथुज्‍जनोति दस्सेति।

    Bahūnaṃ (dha. sa. mūlaṭī. 1007) nānappakārānaṃ kilesasakkāyadiṭṭhīnaṃ avihatattā tā janenti, tāhi vā janitāti puthujjanā. Avighātameva vā jana-saddo vadati. Puthu satthārānaṃ mukhamullokikāti ettha puthu janā satthupaṭiññā etesanti puthujjanāti vacanattho. Puthu sabbagatīhi avuṭṭhitāti ettha janetabbā, jāyanti vā ettha sattāti janā, nānāgatiyo, tā puthū etesanti puthujjanā. Ito pare jāyanti etehīti janā, abhisaṅkhārādayo, te etesaṃ puthū vijjantīti puthujjanā. Abhisaṅkharaṇādiattho eva vā jana-saddo daṭṭhabbo. Oghā kāmoghādayo. Rāgaggiādayo santāpā. Te eva, sabbepi vā kilesā pariḷāhā. Puthu pañcasu kāmaguṇesu rattāti ettha jāyatīti jano, rāgo gedhoti evamādiko, puthu jano etesanti puthujjanā. Puthūsu vā janā jātā rattāti evaṃ rāgādiattho eva vā janasaddo daṭṭhabbo. Rattāti vatthaṃ viya raṅgajātena cittassa vipariṇāmakarena chandarāgena rattā sārattā. Giddhāti abhikaṅkhanasabhāvena abhijjhānena giddhā gedhaṃ āpannā. Gadhitāti ganthitā viya dummocanīyabhāvena tattha paṭibaddhā. Mucchitāti kilesavasena visaññībhūtā viya anaññakiccā mucchaṃ mohamāpannā. Ajjhosannāti anaññasādhāraṇe viya katvā gilitvā pariniṭṭhapetvā ṭhitā. Laggāti vaṅkadaṇḍake viya āsattā mahāpalipe vā yāva nāsikaggā palipannapuriso viya uddharituṃ asakkuṇeyyabhāvena nimuggā , lagitāti makkaṭālepe ālaggabhāvena paccuḍḍito viya makkaṭo pañcannaṃ indriyānaṃ vasena ālaggitā. Palibuddhāti baddhā, upaddutā vā. Āvuṭāti āvunitā, nivutāti nivāritā. Ovutāti paliguṇṭhitā, pariyonaddhā vā. Pihitāti pidahitā, paṭicchannāti paṭicchāditā. Paṭikujjitāti heṭṭhāmukhajātā. Puthūnaṃ vā gaṇanapathamatītānantiādinā puthu jano puthujjanoti dasseti.

    ‘‘अस्सुतवा’’ति एतेन अविज्‍जन्धता वुत्ताति आह ‘‘अन्धपुथुज्‍जनो वुत्तो होती’’ति। आरकत्ता (सं॰ नि॰ टी॰ २.३.१) किलेसेहि मग्गेन समुच्छिन्‍नत्ता। अनयेति अवड्ढियं, अनत्थेति अत्थो। अनये वा अनुपाये। नइरियनतो अवत्तनतो। अयेति वड्ढियं, अत्थे, उपाये वा। अरणीयतोति पयिरुपासितब्बतो। निरुत्तिनयेन पदसिद्धि वेदितब्बा पुरिमेसु अत्थविकप्पेसु। पच्छिमे पन सद्दसत्थवसेनपि। यदिपि अरिय-सद्दो ‘‘ये हि वो अरिया परिसुद्धकायकम्मन्ता’’तिआदीसु (म॰ नि॰ १.३५) विसुद्धासयपयोगेसु पुथुज्‍जनेसुपि वत्तति। इध पन अरियमग्गाधिगमेन सब्बलोकुत्तरभावेन च अरियभावो अधिप्पेतोति दस्सेन्तो आह ‘‘बुद्धा’’तिआदि। तत्थ ‘‘पच्‍चेकबुद्धा तथागतसावका च सप्पुरिसा’’ति इदं अरिया सप्पुरिसाति इध वुत्तपदानं अत्थं असङ्करतो दस्सेतुं वुत्तं। यस्मा पन निप्परियायतो अरियसप्पुरिसभावा अभिन्‍नसभावा। तस्मा ‘‘सब्बेव वा’’तिआदि वुत्तं।

    ‘‘Assutavā’’ti etena avijjandhatā vuttāti āha ‘‘andhaputhujjano vutto hotī’’ti. Ārakattā (saṃ. ni. ṭī. 2.3.1) kilesehi maggena samucchinnattā. Anayeti avaḍḍhiyaṃ, anattheti attho. Anaye vā anupāye. Nairiyanato avattanato. Ayeti vaḍḍhiyaṃ, atthe, upāye vā. Araṇīyatoti payirupāsitabbato. Niruttinayena padasiddhi veditabbā purimesu atthavikappesu. Pacchime pana saddasatthavasenapi. Yadipi ariya-saddo ‘‘ye hi vo ariyā parisuddhakāyakammantā’’tiādīsu (ma. ni. 1.35) visuddhāsayapayogesu puthujjanesupi vattati. Idha pana ariyamaggādhigamena sabbalokuttarabhāvena ca ariyabhāvo adhippetoti dassento āha ‘‘buddhā’’tiādi. Tattha ‘‘paccekabuddhā tathāgatasāvakā ca sappurisā’’ti idaṃ ariyā sappurisāti idha vuttapadānaṃ atthaṃ asaṅkarato dassetuṃ vuttaṃ. Yasmā pana nippariyāyato ariyasappurisabhāvā abhinnasabhāvā. Tasmā ‘‘sabbeva vā’’tiādi vuttaṃ.

    एत्तावता हि बुद्धसावको वुत्तो। तस्स हि एकन्तेन कल्याणमित्तो इच्छितब्बो परतोघोसमन्तरेन पठममग्गस्स अनुप्पज्‍जनतो। विसेसतो चस्स भगवाव कल्याणमित्तो अधिप्पेतो। वुत्तञ्हेतं ‘‘ममञ्हि, आनन्द, कल्याणमित्तं आगम्म जातिधम्मा सत्ता जातिया परिमुच्‍चन्ती’’तिआदि (सं॰ नि॰ ५.२)। सो एव च अवेच्‍चपसादाधिगमेन दळ्हभत्ति नाम। वुत्तम्पि चेतं ‘‘यं मया सावकानं सिक्खापदं पञ्‍ञत्तं, तं मम सावका जीवितहेतुपि नातिक्‍कमन्ती’’ति (उदा॰ ४५)। कतञ्‍ञुतादीहि पच्‍चेकबुद्धा बुद्धाति एत्थ कतं जानातीति कतञ्‍ञू। कतं विदितं पाकटं करोतीति कतवेदी। अनेकेसुपि हि कप्पसतसहस्सेसु कतं उपकारं जानन्ति पच्‍चेकबुद्धा पाकटञ्‍च करोन्ति सतिजननआमिसपटिग्गहणादिना , तथा संसारदुक्खदुक्खितस्स सक्‍कच्‍चं करोन्ति किच्‍चं, यं अत्तना कातुं सक्‍का। सम्मासम्बुद्धो पन कप्पानं असङ्ख्येय्यसहस्सेसुपि कतं उपकारं मग्गफलानं उपनिस्सयञ्‍च जानाति, पाकटञ्‍च करोति, सीहो विय च एवं सब्बत्थ सक्‍कच्‍चमेव धम्मदेसनं करोन्तो बुद्धकिच्‍चं करोति। याय पटिपत्तिया दिट्ठा नाम होन्ति, तस्सा अप्पटिपज्‍जनभावो, तत्थ च आदराभावो अरियानं अदस्सनसीलता च, न च दस्सने साधुकारिता च वेदितब्बा। चक्खुना अदस्सावीति एत्त चक्खु नाम न मंसचक्खु एव, अथ खो दिब्बचक्खुपीति आह ‘‘दिब्बचक्खुना वा’’ति। अरियभावोति येहि योगतो ‘‘अरिया’’ति वुच्‍चन्ति। ते मग्गफलधम्मा दट्ठब्बा।

    Ettāvatāhi buddhasāvako vutto. Tassa hi ekantena kalyāṇamitto icchitabbo paratoghosamantarena paṭhamamaggassa anuppajjanato. Visesato cassa bhagavāva kalyāṇamitto adhippeto. Vuttañhetaṃ ‘‘mamañhi, ānanda, kalyāṇamittaṃ āgamma jātidhammā sattā jātiyā parimuccantī’’tiādi (saṃ. ni. 5.2). So eva ca aveccapasādādhigamena daḷhabhatti nāma. Vuttampi cetaṃ ‘‘yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ, taṃ mama sāvakā jīvitahetupi nātikkamantī’’ti (udā. 45). Kataññutādīhi paccekabuddhā buddhāti ettha kataṃ jānātīti kataññū. Kataṃ viditaṃ pākaṭaṃ karotīti katavedī. Anekesupi hi kappasatasahassesu kataṃ upakāraṃ jānanti paccekabuddhā pākaṭañca karonti satijananaāmisapaṭiggahaṇādinā , tathā saṃsāradukkhadukkhitassa sakkaccaṃ karonti kiccaṃ, yaṃ attanā kātuṃ sakkā. Sammāsambuddho pana kappānaṃ asaṅkhyeyyasahassesupi kataṃ upakāraṃ maggaphalānaṃ upanissayañca jānāti, pākaṭañca karoti, sīho viya ca evaṃ sabbattha sakkaccameva dhammadesanaṃ karonto buddhakiccaṃ karoti. Yāya paṭipattiyā diṭṭhā nāma honti, tassā appaṭipajjanabhāvo, tattha ca ādarābhāvo ariyānaṃ adassanasīlatā ca, na ca dassane sādhukāritā ca veditabbā. Cakkhunā adassāvīti etta cakkhu nāma na maṃsacakkhu eva, atha kho dibbacakkhupīti āha ‘‘dibbacakkhunā vā’’ti. Ariyabhāvoti yehi yogato ‘‘ariyā’’ti vuccanti. Te maggaphaladhammā daṭṭhabbā.

    तत्राति ञाणदस्सनस्सेव दस्सनभावे। वत्थूति अधिप्पेतत्थञापनकारणं। एवं वुत्तेपीति एवं अञ्‍ञापदेसेन अत्तूपनायिकं कत्वा वुत्तेपि। धम्मन्ति लोकुत्तरधम्मं, चतुसच्‍चधम्मं वा। अरियकरधम्मा अनिच्‍चानुपस्सनादयो विपस्सियमाना अनिच्‍चादयो, चत्तारि वा अरियसच्‍चानि।

    Tatrāti ñāṇadassanasseva dassanabhāve. Vatthūti adhippetatthañāpanakāraṇaṃ. Evaṃ vuttepīti evaṃ aññāpadesena attūpanāyikaṃ katvā vuttepi. Dhammanti lokuttaradhammaṃ, catusaccadhammaṃ vā. Ariyakaradhammā aniccānupassanādayo vipassiyamānā aniccādayo, cattāri vā ariyasaccāni.

    अविनीतोति न विनीतो, अधिसीलसिक्खादिवसेन न सिक्खितो। येसं संवरविनयादीनं अभावेन अयं अविनीतोति वुच्‍चति, ते ताव दस्सेतुं ‘‘दुविधो विनयो नामा’’तिआदिमाह। तत्थ सीलसंवरोति पातिमोक्खसंवरो वेदितब्बो, सो च अत्थतो कायिकवाचसिको अवीतिक्‍कमो। सतिसंवरोति इन्द्रियरक्खा, सा च तथापवत्ता सति एव। ञाणसंवरोति ‘‘सोतानं संवरं ब्रूमी’’ति (सु॰ नि॰ १०४०) वत्वा ‘‘पञ्‍ञायेते पिधीयरे’’ति वचनतो सोतसङ्खातानं तण्हादिट्ठिदुच्‍चरितअविज्‍जाअवसिट्ठकिलेसानं संवरो पिदहनं समुच्छेदञाणन्ति वेदितब्बं। खन्तिसंवरोति अधिवासना, सा च तथापवत्ता खन्धा, अदोसो वा। पञ्‍ञाति एके, तं अट्ठकथाय विरुज्झति। वीरियसंवरो कामवितक्‍कादीनं विनोदनवसेन पवत्तं वीरियमेव। तेन तेन गुणङ्गेन तस्स तस्स अगुणङ्गस्स पहानं तदङ्गपहानं। विक्खम्भनेन पहानं विक्खम्भनपहानं। सेसपदत्थयेपि एसेव नयो।

    Avinītoti na vinīto, adhisīlasikkhādivasena na sikkhito. Yesaṃ saṃvaravinayādīnaṃ abhāvena ayaṃ avinītoti vuccati, te tāva dassetuṃ ‘‘duvidho vinayo nāmā’’tiādimāha. Tattha sīlasaṃvaroti pātimokkhasaṃvaro veditabbo, so ca atthato kāyikavācasiko avītikkamo. Satisaṃvaroti indriyarakkhā, sā ca tathāpavattā sati eva. Ñāṇasaṃvaroti ‘‘sotānaṃ saṃvaraṃ brūmī’’ti (su. ni. 1040) vatvā ‘‘paññāyete pidhīyare’’ti vacanato sotasaṅkhātānaṃ taṇhādiṭṭhiduccaritaavijjāavasiṭṭhakilesānaṃ saṃvaro pidahanaṃ samucchedañāṇanti veditabbaṃ. Khantisaṃvaroti adhivāsanā, sā ca tathāpavattā khandhā, adoso vā. Paññāti eke, taṃ aṭṭhakathāya virujjhati. Vīriyasaṃvaro kāmavitakkādīnaṃ vinodanavasena pavattaṃ vīriyameva. Tena tena guṇaṅgena tassa tassa aguṇaṅgassa pahānaṃ tadaṅgapahānaṃ. Vikkhambhanena pahānaṃ vikkhambhanapahānaṃ. Sesapadatthayepi eseva nayo.

    इमिना पातिमोक्खसंवरेनातिआदि सीलसंवरादीनं विवरणं। तत्थ समुपेतोति एत्थ इति-सद्दो आदिसत्थो। तेन ‘‘सहगतो समुपगतो’’तिआदिना विभङ्गे (विभ॰ ५११) आगतं संवरविभङ्गं दस्सेति। एस नयो सेसेसुपि। यं पनेत्थ वत्तब्बं, तं अनन्तरसुत्ते आवि भविस्सति।

    Iminā pātimokkhasaṃvarenātiādi sīlasaṃvarādīnaṃ vivaraṇaṃ. Tattha samupetoti ettha iti-saddo ādisattho. Tena ‘‘sahagato samupagato’’tiādinā vibhaṅge (vibha. 511) āgataṃ saṃvaravibhaṅgaṃ dasseti. Esa nayo sesesupi. Yaṃ panettha vattabbaṃ, taṃ anantarasutte āvi bhavissati.

    कायदुच्‍चरितादीनन्ति दुस्सील्यसङ्खातानं कायवचीदुच्‍चरितादीनं मुट्ठस्सच्‍चसङ्खातस्स पमादस्स अभिज्झादीनं वा अक्खन्तिअञ्‍ञाणकोसज्‍जानञ्‍च। संवरणतोति पिदहनतो थकनतो। विनयनतोति कायवाचाचित्तानं विरूपप्पवत्तिया विनयनतो अपनयनतो, कायदुच्‍चरितादीनं वा विनयनतो, कायादीनं वा जिम्हप्पवत्तिं विच्छिन्दित्वा उजुकं नयनतोति अत्थो। पच्‍चयसमवाये उप्पज्‍जनारहानं कायदुच्‍चरितादीनं तथा तथा अनुप्पादनमेव संवरणं विनयनञ्‍च वेदितब्बं।

    Kāyaduccaritādīnanti dussīlyasaṅkhātānaṃ kāyavacīduccaritādīnaṃ muṭṭhassaccasaṅkhātassa pamādassa abhijjhādīnaṃ vā akkhantiaññāṇakosajjānañca. Saṃvaraṇatoti pidahanato thakanato. Vinayanatoti kāyavācācittānaṃ virūpappavattiyā vinayanato apanayanato, kāyaduccaritādīnaṃ vā vinayanato, kāyādīnaṃ vā jimhappavattiṃ vicchinditvā ujukaṃ nayanatoti attho. Paccayasamavāye uppajjanārahānaṃ kāyaduccaritādīnaṃ tathā tathā anuppādanameva saṃvaraṇaṃ vinayanañca veditabbaṃ.

    यं पहानन्ति सम्बन्धो। ‘‘नामरूपपरिच्छेदादीसु विपस्सनाञाणेसू’’ति कस्मा वुत्तं, ननु नामरूपपरिच्छेदपच्‍चयपरिग्गहकङ्खावितरणानि न विपस्सनाञाणानि सम्मसनाकारेन अप्पवत्तनतो? सच्‍चमेतं। विपस्सनाञाणस्स पन अधिट्ठानभावतो एवं वुत्तं। ‘‘नामरूपमत्तमिदं, नत्थि एत्थ अत्ता वा अत्तनियं वा’’ति एवं पवत्तञाणं नामरूपववत्थानं। सति विज्‍जमाने खन्धपञ्‍चकसङ्खाते काये, सयं वा सती तस्मिं काये दिट्ठीति सक्‍कायदिट्ठि। ‘‘रूपं अत्ततो समनुपस्सती’’ति (सं॰ नि॰ ३.८१; ४.३४५) एवं पवत्ता मिच्छादिट्ठि। तस्सेव रूपारूपस्स कम्माविज्‍जादिपच्‍चयपरिग्गण्हनञाणं पच्‍चयपरिग्गहो। ‘‘नत्थि हेतु नत्थि पच्‍चयो सत्तानं संकिलेसाया’’ति (दी॰ नि॰ १.१६८) आदिनयप्पवत्ता अहेतुकदिट्ठि। ‘‘इस्सरपुरिसपजापतिपकतिअणुकालादीहि लोको पवत्तति निवत्तति चा’’ति पवत्ता विसमहेतुदिट्ठितस्सेवाति पच्‍चयपरिग्गहस्सेव। कङ्खावितरणेनाति यथा एतरहि नामरूपस्स कम्मादिपच्‍चयतो उप्पत्ति, एवं अतीतानागतेसुपीति तीसुपि कालेसु विचिकिच्छापनयनञाणेन। कथंकथीभावस्साति ‘‘अहोसिं नु खो अहमतीतमद्धान’’न्ति (म॰ नि॰ १.१८; सं॰ नि॰ २.२०) आदिनयप्पवत्ताय संसयप्पवत्तिया। कलापसम्मसनेनाति ‘‘यं किञ्‍चि रूपं अतीतानागतपच्‍चुप्पन्‍न’’न्तिआदिना (म॰ नि॰ १.३६१; २.११३; ३.८६, ८९) खन्धपञ्‍चकं एकादससु ओकासेसु पक्खिपित्वा सम्मसनवसेन पवत्तेन नयविपस्सनाञाणेन । अहं ममाति गाहस्साति अत्तत्तनियगहणस्स। मग्गामग्गववत्थानेनाति मग्गामग्गञाणविसुद्धिया। अमग्गे मग्गसञ्‍ञायाति ओभासादिके अमग्गे ‘‘मग्गो’’ति उप्पन्‍नसञ्‍ञाय।

    Yaṃ pahānanti sambandho. ‘‘Nāmarūpaparicchedādīsu vipassanāñāṇesū’’ti kasmā vuttaṃ, nanu nāmarūpaparicchedapaccayapariggahakaṅkhāvitaraṇāni na vipassanāñāṇāni sammasanākārena appavattanato? Saccametaṃ. Vipassanāñāṇassa pana adhiṭṭhānabhāvato evaṃ vuttaṃ. ‘‘Nāmarūpamattamidaṃ, natthi ettha attā vā attaniyaṃ vā’’ti evaṃ pavattañāṇaṃ nāmarūpavavatthānaṃ. Sati vijjamāne khandhapañcakasaṅkhāte kāye, sayaṃ vā satī tasmiṃ kāye diṭṭhīti sakkāyadiṭṭhi. ‘‘Rūpaṃ attato samanupassatī’’ti (saṃ. ni. 3.81; 4.345) evaṃ pavattā micchādiṭṭhi. Tasseva rūpārūpassa kammāvijjādipaccayapariggaṇhanañāṇaṃ paccayapariggaho. ‘‘Natthi hetu natthi paccayo sattānaṃ saṃkilesāyā’’ti (dī. ni. 1.168) ādinayappavattā ahetukadiṭṭhi. ‘‘Issarapurisapajāpatipakatiaṇukālādīhi loko pavattati nivattati cā’’ti pavattā visamahetudiṭṭhi. Tassevāti paccayapariggahasseva. Kaṅkhāvitaraṇenāti yathā etarahi nāmarūpassa kammādipaccayato uppatti, evaṃ atītānāgatesupīti tīsupi kālesu vicikicchāpanayanañāṇena. Kathaṃkathībhāvassāti ‘‘ahosiṃ nu kho ahamatītamaddhāna’’nti (ma. ni. 1.18; saṃ. ni. 2.20) ādinayappavattāya saṃsayappavattiyā. Kalāpasammasanenāti ‘‘yaṃ kiñci rūpaṃ atītānāgatapaccuppanna’’ntiādinā (ma. ni. 1.361; 2.113; 3.86, 89) khandhapañcakaṃ ekādasasu okāsesu pakkhipitvā sammasanavasena pavattena nayavipassanāñāṇena . Ahaṃ mamāti gāhassāti attattaniyagahaṇassa. Maggāmaggavavatthānenāti maggāmaggañāṇavisuddhiyā. Amagge maggasaññāyāti obhāsādike amagge ‘‘maggo’’ti uppannasaññāya.

    यस्मा सम्मदेव सङ्खारानं उदयं पस्सन्तो ‘‘एवमेव सङ्खारा अनुरूपकारणतो उप्पज्‍जन्ति, न पन उच्छिज्‍जन्ती’’ति गण्हाति, तस्मा वुत्तं ‘‘उदयदस्सनेन उच्छेददिट्ठिया’’ति। यस्मा पन सङ्खारानं वयं पस्सन्तो ‘‘यदिपिमे सङ्खारा अविच्छिन्‍ना वत्तन्ति, उप्पन्‍नुप्पन्‍ना पन अप्पटिसन्धिका निरुज्झन्ते वा’’ति पस्सति, तस्सेवं पस्सतो कुतो सस्सतग्गाहो, तस्मा वुत्तं ‘‘वयदस्सनेन सस्सतदिट्ठिया’’ति। भयदस्सनेनाति भयतुपट्ठानञाणेन। सभयेति सब्बभयानं आकरभावतो सकलदुक्खवूपसमसङ्खातस्स परमस्सासस्स पटिपक्खभावतो च सभये खन्धपञ्‍चके। अभयसञ्‍ञायाति ‘‘अभयं खेम’’न्ति उप्पन्‍नसञ्‍ञाय। अस्सादसञ्‍ञा नाम पञ्‍चुपादानक्खन्धेसु अस्सादवसेन पवत्तसञ्‍ञा, या ‘‘आलयाभिनिवेसो’’तिपि वुच्‍चति। अभिरतिसञ्‍ञा तत्थेव अभिरतिवसेन पवत्तसञ्‍ञा, या ‘‘नन्दी’’तिपि वुच्‍चति। अमुच्‍चितुकम्यता आदानं। अनुपेक्खा सङ्खारेहि अनिब्बिन्दनं, सालयताति अत्थो। धम्मट्ठितियं पटिच्‍चसमुप्पादे पटिलोमभावो सस्सतुच्छेदग्गाहो, पच्‍चयाकारपटिच्छादकमोहो वा, निब्बाने पटिलोमभावो सङ्खारेसु रति, निब्बानपटिच्छादकमोहो वा। सङ्खारनिमित्तग्गाहोति यादिसस्स किलेसस्स अप्पहीनत्ता विपस्सना सङ्खारनिमित्तं न मुञ्‍चति, सो किलेसो, यो ‘‘संयोगाभिनिवेसो’’तिपि वुच्‍चति। सङ्खारनिमित्तग्गहणस्स अतिक्‍कमनमेव वा पहानं

    Yasmā sammadeva saṅkhārānaṃ udayaṃ passanto ‘‘evameva saṅkhārā anurūpakāraṇato uppajjanti, na pana ucchijjantī’’ti gaṇhāti, tasmā vuttaṃ ‘‘udayadassanena ucchedadiṭṭhiyā’’ti. Yasmā pana saṅkhārānaṃ vayaṃ passanto ‘‘yadipime saṅkhārā avicchinnā vattanti, uppannuppannā pana appaṭisandhikā nirujjhante vā’’ti passati, tassevaṃ passato kuto sassataggāho, tasmā vuttaṃ ‘‘vayadassanena sassatadiṭṭhiyā’’ti. Bhayadassanenāti bhayatupaṭṭhānañāṇena. Sabhayeti sabbabhayānaṃ ākarabhāvato sakaladukkhavūpasamasaṅkhātassa paramassāsassa paṭipakkhabhāvato ca sabhaye khandhapañcake. Abhayasaññāyāti ‘‘abhayaṃ khema’’nti uppannasaññāya. Assādasaññā nāma pañcupādānakkhandhesu assādavasena pavattasaññā, yā ‘‘ālayābhiniveso’’tipi vuccati. Abhiratisaññā tattheva abhirativasena pavattasaññā, yā ‘‘nandī’’tipi vuccati. Amuccitukamyatā ādānaṃ. Anupekkhā saṅkhārehi anibbindanaṃ, sālayatāti attho. Dhammaṭṭhitiyaṃ paṭiccasamuppāde paṭilomabhāvo sassatucchedaggāho, paccayākārapaṭicchādakamoho vā, nibbāne paṭilomabhāvo saṅkhāresu rati, nibbānapaṭicchādakamoho vā. Saṅkhāranimittaggāhoti yādisassa kilesassa appahīnattā vipassanā saṅkhāranimittaṃ na muñcati, so kileso, yo ‘‘saṃyogābhiniveso’’tipi vuccati. Saṅkhāranimittaggahaṇassa atikkamanameva vā pahānaṃ.

    पवत्ति एव पवत्तिभावो, परियुट्ठानन्ति अत्थो। नीवरणादिधम्मानन्ति एत्थ आदि-सद्देन नीवरणपक्खिया किलेसा वितक्‍कविचारादयो च गय्हन्ति।

    Pavatti eva pavattibhāvo, pariyuṭṭhānanti attho. Nīvaraṇādidhammānanti ettha ādi-saddena nīvaraṇapakkhiyā kilesā vitakkavicārādayo ca gayhanti.

    चतुन्‍नं अरियमग्गानं भावितत्ता अच्‍चन्तं अप्पवत्तिभावेन यं पहानन्ति सम्बन्धो। केन पहानन्ति? अरियमग्गेहेवाति विञ्‍ञायमानोयमत्थो तेसं भावितत्ता अप्पवत्तिवचनतो। समुदयपक्खिकस्साति एत्थ चत्तारोपि मग्गा चतुसच्‍चाभिसमयाति कत्वा तेहि पहातब्बेन तेन तेन समुदयेन सह पहातब्बत्ता समुदयसभागत्ता, सच्‍चविभङ्गे च सब्बकिलेसानं समुदयभावस्स वुत्तत्ता ‘‘समुदयपक्खिका’’ति दिट्ठिआदयो वुच्‍चन्ति। पटिप्पस्सद्धत्तं वुपसन्तता। सङ्खतनिस्सटता सङ्खारसभावाभावो। पहीनसब्बसङ्खतन्ति विरहितसब्बसङ्खतं, विसङ्खारन्ति अत्थो। पहानञ्‍च तं विनयो चाति पहानविनयो पुरिमेन अत्थेन, दुतियेन पन पहीयतीति पहानं, तस्स विनयोति योजेतब्बं।

    Catunnaṃ ariyamaggānaṃ bhāvitattā accantaṃ appavattibhāvena yaṃ pahānanti sambandho. Kena pahānanti? Ariyamaggehevāti viññāyamānoyamattho tesaṃ bhāvitattā appavattivacanato. Samudayapakkhikassāti ettha cattāropi maggā catusaccābhisamayāti katvā tehi pahātabbena tena tena samudayena saha pahātabbattā samudayasabhāgattā, saccavibhaṅge ca sabbakilesānaṃ samudayabhāvassa vuttattā ‘‘samudayapakkhikā’’ti diṭṭhiādayo vuccanti. Paṭippassaddhattaṃ vupasantatā. Saṅkhatanissaṭatā saṅkhārasabhāvābhāvo. Pahīnasabbasaṅkhatanti virahitasabbasaṅkhataṃ, visaṅkhāranti attho. Pahānañca taṃ vinayo cāti pahānavinayo purimena atthena, dutiyena pana pahīyatīti pahānaṃ, tassa vinayoti yojetabbaṃ.

    भिन्‍नसंवरत्ताति नट्ठसंवरत्ता, संवराभावतोति अत्थो। तेन असमादिन्‍नसंवरोपि सङ्गहितो होति। समादानेन हि सम्पादेतब्बो संवरो तदभावे न होतीति। एवञ्हि लोके वत्तारो होन्ति ‘‘महा वत नो भोगो, सो नट्ठो तथा अकतत्ता’’ति। अरियेति अरियो। पच्‍चत्तवचनञ्हेतं। एसेसेति एसो सो एव, अत्थतो अनञ्‍ञोति अत्थो। तज्‍जातेति अत्थतो तंसभावो, सप्पुरिसो अरियसभावो, अरियो च सप्पुरिससभावोति अत्थो।

    Bhinnasaṃvarattāti naṭṭhasaṃvarattā, saṃvarābhāvatoti attho. Tena asamādinnasaṃvaropi saṅgahito hoti. Samādānena hi sampādetabbo saṃvaro tadabhāve na hotīti. Evañhi loke vattāro honti ‘‘mahā vata no bhogo, so naṭṭho tathā akatattā’’ti. Ariyeti ariyo. Paccattavacanañhetaṃ. Eseseti eso so eva, atthato anaññoti attho. Tajjāteti atthato taṃsabhāvo, sappuriso ariyasabhāvo, ariyo ca sappurisasabhāvoti attho.

    तं अत्थन्ति ‘‘सब्बधम्ममूलपरियाय’’न्ति एवं वुत्तमत्थं। कस्मा पनेत्थ पुग्गलाधिट्ठाना देसना कताति? यदेत्थ वत्तब्बं, तं ‘‘यस्मा पुथुज्‍जनो अपरिञ्‍ञातवत्थुको’’तिआदिना (म॰ नि॰ अट्ठ॰ १.२) सयमेव वक्खति। धम्मो अधिट्ठानं एतिस्साति धम्माधिट्ठाना, सभावधम्मे निस्साय पवत्तितदेसना। धम्मवसेनेव पवत्ता पठमा, पुग्गलवसेन उट्ठहित्वा पुग्गलवसेनेव गता ततिया, इतरा धम्मपुग्गलानं वोमिस्सकवसेन। कस्मा पन भगवा एवं विभागेन धम्मं देसेतीति? वेनेय्यज्झासयेन देसनाविलासेन च। ये हि वेनेय्या धम्माधिट्ठानाय धम्मदेसनाय सुखेन अत्थं पटिविज्झन्ति, तेसं तथा धम्मं देसेति। एस नयो सब्बत्थ। यस्सा च धम्मधातुया सुप्पटिविद्धत्ता देसनाविलासप्पत्तो होति, सायं सुप्पटिविद्धा, तस्मा देसनाविलासप्पत्तो धम्मिस्सरो धम्मराजा यथा यथा इच्छति, तथा तथा धम्मं देसेतीति एवं इमिना वेनेय्यज्झासयेन देसनाविलासेन च एवं विभागेन धम्मं देसेतीति वेदितब्बो।

    Taṃ atthanti ‘‘sabbadhammamūlapariyāya’’nti evaṃ vuttamatthaṃ. Kasmā panettha puggalādhiṭṭhānā desanā katāti? Yadettha vattabbaṃ, taṃ ‘‘yasmā puthujjano apariññātavatthuko’’tiādinā (ma. ni. aṭṭha. 1.2) sayameva vakkhati. Dhammo adhiṭṭhānaṃ etissāti dhammādhiṭṭhānā, sabhāvadhamme nissāya pavattitadesanā. Dhammavaseneva pavattā paṭhamā, puggalavasena uṭṭhahitvā puggalavaseneva gatā tatiyā, itarā dhammapuggalānaṃ vomissakavasena. Kasmā pana bhagavā evaṃ vibhāgena dhammaṃ desetīti? Veneyyajjhāsayena desanāvilāsena ca. Ye hi veneyyā dhammādhiṭṭhānāya dhammadesanāya sukhena atthaṃ paṭivijjhanti, tesaṃ tathā dhammaṃ deseti. Esa nayo sabbattha. Yassā ca dhammadhātuyā suppaṭividdhattā desanāvilāsappatto hoti, sāyaṃ suppaṭividdhā, tasmā desanāvilāsappatto dhammissaro dhammarājā yathā yathā icchati, tathā tathā dhammaṃ desetīti evaṃ iminā veneyyajjhāsayena desanāvilāsena ca evaṃ vibhāgena dhammaṃ desetīti veditabbo.

    छधातुरोति पथविधातु आपो-तेजो-वायो-आकासधातु विञ्‍ञाणधातूति इमेसं छन्‍नं धातूनं वसेन छधातुरो। ‘‘चक्खुना रूपं दिस्वा सोमनस्सट्ठानियं रूपं उपविचरती’’तिआदिना (दी॰ नि॰ ३.३२४) वुत्तानं छन्‍नं सोमनस्सूपविचारानं, छन्‍नं दोमनस्सउपेक्खूपविचारानञ्‍च वसेन अट्ठारसमनोपविचारो। सच्‍चाधिट्ठानादिवसेन चतुराधिट्ठानो। पञ्‍ञाचक्खुना दिट्ठधम्मिकस्स सम्परायिकस्स च अत्थस्स अदस्सनतो अन्धो, दिट्ठधम्मिकस्सेव दस्सनतो एकचक्खु, द्विन्‍नम्पि दस्सनतो द्विचक्खु, वेदितब्बो।

    Chadhāturoti pathavidhātu āpo-tejo-vāyo-ākāsadhātu viññāṇadhātūti imesaṃ channaṃ dhātūnaṃ vasena chadhāturo. ‘‘Cakkhunā rūpaṃ disvā somanassaṭṭhāniyaṃ rūpaṃ upavicaratī’’tiādinā (dī. ni. 3.324) vuttānaṃ channaṃ somanassūpavicārānaṃ, channaṃ domanassaupekkhūpavicārānañca vasena aṭṭhārasamanopavicāro. Saccādhiṭṭhānādivasena caturādhiṭṭhāno. Paññācakkhunā diṭṭhadhammikassa samparāyikassa ca atthassa adassanato andho, diṭṭhadhammikasseva dassanato ekacakkhu, dvinnampi dassanato dvicakkhu, veditabbo.

    स्वायं निद्दिसीति सम्बन्धो। स्वायन्ति च सो अयं, यथावुत्तदेसनाविभागकुसलो भगवाति अत्थो। अपरिञ्‍ञातवत्थुकोति तीहि परिञ्‍ञाहि अपरिञ्‍ञातक्खन्धो। खन्धा हि परिञ्‍ञातवत्थु। अपरिञ्‍ञामूलिकाति परिजाननाभावनिमित्ता तस्मिं सति भावतो। परिञ्‍ञानञ्हि अविज्‍जादयो किलेसा पटिपक्खा तम्मूलिका च सब्बमञ्‍ञनाति। अरियानं अदस्सावीति एत्थ इति-सद्दो आदिअत्थो। तेन ‘‘अरियधम्मस्स अकोविदो’’तिआदिकं पुथुजनस्स विसेसनभावेन पवत्तं पाळिसेसं गण्हाति पुथुज्‍जननिद्देसभावतो। तेनाह ‘‘एवं पुथुज्‍जनं निद्दिसी’’ति।

    Svāyaṃ niddisīti sambandho. Svāyanti ca so ayaṃ, yathāvuttadesanāvibhāgakusalo bhagavāti attho. Apariññātavatthukoti tīhi pariññāhi apariññātakkhandho. Khandhā hi pariññātavatthu. Apariññāmūlikāti parijānanābhāvanimittā tasmiṃ sati bhāvato. Pariññānañhi avijjādayo kilesā paṭipakkhā tammūlikā ca sabbamaññanāti. Ariyānaṃ adassāvīti ettha iti-saddo ādiattho. Tena ‘‘ariyadhammassa akovido’’tiādikaṃ puthujanassa visesanabhāvena pavattaṃ pāḷisesaṃ gaṇhāti puthujjananiddesabhāvato. Tenāha ‘‘evaṃ puthujjanaṃ niddisī’’ti.

    सुत्तनिक्खेपवण्णना निट्ठिता।

    Suttanikkhepavaṇṇanā niṭṭhitā.

    पथवीवारवण्णना

    Pathavīvāravaṇṇanā

    तस्साति पुथुज्‍जनस्स। वसति एत्थ आरम्मणकरणवसेनाति आरम्मणम्पि वत्थूति वुच्‍चति पवत्तिट्ठानभावतोति आह ‘‘पथवीआदीसु वत्थूसू’’ति। सक्‍कायधम्मानम्पि आरम्मणादिना सतिपि मञ्‍ञनाहेतुभावे मञ्‍ञनाहेतुकत्तेनेव तेसं निब्बत्तितोति वुत्तं ‘‘सब्बसक्‍कायधम्मजनितं मञ्‍ञन’’न्ति। एत्थ च पथवीधातु सेसधातूनं ससम्भारासम्भारभावा सतिपि पमाणतो समभावे सामत्थियतो अधिकानधिकभावेन वेदितब्बा। सम्भारन्तीति सम्भारा, परिवारा। तंतंकलापेहि लक्खणपथविया सेसधम्मा यथारहं पच्‍चयभावेन परिवारभावेन च पवत्तन्ति। तेनाह ‘‘सा हि वण्णादीहि सम्भारेहि सद्धिं पथवीति ससम्भारपथवी’’ति। पथवितोति एत्थ पुथुलट्ठेन पुथुवी, पुथुवी एव पथवी। सा हि सतिपि परिच्छिन्‍नवुत्तियं सब्बेसं सकलापभावानं आधारभावेन पवत्तमाना पुथुला पत्थटा वित्थिण्णाति वत्तब्बतं अरहति, न पन तं अनुपविसित्वा पवत्तमाना आपादयो। ससम्भारपथविया पन पुथुलभावे वत्तब्बमेव नत्थि। आरम्मणपथवियं वड्ढनफरणट्ठेहि पुथुलट्ठो, इतरस्मिं रुळ्हियाव दट्ठब्बो। आरम्मणपथवीति झानस्स आरम्मणभूतं पथवीसङ्खातं पटिभागनिमित्तं। तेनाह ‘‘निमित्तपथवीतिपि वुच्‍चती’’ति। आगमनवसेनाति पथवीकसिणभावनागमनवसेन। तथा हि वुत्तं ‘‘आपो च देवा पथवी, तेजो वायो तदागमु’’न्ति (दी॰ नि॰ २.३४०)।

    Tassāti puthujjanassa. Vasati ettha ārammaṇakaraṇavasenāti ārammaṇampi vatthūti vuccati pavattiṭṭhānabhāvatoti āha ‘‘pathavīādīsu vatthūsū’’ti. Sakkāyadhammānampi ārammaṇādinā satipi maññanāhetubhāve maññanāhetukatteneva tesaṃ nibbattitoti vuttaṃ ‘‘sabbasakkāyadhammajanitaṃ maññana’’nti. Ettha ca pathavīdhātu sesadhātūnaṃ sasambhārāsambhārabhāvā satipi pamāṇato samabhāve sāmatthiyato adhikānadhikabhāvena veditabbā. Sambhārantīti sambhārā, parivārā. Taṃtaṃkalāpehi lakkhaṇapathaviyā sesadhammā yathārahaṃ paccayabhāvena parivārabhāvena ca pavattanti. Tenāha ‘‘sā hi vaṇṇādīhi sambhārehi saddhiṃ pathavīti sasambhārapathavī’’ti. Pathavitoti ettha puthulaṭṭhena puthuvī, puthuvī eva pathavī. Sā hi satipi paricchinnavuttiyaṃ sabbesaṃ sakalāpabhāvānaṃ ādhārabhāvena pavattamānā puthulā patthaṭā vitthiṇṇāti vattabbataṃ arahati, na pana taṃ anupavisitvā pavattamānā āpādayo. Sasambhārapathaviyā pana puthulabhāve vattabbameva natthi. Ārammaṇapathaviyaṃ vaḍḍhanapharaṇaṭṭhehi puthulaṭṭho, itarasmiṃ ruḷhiyāva daṭṭhabbo. Ārammaṇapathavīti jhānassa ārammaṇabhūtaṃ pathavīsaṅkhātaṃ paṭibhāganimittaṃ. Tenāha ‘‘nimittapathavītipi vuccatī’’ti. Āgamanavasenāti pathavīkasiṇabhāvanāgamanavasena. Tathā hi vuttaṃ ‘‘āpo ca devā pathavī, tejo vāyo tadāgamu’’nti (dī. ni. 2.340).

    सब्बापीति चतुब्बिधा पथवीपि। अनुस्सवादिमत्तलद्धा मञ्‍ञना वत्थु होतियेव। तथा हि ‘‘कक्खळं खरिगत’’न्तिआदिना (विभ॰ १७३) लक्खणपथवीपि उद्धरीयति। यं पनेके वदन्ति ‘‘लक्खणे दिट्ठे मञ्‍ञना नत्थि, सञ्‍जानातीति वुत्तसञ्‍ञा च दिट्ठिग्गाहस्स मूलभूता पिण्डग्गाहिता, सा लक्खणे नक्खमति, तस्मा लक्खणपथवी न गहेतब्बा’’ति, तदयुत्तं लक्खणपटिवेधस्स इध अनधिप्पेतत्ता। तेनाह ‘‘लोकवोहारं गहेत्वा’’ति। न च सब्बसञ्‍ञा पिण्डग्गाहिका , नापि दिट्ठिग्गाहस्सेव मूलभूता, तस्मा लक्खणपथवियापि कायद्वारानुसारेन अञ्‍ञथा च उपट्ठिताय मञ्‍ञना पवत्ततेव। तेनेव च ‘‘अनुस्सवादिमत्तलद्धा’’ति वुत्तं। पथवितोति पच्‍चते निस्सक्‍कवचनन्ति दस्सेन्तो ‘‘पथवीति सञ्‍जानाती’’ति आह। यस्मा चतुब्बिधम्पि पथविं ‘‘पथवी’ति सञ्‍जानन्तो तेन तेन नयेन पथवीकोट्ठासेनेव सञ्‍जानातीति वुच्‍चति, न आपादिकोट्ठासेन, तस्मा वुत्तं ‘‘पथविभागेन सञ्‍जानाती’’ति। लोकवोहारं गहेत्वाति लोकसमञ्‍ञं अविजहित्वा। एतेन लक्खणपथवियम्पि वोहारमुखेनेवस्सा पवत्तीति दस्सेति।

    Sabbāpīti catubbidhā pathavīpi. Anussavādimattaladdhā maññanā vatthu hotiyeva. Tathā hi ‘‘kakkhaḷaṃ kharigata’’ntiādinā (vibha. 173) lakkhaṇapathavīpi uddharīyati. Yaṃ paneke vadanti ‘‘lakkhaṇe diṭṭhe maññanā natthi, sañjānātīti vuttasaññā ca diṭṭhiggāhassa mūlabhūtā piṇḍaggāhitā, sā lakkhaṇe nakkhamati, tasmā lakkhaṇapathavī na gahetabbā’’ti, tadayuttaṃ lakkhaṇapaṭivedhassa idha anadhippetattā. Tenāha ‘‘lokavohāraṃ gahetvā’’ti. Na ca sabbasaññā piṇḍaggāhikā , nāpi diṭṭhiggāhasseva mūlabhūtā, tasmā lakkhaṇapathaviyāpi kāyadvārānusārena aññathā ca upaṭṭhitāya maññanā pavattateva. Teneva ca ‘‘anussavādimattaladdhā’’ti vuttaṃ. Pathavitoti paccate nissakkavacananti dassento ‘‘pathavīti sañjānātī’’ti āha. Yasmā catubbidhampi pathaviṃ ‘‘pathavī’ti sañjānanto tena tena nayena pathavīkoṭṭhāseneva sañjānātīti vuccati, na āpādikoṭṭhāsena, tasmā vuttaṃ ‘‘pathavibhāgena sañjānātī’’ti. Lokavohāraṃ gahetvāti lokasamaññaṃ avijahitvā. Etena lakkhaṇapathaviyampi vohāramukhenevassā pavattīti dasseti.

    यदि लोकवोहारेन तत्थ पवत्ति, को एत्थ दोसो, ननु अरियापि ‘‘अयञ्हि भन्ते महापथवी’’तिआदिना लोकवोहारेन पवत्तन्तीति? न एत्थ वोहारमत्ते अवट्ठानं अधिप्पेतं, अथ खो वोहारमुखेन मिच्छाभिनिवेसोति दस्सेन्तो ‘‘सञ्‍ञाविपल्‍लासेन सञ्‍जानाती’’ति आह। तस्सत्थो – अयोनिसोमनसिकारसम्भूताय ‘‘सुभ’’न्तिआदिनयप्पवत्ताय विपरीतसञ्‍ञाय सञ्‍जानातीति। एतेन दुब्बला तण्हामानदिट्ठिमञ्‍ञना दस्सिताति दट्ठब्बं। यदि एवं कस्मा सञ्‍ञा गहिताति? पाकटभावतो। यथा नाम अग्गिम्हि मथियमाने यदा धूमो उपलब्भति, किञ्‍चापि तदा विज्‍जतेव पावको अविनाभावतो, पाकटभावतो पन धूमो जातोति वुच्‍चति, न अग्गि जातोति, एवंसम्पदमिदं दट्ठब्बं। यदिपि तत्थ मञ्‍ञनाकिच्‍चं अत्थि, न पन विभूतं अपाकटभावतो सञ्‍ञाकिच्‍चमेव विभूतं, तं पन मञ्‍ञनानुकूलं मञ्‍ञनासहितं चाति आह ‘‘सञ्‍ञाविपल्‍लासेन सञ्‍जानाती’’ति। एवं पथवीभागं अमुञ्‍चन्तोयेव वा सञ्‍जानातीति सम्बन्धो। यो हि वुत्तप्पभेदाय पथविया पथविभागं अमुञ्‍चन्तोयेव अविजहन्तोयेव सीसपिण्डे सुवण्णसञ्‍ञी विय अनत्तादिसभावंयेव तं अत्तादिवसेन सञ्‍जानाति, तस्स वसेन वुत्तं ‘‘पथवी’’तिआदि। न वत्तब्बं पुथुज्‍जनग्गाहस्स युत्तिमग्गननिवारणतोति दस्सेन्तो आह ‘‘उम्मत्तको विय…पे॰… गण्हाती’’ति । अरियानं अदस्सावितादिभेदन्ति अरियानं अदस्सावितादिविसेसं वदन्तेन भगवताव एत्थ यथावुत्तसञ्‍जानने कारणं वुत्तन्ति योजना।

    Yadi lokavohārena tattha pavatti, ko ettha doso, nanu ariyāpi ‘‘ayañhi bhante mahāpathavī’’tiādinā lokavohārena pavattantīti? Na ettha vohāramatte avaṭṭhānaṃ adhippetaṃ, atha kho vohāramukhena micchābhinivesoti dassento ‘‘saññāvipallāsena sañjānātī’’ti āha. Tassattho – ayonisomanasikārasambhūtāya ‘‘subha’’ntiādinayappavattāya viparītasaññāya sañjānātīti. Etena dubbalā taṇhāmānadiṭṭhimaññanā dassitāti daṭṭhabbaṃ. Yadi evaṃ kasmā saññā gahitāti? Pākaṭabhāvato. Yathā nāma aggimhi mathiyamāne yadā dhūmo upalabbhati, kiñcāpi tadā vijjateva pāvako avinābhāvato, pākaṭabhāvato pana dhūmo jātoti vuccati, na aggi jātoti, evaṃsampadamidaṃ daṭṭhabbaṃ. Yadipi tattha maññanākiccaṃ atthi, na pana vibhūtaṃ apākaṭabhāvato saññākiccameva vibhūtaṃ, taṃ pana maññanānukūlaṃ maññanāsahitaṃ cāti āha ‘‘saññāvipallāsena sañjānātī’’ti. Evaṃ pathavībhāgaṃ amuñcantoyeva vā sañjānātīti sambandho. Yo hi vuttappabhedāya pathaviyā pathavibhāgaṃ amuñcantoyeva avijahantoyeva sīsapiṇḍe suvaṇṇasaññī viya anattādisabhāvaṃyeva taṃ attādivasena sañjānāti, tassa vasena vuttaṃ ‘‘pathavī’’tiādi. Na vattabbaṃ puthujjanaggāhassa yuttimaggananivāraṇatoti dassento āha ‘‘ummattako viya…pe… gaṇhātī’’ti . Ariyānaṃ adassāvitādibhedanti ariyānaṃ adassāvitādivisesaṃ vadantena bhagavatāva ettha yathāvuttasañjānane kāraṇaṃ vuttanti yojanā.

    एवन्ति ‘‘पथविभागेन सञ्‍जानाती’’तिआदिना वुत्तप्पकारेन। सञ्‍जानित्वाति पुब्बकालकिरियानिद्देसोति आह ‘‘अपरभागे…पे॰… गण्हाती’’ति। पपञ्‍चसङ्खाति पपञ्‍चकोट्ठासा। पपञ्‍चन्ति सत्ता संसारे चिरायन्ति एतेहीति पपञ्‍चा, मञ्‍ञन्ति ‘‘एतं ममा’’तिआदिना परिकप्पेन्ति एताहीति मञ्‍ञनाति द्वीहिपि परियायेहि तण्हादयोव वुत्ताति आह ‘‘तण्हामानदिट्ठिपपञ्‍चेहि इध मञ्‍ञनानामेन वुत्तेही’’ति। अजञ्‍ञस्स जञ्‍ञतो, असेय्यादिकस्स सेय्यादितो गहणतो दिट्ठिमञ्‍ञना विय तण्हामानमञ्‍ञनापि अञ्‍ञथा गाहो एवाति आह ‘‘अञ्‍ञथा गण्हाती’’ति। आरम्मणाभिनिरोपनादिना भिन्‍नसभावानम्पि वितक्‍कादीनं साधारणो उपनिज्झायनसभावो विय अनुगिज्झनुण्णतिपरामसनसभावानम्पि तण्हादीनं साधारणेन आरम्मणपरिकप्पनाकारेन पवत्ति मञ्‍ञनाति दट्ठब्बं। तेनाह ‘‘तीहि मञ्‍ञनाहि मञ्‍ञती’’तिआदि। अस्साति पुथुज्‍जनस्स, उदयब्बयानुपस्सनादीसु विय सुखुमनयेनपि मञ्‍ञनापवत्ति अत्थीति विभावनसुखताय थूलंयेव तं दस्सेतुकामो ‘‘ओळारिकनयेना’’तिआह। ओळारिके हि विभागे दस्सिते सुखुमविभावना सुकराति दस्सेतुं अयमत्थयोजना वुच्‍चतीति सम्बन्धो। अज्झत्तिकाति इन्द्रियबद्धा सत्तसन्तानपरियापन्‍ना नियकज्झत्ता वुत्ता विभङ्गे पटिसम्भिदामग्गे च।

    Evanti ‘‘pathavibhāgena sañjānātī’’tiādinā vuttappakārena. Sañjānitvāti pubbakālakiriyāniddesoti āha ‘‘aparabhāge…pe… gaṇhātī’’ti. Papañcasaṅkhāti papañcakoṭṭhāsā. Papañcanti sattā saṃsāre cirāyanti etehīti papañcā, maññanti ‘‘etaṃ mamā’’tiādinā parikappenti etāhīti maññanāti dvīhipi pariyāyehi taṇhādayova vuttāti āha ‘‘taṇhāmānadiṭṭhipapañcehi idha maññanānāmena vuttehī’’ti. Ajaññassa jaññato, aseyyādikassa seyyādito gahaṇato diṭṭhimaññanā viya taṇhāmānamaññanāpi aññathā gāho evāti āha ‘‘aññathā gaṇhātī’’ti. Ārammaṇābhiniropanādinā bhinnasabhāvānampi vitakkādīnaṃ sādhāraṇo upanijjhāyanasabhāvo viya anugijjhanuṇṇatiparāmasanasabhāvānampi taṇhādīnaṃ sādhāraṇena ārammaṇaparikappanākārena pavatti maññanāti daṭṭhabbaṃ. Tenāha ‘‘tīhi maññanāhi maññatī’’tiādi. Assāti puthujjanassa, udayabbayānupassanādīsu viya sukhumanayenapi maññanāpavatti atthīti vibhāvanasukhatāya thūlaṃyeva taṃ dassetukāmo ‘‘oḷārikanayenā’’tiāha. Oḷārike hi vibhāge dassite sukhumavibhāvanā sukarāti dassetuṃ ayamatthayojanā vuccatīti sambandho. Ajjhattikāti indriyabaddhā sattasantānapariyāpannā niyakajjhattā vuttā vibhaṅge paṭisambhidāmagge ca.

    विभङ्गेति धातुविभङ्गे (विभ॰ १७३)। बाहिराति अनिन्द्रियबद्धा सङ्खारसन्तानपरियापन्‍ना। कक्खळन्ति थद्धं। खरिगतन्ति फरुसं। कक्खळभावो कक्खळत्तंकक्खळभावोति कक्खळसभावो। बहिद्धाति इन्द्रियबद्धतो बहिद्धाभूतं। अनुपादिन्‍नन्ति न उपादिन्‍नं। अयोति काळलोहं। लोहन्ति जातिलोहं विजातिलोहं कित्तिमलोहं पिसाचलोहन्ति चतुब्बिधं। तत्थ अयो सज्झु सुवण्णं तिपु सीसं तम्बलोहं वेकन्तकलोहन्ति इमानि सत्त जातिलोहानि नाम। नागनासिकालोहं विजातिलोहं नाम। कंसलोहं वट्टलोहं आरकुटन्ति तीणि कित्तिमलोहानि नाम। मोरक्खकं पुथुकं मलिनकं चपलकं सलकं आटलं भत्तकं दुसिलोहन्ति अट्ठ पिसाचलोहानि नाम। तेसु वेकन्तकलोहं नाम सब्बलोहच्छेदनसमत्था एका लोहजाति। तथा हि तं विकन्तति छिन्दतीति विकन्तकन्ति वुच्‍चति। विकन्तकमेव वेकन्तकं। नागनासिकालोहं लोहसदिसं लोहविजाति हलिद्दादिविजाति विय। तथा हि तं लोहाकारं लोहमलं विय घनसंहतं हुत्वा तिट्ठति, तापेत्वा ताळितं पन भिन्‍नं भिन्‍नं हुत्वा विसरति मुदु मट्ठं कम्मनियं वा न होति। तिपुतम्बे मिस्सेत्वा कतं कंसलोहं। सीसतम्बे मिस्सेत्वा कतं वट्टलोहं। जसतम्बे मिस्सेत्वा कतं आरकुटं। तेनेव तं करणेन निब्बत्तत्ता कित्तिमलोहन्ति वुच्‍चति। यं पन केवलं रसकधातु विनिग्गतं, तं ‘‘पित्तल’’न्तिपि वदन्ति। तं इध नाधिप्पेतं, यथावुत्तं मिस्सकमेव कत्वा योजितं कित्तिमन्ति वुत्तं। मोरक्खकादीनि एवंनामानेवेतानि। तेसु यस्मा पञ्‍च जातिलोहानि पाळियं विसुं वुत्तानेव, तस्मा वेकन्तकलोहेन सद्धिं वुत्तावसेसं सब्बं इध लोहन्ति वेदितब्बं।

    Vibhaṅgeti dhātuvibhaṅge (vibha. 173). Bāhirāti anindriyabaddhā saṅkhārasantānapariyāpannā. Kakkhaḷanti thaddhaṃ. Kharigatanti pharusaṃ. Kakkhaḷabhāvo kakkhaḷattaṃ. Kakkhaḷabhāvoti kakkhaḷasabhāvo. Bahiddhāti indriyabaddhato bahiddhābhūtaṃ. Anupādinnanti na upādinnaṃ. Ayoti kāḷalohaṃ. Lohanti jātilohaṃ vijātilohaṃ kittimalohaṃ pisācalohanti catubbidhaṃ. Tattha ayo sajjhu suvaṇṇaṃ tipu sīsaṃ tambalohaṃ vekantakalohanti imāni satta jātilohāni nāma. Nāganāsikālohaṃ vijātilohaṃ nāma. Kaṃsalohaṃ vaṭṭalohaṃ ārakuṭanti tīṇi kittimalohāni nāma. Morakkhakaṃ puthukaṃ malinakaṃ capalakaṃ salakaṃ āṭalaṃ bhattakaṃ dusilohanti aṭṭha pisācalohāni nāma. Tesu vekantakalohaṃ nāma sabbalohacchedanasamatthā ekā lohajāti. Tathā hi taṃ vikantati chindatīti vikantakanti vuccati. Vikantakameva vekantakaṃ. Nāganāsikālohaṃ lohasadisaṃ lohavijāti haliddādivijāti viya. Tathā hi taṃ lohākāraṃ lohamalaṃ viya ghanasaṃhataṃ hutvā tiṭṭhati, tāpetvā tāḷitaṃ pana bhinnaṃ bhinnaṃ hutvā visarati mudu maṭṭhaṃ kammaniyaṃ vā na hoti. Tiputambe missetvā kataṃ kaṃsalohaṃ. Sīsatambe missetvā kataṃ vaṭṭalohaṃ. Jasatambe missetvā kataṃ ārakuṭaṃ. Teneva taṃ karaṇena nibbattattā kittimalohanti vuccati. Yaṃ pana kevalaṃ rasakadhātu viniggataṃ, taṃ ‘‘pittala’’ntipi vadanti. Taṃ idha nādhippetaṃ, yathāvuttaṃ missakameva katvā yojitaṃ kittimanti vuttaṃ. Morakkhakādīni evaṃnāmānevetāni. Tesu yasmā pañca jātilohāni pāḷiyaṃ visuṃ vuttāneva, tasmā vekantakalohena saddhiṃ vuttāvasesaṃ sabbaṃ idha lohanti veditabbaṃ.

    तिपूति सेततिपु। सीसन्ति काळतिपु। सज्झन्ति रजतं। मुत्ताति हत्थिकुम्भजादिका अट्ठविधापि मुत्ता। तथा हि हत्थिकुम्भं वराहदाठा भूजङ्गसीसं वलाहकूटं वेळू मच्छसीरो सङ्खो सिप्पीति अट्ठ मुत्तायोनियो। तत्थ हत्थिकुम्भजा पीतवण्णा पभाहीना। वराहदाठा वराहदाठवण्णाव। भुजङ्गसीसजा नीलादिवण्णा सुविसुद्धा वट्टला च। वलाहकजा भासुरा दुब्बिभागरूपा रत्तिभागे अन्धकारं विधमन्तियो तिट्ठन्ति, देवूपभोगा एव च होन्ति। वेळुजा करकुपलसमानवण्णा न भासुरा, ते च वेळू अमनुस्सगोचरे एव पदेसे जायन्ति। मच्छसीरजा पाठीनपिट्ठिसमानवण्णा वट्टला लघवो च होन्ति पभाविहीना, ते च मच्छा समुद्दमज्झे एव जायन्ति। सङ्खजा सङ्खोदरच्छविवण्णा कोलप्पमाणापि होन्ति पभाविहीनाव। सिप्पिजा पभाविसेसयुत्ता होन्ति नानासण्ठाना। एवं जातितो अट्ठविधासुपि मुत्तासु या मच्छसङ्खसिप्पिजा, ता सामुद्दिका होन्ति, भुजङ्गजापि काचि सामुद्दिका होन्ति, इतरा असामुद्दिका। यस्मा बहुलं सामुद्दिकाव मुत्ता लोके दिस्सन्ति, तत्थापि सिप्पिजाव, इतरा कादाचिका। तस्मा सम्मोहविनोदनियं (विभ॰ अट्ठ॰ १७३) ‘‘मुत्ताति सामुद्दिका मुत्ता’’ति वुत्तं।

    Tipūti setatipu. Sīsanti kāḷatipu. Sajjhanti rajataṃ. Muttāti hatthikumbhajādikā aṭṭhavidhāpi muttā. Tathā hi hatthikumbhaṃ varāhadāṭhā bhūjaṅgasīsaṃ valāhakūṭaṃ veḷū macchasīro saṅkho sippīti aṭṭha muttāyoniyo. Tattha hatthikumbhajā pītavaṇṇā pabhāhīnā. Varāhadāṭhā varāhadāṭhavaṇṇāva. Bhujaṅgasīsajā nīlādivaṇṇā suvisuddhā vaṭṭalā ca. Valāhakajā bhāsurā dubbibhāgarūpā rattibhāge andhakāraṃ vidhamantiyo tiṭṭhanti, devūpabhogā eva ca honti. Veḷujā karakupalasamānavaṇṇā na bhāsurā, te ca veḷū amanussagocare eva padese jāyanti. Macchasīrajā pāṭhīnapiṭṭhisamānavaṇṇā vaṭṭalā laghavo ca honti pabhāvihīnā, te ca macchā samuddamajjhe eva jāyanti. Saṅkhajā saṅkhodaracchavivaṇṇā kolappamāṇāpi honti pabhāvihīnāva. Sippijā pabhāvisesayuttā honti nānāsaṇṭhānā. Evaṃ jātito aṭṭhavidhāsupi muttāsu yā macchasaṅkhasippijā, tā sāmuddikā honti, bhujaṅgajāpi kāci sāmuddikā honti, itarā asāmuddikā. Yasmā bahulaṃ sāmuddikāva muttā loke dissanti, tatthāpi sippijāva, itarā kādācikā. Tasmā sammohavinodaniyaṃ (vibha. aṭṭha. 173) ‘‘muttāti sāmuddikā muttā’’ti vuttaṃ.

    मणीति ठपेत्वा पाळिआगते वेळुरियादिके सेसो जोतिरसादिभेदो सब्बोपि मणि। वेळुरियन्ति वंसवण्णमणि। सङ्खोति सामुद्दिकसङ्खो। सिलाति काळसिला पण्डुसिला सेतसिलादिभेदा अट्ठपि सिला। रजतन्ति कहापणादिकं वुत्तावसेसं रजतसम्मतं। जातरूपन्ति सुवण्णं। लोहितङ्गोति रत्तमणि। मसारगल्‍लन्ति कबरमणि तिणादीसु बहिभारा तालनाळिकेरादयोपि तिणं नाम। अन्तोसारं खदिरादि अन्तमसो दारुखण्डम्पि कट्ठं नाम। मुग्गमत्ततो याव मुट्ठिप्पमाणा मरुम्बा सक्खरा नाम। मुग्गमत्ततो पट्ठाय हेट्ठा वालिका नाम। कठलन्ति कपालखण्डं। भूमीति ससम्भारपथवी। पासाणोति अन्तोमुट्ठियं असण्ठहनतो पट्ठाय याव हत्थिप्पमाणं पासाणं, हत्थिप्पमाणतो पन पट्ठाय उपरि पब्बतोति। अयं अयोआदीसु विभागनिद्देसो। निमित्तपथवीति पटिभागनिमित्तभूतं पथविकसिणं। तम्पि हि ‘‘रूपावचरतिकचतुक्‍कज्झानं कुसलतो च विपाकतो च किरियतो च चतुत्थस्स झानस्स विपाको इमे धम्मा बहिद्धारम्मणा’’ति वचनतो ‘‘बाहिरा पथवी’’ति वुच्‍चति। तेन वुत्तं ‘‘या च अज्झत्तारम्मणत्तिके निमित्तपथवी, तं गहेत्वा’’ति। उग्गहनिमित्तञ्‍चेत्थ तंगतिकमेव दट्ठब्बं, निमित्तुप्पत्तितो पन पुब्बे भूमिग्गहणेनेव गहितन्ति।

    Maṇīti ṭhapetvā pāḷiāgate veḷuriyādike seso jotirasādibhedo sabbopi maṇi. Veḷuriyanti vaṃsavaṇṇamaṇi. Saṅkhoti sāmuddikasaṅkho. Silāti kāḷasilā paṇḍusilā setasilādibhedā aṭṭhapi silā. Rajatanti kahāpaṇādikaṃ vuttāvasesaṃ rajatasammataṃ. Jātarūpanti suvaṇṇaṃ. Lohitaṅgoti rattamaṇi. Masāragallanti kabaramaṇi tiṇādīsu bahibhārā tālanāḷikerādayopi tiṇaṃ nāma. Antosāraṃ khadirādi antamaso dārukhaṇḍampi kaṭṭhaṃ nāma. Muggamattato yāva muṭṭhippamāṇā marumbā sakkharā nāma. Muggamattato paṭṭhāya heṭṭhā vālikā nāma. Kaṭhalanti kapālakhaṇḍaṃ. Bhūmīti sasambhārapathavī. Pāsāṇoti antomuṭṭhiyaṃ asaṇṭhahanato paṭṭhāya yāva hatthippamāṇaṃ pāsāṇaṃ, hatthippamāṇato pana paṭṭhāya upari pabbatoti. Ayaṃ ayoādīsu vibhāganiddeso. Nimittapathavīti paṭibhāganimittabhūtaṃ pathavikasiṇaṃ. Tampi hi ‘‘rūpāvacaratikacatukkajjhānaṃ kusalato ca vipākato ca kiriyato ca catutthassa jhānassa vipāko ime dhammā bahiddhārammaṇā’’ti vacanato ‘‘bāhirā pathavī’’ti vuccati. Tena vuttaṃ ‘‘yā ca ajjhattārammaṇattike nimittapathavī, taṃ gahetvā’’ti. Uggahanimittañcettha taṃgatikameva daṭṭhabbaṃ, nimittuppattito pana pubbe bhūmiggahaṇeneva gahitanti.

    तीहि मञ्‍ञनाहीति वुत्तं मञ्‍ञनात्तयं सपरसन्तानेसु सङ्खेपतो योजेत्वा दस्सेतुं ‘‘अहं पथवी’’तिआदि वुत्तं। तत्थ अहं पथवीतिआदीना अज्झत्तविसयं दिट्ठिमञ्‍ञनं मानमञ्‍ञनञ्‍च दस्सेति अत्ताभिनिवेसाहंकारदीपनतो। मम पथवीति इमिना तण्हामञ्‍ञनं मानमञ्‍ञनम्पि वा परिग्गहभूतायपि पथविया सेय्यादितो मानजप्पनतो। सेसपदद्वयेपि इमिनानयेन मञ्‍ञनाविभागो वेदितब्बो। तत्थ पथविकसिणज्झानलाभी झानचक्खुना गहितझानारम्मणं ‘‘अत्ता’’ति अभिनिविसन्तो तञ्‍च सेय्यादितो दहन्तो अत्थतो ‘‘अहं पथवी’’ति मञ्‍ञति नाम, तमेव ‘‘अयं मय्हं अत्ता’’ति गहणे पन ‘‘मम पथवी’’ति मञ्‍ञति नाम। तथा तं ‘‘परपुरिसो’’ति वा ‘‘देवो’’ति वा वादवसेन ‘‘अयमेव परेसं अत्ता’’ति वा अभिनिविसन्तो ‘‘परो पथवी, परस्स पथवी’’ति मञ्‍ञति नाम। इमिना नयेन सेसपथवीसुपि यथारहं चतुक्‍कं निद्धारेतब्बं।

    Tīhi maññanāhīti vuttaṃ maññanāttayaṃ saparasantānesu saṅkhepato yojetvā dassetuṃ ‘‘ahaṃ pathavī’’tiādi vuttaṃ. Tattha ahaṃ pathavītiādīnā ajjhattavisayaṃ diṭṭhimaññanaṃ mānamaññanañca dasseti attābhinivesāhaṃkāradīpanato. Mama pathavīti iminā taṇhāmaññanaṃ mānamaññanampi vā pariggahabhūtāyapi pathaviyā seyyādito mānajappanato. Sesapadadvayepi iminānayena maññanāvibhāgo veditabbo. Tattha pathavikasiṇajjhānalābhī jhānacakkhunā gahitajhānārammaṇaṃ ‘‘attā’’ti abhinivisanto tañca seyyādito dahanto atthato ‘‘ahaṃ pathavī’’ti maññati nāma, tameva ‘‘ayaṃ mayhaṃ attā’’ti gahaṇe pana ‘‘mama pathavī’’ti maññati nāma. Tathā taṃ ‘‘parapuriso’’ti vā ‘‘devo’’ti vā vādavasena ‘‘ayameva paresaṃ attā’’ti vā abhinivisanto ‘‘paro pathavī, parassa pathavī’’ti maññati nāma. Iminā nayena sesapathavīsupi yathārahaṃ catukkaṃ niddhāretabbaṃ.

    एवं ‘‘पथविं मञ्‍ञती’’ति एत्थ चतुक्‍कवसेन मञ्‍ञनं दस्सेत्वा इदानि मञ्‍ञनावत्थुं मञ्‍ञनायो च विभजित्वा अनेकविहितं तस्स मञ्‍ञनाकारं दस्सेतुं ‘‘अथ वा’’तिआदिमाह। तत्थ अयन्ति यथावुत्तो पुथुज्‍जनो। छन्दरागन्ति बहलरागं। अस्सादेतीति निकामेति, ‘‘इमे केसा मुदुसिनिद्धकुञ्‍चितनीलोभासा’’तिआदिना तत्थ रसं विन्दति। अभिनन्दतीति सप्पीतिकाय तण्हाय अभिमुखो नन्दति पमोदति। अभिवदतीति उप्पन्‍नं तण्हाभिनन्दनावेगं हदयेन सन्धारेतुं असक्‍कोन्तो ‘‘अहो मे केसा’’ति वाचं निच्छारेति। अज्झोसाय तिट्ठतीति बलवतण्हाभिनिवेसेन गिलित्वा परिनिट्ठापेत्वा तिट्ठति। अञ्‍ञतरं वा पन रज्‍जनीयवत्थुन्ति केसादितो अञ्‍ञतरं वा करचरणादिप्पभेदं नियकज्झत्तपरियापन्‍नं रागुप्पत्तिहेतुभूतं वत्थुं। इतीति इमिना सिनिद्धादिप्पकारेनाति पत्थयितब्बाकारं परामसति। तत्थ नन्दिं समन्‍नानेतीति तेसु भावीसु केसादीसु सिद्धं विय कत्वा नन्दिं तण्हं समन्‍नाहरति समुपचारेति। पणिदहतीति पत्थनं ठपेति।

    Evaṃ ‘‘pathaviṃ maññatī’’ti ettha catukkavasena maññanaṃ dassetvā idāni maññanāvatthuṃ maññanāyo ca vibhajitvā anekavihitaṃ tassa maññanākāraṃ dassetuṃ ‘‘atha vā’’tiādimāha. Tattha ayanti yathāvutto puthujjano. Chandarāganti bahalarāgaṃ. Assādetīti nikāmeti, ‘‘ime kesā mudusiniddhakuñcitanīlobhāsā’’tiādinā tattha rasaṃ vindati. Abhinandatīti sappītikāya taṇhāya abhimukho nandati pamodati. Abhivadatīti uppannaṃ taṇhābhinandanāvegaṃ hadayena sandhāretuṃ asakkonto ‘‘aho me kesā’’ti vācaṃ nicchāreti. Ajjhosāya tiṭṭhatīti balavataṇhābhinivesena gilitvā pariniṭṭhāpetvā tiṭṭhati. Aññataraṃ vā pana rajjanīyavatthunti kesādito aññataraṃ vā karacaraṇādippabhedaṃ niyakajjhattapariyāpannaṃ rāguppattihetubhūtaṃ vatthuṃ. Itīti iminā siniddhādippakārenāti patthayitabbākāraṃ parāmasati. Tattha nandiṃ samannānetīti tesu bhāvīsu kesādīsu siddhaṃ viya katvā nandiṃ taṇhaṃ samannāharati samupacāreti. Paṇidahatīti patthanaṃ ṭhapeti.

    सम्पत्तिं निस्साय ‘‘सेय्योहमस्मी’’ति, विपत्तिं निस्साय ‘‘हीनोहमस्मी’’ति मानं जनेतीति योजना। पथवीकोट्ठासभूतानं केसादीनं सम्पत्तिविपत्तीहि मानजप्पना पथविया मञ्‍ञना होतीति आह ‘‘एवं अज्झत्तिकं पथविं मानमञ्‍ञनाय मञ्‍ञती’’ति। अवयवब्यतिरेकेन समुदायस्स अभावतो समुदायो जीवाभिनिवेसो अवयवेपि होतीति दस्सेन्तो ‘‘तं जीवं तं सरीरन्ति आगतनयेन पन केसं ‘जीवो’ति अभिनिविसती’’ति आह। ‘‘केसा नामेते इस्सरविहिता पजापतिनिस्सिता अणुसञ्‍चयो पकतिपरिणामो’’तिआदिना नयेनपेत्थ दिट्ठिमञ्‍ञना वेदितब्बा।

    Sampattiṃ nissāya ‘‘seyyohamasmī’’ti, vipattiṃ nissāya ‘‘hīnohamasmī’’ti mānaṃ janetīti yojanā. Pathavīkoṭṭhāsabhūtānaṃ kesādīnaṃ sampattivipattīhi mānajappanā pathaviyā maññanā hotīti āha ‘‘evaṃ ajjhattikaṃ pathaviṃ mānamaññanāya maññatī’’ti. Avayavabyatirekena samudāyassa abhāvato samudāyo jīvābhiniveso avayavepi hotīti dassento ‘‘taṃ jīvaṃ taṃ sarīranti āgatanayena pana kesaṃ ‘jīvo’ti abhinivisatī’’ti āha. ‘‘Kesā nāmete issaravihitā pajāpatinissitā aṇusañcayo pakatipariṇāmo’’tiādinā nayenapettha diṭṭhimaññanā veditabbā.

    इमिस्सा पवत्तियाति निकन्तिमानदिट्ठीनं परियादानसमुग्घाटप्पवत्तिया। ‘‘एतं ममा’’तिआदिना यदिपि तिस्सन्‍नम्पि मञ्‍ञनानं सम्भवो दस्सितो। तण्हामानमञ्‍ञनानं पन हेट्ठा दस्सितत्ता दिट्ठिमञ्‍ञना एवेत्थ विसेसतो उद्धटाति वेदितब्बं। तेनाह ‘‘एवम्पि अज्झत्तिकं पथविं दिट्ठिमञ्‍ञनाय मञ्‍ञती’’ति।

    Imissā pavattiyāti nikantimānadiṭṭhīnaṃ pariyādānasamugghāṭappavattiyā. ‘‘Etaṃ mamā’’tiādinā yadipi tissannampi maññanānaṃ sambhavo dassito. Taṇhāmānamaññanānaṃ pana heṭṭhā dassitattā diṭṭhimaññanā evettha visesato uddhaṭāti veditabbaṃ. Tenāha ‘‘evampi ajjhattikaṃ pathaviṃ diṭṭhimaññanāya maññatī’’ti.

    बाहिरम्पि पथविं तीहि मञ्‍ञनाहि मञ्‍ञतीति योजना। तं पन मञ्‍ञनाविधिं दस्सेतुं ‘‘कथ’’न्ति आह। तस्सत्थो हेट्ठा वुत्तनयेन वेदितब्बो।

    Bāhirampi pathaviṃ tīhi maññanāhi maññatīti yojanā. Taṃ pana maññanāvidhiṃ dassetuṃ ‘‘katha’’nti āha. Tassattho heṭṭhā vuttanayena veditabbo.

    अयं जीवोति अयं काळलोहं ‘‘जीवो अत्ता’’ति अभिनिविसति एकच्‍चे निगण्ठा विय। एवं बाहिरं पथविं दिट्ठिमञ्‍ञनाय मञ्‍ञतीति एत्थापि ‘‘या चेव खो पन अज्झत्तिका पथवीधातु, या च बाहिरा पथवीधातू’’तिआदिना नयेन आनेत्वा वत्तब्बो।

    Ayaṃjīvoti ayaṃ kāḷalohaṃ ‘‘jīvo attā’’ti abhinivisati ekacce nigaṇṭhā viya. Evaṃ bāhiraṃ pathaviṃ diṭṭhimaññanāya maññatīti etthāpi ‘‘yā ceva kho pana ajjhattikā pathavīdhātu, yā ca bāhirā pathavīdhātū’’tiādinā nayena ānetvā vattabbo.

    पथवीकसिणं अत्ततो समनुपस्सतीतिआदीसु यं वत्तब्बं, तं हेट्ठा वुत्तमेव। अयम्पि च नयो ‘‘रूपं अत्ततो समनुपस्सती’’ति एत्थेव अन्तोगधोति दट्ठब्बो कसिणानम्पि रूपसमञ्‍ञासम्भावतो। पथविं मञ्‍ञतीति एत्थ यादिसो मञ्‍ञनावत्थुमञ्‍ञनानं वित्थारनयो वुत्तो, तादिसो इतो परं वुत्तनयोवाति आह ‘‘इतो परं सङ्खेपेनेव कथयिस्सामा’’ति, अतादिसो पन वित्थारतोपि कथयिस्सतीति अत्थो।

    Pathavīkasiṇaṃ attato samanupassatītiādīsu yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Ayampi ca nayo ‘‘rūpaṃ attato samanupassatī’’ti ettheva antogadhoti daṭṭhabbo kasiṇānampi rūpasamaññāsambhāvato. Pathaviṃ maññatīti ettha yādiso maññanāvatthumaññanānaṃ vitthāranayo vutto, tādiso ito paraṃ vuttanayovāti āha ‘‘ito paraṃ saṅkhepeneva kathayissāmā’’ti, atādiso pana vitthāratopi kathayissatīti attho.

    तस्माति यस्मा ‘‘पथविया’’ति इदं भुम्मवचनं, तस्मा, सो अत्तपरत्तदुपकरणानं आधारभावेन तं मञ्‍ञनावत्थुं कप्पेतीति अत्थो। तेनाह ‘‘अहं पथविया’’तिआदि। ननु च इन्द्रियबद्धानिन्द्रियबद्धपभेदस्स धम्मप्पबन्धस्स ससम्भारपथवी च आधारनिस्सयो, इतरा आरम्मणनिस्सयो तदारम्मणस्साति एत्थ निब्बिरोधोति? न, मञ्‍ञनावत्थुं निस्सयभावेन परिकप्पनतो। अयञ्हि ‘‘अह’’न्ति दिट्ठिमञ्‍ञनाय मानमञ्‍ञनाय च वत्थुभूतस्स अत्तनो पथविसन्‍निस्सयं कत्वा ‘‘अहं पथविया’’ति मञ्‍ञति, तण्हामञ्‍ञनाय वत्थुभूतस्स उपकरणस्स पथविं सन्‍निस्सयं कत्वा ‘‘मय्हं किञ्‍चनं पलिबोधो पथविया’’ति मञ्‍ञति। परोतिआदीसुपि इमिना नयेन अत्थो वेदितब्बो।

    Tasmāti yasmā ‘‘pathaviyā’’ti idaṃ bhummavacanaṃ, tasmā, so attaparattadupakaraṇānaṃ ādhārabhāvena taṃ maññanāvatthuṃ kappetīti attho. Tenāha ‘‘ahaṃ pathaviyā’’tiādi. Nanu ca indriyabaddhānindriyabaddhapabhedassa dhammappabandhassa sasambhārapathavī ca ādhāranissayo, itarā ārammaṇanissayo tadārammaṇassāti ettha nibbirodhoti? Na, maññanāvatthuṃ nissayabhāvena parikappanato. Ayañhi ‘‘aha’’nti diṭṭhimaññanāya mānamaññanāya ca vatthubhūtassa attano pathavisannissayaṃ katvā ‘‘ahaṃ pathaviyā’’ti maññati, taṇhāmaññanāya vatthubhūtassa upakaraṇassa pathaviṃ sannissayaṃ katvā ‘‘mayhaṃ kiñcanaṃ palibodho pathaviyā’’ti maññati. Parotiādīsupi iminā nayena attho veditabbo.

    य्वायं अत्थनयोति सम्बन्धो। वुत्तो पटिसम्भिदामग्गे। एतेनेव नयेनाति य्वायं ‘‘सो खो पन मे अत्ता इमस्मिं रूपे’’ति समुदायस्स आधारभावदीपनो अत्थनयो वुत्तो, एतेनेव नयेन। न हि अवयवब्यतिरेकेन समुदायो लब्भति, तस्मा समुदाये वुत्तविधि अवयवेपि लब्भतीति अधिप्पायो। तेनाह सो खो पन मे अयं अत्ता इमिस्सा पथवियाति मञ्‍ञन्तोति। तस्मिंयेव पनस्स अत्तनीति एत्थ अस्साति पुथुज्‍जनस्स। तस्मिंयेव अत्तनीति अज्झत्तिकबाहिरपथवीसन्‍निस्सये अत्तनि। ‘‘पथविया मञ्‍ञती’’ति पदस्सायं वण्णना। एवं ‘‘पथविया मञ्‍ञती’’ति एत्थ अत्तवसेन दिट्ठिमानतण्हामञ्‍ञनं दस्सेत्वा इदानि परवसेन दस्सेतुं ‘‘यदा पना’’तिआदि वुत्तं। तत्थ अस्साति परस्स। तदाति परवसेन मञ्‍ञनायं। दिट्ठिमञ्‍ञना एव युज्‍जति तत्थ निच्‍चाभिनिवेसादयो सम्भवन्तीति कत्वा। अवधारणेन मानतण्हामञ्‍ञना निवत्तेति। न हि ‘‘सेय्योहमस्मी’’तिआदिना, ‘‘मय्ह’’न्ति च पवत्तलक्खणा मानतण्हा परस्मिं परस्स सन्तकभावेन गहिते च पवत्तन्तीति अधिप्पायो। इतरायोपीति मानतण्हामञ्‍ञनायोपि। इच्छन्ति अट्ठकथाचरिया। परस्सपि हि पथवीसन्‍निस्सयेन सम्पत्तिइस्सरियादिकस्स वसेन अत्तनि सेय्यादिभावं दहतो पणिदहतो च चित्तं तथाभावाय मानतण्हामञ्‍ञना सम्भवन्तीति आचरियानं अधिप्पायो। ‘‘परो पथवी परस्स पथवी’’ति एत्थापि इमे द्वे पकारा साधिप्पाया निद्धारेतब्बा।

    Yvāyaṃ atthanayoti sambandho. Vutto paṭisambhidāmagge. Eteneva nayenāti yvāyaṃ ‘‘so kho pana me attā imasmiṃ rūpe’’ti samudāyassa ādhārabhāvadīpano atthanayo vutto, eteneva nayena. Na hi avayavabyatirekena samudāyo labbhati, tasmā samudāye vuttavidhi avayavepi labbhatīti adhippāyo. Tenāha so kho pana me ayaṃ attā imissā pathaviyāti maññantoti. Tasmiṃyeva panassa attanīti ettha assāti puthujjanassa. Tasmiṃyeva attanīti ajjhattikabāhirapathavīsannissaye attani. ‘‘Pathaviyā maññatī’’ti padassāyaṃ vaṇṇanā. Evaṃ ‘‘pathaviyā maññatī’’ti ettha attavasena diṭṭhimānataṇhāmaññanaṃ dassetvā idāni paravasena dassetuṃ ‘‘yadā panā’’tiādi vuttaṃ. Tattha assāti parassa. Tadāti paravasena maññanāyaṃ. Diṭṭhimaññanā eva yujjati tattha niccābhinivesādayo sambhavantīti katvā. Avadhāraṇena mānataṇhāmaññanā nivatteti. Na hi ‘‘seyyohamasmī’’tiādinā, ‘‘mayha’’nti ca pavattalakkhaṇā mānataṇhā parasmiṃ parassa santakabhāvena gahite ca pavattantīti adhippāyo. Itarāyopīti mānataṇhāmaññanāyopi. Icchanti aṭṭhakathācariyā. Parassapi hi pathavīsannissayena sampattiissariyādikassa vasena attani seyyādibhāvaṃ dahato paṇidahato ca cittaṃ tathābhāvāya mānataṇhāmaññanā sambhavantīti ācariyānaṃ adhippāyo. ‘‘Paro pathavī parassa pathavī’’ti etthāpi ime dve pakārā sādhippāyā niddhāretabbā.

    ‘‘पथवितो सञ्‍जानाती’’ति, ‘‘आदितो’’ति च आदीसु अनिस्सक्‍कवचनेपि तो-सद्दो दिट्ठोति आह ‘‘पथवितोति निस्सक्‍कवचन’’न्ति। सउपकरणस्साति हिरञ्‍ञसुवण्णगतस्स दासपोरिसादिना वित्तुपकरणेन सउपकरणस्स, अत्तनो वा परस्स वा तेसं उपकरणस्स वाति अत्थो। यथावुत्तप्पभेदतोति लक्खणादिअज्झत्तिकादिवुत्तप्पकारविभागतो। उप्पत्तिं वा निग्गमनं वाति ‘‘तं अण्डं अहोसि हेममयं, तस्मिं सयं ब्रह्मा उप्पन्‍नो’’ति ब्रह्मण्डवादवसेन वा ‘‘द्वीहि अणूहि द्विअणुक’’न्ति एवं पवत्तअणुकवादवसेन वा पथवितो उप्पत्तिं वा ‘‘सब्बोयं लोको इस्सरतो विनिग्गतो’’ति इस्सरवादवसेन इस्सरकुत्ततो पथवितो निग्गमनं वा मञ्‍ञमानोति योजना। पथवितो वा अञ्‍ञो आपादिको अत्ताति अधिप्पायो। एत्थ च पुरिमस्मिं अत्थविकप्पे कारकलक्खणं निस्सक्‍कवचनं, दुतियस्मिं उपपदलक्खणन्ति दट्ठब्बं। अत्तनो परिग्गहभूतपथवितो सुखप्पत्तिं ततो एव च परेहि सेय्यादिभावं कप्पेन्तस्स वसेनपेत्थ तण्हामानमञ्‍ञना वेदितब्बा। अपरेति सारसमासाचरिया। ततो अञ्‍ञं अप्पमाणं अत्तानं गहेत्वाति पुब्बे भावितआपादिअप्पमाणकसिणवसेन वा कापिलकाणाददिट्ठिवसेन वा अप्पमाणं ब्यापिनं अत्तानं गहेत्वा। पथवितोति पच्छा अभावितअवड्ढितपथवीकसिणसङ्खातपथवितो। बहिद्धापि मे अत्ताति इतो पथवितो बहिपि मे अत्ताति अधिप्पायो।

    ‘‘Pathavito sañjānātī’’ti, ‘‘ādito’’ti ca ādīsu anissakkavacanepi to-saddo diṭṭhoti āha ‘‘pathavitoti nissakkavacana’’nti. Saupakaraṇassāti hiraññasuvaṇṇagatassa dāsaporisādinā vittupakaraṇena saupakaraṇassa, attano vā parassa vā tesaṃ upakaraṇassa vāti attho. Yathāvuttappabhedatoti lakkhaṇādiajjhattikādivuttappakāravibhāgato. Uppattiṃ vā niggamanaṃ vāti ‘‘taṃ aṇḍaṃ ahosi hemamayaṃ, tasmiṃ sayaṃ brahmā uppanno’’ti brahmaṇḍavādavasena vā ‘‘dvīhi aṇūhi dviaṇuka’’nti evaṃ pavattaaṇukavādavasena vā pathavito uppattiṃ vā ‘‘sabboyaṃ loko issarato viniggato’’ti issaravādavasena issarakuttato pathavito niggamanaṃ vā maññamānoti yojanā. Pathavito vā añño āpādiko attāti adhippāyo. Ettha ca purimasmiṃ atthavikappe kārakalakkhaṇaṃ nissakkavacanaṃ, dutiyasmiṃ upapadalakkhaṇanti daṭṭhabbaṃ. Attano pariggahabhūtapathavito sukhappattiṃ tato eva ca parehi seyyādibhāvaṃ kappentassa vasenapettha taṇhāmānamaññanā veditabbā. Apareti sārasamāsācariyā. Tato aññaṃ appamāṇaṃ attānaṃ gahetvāti pubbe bhāvitaāpādiappamāṇakasiṇavasena vā kāpilakāṇādadiṭṭhivasena vā appamāṇaṃ byāpinaṃ attānaṃ gahetvā. Pathavitoti pacchā abhāvitaavaḍḍhitapathavīkasiṇasaṅkhātapathavito. Bahiddhāpi me attāti ito pathavito bahipi me attāti adhippāyo.

    केवलन्ति अनवसेसं। महापथविं तण्हावसेन ममायति, अयञ्‍च नयो चतुदीपिस्सरिये ठितस्स दीपचक्‍कवत्तिनो च लब्भेय्य, मण्डलिकराजमहामत्तकुटुम्बिकानम्पि वसेन लब्भतेव तेसम्पि यथापरिग्गहं अनवसेसेत्वा मञ्‍ञनाय सम्भवतो। ‘‘एवं ममा’’ति गाहस्स ‘‘एसोहमस्मिं, एसो मे अत्ता’’ति गाहविधूरताय वुत्तं ‘‘एका तण्हामञ्‍ञना एव लब्भती’’ति । इमिना नयेनाति वुत्तमतिदेसं विभावेतुं ‘‘सा चाय’’न्तिआदि वुत्तं। तत्थ सा चायन्ति सा च अयं तण्हामञ्‍ञना योजेतब्बाति सम्बन्धो। यथा पन दिट्ठिमञ्‍ञनामञ्‍ञिते वत्थुस्मिं सिनेहं मानञ्‍च उप्पादयतो तण्हामानमञ्‍ञना सम्भवन्ति, एवं तण्हामञ्‍ञनामञ्‍ञितेन वत्थुना अत्तानं सेय्यादितो दहतो तञ्‍च अत्तनियं निच्‍चं तथा तंसामिभूतं अत्तानञ्‍च परिकप्पेन्तस्स इतरमञ्‍ञनापि सम्भवन्तीति सक्‍का विञ्‍ञातुं। ‘‘मे’’ति हि इमिना अत्थग्गहणमुखेनेव अत्तनियसम्बन्धो पकासीयतीति।

    Kevalanti anavasesaṃ. Mahāpathaviṃ taṇhāvasena mamāyati, ayañca nayo catudīpissariye ṭhitassa dīpacakkavattino ca labbheyya, maṇḍalikarājamahāmattakuṭumbikānampi vasena labbhateva tesampi yathāpariggahaṃ anavasesetvā maññanāya sambhavato. ‘‘Evaṃ mamā’’ti gāhassa ‘‘esohamasmiṃ, eso me attā’’ti gāhavidhūratāya vuttaṃ ‘‘ekā taṇhāmaññanā eva labbhatī’’ti . Iminā nayenāti vuttamatidesaṃ vibhāvetuṃ ‘‘sā cāya’’ntiādi vuttaṃ. Tattha sā cāyanti sā ca ayaṃ taṇhāmaññanā yojetabbāti sambandho. Yathā pana diṭṭhimaññanāmaññite vatthusmiṃ sinehaṃ mānañca uppādayato taṇhāmānamaññanā sambhavanti, evaṃ taṇhāmaññanāmaññitena vatthunā attānaṃ seyyādito dahato tañca attaniyaṃ niccaṃ tathā taṃsāmibhūtaṃ attānañca parikappentassa itaramaññanāpi sambhavantīti sakkā viññātuṃ. ‘‘Me’’ti hi iminā atthaggahaṇamukheneva attaniyasambandho pakāsīyatīti.

    अभिनन्दतीति इमिना तण्हादिट्ठाभिनिवेसानं सङ्गहितत्ता ते दस्सेन्तो ‘‘अस्सादेति परामसति चा’’ति आह। दिट्ठिविप्पयुत्तचित्तुप्पादवसेन चेतस्स द्वयस्स असङ्करतो पवत्ति वेदितब्बा, एकचित्तुप्पादेपि वा अधिपतिधम्मानं विय पुब्बाभिसङ्खारवसेन तस्स तस्स बलवभावेन पवत्ति। एतस्मिं अत्थेति तण्हादिट्ठिवसेन अभिनन्दनत्थे। एतन्ति ‘‘पथविं अभिनन्दती’’ति एतं पदं। येसं विनेय्यानं येहि पकारविसेसेहि धम्मानं विभावने कते विसेसाधिगमो होति, तेसं तेहि पकारविसेसेहि धम्मविभावनं। येसं पन येन एकेनेव पकारेन धम्मविभावने कते विसेसाधिगमो होति, तेसम्पि तं वत्वा धम्मिस्सरताय तदञ्‍ञनिरवसेसप्पकारविभावनञ्‍च देसनाविलासो। तेनाह ‘‘पुब्बे मञ्‍ञनावसेन किलेसुप्पत्तिं दस्सेत्वा इदानि अभिनन्दनावसेन दस्सेन्तो’’ति। धम्मधातुयाति सम्मासम्बोधिया। सा हि सब्बञेय्यधम्मं यथासभावतो धारेति उपधारेति, सकलञ्‍च विनेय्यसत्तसङ्खातधम्मप्पबन्धं अपायदुक्खसंसारदुक्खपतनतो धारेति, सयञ्‍च अविपरीतपवत्तिआकारा धातूति धम्मधातूति इधाधिप्पेता। सब्बञ्‍ञुतञ्‍ञाणपदट्ठानञ्हि मग्गञाणं, मग्गञाणपदट्ठानञ्‍च सब्बञ्‍ञुतञ्‍ञाणं सम्मासम्बोधीति। सुप्पटिविद्धत्ताति सुट्ठु पटिविद्धभावतो, सम्मा अधिगतत्ताति अत्थो। अभिकङ्खनसम्पग्गहपरामसनानं वसेन आरम्मणे परिकप्पनापवत्ति मञ्‍ञना। तत्थ ‘‘ममं, अह’’न्ति च अभिनिवेसनं परिकप्पनं। येन अज्झोसानं होति, अयं अभिनन्दनाति अयमेतेसं विसेसो। सुत्तादिअविरुद्धायेव अत्तनोमति इच्छितब्बा, न इतराति सुत्तेन तस्सा सङ्गहं दस्सेतुं ‘‘वुत्तञ्‍चेत’’न्तिआदि वुत्तं। देसनाविलासविभावनस्स पन सहेतुकहेतुसम्पयुत्तदुकादिदेसनाय निबद्धता निद्धारेतब्बा।

    Abhinandatīti iminā taṇhādiṭṭhābhinivesānaṃ saṅgahitattā te dassento ‘‘assādeti parāmasati cā’’ti āha. Diṭṭhivippayuttacittuppādavasena cetassa dvayassa asaṅkarato pavatti veditabbā, ekacittuppādepi vā adhipatidhammānaṃ viya pubbābhisaṅkhāravasena tassa tassa balavabhāvena pavatti. Etasmiṃ attheti taṇhādiṭṭhivasena abhinandanatthe. Etanti ‘‘pathaviṃ abhinandatī’’ti etaṃ padaṃ. Yesaṃ vineyyānaṃ yehi pakāravisesehi dhammānaṃ vibhāvane kate visesādhigamo hoti, tesaṃ tehi pakāravisesehi dhammavibhāvanaṃ. Yesaṃ pana yena ekeneva pakārena dhammavibhāvane kate visesādhigamo hoti, tesampi taṃ vatvā dhammissaratāya tadaññaniravasesappakāravibhāvanañca desanāvilāso. Tenāha ‘‘pubbe maññanāvasena kilesuppattiṃ dassetvā idāni abhinandanāvasena dassento’’ti. Dhammadhātuyāti sammāsambodhiyā. Sā hi sabbañeyyadhammaṃ yathāsabhāvato dhāreti upadhāreti, sakalañca vineyyasattasaṅkhātadhammappabandhaṃ apāyadukkhasaṃsāradukkhapatanato dhāreti, sayañca aviparītapavattiākārā dhātūti dhammadhātūti idhādhippetā. Sabbaññutaññāṇapadaṭṭhānañhi maggañāṇaṃ, maggañāṇapadaṭṭhānañca sabbaññutaññāṇaṃ sammāsambodhīti. Suppaṭividdhattāti suṭṭhu paṭividdhabhāvato, sammā adhigatattāti attho. Abhikaṅkhanasampaggahaparāmasanānaṃ vasena ārammaṇe parikappanāpavatti maññanā. Tattha ‘‘mamaṃ, aha’’nti ca abhinivesanaṃ parikappanaṃ. Yena ajjhosānaṃ hoti, ayaṃ abhinandanāti ayametesaṃ viseso. Suttādiaviruddhāyeva attanomati icchitabbā, na itarāti suttena tassā saṅgahaṃ dassetuṃ ‘‘vuttañceta’’ntiādi vuttaṃ. Desanāvilāsavibhāvanassa pana sahetukahetusampayuttadukādidesanāya nibaddhatā niddhāretabbā.

    तस्साति तेन। ञातसद्दसम्बन्धेन हेतं कत्तरि सामिवचनं। तस्माति अपरिञ्‍ञातत्ता। ‘‘अपरिञ्‍ञात’’न्ति पटिक्खेपमुखेन यं परिजाननं वुत्तं, तं अत्थतो तिविधा परिञ्‍ञा होतीति तं सरूपतो पवत्तिआकारतो च विभावेन्तो ‘‘यो ही’’तिआदिमाह।

    Tassāti tena. Ñātasaddasambandhena hetaṃ kattari sāmivacanaṃ. Tasmāti apariññātattā. ‘‘Apariññāta’’nti paṭikkhepamukhena yaṃ parijānanaṃ vuttaṃ, taṃ atthato tividhā pariññā hotīti taṃ sarūpato pavattiākārato ca vibhāvento ‘‘yo hī’’tiādimāha.

    तत्थ याय पञ्‍ञाय विपस्सनाभूमिं परिजानाति परिच्छिन्दति, सा परिजाननपञ्‍ञा ञातपरिञ्‍ञा। सा हि तेभूमकधम्मजातं ‘‘अयं विपस्सनाभूमी’’ति ञातं विदितं पाकटं करोन्तीयेव लक्खणरसादितो अज्झत्तिकादिविभागतो च परिच्छिज्‍ज जानाति। इध पन पथवीधातुवसेन वेदितब्बाति वुत्तं ‘‘पथवीधातुं परिजानाती’’तिआदि। तीरणपरिञ्‍ञाति कीरणवसेन परिजाननकपञ्‍ञा। सा हि परिवारेहि अनिच्‍चतादिआकारेहि अनिच्‍चतादिसभावस्स उपादानक्खन्धपञ्‍चकस्स तीरणवसेन सम्मसनवसेन तं परिच्छिज्‍ज जानाति। अग्गमग्गेनाति अरहत्तमग्गेन। सो हि अनवसेसतो छन्दरागं पजहति। अग्गमग्गेनाति वा अग्गभूतेन मग्गेन, लोकुत्तरमग्गेनाति अत्थो। उभयथापि हि समुच्छेदपहानकारी एव पञ्‍ञा निप्परियायेन पहानपरिञ्‍ञाति दस्सेति।

    Tattha yāya paññāya vipassanābhūmiṃ parijānāti paricchindati, sā parijānanapaññā ñātapariññā. Sā hi tebhūmakadhammajātaṃ ‘‘ayaṃ vipassanābhūmī’’ti ñātaṃ viditaṃ pākaṭaṃ karontīyeva lakkhaṇarasādito ajjhattikādivibhāgato ca paricchijja jānāti. Idha pana pathavīdhātuvasena veditabbāti vuttaṃ ‘‘pathavīdhātuṃ parijānātī’’tiādi. Tīraṇapariññāti kīraṇavasena parijānanakapaññā. Sā hi parivārehi aniccatādiākārehi aniccatādisabhāvassa upādānakkhandhapañcakassa tīraṇavasena sammasanavasena taṃ paricchijja jānāti. Aggamaggenāti arahattamaggena. So hi anavasesato chandarāgaṃ pajahati. Aggamaggenāti vā aggabhūtena maggena, lokuttaramaggenāti attho. Ubhayathāpi hi samucchedapahānakārī eva paññā nippariyāyena pahānapariññāti dasseti.

    नामरूपववत्थानन्ति एतेन पच्‍चयपरिग्गहोपि सङ्गहितोति दट्ठब्बो नामरूपस्स हेतुववत्थानभावतो। सोपि हि हेतुपच्‍चयमुखेन नामरूपस्स ववत्थानमेवाति। कलापसम्मसनादिवसेन तीरणपरिञ्‍ञा अनिच्‍चादिवसेन सम्मसनभावतो। तस्माति यस्मा ता परिञ्‍ञायो नत्थि, तस्मा। अथ वा तस्मा अपरिञ्‍ञातत्ताति यस्मा अपरिञ्‍ञाता पथवी, तस्मा अपरिञ्‍ञातत्ता पथविया तं पथविं मञ्‍ञति च अभिनन्दति चाति।

    Nāmarūpavavatthānanti etena paccayapariggahopi saṅgahitoti daṭṭhabbo nāmarūpassa hetuvavatthānabhāvato. Sopi hi hetupaccayamukhena nāmarūpassa vavatthānamevāti. Kalāpasammasanādivasena tīraṇapariññā aniccādivasena sammasanabhāvato. Tasmāti yasmā tā pariññāyo natthi, tasmā. Atha vā tasmā apariññātattāti yasmā apariññātā pathavī, tasmā apariññātattā pathaviyā taṃ pathaviṃ maññati ca abhinandati cāti.

    पथवीवारवण्णना निट्ठिता।

    Pathavīvāravaṇṇanā niṭṭhitā.

    आपोवारादिवण्णना

    Āpovārādivaṇṇanā

    आपं आपतोति एत्थ अप्पोति, अप्पायतीति वा आपो, यस्मिं सङ्घाते सयं अत्थि, तं आबन्धनवसेन ब्यापेत्वा तिट्ठति, परिब्रूहेतीति वा अत्थो। अत्थानं अधि अज्झत्तं। पति पति अत्तानन्ति पच्‍चत्तं। उभयेनपि सत्तसन्तानपरियापन्‍नमेव वदति। आपो आपोगतन्तिआदीसु आबन्धनमेव आपो, तदेव आपोसभावं गतत्ता आपोगतं, सभावेनेव आपभावं पत्तन्ति अत्थो। सिनेहनवसेन सिनेहो, सोयेव सिनेहनसभावं गतत्ता सिनेहगतंबन्धनत्तं रूपस्साति अविनिब्भोगरूपस्स बन्धनभावो, अविप्पकिरणवसेन सम्पिण्डनन्ति अत्थो। उग्गण्हन्तोति यथापरिच्छिन्‍ने आपोमण्डले यथा उग्गहनिमित्तं उपलब्भति, तथा निमित्तं गण्हन्तो। वुत्तोति ‘‘आपस्मि’’न्ति एत्थ वुत्तआपो। सो हि ससम्भारआपो, न ‘‘आपोकसिण’’न्ति एत्थ वुत्तआपो। सेसन्ति आरम्मणसम्मुतिआपानं सरूपविभावनं। ‘‘आपं आपतो पजानाती’’तिआदिपाळिया अत्थविभावनञ्‍चेव तत्थ तत्थ मञ्‍ञनाविभागदस्सनञ्‍च पथवियं वुत्तसदिसमेवाति। तत्थ ‘‘पथवीकसिणमेको सञ्‍जानाती’’तिआदिना (दी॰ नि॰ ३.३६०; अ॰ नि॰ १०.२५) वुत्तं, इध ‘‘आपोकसिणमेको सञ्‍जानाती’’तिआदिना वत्तब्बं। तत्थ च ‘‘पथवीति सञ्‍जानाती’’ति वुत्तं, इध पन ‘‘आपोति सञ्‍जानाती’’तिआदिना वत्तब्बन्ति एवमादि एव विसेसो। सेसं तादिसमेव। तेन वुत्तं ‘‘पथवियं वुत्तसदिसमेवा’’ति। यो पनेत्थ विसेसो, तं दस्सेतुं ‘‘केवल’’न्तिआदि वुत्तं। तत्थ मूलरसोति मूलं पटिच्‍च निब्बत्तरसो। खन्धरसादीसुपि एसेव नयो। खीरादीनि पाकटानेव। यथा पन भेसज्‍जसिक्खापदे (पारा॰ ६१८-६२५), न एवमिध नियमो अत्थि। यं किञ्‍चि खीरं खीरमेव। सेसेसुपि एसेव नयो। भुम्मानीति आवाटादीसु ठितउदकानि। अन्तलिक्खानीति पथविं अप्पत्तानि वस्सोदकानि, पत्तानि पन भुम्मानेव। एवं वुत्ता चाति -सद्देन हिमोदककप्पविनासकउदकपथवियाअन्तोउदकपथवीसन्धारकउदकादिं पुब्बे अवुत्तम्पि समुच्‍चिनोति।

    Āpaṃāpatoti ettha appoti, appāyatīti vā āpo, yasmiṃ saṅghāte sayaṃ atthi, taṃ ābandhanavasena byāpetvā tiṭṭhati, paribrūhetīti vā attho. Atthānaṃ adhi ajjhattaṃ. Pati pati attānanti paccattaṃ. Ubhayenapi sattasantānapariyāpannameva vadati. Āpo āpogatantiādīsu ābandhanameva āpo, tadeva āposabhāvaṃ gatattā āpogataṃ, sabhāveneva āpabhāvaṃ pattanti attho. Sinehanavasena sineho, soyeva sinehanasabhāvaṃ gatattā sinehagataṃ. Bandhanattaṃ rūpassāti avinibbhogarūpassa bandhanabhāvo, avippakiraṇavasena sampiṇḍananti attho. Uggaṇhantoti yathāparicchinne āpomaṇḍale yathā uggahanimittaṃ upalabbhati, tathā nimittaṃ gaṇhanto. Vuttoti ‘‘āpasmi’’nti ettha vuttaāpo. So hi sasambhāraāpo, na ‘‘āpokasiṇa’’nti ettha vuttaāpo. Sesanti ārammaṇasammutiāpānaṃ sarūpavibhāvanaṃ. ‘‘Āpaṃ āpato pajānātī’’tiādipāḷiyā atthavibhāvanañceva tattha tattha maññanāvibhāgadassanañca pathaviyaṃ vuttasadisamevāti. Tattha ‘‘pathavīkasiṇameko sañjānātī’’tiādinā (dī. ni. 3.360; a. ni. 10.25) vuttaṃ, idha ‘‘āpokasiṇameko sañjānātī’’tiādinā vattabbaṃ. Tattha ca ‘‘pathavīti sañjānātī’’ti vuttaṃ, idha pana ‘‘āpoti sañjānātī’’tiādinā vattabbanti evamādi eva viseso. Sesaṃ tādisameva. Tena vuttaṃ ‘‘pathaviyaṃ vuttasadisamevā’’ti. Yo panettha viseso, taṃ dassetuṃ ‘‘kevala’’ntiādi vuttaṃ. Tattha mūlarasoti mūlaṃ paṭicca nibbattaraso. Khandharasādīsupi eseva nayo. Khīrādīni pākaṭāneva. Yathā pana bhesajjasikkhāpade (pārā. 618-625), na evamidha niyamo atthi. Yaṃ kiñci khīraṃ khīrameva. Sesesupi eseva nayo. Bhummānīti āvāṭādīsu ṭhitaudakāni. Antalikkhānīti pathaviṃ appattāni vassodakāni, pattāni pana bhummāneva. Evaṃ vuttā cāti ca-saddena himodakakappavināsakaudakapathaviyāantoudakapathavīsandhārakaudakādiṃ pubbe avuttampi samuccinoti.

    तेजं तेजतोति एत्थ तेजनट्ठेन तेजो, तेजनं नाम दहनपचनादिसमत्थं निसानं, यं उण्हत्तन्ति वुच्‍चति। येन चाति येन तेजोगतेन कुपितेन। सन्तप्पतीति अयं कायो समन्ततो तप्पति एकाहिकजरादिभावेन उसुमजातो होति। येन च जीरीयतीति येन अयं कायो जीरीयति, इन्द्रियवेकल्‍लतं बलपरिक्खयं वलितादिभावञ्‍च पापुणाति। येन च परिडय्हतीति येन कुपितेन अयं कायो परितो डय्हति, सो च पुग्गलो डय्हामीति सतधोतसप्पिगोसीतचन्दनादिलेपञ्‍चेव तालवण्टवातञ्‍च पच्‍चासीसति। येन च असितपीतखायितसायितं सम्मा परिणामं गच्छतीति येन असितं वा ओदनादि, पीतं वा पानकादि, खायितं वा पिठखज्‍जकादि, सायितं वा अम्बपक्‍कमधुफाणितादि सम्मदेव परिपाकं गच्छति, रसादिभावेन विवेकं गच्छतीति अत्थो। एत्थ च सरीरस्स पकतिउसुमं अतिक्‍कमित्वा उण्हभावो सन्तापो, सरीरदहनवसेन पवत्तो महादाहो परिदाहो, सतवारं तापेत्वा उदके पक्खिपित्वा उद्धटसप्पि सतधोतसप्पि, रसरुधिरमंसमेदअट्ठिअट्ठिमिञ्‍जसुक्‍का रसादयो। तत्थ पुरिमा तयो तेजा चतुसमुट्ठाना, पच्छिमो कम्मसमुट्ठानोव।

    Tejaṃ tejatoti ettha tejanaṭṭhena tejo, tejanaṃ nāma dahanapacanādisamatthaṃ nisānaṃ, yaṃ uṇhattanti vuccati. Yena cāti yena tejogatena kupitena. Santappatīti ayaṃ kāyo samantato tappati ekāhikajarādibhāvena usumajāto hoti. Yena ca jīrīyatīti yena ayaṃ kāyo jīrīyati, indriyavekallataṃ balaparikkhayaṃ valitādibhāvañca pāpuṇāti. Yena ca pariḍayhatīti yena kupitena ayaṃ kāyo parito ḍayhati, so ca puggalo ḍayhāmīti satadhotasappigosītacandanādilepañceva tālavaṇṭavātañca paccāsīsati. Yena ca asitapītakhāyitasāyitaṃ sammā pariṇāmaṃ gacchatīti yena asitaṃ vā odanādi, pītaṃ vā pānakādi, khāyitaṃ vā piṭhakhajjakādi, sāyitaṃ vā ambapakkamadhuphāṇitādi sammadeva paripākaṃ gacchati, rasādibhāvena vivekaṃ gacchatīti attho. Ettha ca sarīrassa pakatiusumaṃ atikkamitvā uṇhabhāvo santāpo, sarīradahanavasena pavatto mahādāho paridāho, satavāraṃ tāpetvā udake pakkhipitvā uddhaṭasappi satadhotasappi, rasarudhiramaṃsamedaaṭṭhiaṭṭhimiñjasukkā rasādayo. Tattha purimā tayo tejā catusamuṭṭhānā, pacchimo kammasamuṭṭhānova.

    तेजोभावं गतत्ता तेजोगतंउस्माति उण्हाकारो। उस्माव उस्माभावं गतत्ता उस्मागतं। उसुमन्ति चण्डउसुमं। तदेव उसुमगतं, सभावेनेव उसुमभावं पत्तन्ति अत्थो। कट्ठग्गीति कट्ठुपादानो अग्गि। सकलिकग्गीआदीसुपि एसेव नयो। सङ्कारग्गीति कचवरं पटिच्‍च उप्पन्‍नअग्गि। इन्दग्गीति असनिअग्गि। सन्तापोति जालाय वा वीतच्‍चितङ्गारानं वा सन्तापो । सूरियसन्तापोति आतपो। कट्ठसन्‍निचयसन्तापोति कट्ठरासिं पटिच्‍च उप्पन्‍नसन्तापो। सेसेसुपि एसेव नयो। एवं वुत्ता चाति। च-सद्देन पेतग्गिकप्पविनासकग्गिनिरयग्गिआदिके अवुत्तेपि समुच्‍चिनोति।

    Tejobhāvaṃ gatattā tejogataṃ. Usmāti uṇhākāro. Usmāva usmābhāvaṃ gatattā usmāgataṃ. Usumanti caṇḍausumaṃ. Tadeva usumagataṃ, sabhāveneva usumabhāvaṃ pattanti attho. Kaṭṭhaggīti kaṭṭhupādāno aggi. Sakalikaggīādīsupi eseva nayo. Saṅkāraggīti kacavaraṃ paṭicca uppannaaggi. Indaggīti asaniaggi. Santāpoti jālāya vā vītaccitaṅgārānaṃ vā santāpo . Sūriyasantāpoti ātapo. Kaṭṭhasannicayasantāpoti kaṭṭharāsiṃ paṭicca uppannasantāpo. Sesesupi eseva nayo. Evaṃ vuttā cāti. Ca-saddena petaggikappavināsakagginirayaggiādike avuttepi samuccinoti.

    वायं वायतोति एत्थ वायनट्ठेन वायो। किमिदं वायनं नाम? वित्थम्भनं, समुदीरणं वा, वायनं गमनन्ति एके। उद्धङ्गमा वाताति उग्गारहिक्‍कादिपवत्तका उद्धं आरोहनवाता। अधोगमा वाताति उच्‍चारपस्सावादिनीहरणता अधो ओरोहनवाता। कुच्छिसया वाताति अन्तानं बहिवाता। कोट्ठासया वाताति अन्तानं अन्तोवाता। अङ्गमङ्गानुसारिनो वाताति धमनीजालानुसारेन सकलसरीरे अङ्गमङ्गानि अनुसटा समिञ्‍जनपसारणादिनिब्बत्तका वाता । सत्थकवाताति सन्धिबन्धनानि कत्तरिया छिन्दन्ता विय पवत्तवाता। खुरकवाताति खुरेन विय हदयमंसछेदनफालनकवाता। उप्पलकवाताति हदयमंसस्स समुप्पाटनकवाता। अस्सासोति अन्तोपविसनकनासिकावातो। पस्सासोति बहिनिक्खमननासिकावातो। एत्थ च पुरिमा सब्बे चतुसमुट्ठाना, अस्सासपस्सासा चित्तसमुट्ठानाव।

    Vāyaṃ vāyatoti ettha vāyanaṭṭhena vāyo. Kimidaṃ vāyanaṃ nāma? Vitthambhanaṃ, samudīraṇaṃ vā, vāyanaṃ gamananti eke. Uddhaṅgamā vātāti uggārahikkādipavattakā uddhaṃ ārohanavātā. Adhogamā vātāti uccārapassāvādinīharaṇatā adho orohanavātā. Kucchisayā vātāti antānaṃ bahivātā. Koṭṭhāsayā vātāti antānaṃ antovātā. Aṅgamaṅgānusārino vātāti dhamanījālānusārena sakalasarīre aṅgamaṅgāni anusaṭā samiñjanapasāraṇādinibbattakā vātā . Satthakavātāti sandhibandhanāni kattariyā chindantā viya pavattavātā. Khurakavātāti khurena viya hadayamaṃsachedanaphālanakavātā. Uppalakavātāti hadayamaṃsassa samuppāṭanakavātā. Assāsoti antopavisanakanāsikāvāto. Passāsoti bahinikkhamananāsikāvāto. Ettha ca purimā sabbe catusamuṭṭhānā, assāsapassāsā cittasamuṭṭhānāva.

    वायोगतन्ति वायोव वायोगतं, सभावेनेव वायोभावं पत्तन्ति अत्थो। थम्भितत्तं रूपस्साति अविनिब्भोगरूपस्स थम्भितभावो। पुरत्थिमा वाताति पुरत्थिमदिसतो आगता वाता। पच्छिमादीसुपि एसेव नयो। सरजादीसु सह रजेन सरजा, रजविरहिता सुद्धा अरजा। सीतउतुसमुट्ठाना, सीतवलाहकन्तरे वा जाता सीता। उण्हउतुसमुट्ठाना, उण्हवलाहकन्तरे वा जाता उण्हापरित्ताति मन्दा तनुकवाता। अधिमत्ताति बलववाता। काळाति काळवलाहकन्तरे समुट्ठिता। येहि अब्भाहतो छविवण्णो काळको होति, तेसं एतं अधिवचनन्तिपि एके। वेरम्भवाताति योजनतो उपरि वायनवाता। पक्खवाताति अन्तमसो मक्खिकायपि पक्खायूहनवाता। सुपण्णवाताति गरुळवाता। कामं चेतेपि पक्खवाताव, उस्सदवसेन पन विसुं गहिता। तालवण्टवाताति तालवण्णेहि कतेन, अञ्‍ञेहि वा कतेन केनचि मण्डलसण्ठानेन समुट्ठापितवाता। विधूपनवाताति बीजनपत्तकेन समुट्ठापितवाता। इमानि च तालवण्टविधूपनानि अनुप्पन्‍नम्पि वातं उप्पादेन्ति, उप्पन्‍नम्पि परिवत्तेन्ति। इधापि -सद्दो उदकसन्धारकवातकप्पविनासकवातजालापेल्‍लनकवातादिके अवुत्तेपि समुच्‍चिनोति। एत्थ च ‘‘आपं मञ्‍ञती’’तिआदीसु यस्मा तीहि मञ्‍ञनाहि – ‘‘अहं आपोति मञ्‍ञति, मम आपोति मञ्‍ञती’’तिआदिना पथवीवारे वुत्तनयेन सक्‍का मञ्‍ञनाविभागो विभावेतुन्ति वुत्तं ‘‘सेसं वुत्तनयमेवा’’ति। तस्मा तत्थ वुत्तनयानुसारेन इमेसु तीसु वारेसु यथारहं मञ्‍ञनाविभागो विभावेतब्बो।

    Vāyogatanti vāyova vāyogataṃ, sabhāveneva vāyobhāvaṃ pattanti attho. Thambhitattaṃ rūpassāti avinibbhogarūpassa thambhitabhāvo. Puratthimā vātāti puratthimadisato āgatā vātā. Pacchimādīsupi eseva nayo. Sarajādīsu saha rajena sarajā, rajavirahitā suddhā arajā. Sītautusamuṭṭhānā, sītavalāhakantare vā jātā sītā. Uṇhautusamuṭṭhānā, uṇhavalāhakantare vā jātā uṇhā. Parittāti mandā tanukavātā. Adhimattāti balavavātā. Kāḷāti kāḷavalāhakantare samuṭṭhitā. Yehi abbhāhato chavivaṇṇo kāḷako hoti, tesaṃ etaṃ adhivacanantipi eke. Verambhavātāti yojanato upari vāyanavātā. Pakkhavātāti antamaso makkhikāyapi pakkhāyūhanavātā. Supaṇṇavātāti garuḷavātā. Kāmaṃ cetepi pakkhavātāva, ussadavasena pana visuṃ gahitā. Tālavaṇṭavātāti tālavaṇṇehi katena, aññehi vā katena kenaci maṇḍalasaṇṭhānena samuṭṭhāpitavātā. Vidhūpanavātāti bījanapattakena samuṭṭhāpitavātā. Imāni ca tālavaṇṭavidhūpanāni anuppannampi vātaṃ uppādenti, uppannampi parivattenti. Idhāpi ca-saddo udakasandhārakavātakappavināsakavātajālāpellanakavātādike avuttepi samuccinoti. Ettha ca ‘‘āpaṃ maññatī’’tiādīsu yasmā tīhi maññanāhi – ‘‘ahaṃ āpoti maññati, mama āpoti maññatī’’tiādinā pathavīvāre vuttanayena sakkā maññanāvibhāgo vibhāvetunti vuttaṃ ‘‘sesaṃ vuttanayamevā’’ti. Tasmā tattha vuttanayānusārena imesu tīsu vāresu yathārahaṃ maññanāvibhāgo vibhāvetabbo.

    एत्तावताति एत्तकेन इमिना चतुवारपरिमाणेन देसनाविसेसेन। -सद्दो ब्यतिरेको। तेन वक्खमानंयेव विसेसं जोतेति। य्वायन्ति यो अयं लक्खणो नाम हारो वुत्तोति सम्बन्धो। सो पन लक्खणहारो यंलक्खणो तत्थ वुत्तो, तं दस्सेतुं ‘‘वुत्तम्ही’’तिआदि वुत्तं। तत्थ वुत्तम्हि एकधम्मेति कुसलादीसु खन्धादीसु वा यस्मिं कस्मिञ्‍चि एकधम्मे सुत्ते सरूपतो निद्धारणवसेन वा कथिते। ये धम्मा एकलक्खणा तेनाति ये केचि धम्मा कुसलादिभावेन, रूपक्खन्धादिभावेन वा तेन वुत्तधम्मेन समानलक्खणा। वुत्ता भवन्ति सब्बेति सब्बेपि कुसलादिसभावा, खन्धादिसभावा वा धम्मा सुत्ते अवुत्तापि ताय समानलक्खणताय वुत्ता भवन्ति, आनेत्वा संवण्णनवसेनाति अधिप्पायो।

    Ettāvatāti ettakena iminā catuvāraparimāṇena desanāvisesena. Ca-saddo byatireko. Tena vakkhamānaṃyeva visesaṃ joteti. Yvāyanti yo ayaṃ lakkhaṇo nāma hāro vuttoti sambandho. So pana lakkhaṇahāro yaṃlakkhaṇo tattha vutto, taṃ dassetuṃ ‘‘vuttamhī’’tiādi vuttaṃ. Tattha vuttamhi ekadhammeti kusalādīsu khandhādīsu vā yasmiṃ kasmiñci ekadhamme sutte sarūpato niddhāraṇavasena vā kathite. Ye dhammā ekalakkhaṇā tenāti ye keci dhammā kusalādibhāvena, rūpakkhandhādibhāvena vā tena vuttadhammena samānalakkhaṇā. Vuttā bhavanti sabbeti sabbepi kusalādisabhāvā, khandhādisabhāvā vā dhammā sutte avuttāpi tāya samānalakkhaṇatāya vuttā bhavanti, ānetvā saṃvaṇṇanavasenāti adhippāyo.

    एत्थ च एकलक्खणाति समानलक्खणा वुत्ता। तेन सहचरिता समानकिच्‍चता समानहेतुता समानफलता समानारम्मणताति एवमादीहिपि अवुत्तानं वुत्तानं विय निद्धारणं वेदितब्बं। इतीति इमिना पकारेन। तेनाह ‘‘एवं नेत्तियं लक्खणो नाम हारो वुत्तो’’ति, नेत्तिपाळियं (नेत्ति॰ २३) पन ‘‘ये धम्मा एकलक्खणा केचि सो हारो लक्खणो नामा’’ति पाठो आगतो। तस्स वसेनाति तस्स लक्खणहारस्स वसेन। रूपलक्खणं अनतीतत्ताति रुप्पनसभावेन समानसभावत्ता। वदन्तेन भगवता। एताति ‘‘रूपं अत्ततो समनुपस्सती’’ति एवं वुत्तदिट्ठी। एत्थ च सक्‍कायदिट्ठिमञ्‍ञनादस्सनेनेव सकलरूपवत्थुका तण्हामानमञ्‍ञनापि दस्सिता एवाति दट्ठब्बं। तथा हि वुत्तं ‘‘तस्मिंयेव पनस्स दिट्ठिमञ्‍ञनाय मञ्‍ञिते वत्थुस्मिं सिनेहं मानञ्‍च उप्पादयतो तण्हामानमञ्‍ञनापि वेदितब्बा’’ति। अथ वा पथविं आपं तेजं वायं मेति मञ्‍ञति अभिनन्दतीति च वदन्तेन वुत्तनयेनेव सकलरूपवत्थुका तण्हामञ्‍ञना तदनुसारेन मानमञ्‍ञनापि वुत्ताव होतीति एवम्पेत्थ इतरमञ्‍ञनापि निद्धारेतब्बा।

    Ettha ca ekalakkhaṇāti samānalakkhaṇā vuttā. Tena sahacaritā samānakiccatā samānahetutā samānaphalatā samānārammaṇatāti evamādīhipi avuttānaṃ vuttānaṃ viya niddhāraṇaṃ veditabbaṃ. Itīti iminā pakārena. Tenāha ‘‘evaṃ nettiyaṃ lakkhaṇo nāma hāro vutto’’ti, nettipāḷiyaṃ (netti. 23) pana ‘‘ye dhammā ekalakkhaṇā keci so hāro lakkhaṇo nāmā’’ti pāṭho āgato. Tassa vasenāti tassa lakkhaṇahārassa vasena. Rūpalakkhaṇaṃ anatītattāti ruppanasabhāvena samānasabhāvattā. Vadantena bhagavatā. Etāti ‘‘rūpaṃ attato samanupassatī’’ti evaṃ vuttadiṭṭhī. Ettha ca sakkāyadiṭṭhimaññanādassaneneva sakalarūpavatthukā taṇhāmānamaññanāpi dassitā evāti daṭṭhabbaṃ. Tathā hi vuttaṃ ‘‘tasmiṃyeva panassa diṭṭhimaññanāya maññite vatthusmiṃ sinehaṃ mānañca uppādayato taṇhāmānamaññanāpi veditabbā’’ti. Atha vā pathaviṃ āpaṃ tejaṃ vāyaṃ meti maññati abhinandatīti ca vadantena vuttanayeneva sakalarūpavatthukā taṇhāmaññanā tadanusārena mānamaññanāpi vuttāva hotīti evampettha itaramaññanāpi niddhāretabbā.

    आपोवारादिवण्णना निट्ठिता।

    Āpovārādivaṇṇanā niṭṭhitā.

    भूतवारादिवण्णना

    Bhūtavārādivaṇṇanā

    . ‘‘पथविं मञ्‍ञति, पथविया मञ्‍ञती’’तिआदीहि पदेहि ‘‘रूपं अत्ततो समनुपस्सति, रूपस्मिं अत्तानं समनुपस्सती’’तिआदीनं सक्‍कायदिट्ठीनं निद्धारितत्ता वुत्तं ‘‘एवं रूपमुखेन सङ्खारवत्थुकं मञ्‍ञनं वत्वा’’ति । तेसु सङ्खारेसु सत्तेसुपीति तदुपादानेसुपि सत्तेसु । धातूसूति पथवीआदीसु चतूसु धातूसु। ‘‘जातं भूतं सङ्खत’’न्तिआदीसु (दी॰ नि॰ २.२०७; सं॰ नि॰ ५.३७९) भूत-सद्दो उप्पादे दिस्सति, सउपसग्गो पन ‘‘पभूतमरियो पकरोति पुञ्‍ञ’’न्तिआदीसु विपुले, ‘‘येभुय्येन भिक्खूनं परिभूतरूपो’’तिआदीसु हिंसने, ‘‘सम्भूतो साणवासी’’तिआदीसु (चूळव॰ ४५०) पञ्‍ञत्तियं, ‘‘अभिभूतो मारो विजितो सङ्गामो’’तिआदीसु विमथने, ‘‘पराभूतरूपो खो अयं अचेलो पाथिकपुत्तो’’तिआदीसु (दी॰ नि॰ ३.२३, २५, ३१, ३२) पराजये, ‘‘अनुभूतं सुखदुक्ख’’न्तिआदीसु वेदियने, ‘‘विभूतं विभावितं पञ्‍ञाया’’तिआदीसु पाकटीकरणे दिस्सति। ते सब्बे रुक्खादीसूति। आदि-सद्देन सङ्गहिताति दट्ठब्बा। ‘‘कालो घसति भूतानीति (जा॰ १.२.१९०), भूता लोके समुस्सय’’न्ति (दी॰ नि॰ २.२२०; सं॰ नि॰ १.१८६) च आदीसु अविसेसेन सत्तवाचकोपि भूतसद्दो, उपरि देवादिपदेहि सत्तविसेसानं गहितत्ता इध तदवसिट्ठा भूतसद्देन गय्हन्तीति आह ‘‘नो च खो अविसेसेना’’ति। तेनेवाह – ‘‘चातुमहाराजिकानञ्हि हेट्ठा सत्ता इध भूताति अधिप्पेता’’ति। यो हि सत्तनिकायो परिपुण्णयोनिको चतूहिपि योनीहि निब्बत्तनारहो, तत्थायं भूतसमञ्‍ञा अण्डजादिवसेन भवनतो।

    3. ‘‘Pathaviṃ maññati, pathaviyā maññatī’’tiādīhi padehi ‘‘rūpaṃ attato samanupassati, rūpasmiṃ attānaṃ samanupassatī’’tiādīnaṃ sakkāyadiṭṭhīnaṃ niddhāritattā vuttaṃ ‘‘evaṃ rūpamukhena saṅkhāravatthukaṃ maññanaṃ vatvā’’ti . Tesu saṅkhāresu sattesupīti tadupādānesupi sattesu . Dhātūsūti pathavīādīsu catūsu dhātūsu. ‘‘Jātaṃ bhūtaṃ saṅkhata’’ntiādīsu (dī. ni. 2.207; saṃ. ni. 5.379) bhūta-saddo uppāde dissati, saupasaggo pana ‘‘pabhūtamariyo pakaroti puñña’’ntiādīsu vipule, ‘‘yebhuyyena bhikkhūnaṃ paribhūtarūpo’’tiādīsu hiṃsane, ‘‘sambhūto sāṇavāsī’’tiādīsu (cūḷava. 450) paññattiyaṃ, ‘‘abhibhūto māro vijito saṅgāmo’’tiādīsu vimathane, ‘‘parābhūtarūpo kho ayaṃ acelo pāthikaputto’’tiādīsu (dī. ni. 3.23, 25, 31, 32) parājaye, ‘‘anubhūtaṃ sukhadukkha’’ntiādīsu vediyane, ‘‘vibhūtaṃ vibhāvitaṃ paññāyā’’tiādīsu pākaṭīkaraṇe dissati. Te sabbe rukkhādīsūti. Ādi-saddena saṅgahitāti daṭṭhabbā. ‘‘Kālo ghasati bhūtānīti (jā. 1.2.190), bhūtā loke samussaya’’nti (dī. ni. 2.220; saṃ. ni. 1.186) ca ādīsu avisesena sattavācakopi bhūtasaddo, upari devādipadehi sattavisesānaṃ gahitattā idha tadavasiṭṭhā bhūtasaddena gayhantīti āha ‘‘no ca kho avisesenā’’ti. Tenevāha – ‘‘cātumahārājikānañhi heṭṭhā sattā idha bhūtāti adhippetā’’ti. Yo hi sattanikāyo paripuṇṇayoniko catūhipi yonīhi nibbattanāraho, tatthāyaṃ bhūtasamaññā aṇḍajādivasena bhavanato.

    भूतेति वुत्तदेसआदेसिते भूते। भूततो सञ्‍जानातीति इमिना ‘‘भूता’’ति लोकवोहारं गहेत्वा यथा तत्थ तण्हादिमञ्‍ञना सम्भवन्ति, एवं विपरीतसञ्‍ञाय सञ्‍जाननं पकासीयति। स्वायमत्थो हेट्ठा ‘‘पथवितो सञ्‍जानाती’’ति एत्थ वुत्तनयानुसारेन सक्‍का जानितुन्ति आह ‘‘वुत्तनयमेवा’’ति। यथा सुद्धावासा सब्बदा अभावतो इमं देसनं नारुळ्हा, एवं नेरयिकापि सब्बमञ्‍ञनानधिट्ठानतो। एतेनेव एकच्‍चपेतानम्पेत्थ असङ्गहो दट्ठब्बो। अपरे पन ‘‘दिट्ठिमञ्‍ञनाधिट्ठानतो तेसम्पेत्थ सङ्गहो इच्छितोयेवा’’ति वदन्ति। ‘‘समङ्गिभूतं परिचारेन्त’’न्तिआदिना सुत्ते वुत्तनयेनरज्‍जतीति ‘‘सुभा सुखिता’’ति विपल्‍लासग्गाहेन तत्थ रागं जनेति। एवमेत्थ रज्‍जन्तो च न केवलं दस्सनवसेनेव, सवनादिवसेनपि रज्‍जतेवाति दस्सेन्तो ‘‘दिस्वापि…पे॰… उत्वापी’’ति आह। तत्थ घायनादिवसेन रज्‍जनं तेहि अनुभूतगन्धमालादिवसेन चेव विसभागवत्थुभूतानं तेसं परिभोगवसेन च यथानुभवं अनुस्सरणवसेन च वेदितब्बं। एवं भूते तण्हामञ्‍ञनाय मञ्‍ञतीति वुत्तनयेन भूते पटिच्‍च छन्दरागं जनेन्तो तेसं पटिपत्तिं अस्सादेन्तो अभिनन्दन्तो अभिवदन्तो अज्झोसाय तिट्ठन्तो ‘‘ईदिसी अवत्था मम अनागतमद्धानं सिया’’तिआदिना वा पन नयेन तत्थ नन्दिं समन्‍नानेन्तो भूते तण्हामञ्‍ञनाय मञ्‍ञतीति अत्थो। अप्पटिलद्धस्स खत्तियमहासालादिभावस्स, सम्पत्तिं विपत्तिन्ति जातिवसेन उक्‍कट्टनिहीनतं। दहतीति ठपेति। यो एवरूपो मानोति यो एसो ‘‘अयं पुब्बे मया सदिसो, इदानि अयं सेट्ठो अयं हीनतरो’’ति उप्पन्‍नो मानो। अयं वुच्‍चति मानातिमानोति अयं भारातिभारो विय पुरिमं सदिसमानं उपादाय मानातिमानो नामाति अत्थो।

    Bhūteti vuttadesaādesite bhūte. Bhūtato sañjānātīti iminā ‘‘bhūtā’’ti lokavohāraṃ gahetvā yathā tattha taṇhādimaññanā sambhavanti, evaṃ viparītasaññāya sañjānanaṃ pakāsīyati. Svāyamattho heṭṭhā ‘‘pathavito sañjānātī’’ti ettha vuttanayānusārena sakkā jānitunti āha ‘‘vuttanayamevā’’ti. Yathā suddhāvāsā sabbadā abhāvato imaṃ desanaṃ nāruḷhā, evaṃ nerayikāpi sabbamaññanānadhiṭṭhānato. Eteneva ekaccapetānampettha asaṅgaho daṭṭhabbo. Apare pana ‘‘diṭṭhimaññanādhiṭṭhānato tesampettha saṅgaho icchitoyevā’’ti vadanti. ‘‘Samaṅgibhūtaṃ paricārenta’’ntiādinā sutte vuttanayena. Rajjatīti ‘‘subhā sukhitā’’ti vipallāsaggāhena tattha rāgaṃ janeti. Evamettha rajjanto ca na kevalaṃ dassanavaseneva, savanādivasenapi rajjatevāti dassento ‘‘disvāpi…pe… utvāpī’’ti āha. Tattha ghāyanādivasena rajjanaṃ tehi anubhūtagandhamālādivasena ceva visabhāgavatthubhūtānaṃ tesaṃ paribhogavasena ca yathānubhavaṃ anussaraṇavasena ca veditabbaṃ. Evaṃ bhūte taṇhāmaññanāya maññatīti vuttanayena bhūte paṭicca chandarāgaṃ janento tesaṃ paṭipattiṃ assādento abhinandanto abhivadanto ajjhosāya tiṭṭhanto ‘‘īdisī avatthā mama anāgatamaddhānaṃ siyā’’tiādinā vā pana nayena tattha nandiṃ samannānento bhūte taṇhāmaññanāya maññatīti attho. Appaṭiladdhassa khattiyamahāsālādibhāvassa, sampattiṃ vipattinti jātivasena ukkaṭṭanihīnataṃ. Dahatīti ṭhapeti. Yoevarūpo mānoti yo eso ‘‘ayaṃ pubbe mayā sadiso, idāni ayaṃ seṭṭho ayaṃ hīnataro’’ti uppanno māno. Ayaṃ vuccati mānātimānoti ayaṃ bhārātibhāro viya purimaṃ sadisamānaṃ upādāya mānātimāno nāmāti attho.

    निच्‍चातिआदीसु उप्पादाभावतो निच्‍चा, मरणाभावतो धुवा, सब्बदा भावतो सस्सता। अनिच्‍चपटिपक्खतो वा निच्‍चा, थिरभावतो धुवा, सस्सतिसमताय सस्सता, जरादिवसेन विपरिणामस्स अभावतो अविपरिणामधम्माति मञ्‍ञति। सब्बे सत्ताति ओट्ठगोणगद्रभादयो अनवसेसा सञ्‍जनट्ठेन सत्ता। सब्बे पाणाति ‘‘एकिन्द्रियो पाणो द्विन्द्रियो पाणो’’तिआदिवसेन वुत्ता अनवसेसा पाणनट्ठेन पाणा। सब्बे भूताति अनवसेसा अण्डकोसादीसु भूता सञ्‍जाताति भूता। सब्बे जीवाति सालियवगोधूमादयो अनवसेसा जीवनट्ठेन जीवा। तेसु हि सो विरूहभावेन जीवसञ्‍ञी। अवसा अबला अवीरियाति तेसं अत्तनो वसो वा बलं वा वीरियं वा नत्थीति दस्सेति। नियतिसङ्गतिभावपरिणताति एत्थ नियतीति। नियतता, अच्छेज्‍जसुत्तावुतअभेज्‍जमणि विय अविजहितपकतिता। सङ्गतीति छन्‍नं अभिजातीनं तत्थ सङ्गमो। भावोति सभावोयेव, कण्डकानं तिखिणता, कपिट्ठफलादीनं परिमण्डलादिता, मिगपक्खीनं विचित्तवण्णादिताति एवमादिको। एवं नियतिया च सङ्गतिया च भावे च परिणता नानप्पकारतं पत्ता। येन हि यथा भवितब्बं, सो तथेव भवति। येन न भवितब्बं, सो न भवतीति दस्सेति। छस्वेवाभिजातीसूति कण्हाभिजातिआदीसु छसु एव अभिजातीसु ठत्वा सुखञ्‍च दुक्खञ्‍च पटिसंवेदेन्ति, अञ्‍ञा सुखदुक्खभूमि नत्थीति दस्सेति। वा-सद्देन अन्तादिभेदे दिट्ठाभिनिवेसे सङ्गण्हाति।

    Niccātiādīsu uppādābhāvato niccā, maraṇābhāvato dhuvā, sabbadā bhāvato sassatā. Aniccapaṭipakkhato vā niccā, thirabhāvato dhuvā, sassatisamatāya sassatā, jarādivasena vipariṇāmassa abhāvato avipariṇāmadhammāti maññati. Sabbe sattāti oṭṭhagoṇagadrabhādayo anavasesā sañjanaṭṭhena sattā. Sabbe pāṇāti ‘‘ekindriyo pāṇo dvindriyo pāṇo’’tiādivasena vuttā anavasesā pāṇanaṭṭhena pāṇā. Sabbe bhūtāti anavasesā aṇḍakosādīsu bhūtā sañjātāti bhūtā. Sabbe jīvāti sāliyavagodhūmādayo anavasesā jīvanaṭṭhena jīvā. Tesu hi so virūhabhāvena jīvasaññī. Avasā abalā avīriyāti tesaṃ attano vaso vā balaṃ vā vīriyaṃ vā natthīti dasseti. Niyatisaṅgatibhāvapariṇatāti ettha niyatīti. Niyatatā, acchejjasuttāvutaabhejjamaṇi viya avijahitapakatitā. Saṅgatīti channaṃ abhijātīnaṃ tattha saṅgamo. Bhāvoti sabhāvoyeva, kaṇḍakānaṃ tikhiṇatā, kapiṭṭhaphalādīnaṃ parimaṇḍalāditā, migapakkhīnaṃ vicittavaṇṇāditāti evamādiko. Evaṃ niyatiyā ca saṅgatiyā ca bhāve ca pariṇatā nānappakārataṃ pattā. Yena hi yathā bhavitabbaṃ, so tatheva bhavati. Yena na bhavitabbaṃ, so na bhavatīti dasseti. Chasvevābhijātīsūti kaṇhābhijātiādīsu chasu eva abhijātīsu ṭhatvā sukhañca dukkhañca paṭisaṃvedenti, aññā sukhadukkhabhūmi natthīti dasseti. -saddena antādibhede diṭṭhābhinivese saṅgaṇhāti.

    उपपत्तिन्ति इमिना तस्मिं तस्मिं सत्तनिकाये भूतानं सहब्यतं आकङ्खतीति दस्सेति। सुखुप्पत्तिन्ति इमिना पन तत्थ तत्थ उप्पन्‍नस्स सुखुप्पत्तिं। एकच्‍चे भूते निच्‍चातिआदिना एकच्‍चसस्सतिकदिट्ठिं दस्सेति। अहम्पि भूतेसु अञ्‍ञतरोस्मीति इमिना पन चतुत्थं एकच्‍चसस्सतिकवादं दस्सेति।

    Upapattinti iminā tasmiṃ tasmiṃ sattanikāye bhūtānaṃ sahabyataṃ ākaṅkhatīti dasseti. Sukhuppattinti iminā pana tattha tattha uppannassa sukhuppattiṃ. Ekacce bhūte niccātiādinā ekaccasassatikadiṭṭhiṃ dasseti. Ahampi bhūtesu aññatarosmīti iminā pana catutthaṃ ekaccasassatikavādaṃ dasseti.

    यतो कुतोचीति इस्सरपुरिसादिभेदतो यतो कुतोचि। एका तण्हामञ्‍ञनाव लब्भतीति इधापि हेट्ठा वुत्तनयेन इतरमञ्‍ञनानम्पि सम्भवो निद्धारेतब्बो। वुत्तप्पकारेयेव भूते तण्हादिट्ठीहि अभिनन्दतीतिआदिना वत्तब्बत्ता आह ‘‘वुत्तनयमेवा’’ति। योजना कातब्बाति ‘‘यो भूतपञ्‍ञत्तिया उपादानभूते खन्धे परिजानाति, सो तीहि परिञ्‍ञाहि परिजानाती’’तिआदिना योजना कातब्बा। अपरे पनेत्थ भूतगामोपि भूत-सद्देन सङ्गहितोति रुक्खादिवसेनपि मञ्‍ञनाविभागं योजेत्वा दस्सेन्ति, तथा महाभूतवसेनपि, तं अट्ठकथायं नत्थि।

    Yato kutocīti issarapurisādibhedato yato kutoci. Ekā taṇhāmaññanāva labbhatīti idhāpi heṭṭhā vuttanayena itaramaññanānampi sambhavo niddhāretabbo. Vuttappakāreyeva bhūte taṇhādiṭṭhīhi abhinandatītiādinā vattabbattā āha ‘‘vuttanayamevā’’ti. Yojanā kātabbāti ‘‘yo bhūtapaññattiyā upādānabhūte khandhe parijānāti, so tīhi pariññāhi parijānātī’’tiādinā yojanā kātabbā. Apare panettha bhūtagāmopi bhūta-saddena saṅgahitoti rukkhādivasenapi maññanāvibhāgaṃ yojetvā dassenti, tathā mahābhūtavasenapi, taṃ aṭṭhakathāyaṃ natthi.

    भूमिविसेसादिना भेदेनाति भूमिविसेसउपपत्तिविसेसादिविभागेन। इद्धियाति पुञ्‍ञविसेसनिब्बत्तेन आनुभावेन। किञ्‍चापि देव-सद्दो ‘‘विद्धे विगतवलाहके देवे’’तिआदीसु (सं॰ नि॰ १.११०; ३.१०२; ५.१४६-१४८; म॰ नि॰ १.४८६; अ॰ नि॰ १०.१५; इतिवु॰ २७) अजटाकासे आगतो, ‘‘देवो च थोकं थोकं फुसायती’’तिआदीसु मेघे, ‘‘अयञ्हि देव कुमारो’’तिआदीसु (दी॰ नि॰ २.३४, ३५, ३६) खत्तिये आगतो, ‘‘पञ्‍चहि कामगुणेहि समप्पितो समङ्गिभूतो परिचारेति देवो मञ्‍ञे’’तिआदीसु (दी॰ नि॰ १.१८३; म॰ नि॰ २.२११) विय इध उपपत्तिदेवेसु आगतो, देव-सद्देन पन वत्तब्बसत्ते अनवसेसतो उद्धरित्वा ततो इधाधिप्पेते दस्सेतुं ‘‘ते तिविधा’’तिआदि वुत्तं। सेसा छ कामावचरा इध देवाति अधिप्पेता इतरेसं पदन्तरेहि निवत्तितत्ताति अधिप्पायो। भूता देवाति गहितेसु सत्तेसु तण्हादिमञ्‍ञनानं पवत्ताकारेनपि तिविधलक्खणन्ति आह ‘‘भूतवारे वुत्तनयेन वेदितब्बा’’ति।

    Bhūmivisesādinā bhedenāti bhūmivisesaupapattivisesādivibhāgena. Iddhiyāti puññavisesanibbattena ānubhāvena. Kiñcāpi deva-saddo ‘‘viddhe vigatavalāhake deve’’tiādīsu (saṃ. ni. 1.110; 3.102; 5.146-148; ma. ni. 1.486; a. ni. 10.15; itivu. 27) ajaṭākāse āgato, ‘‘devo ca thokaṃ thokaṃ phusāyatī’’tiādīsu meghe, ‘‘ayañhi deva kumāro’’tiādīsu (dī. ni. 2.34, 35, 36) khattiye āgato, ‘‘pañcahi kāmaguṇehi samappito samaṅgibhūto paricāreti devo maññe’’tiādīsu (dī. ni. 1.183; ma. ni. 2.211) viya idha upapattidevesu āgato, deva-saddena pana vattabbasatte anavasesato uddharitvā tato idhādhippete dassetuṃ ‘‘te tividhā’’tiādi vuttaṃ. Sesā cha kāmāvacarā idha devāti adhippetā itaresaṃ padantarehi nivattitattāti adhippāyo. Bhūtā devāti gahitesu sattesu taṇhādimaññanānaṃ pavattākārenapi tividhalakkhaṇanti āha ‘‘bhūtavāre vuttanayena veditabbā’’ti.

    ‘‘अञ्‍ञतरस्स उपासकस्स पजापति अभिरूपा होती’’तिआदीसु (पारा॰ १६८) पजापति-सद्दो घरणियं आगतो, ‘‘पजापति कामदायी सुवण्णवण्णा मे पजा होतू’’तिआदीसु दिट्ठिगतिकपरिकप्पिते, ‘‘पजापतिस्स देवराजस्स धजग्गं उल्‍लोकेय्याथा’’तिआदीसु (सं॰ नि॰ १.२४९) देवजेट्ठके, इध पन अधिपतीति वदन्ति, तं उपरि ब्रह्मुनो गय्हमानत्ता तेसं मतिमत्तं। देवानन्ति चातुमहाराजिकादिदेवानं। महाराजादीनन्ति आदि-सद्देन सक्‍कसुयामसन्तुस्सितसुनिम्मितवसवत्तिनो गहिता। तेसन्ति महाराजादीनं। सत्तसङ्खातायाति कामभूमियं सत्तसङ्खाताय। पजापतिन्ति पजापतिभावं। पजापतिभावेन हि मानं जप्पेन्तो पजापतिं मानमञ्‍ञनाय मञ्‍ञतीति वुत्तो।

    ‘‘Aññatarassa upāsakassa pajāpati abhirūpā hotī’’tiādīsu (pārā. 168) pajāpati-saddo gharaṇiyaṃ āgato, ‘‘pajāpati kāmadāyī suvaṇṇavaṇṇā me pajā hotū’’tiādīsu diṭṭhigatikaparikappite, ‘‘pajāpatissa devarājassa dhajaggaṃ ullokeyyāthā’’tiādīsu (saṃ. ni. 1.249) devajeṭṭhake, idha pana adhipatīti vadanti, taṃ upari brahmuno gayhamānattā tesaṃ matimattaṃ. Devānanti cātumahārājikādidevānaṃ. Mahārājādīnanti ādi-saddena sakkasuyāmasantussitasunimmitavasavattino gahitā. Tesanti mahārājādīnaṃ. Sattasaṅkhātāyāti kāmabhūmiyaṃ sattasaṅkhātāya. Pajāpatinti pajāpatibhāvaṃ. Pajāpatibhāvena hi mānaṃ jappento pajāpatiṃ mānamaññanāya maññatīti vutto.

    एका दिट्ठिमञ्‍ञनाव युज्‍जतीति वुत्तं, पजापतिनो पन समिपतं सलोकतं वा आकङ्खतो, तथाभावाय चित्तं पणिदहतो, तथालद्धब्बाय सम्पत्तिया अत्तनो सेय्यादिभावं दहतो च तण्हामानमञ्‍ञनापि सम्भवन्तीति सक्‍का विञ्‍ञातुं। ये च धम्माति आयुवण्णादिके वदति। पजापतिन्ति एत्थापि हेट्ठा वुत्तनयेन इतरमञ्‍ञनानम्पि सम्भवो वेदितब्बो।

    Ekā diṭṭhimaññanāva yujjatīti vuttaṃ, pajāpatino pana samipataṃ salokataṃ vā ākaṅkhato, tathābhāvāya cittaṃ paṇidahato, tathāladdhabbāya sampattiyā attano seyyādibhāvaṃ dahato ca taṇhāmānamaññanāpi sambhavantīti sakkā viññātuṃ. Ye ca dhammāti āyuvaṇṇādike vadati. Pajāpatinti etthāpi heṭṭhā vuttanayena itaramaññanānampi sambhavo veditabbo.

    ब्रूहितोति परिवुद्धो। गुणविसेसेहीति झानादीहि विसिट्ठेहि गुणेहि उत्तरिमनुस्सधम्मताय। ब्रह्म-सद्दस्स सतिपि अविसेसतो विसिट्ठवाचकत्ते यत्थ यत्थ पनस्स गुणविसेसयुत्तादिरूपा पवत्ति, तं दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तं। सहस्सोति सहस्सिया लोकधातुया अधिपतिभूतो। पठमाभिनिब्बत्तोति पणीतेन पठमझानेन निब्बत्तो, पठमज्झानभूमियं वा पठमं अभिनिब्बत्तो। गहिताति वेदितब्बा पधानग्गहणेन अप्पधानानम्पि केनचि सम्बन्धेन गहितभावसिद्धितो। एत्थ च ब्रह्माति महाब्रह्मा अधिप्पेतो। सो हि वण्णवन्तताय चेव दीघायुकताय च ब्रह्मपारिसज्‍जादीहि महन्तो ब्रह्माति महाब्रह्मा, तस्स पन पुरोहितट्ठाने ठिताति ब्रह्मपुरोहिता, परिसायं भवा परिचारकाति ब्रह्मपारिसज्‍जाति वेदितब्बा। उक्‍कट्ठेकपुग्गलभावतो पजापतिस्मिं विय ब्रह्मनि मञ्‍ञना वत्ततीति वुत्तं ‘‘पजापतिवारे वुत्तनयेनेव वेदितब्बा’’ति। तथा हि बहुपुग्गलभावसामञ्‍ञतो आभस्सरवारादीनं भूतवारसदिसता वुत्ता।

    Brūhitoti parivuddho. Guṇavisesehīti jhānādīhi visiṭṭhehi guṇehi uttarimanussadhammatāya. Brahma-saddassa satipi avisesato visiṭṭhavācakatte yattha yattha panassa guṇavisesayuttādirūpā pavatti, taṃ dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Sahassoti sahassiyā lokadhātuyā adhipatibhūto. Paṭhamābhinibbattoti paṇītena paṭhamajhānena nibbatto, paṭhamajjhānabhūmiyaṃ vā paṭhamaṃ abhinibbatto. Gahitāti veditabbā padhānaggahaṇena appadhānānampi kenaci sambandhena gahitabhāvasiddhito. Ettha ca brahmāti mahābrahmā adhippeto. So hi vaṇṇavantatāya ceva dīghāyukatāya ca brahmapārisajjādīhi mahanto brahmāti mahābrahmā, tassa pana purohitaṭṭhāne ṭhitāti brahmapurohitā, parisāyaṃ bhavā paricārakāti brahmapārisajjāti veditabbā. Ukkaṭṭhekapuggalabhāvato pajāpatismiṃ viya brahmani maññanā vattatīti vuttaṃ ‘‘pajāpativāre vuttanayeneva veditabbā’’ti. Tathā hi bahupuggalabhāvasāmaññato ābhassaravārādīnaṃ bhūtavārasadisatā vuttā.

    यथावुत्तपभाय आभासनसीला वा आभस्सरा। एकतलवासिनोति इदं झानन्तरभूमीनं विय हेट्ठुपरिभावाभावतो वुत्तं, ठानानि पन नेसं परिच्छिन्‍नानेव। आभस्सरेहि परित्ता आभा एतेसन्ति परित्ताभा। अप्पमाणा आभा एतेसन्ति अप्पमाणाभा।

    Yathāvuttapabhāya ābhāsanasīlā vā ābhassarā. Ekatalavāsinoti idaṃ jhānantarabhūmīnaṃ viya heṭṭhuparibhāvābhāvato vuttaṃ, ṭhānāni pana nesaṃ paricchinnāneva. Ābhassarehi parittā ābhā etesanti parittābhā. Appamāṇā ābhā etesanti appamāṇābhā.

    सुभाति सोभना पभा। कञ्‍चनपिण्डो विय सस्सिरिका कञ्‍चनपिण्डसस्सिरिका। तत्थ सोभनाय पभाय किण्णा सुभाकिण्णाति वत्तब्बे भा-सद्दस्स रस्सत्तं, अन्तिम-ण-कारस्स ह-कारञ्‍च कत्वा ‘‘सुभकिण्हा’’ति वुत्ता। सुभाति च एकग्घना निच्‍चला पभा वुच्‍चति, परित्ता सुभा एतेसन्ति परित्तसुभा। अप्पमाणा सुभा एतेसन्ति अप्पमाणसुभा

    Subhāti sobhanā pabhā. Kañcanapiṇḍo viya sassirikā kañcanapiṇḍasassirikā. Tattha sobhanāya pabhāya kiṇṇā subhākiṇṇāti vattabbe bhā-saddassa rassattaṃ, antima-ṇa-kārassa ha-kārañca katvā ‘‘subhakiṇhā’’ti vuttā. Subhāti ca ekagghanā niccalā pabhā vuccati, parittā subhā etesanti parittasubhā. Appamāṇā subhā etesanti appamāṇasubhā.

    विपुलफलाति विपुलसन्तसुखायुवण्णादिफला।

    Vipulaphalāti vipulasantasukhāyuvaṇṇādiphalā.

    सतिपि देवब्रह्मादीनं पुञ्‍ञफलेन झानफलेन च पटिपक्खाभिभवे येसं पन पुथुज्‍जनअसञ्‍ञसत्तेसु अभिभूवोहारो पाकटो निरुळ्हो च, तेसं वसेनायं देसना पवत्ताति दस्सेन्तो आह ‘‘असञ्‍ञभवस्सेतं अधिवचन’’न्ति। यथा पजापतिवारे ‘‘इधेकच्‍चो पजापतिस्मिंयेवा’’तिआदिना मञ्‍ञनापवत्ति दस्सिता, तथा इधापि तं दस्सेतुं सक्‍काति आह ‘‘सेसं पजापतिवारे वुत्तनयमेवा’’ति।

    Satipi devabrahmādīnaṃ puññaphalena jhānaphalena ca paṭipakkhābhibhave yesaṃ pana puthujjanaasaññasattesu abhibhūvohāro pākaṭo niruḷho ca, tesaṃ vasenāyaṃ desanā pavattāti dassento āha ‘‘asaññabhavassetaṃ adhivacana’’nti. Yathā pajāpativāre ‘‘idhekacco pajāpatismiṃyevā’’tiādinā maññanāpavatti dassitā, tathā idhāpi taṃ dassetuṃ sakkāti āha ‘‘sesaṃ pajāpativāre vuttanayamevā’’ti.

    भूतवारादिवण्णना निट्ठिता।

    Bhūtavārādivaṇṇanā niṭṭhitā.

    आकासानञ्‍चायतनवारादिवण्णना

    Ākāsānañcāyatanavārādivaṇṇanā

    . एवं सत्तवसेन भूमिक्‍कमदस्सने सुद्धावासानं अग्गहणे कारणं निद्धारेन्तो ‘‘एवं भगवा’’तिआदिमाह। तत्थ अनागामिखीणासवाति अनागामिनो च खीणासवा च। किञ्‍चापि सुद्धावासा अत्थेव अनेककप्पसहस्सायुका, उक्‍कंसपरिच्छेदतो पन सोळसकप्पसहस्सायुकाव, न ततो परन्ति आह ‘‘कतिपयकप्पसहस्सायुका’’ति। कामरूपभवेसु पवत्तमानापि आकासानञ्‍चायतनादिधम्मा अरूपावचरभावतो तंभूमिकवोहारं न लभन्तीति ‘‘तत्रूपपन्‍नायेवा’’ति अवधारेत्वा वुत्तं। अभिभूवारे वुत्तनयेन वेदितब्बा यथारहन्ति अधिप्पायो। न हेत्थ वण्णवन्ततादि सम्भवतीति। पजापतिवारे वुत्तनयेनाति एत्थ ‘‘अहमस्मि अरूपो पहीनरूपपटिघसञ्‍ञो’’तिआदिना मानमञ्‍ञना वेदितब्बा।

    4. Evaṃ sattavasena bhūmikkamadassane suddhāvāsānaṃ aggahaṇe kāraṇaṃ niddhārento ‘‘evaṃ bhagavā’’tiādimāha. Tattha anāgāmikhīṇāsavāti anāgāmino ca khīṇāsavā ca. Kiñcāpi suddhāvāsā attheva anekakappasahassāyukā, ukkaṃsaparicchedato pana soḷasakappasahassāyukāva, na tato paranti āha ‘‘katipayakappasahassāyukā’’ti. Kāmarūpabhavesu pavattamānāpi ākāsānañcāyatanādidhammā arūpāvacarabhāvato taṃbhūmikavohāraṃ na labhantīti ‘‘tatrūpapannāyevā’’ti avadhāretvā vuttaṃ. Abhibhūvāre vuttanayena veditabbā yathārahanti adhippāyo. Na hettha vaṇṇavantatādi sambhavatīti. Pajāpativārevuttanayenāti ettha ‘‘ahamasmi arūpo pahīnarūpapaṭighasañño’’tiādinā mānamaññanā veditabbā.

    आकासानञ्‍चायतनवारादिवण्णना निट्ठिता।

    Ākāsānañcāyatanavārādivaṇṇanā niṭṭhitā.

    दिट्ठसुतवारादिवण्णना

    Diṭṭhasutavārādivaṇṇanā

    . रूपमुखेन मञ्‍ञनावत्थुदस्सनं सङ्खेपोति कत्वा वुत्तं ‘‘वित्थारतोपी’’ति। तम्पि हि ‘‘यत्थ नेव पथवी, न आपो, न तेजो, न वायो, न आकासानञ्‍चायतन’’न्तिआदिग्गहणं विय सङ्खेपतो पञ्‍चवोकारभवदस्सनं होतीति।

    5. Rūpamukhena maññanāvatthudassanaṃ saṅkhepoti katvā vuttaṃ ‘‘vitthāratopī’’ti. Tampi hi ‘‘yattha neva pathavī, na āpo, na tejo, na vāyo, na ākāsānañcāyatana’’ntiādiggahaṇaṃ viya saṅkhepato pañcavokārabhavadassanaṃ hotīti.

    दिट्ठन्ति यं चक्खुद्वारेन कतदस्सनकिरियासमापनं, यञ्‍च चक्खु द्वयं पस्सति पस्सिस्सति सति सम्भवे पस्सेय्य, तं सब्बकालन्ति विसेसवचनिच्छाय अभावतो दिट्ठन्तेव वुत्तं यथा ‘‘दुद्ध’’न्ति। तेनाह ‘‘रूपायतनस्सेतं अधिवचन’’न्ति। अयञ्‍च नयो सुतादीसुपि योजेतब्बो। सत्ताति रूपादीसु सत्ता विसत्ताति सत्ता। सञ्‍जनट्ठेन सामञ्‍ञसद्दोपि चेस सत्त-सद्दो ‘‘इत्थिरूपे’’ति विसयविसेसितत्ता इध पुरिसवाचको दट्ठब्बो। रत्ताति वत्थं विय रङ्गजातेन चित्तस्स विपरिणामकारकेन छन्दरागेन रत्ता सारत्ता। गिद्धाति अभिकङ्खनसभावेन अभिगिज्झनेन गिद्धा गेधं आपन्‍ना। गधिताति गन्थिता विय लोभेन दुम्मोचनीयभावेन आरम्मणे पटिबद्धा। मुच्छिताति किलेसवसेन विसञ्‍ञीभूता विय अनञ्‍ञकिच्‍चा मुच्छं मोहं आपन्‍ना। अज्झोसन्‍नाति विसये अञ्‍ञसाधारणे विय कत्वा गिलित्वा परिनिट्ठापेत्वा विय ठिता। इमिनाति सुवण्णवण्णादिआकारेन। मङ्गलं अमङ्गलन्ति ईदिसं दिट्ठं मङ्गलं, ईदिसं अमङ्गलन्ति । रूपस्मिं अत्तानं समनुपस्सननयेनाति इदं वेदनादिअरूपधम्मे, रूपायतनविनिमुत्तसब्बधम्मे वा अत्ततो गहेत्वा ततो अज्झत्तिकं, बाहिरं वा रूपायतनं तस्सोकासभावेन परिकप्पेत्वा ‘‘सो खो पन मे अयं अत्ता इमस्मिं रूपायतने’’ति मञ्‍ञन्तो दिट्ठस्मिं मञ्‍ञतीति इमं नयं सन्धाय वुत्तं। ‘‘पथवितो मञ्‍ञती’’तिआदीसु यथा ‘‘सउपकरणस्स अत्तनो वा परस्स वा’’तिआदिमञ्‍ञनापवत्ति दस्सिता, एवं ‘‘दिट्ठतो मञ्‍ञती’’तिआदीसु सक्‍का तं दस्सेतुन्ति आह ‘‘तेसं पथवीवारे वुत्तनयेनेव वेदितब्ब’’न्ति।

    Diṭṭhanti yaṃ cakkhudvārena katadassanakiriyāsamāpanaṃ, yañca cakkhu dvayaṃ passati passissati sati sambhave passeyya, taṃ sabbakālanti visesavacanicchāya abhāvato diṭṭhanteva vuttaṃ yathā ‘‘duddha’’nti. Tenāha ‘‘rūpāyatanassetaṃ adhivacana’’nti. Ayañca nayo sutādīsupi yojetabbo. Sattāti rūpādīsu sattā visattāti sattā. Sañjanaṭṭhena sāmaññasaddopi cesa satta-saddo ‘‘itthirūpe’’ti visayavisesitattā idha purisavācako daṭṭhabbo. Rattāti vatthaṃ viya raṅgajātena cittassa vipariṇāmakārakena chandarāgena rattā sārattā. Giddhāti abhikaṅkhanasabhāvena abhigijjhanena giddhā gedhaṃ āpannā. Gadhitāti ganthitā viya lobhena dummocanīyabhāvena ārammaṇe paṭibaddhā. Mucchitāti kilesavasena visaññībhūtā viya anaññakiccā mucchaṃ mohaṃ āpannā. Ajjhosannāti visaye aññasādhāraṇe viya katvā gilitvā pariniṭṭhāpetvā viya ṭhitā. Imināti suvaṇṇavaṇṇādiākārena. Maṅgalaṃ amaṅgalanti īdisaṃ diṭṭhaṃ maṅgalaṃ, īdisaṃ amaṅgalanti . Rūpasmiṃ attānaṃ samanupassananayenāti idaṃ vedanādiarūpadhamme, rūpāyatanavinimuttasabbadhamme vā attato gahetvā tato ajjhattikaṃ, bāhiraṃ vā rūpāyatanaṃ tassokāsabhāvena parikappetvā ‘‘so kho pana me ayaṃ attā imasmiṃ rūpāyatane’’ti maññanto diṭṭhasmiṃ maññatīti imaṃ nayaṃ sandhāya vuttaṃ. ‘‘Pathavito maññatī’’tiādīsu yathā ‘‘saupakaraṇassa attano vā parassa vā’’tiādimaññanāpavatti dassitā, evaṃ ‘‘diṭṭhato maññatī’’tiādīsu sakkā taṃ dassetunti āha ‘‘tesaṃ pathavīvāre vuttanayeneva veditabba’’nti.

    आहच्‍चाति विसयं अन्वाय, पत्वाति अत्थो। तेनाह ‘‘उपगन्त्वा’’ति। अञ्‍ञमञ्‍ञसंसिलेसेति चक्खुरूपसोतसद्दा विय दुरे अहुत्वा अञ्‍ञमञ्‍ञं अल्‍लियने।

    Āhaccāti visayaṃ anvāya, patvāti attho. Tenāha ‘‘upagantvā’’ti. Aññamaññasaṃsileseti cakkhurūpasotasaddā viya dure ahutvā aññamaññaṃ alliyane.

    मनसा विञ्‍ञातं केवलन्ति अत्थो। इतरानिपि हि मनसा विञ्‍ञायन्तीति। सेसेहि सत्तहि आयतनेहि पञ्‍ञत्तिया असङ्गहितत्ता तम्पि सङ्गहेत्वा दस्सेतुं ‘‘धम्मारम्मणस्स वा’’ति वुत्तं। द्वीसुपि विकप्पेसु लोकुत्तरानम्पि सङ्गहो आपन्‍नोति आह ‘‘इध पन सक्‍कायपरियापन्‍नमेव लब्भती’’ति। वित्थारोति मञ्‍ञनानं पवत्तनाकारवित्थारो। एत्थाति एतेसु सुतवारादीसु।

    Manasā viññātaṃ kevalanti attho. Itarānipi hi manasā viññāyantīti. Sesehi sattahi āyatanehi paññattiyā asaṅgahitattā tampi saṅgahetvā dassetuṃ ‘‘dhammārammaṇassa vā’’ti vuttaṃ. Dvīsupi vikappesu lokuttarānampi saṅgaho āpannoti āha ‘‘idha pana sakkāyapariyāpannameva labbhatī’’ti. Vitthāroti maññanānaṃ pavattanākāravitthāro. Etthāti etesu sutavārādīsu.

    दिट्ठसुतवारादिवण्णना निट्ठिता।

    Diṭṭhasutavārādivaṇṇanā niṭṭhitā.

    एकत्तवारादिवण्णना

    Ekattavārādivaṇṇanā

    . समापन्‍नकवारेनाति समापन्‍नकप्पवत्तिया, रूपावचरारूपावचरझानप्पवत्तियाति अत्थो। सा हि एकस्मिंयेव आरम्मणे एकाकारेन पवत्ततीति कत्वा ‘‘एकत्त’’न्ति वुच्‍चति, एवञ्‍च कत्वा विपाकज्झानप्पवत्तिपि इध समापन्‍नकवारग्गहणेनेव गहिताति दट्ठब्बा। असमापन्‍नकवारेनाति कामावचरधम्मप्पवत्तिया। उपचारज्झानेनपि हि चित्तं न सम्मा एकत्तं गतन्ति वुच्‍चतीति।

    6.Samāpannakavārenāti samāpannakappavattiyā, rūpāvacarārūpāvacarajhānappavattiyāti attho. Sā hi ekasmiṃyeva ārammaṇe ekākārena pavattatīti katvā ‘‘ekatta’’nti vuccati, evañca katvā vipākajjhānappavattipi idha samāpannakavāraggahaṇeneva gahitāti daṭṭhabbā. Asamāpannakavārenāti kāmāvacaradhammappavattiyā. Upacārajjhānenapi hi cittaṃ na sammā ekattaṃ gatanti vuccatīti.

    योजनाति मञ्‍ञनायोजना। भिन्दित्वाति विभजित्वा। सासननयेनाति पाळिनयेन। तत्थ ‘‘एकत्तं मञ्‍ञती’’तिआदीसु ‘‘वेदनं अत्ततो समनुपस्सती’’तिआदिना नयेन, ‘‘नानत्तं मञ्‍ञती’’तिआदीसु पन ‘‘रूपं अत्ततो समनुपस्सती’’तिआदिना नयेन वुत्तविधिं अनुगन्त्वा मञ्‍ञना वेदितब्बा।

    Yojanāti maññanāyojanā. Bhinditvāti vibhajitvā. Sāsananayenāti pāḷinayena. Tattha ‘‘ekattaṃ maññatī’’tiādīsu ‘‘vedanaṃ attato samanupassatī’’tiādinā nayena, ‘‘nānattaṃ maññatī’’tiādīsu pana ‘‘rūpaṃ attato samanupassatī’’tiādinā nayena vuttavidhiṃ anugantvā maññanā veditabbā.

    पथवीवारादीसु वुत्तेन च अट्ठकथानयेनाति ‘‘अहं वेदनाति मञ्‍ञति, मम वेदनाति मञ्‍ञती’’तिआदिना, ‘‘अहं रूपन्ति मञ्‍ञति, मम रूपन्ति मञ्‍ञती’’तिआदिना चाति अत्थो। तेनाह ‘‘यथानुरूपं वीमंसित्वा’’ति, एकत्तनानत्तभावेसु यो योजनानयो सम्भवति, तदनुरूपं विचारेत्वाति अत्थो। केचीति अभयगिरिवासिनो। अपरेति सारसमासाचरिया। दिट्ठाभिनिवेसं वदन्तीति सम्बन्धो। पुथुज्‍जनस्स मञ्‍ञना नाम सक्‍कायं भिन्दित्वाव यथाउपट्ठितविसयवसेनेव पवत्ततीति न तत्थ अयमेकत्तनयो अयं नानत्तनयोति विभागवसेनेव, एकत्तसञ्‍ञी अत्ता होतीतिआदीसु च अत्तनो एकत्तनानत्तसञ्‍ञिता वुत्ता, न पन एकत्तं नानत्तन्ति एवं पवत्तस्स दिट्ठाभिनिवेसस्स एकत्तनानत्तभावोति एवमेत्थ तदुभयस्स इध अनधिप्पेतभावो दट्ठब्बो।

    Pathavīvārādīsu vuttena ca aṭṭhakathānayenāti ‘‘ahaṃ vedanāti maññati, mama vedanāti maññatī’’tiādinā, ‘‘ahaṃ rūpanti maññati, mama rūpanti maññatī’’tiādinā cāti attho. Tenāha ‘‘yathānurūpaṃvīmaṃsitvā’’ti, ekattanānattabhāvesu yo yojanānayo sambhavati, tadanurūpaṃ vicāretvāti attho. Kecīti abhayagirivāsino. Apareti sārasamāsācariyā. Diṭṭhābhinivesaṃ vadantīti sambandho. Puthujjanassa maññanā nāma sakkāyaṃ bhinditvāva yathāupaṭṭhitavisayavaseneva pavattatīti na tattha ayamekattanayo ayaṃ nānattanayoti vibhāgavaseneva, ekattasaññī attā hotītiādīsu ca attano ekattanānattasaññitā vuttā, na pana ekattaṃ nānattanti evaṃ pavattassa diṭṭhābhinivesassa ekattanānattabhāvoti evamettha tadubhayassa idha anadhippetabhāvo daṭṭhabbo.

    यं यथावुत्तपुथुज्‍जनो अनवसेसतो गण्हन्तो गहेतुं सक्‍कोति, तं तस्स अनवसेसतो गहेतब्बतं उपादाय ‘‘सब्ब’’न्ति वुच्‍चतीति दस्सेन्तो ‘‘तमेवा’’ति आह, सक्‍कायसब्बन्ति अत्थो। सब्बस्मिम्पि तेभूमकधम्मे आदीनवदस्सने असति निब्बिदाभावतो अस्सादानुपस्सनाय तण्हा वड्ढतेवाति आह ‘‘सब्बं अस्सादेन्तो सब्बं तण्हामञ्‍ञनाय मञ्‍ञती’’ति। वुत्तञ्हेतं भगवता – ‘‘संयोजनियेसु, भिक्खवे, धम्मेसु अस्सादानुपस्सिनो विहरतो तण्हा पवड्ढती’’ति (सं॰ नि॰ २.५३, ५७)। ‘‘सब्बमिदं मया निम्मित’’न्ति तेन निम्मितमञ्‍ञनाय अत्तानं सेय्यादितो दहन्तो तेन मानेन निम्मितं मञ्‍ञतियेव नाम निम्मितमञ्‍ञनाय विना तथामानुप्पत्तिया अभावतोति आह ‘‘अत्तना निम्मितं मञ्‍ञन्तो सब्बं मानमञ्‍ञनाय मञ्‍ञती’’ति। सब्बं नत्थीतिआदिना नयेनाति आदि-सद्देन नियतिवादादिके सङ्गण्हाति। महा मे अत्ताति इमिना सब्बतो अत्तनो विभूतिपवत्तिवादं दस्सेति। ‘‘सब्बं सब्बत्थक’’न्ति दिट्ठिवसेन – ‘‘अहं सब्बस्मिं मय्हं किञ्‍चनं पलिबोधो सब्बस्मिं, परो सब्बस्मिं परस्स किञ्‍चनं पलिबोधो सब्बस्मि’’न्तिआदिना नयेनपेत्थ मञ्‍ञना सम्भवतीति दस्सेन्तो आह ‘‘सेसं पथवीवारे वुत्तनयेन वेदितब्ब’’न्ति। अपिच ‘‘सब्बोयं लोको पुरिसमयो’’ति एवंदिट्ठिको पुरिससङ्खाततो सब्बतो, अत्तनो उप्पत्तिं वा निग्गमनं वा मञ्‍ञन्तो दिट्ठिमञ्‍ञनाय सब्बतो मञ्‍ञति, तस्मिंयेव पन दिट्ठिमञ्‍ञनाय मञ्‍ञिते वत्थुस्मिं सिनेहं मानञ्‍च उप्पादयतो तण्हामञ्‍ञना मानमञ्‍ञना च वेदितब्बा। तंयेव पन सब्बं मय्हं अत्ता कत्ता सामीति वा मञ्‍ञन्तो ‘‘सब्बं मे’’ति मञ्‍ञति, तथायं दिट्ठितण्हाभिनन्दनाहि अभिनन्दन्तो सब्बं अभिनन्दतीति एवम्पेत्थ मञ्‍ञनानं पवत्ति वेदितब्बा।

    Yaṃ yathāvuttaputhujjano anavasesato gaṇhanto gahetuṃ sakkoti, taṃ tassa anavasesato gahetabbataṃ upādāya ‘‘sabba’’nti vuccatīti dassento ‘‘tamevā’’ti āha, sakkāyasabbanti attho. Sabbasmimpi tebhūmakadhamme ādīnavadassane asati nibbidābhāvato assādānupassanāya taṇhā vaḍḍhatevāti āha ‘‘sabbaṃ assādento sabbaṃ taṇhāmaññanāya maññatī’’ti. Vuttañhetaṃ bhagavatā – ‘‘saṃyojaniyesu, bhikkhave, dhammesu assādānupassino viharato taṇhā pavaḍḍhatī’’ti (saṃ. ni. 2.53, 57). ‘‘Sabbamidaṃ mayā nimmita’’nti tena nimmitamaññanāya attānaṃ seyyādito dahanto tena mānena nimmitaṃ maññatiyeva nāma nimmitamaññanāya vinā tathāmānuppattiyā abhāvatoti āha ‘‘attanā nimmitaṃ maññanto sabbaṃ mānamaññanāya maññatī’’ti. Sabbaṃ natthītiādinā nayenāti ādi-saddena niyativādādike saṅgaṇhāti. Mahā me attāti iminā sabbato attano vibhūtipavattivādaṃ dasseti. ‘‘Sabbaṃ sabbatthaka’’nti diṭṭhivasena – ‘‘ahaṃ sabbasmiṃ mayhaṃ kiñcanaṃ palibodho sabbasmiṃ, paro sabbasmiṃ parassa kiñcanaṃ palibodho sabbasmi’’ntiādinā nayenapettha maññanā sambhavatīti dassento āha ‘‘sesaṃ pathavīvāre vuttanayena veditabba’’nti. Apica ‘‘sabboyaṃ loko purisamayo’’ti evaṃdiṭṭhiko purisasaṅkhātato sabbato, attano uppattiṃ vā niggamanaṃ vā maññanto diṭṭhimaññanāya sabbato maññati, tasmiṃyeva pana diṭṭhimaññanāya maññite vatthusmiṃ sinehaṃ mānañca uppādayato taṇhāmaññanā mānamaññanā ca veditabbā. Taṃyeva pana sabbaṃ mayhaṃ attā kattā sāmīti vā maññanto ‘‘sabbaṃ me’’ti maññati, tathāyaṃ diṭṭhitaṇhābhinandanāhi abhinandanto sabbaṃ abhinandatīti evampettha maññanānaṃ pavatti veditabbā.

    न्ति सक्‍कायं। उक्‍कंसगतसुखसहितञ्हि खन्धपञ्‍चकं दिट्ठधम्मनिब्बानवादी निब्बानन्ति मञ्‍ञति, तं पनत्थतो सक्‍कायोयेवाति। एकधाति पञ्‍चविधम्पि निब्बानभावेन एकज्झं कत्वा वुत्तं। यतोति यस्मा। पञ्‍चहि कामगुणेहीति मनापियरूपादीहि पञ्‍चहि कामकोट्ठासेहि, बन्धनेहि वा। समप्पितो सुट्ठु अप्पितो अल्‍लीनो हुत्वा ठितो। समङ्गिभूतोति समन्‍नागतो। परिचारेतीति तेसु कामगुणेसु कामकोट्ठासेसु यथासुखं इन्द्रियानि चारेति सञ्‍चारेति इतो चितो च उपनेति। अथ वा लळति रमति कीळति। एत्थ द्विधा कामगुणा मानुसका चेव दिब्बा च। मानुसका च मन्धातुकामगुणसदिसा, दिब्बा परनिम्मितवसवत्तिदेवराजस्स कामगुणसदिसा। एवरूपे कामे उपगतानञ्हि ते दिट्ठधम्मनिब्बानसम्पत्तिं पञ्‍ञपेन्ति। तेनाह ‘‘एत्तावता खो…पे॰… होती’’ति। दिट्ठधम्मोति पच्‍चक्खधम्मो वुच्‍चति, तत्थ तत्थ पटिलद्धत्तभावस्सेतं अधिवचनं, दिट्ठधम्मे निब्बानं इमस्मिंयेव अत्तभावे दुक्खवूपसमनं दिट्ठधम्मनिब्बानं। परमं उत्तमं दिट्ठधम्मनिब्बानन्ति परमदिट्ठधम्मनिब्बानं, तं पत्तो होतीति अत्थो। पञ्‍चधा आगतन्ति यथावुत्तकामगुणसुखस्स चेव चतुब्बिधरूपावचरज्झानसुखस्स च वसेन पाळियं पञ्‍चप्पकारेन आगतं। निब्बानं अस्सादेन्तोति परमं सुखं निस्सरणन्ति मञ्‍ञनाय अस्सादेन्तो।

    Tanti sakkāyaṃ. Ukkaṃsagatasukhasahitañhi khandhapañcakaṃ diṭṭhadhammanibbānavādī nibbānanti maññati, taṃ panatthato sakkāyoyevāti. Ekadhāti pañcavidhampi nibbānabhāvena ekajjhaṃ katvā vuttaṃ. Yatoti yasmā. Pañcahi kāmaguṇehīti manāpiyarūpādīhi pañcahi kāmakoṭṭhāsehi, bandhanehi vā. Samappito suṭṭhu appito allīno hutvā ṭhito. Samaṅgibhūtoti samannāgato. Paricāretīti tesu kāmaguṇesu kāmakoṭṭhāsesu yathāsukhaṃ indriyāni cāreti sañcāreti ito cito ca upaneti. Atha vā laḷati ramati kīḷati. Ettha dvidhā kāmaguṇā mānusakā ceva dibbā ca. Mānusakā ca mandhātukāmaguṇasadisā, dibbā paranimmitavasavattidevarājassa kāmaguṇasadisā. Evarūpe kāme upagatānañhi te diṭṭhadhammanibbānasampattiṃ paññapenti. Tenāha ‘‘ettāvatā kho…pe… hotī’’ti. Diṭṭhadhammoti paccakkhadhammo vuccati, tattha tattha paṭiladdhattabhāvassetaṃ adhivacanaṃ, diṭṭhadhamme nibbānaṃ imasmiṃyeva attabhāve dukkhavūpasamanaṃ diṭṭhadhammanibbānaṃ. Paramaṃ uttamaṃ diṭṭhadhammanibbānanti paramadiṭṭhadhammanibbānaṃ, taṃ patto hotīti attho. Pañcadhā āgatanti yathāvuttakāmaguṇasukhassa ceva catubbidharūpāvacarajjhānasukhassa ca vasena pāḷiyaṃ pañcappakārena āgataṃ. Nibbānaṃ assādentoti paramaṃ sukhaṃ nissaraṇanti maññanāya assādento.

    ‘‘इमस्मिं निब्बाने पत्ते न जायति, न जीरति, न मीयती’’ति एवम्पि निब्बानस्मिं मञ्‍ञति। ‘‘इतो परं परमस्सासभूतं नत्थी’’ति गण्हन्तो निब्बानतो मञ्‍ञति। तयिदं निब्बानं मया अधिगतं, तस्मा ‘‘निब्बानं मे’’ति मञ्‍ञति। ततोयेव तं निब्बानं दिट्ठाभिनन्दनाय अभिनन्दति। अयं तावेत्थ दिट्ठिमञ्‍ञना। तस्मिंयेव पन दिट्ठिमञ्‍ञनाय मञ्‍ञिते वत्थुस्मिं सिनेहं मानञ्‍च उप्पादयतो तण्हामानमञ्‍ञनापि निद्धारेतब्बा।

    ‘‘Imasmiṃ nibbāne patte na jāyati, na jīrati, na mīyatī’’ti evampi nibbānasmiṃ maññati. ‘‘Ito paraṃ paramassāsabhūtaṃ natthī’’ti gaṇhanto nibbānato maññati. Tayidaṃ nibbānaṃ mayā adhigataṃ, tasmā ‘‘nibbānaṃ me’’ti maññati. Tatoyeva taṃ nibbānaṃ diṭṭhābhinandanāya abhinandati. Ayaṃ tāvettha diṭṭhimaññanā. Tasmiṃyeva pana diṭṭhimaññanāya maññite vatthusmiṃ sinehaṃ mānañca uppādayato taṇhāmānamaññanāpi niddhāretabbā.

    यादिसोति यथारूपो, येहि जेगुच्छादिसभावेहि पस्सितब्बोति अत्थो। एसाति अयं। तेनस्स अत्तनो सुणन्तानञ्‍च पच्‍चक्खसिद्धतमाह। असुभादिसभावेन सह विज्‍जमानानं रूपादिधम्मानं कायो समूहोति सक्‍कायो, उपादानक्खन्धा। तथाति तस्स भावभूतेन पटिकूलतादिप्पकारेन। सब्बमञ्‍ञनाति पथवीआदिके सरूपावधारणादिविभागभिन्‍ने विसये पवत्तिया अनेकविहिता सब्बा तण्हामञ्‍ञना।

    Yādisoti yathārūpo, yehi jegucchādisabhāvehi passitabboti attho. Esāti ayaṃ. Tenassa attano suṇantānañca paccakkhasiddhatamāha. Asubhādisabhāvena saha vijjamānānaṃ rūpādidhammānaṃ kāyo samūhoti sakkāyo, upādānakkhandhā. Tathāti tassa bhāvabhūtena paṭikūlatādippakārena. Sabbamaññanāti pathavīādike sarūpāvadhāraṇādivibhāgabhinne visaye pavattiyā anekavihitā sabbā taṇhāmaññanā.

    जेगुच्छोति जिगुच्छनीयो। तेनस्स असुभाजञ्‍ञदुग्गन्धपटिकूलभावं दस्सेति। सिदुरोति खणे खणे भिज्‍जनसभावो। तेनस्स अनिच्‍चअद्धुवखयवयपभङ्गुरसभावं दस्सेति। अयन्ति सक्‍कायो। दुक्खोति न सुखो। तेनस्स किच्छकसिराबाधदुक्खवुत्तितं दस्सेति। अपरिणायकोति परिणायकरहितो। तेनस्स अत्तसुञ्‍ञअसारवुत्तितं दस्सेति। न्ति सक्‍कायं। पच्‍चनीकतोति सभावपटिपक्खतो, सुभनिच्‍चसुखअत्तादितोति अत्थो। गण्हन्ति गण्हन्तो, तत्थ सुभादिगाहवसेन अभिनिविसन्तोति अत्थो।

    Jegucchoti jigucchanīyo. Tenassa asubhājaññaduggandhapaṭikūlabhāvaṃ dasseti. Siduroti khaṇe khaṇe bhijjanasabhāvo. Tenassa aniccaaddhuvakhayavayapabhaṅgurasabhāvaṃ dasseti. Ayanti sakkāyo. Dukkhoti na sukho. Tenassa kicchakasirābādhadukkhavuttitaṃ dasseti. Apariṇāyakoti pariṇāyakarahito. Tenassa attasuññaasāravuttitaṃ dasseti. Tanti sakkāyaṃ. Paccanīkatoti sabhāvapaṭipakkhato, subhaniccasukhaattāditoti attho. Gaṇhanti gaṇhanto, tattha subhādigāhavasena abhinivisantoti attho.

    इदानि तिस्सोपि मञ्‍ञना उपमाहि विभावेतुं ‘‘सुभतो’’तिआदि वुत्तं। तत्थ यथा महापरिळाहे विपुलानत्थावहे च अग्गिम्हि सलभस्स पतनं सुभसुखसञ्‍ञाय, एवं तादिसे सक्‍काये सलभस्स तण्हामञ्‍ञनाति इममत्थं दस्सेति ‘‘सुभतो…पे॰… तण्हाय मञ्‍ञना’’ति इमिना।

    Idāni tissopi maññanā upamāhi vibhāvetuṃ ‘‘subhato’’tiādi vuttaṃ. Tattha yathā mahāpariḷāhe vipulānatthāvahe ca aggimhi salabhassa patanaṃ subhasukhasaññāya, evaṃ tādise sakkāye salabhassa taṇhāmaññanāti imamatthaṃ dasseti ‘‘subhato…pe… taṇhāya maññanā’’ti iminā.

    गूथादी कीटको गूथरासिं लद्धा असम्पन्‍नेपि तस्मिं सम्पन्‍नाकारं पवत्तयमानो अत्तानं उक्‍कंसेति, एवमनेकादीनवे एकन्तभेदिनि सक्‍काये निच्‍चसञ्‍ञं उपट्ठपेत्वा सम्पत्तिमदेन तत्थ बालो मानं जप्पेतीति इममत्थमाह ‘‘निच्‍चसञ्‍ञं…पे॰… मानेन मञ्‍ञना’’ति।

    Gūthādī kīṭako gūtharāsiṃ laddhā asampannepi tasmiṃ sampannākāraṃ pavattayamāno attānaṃ ukkaṃseti, evamanekādīnave ekantabhedini sakkāye niccasaññaṃ upaṭṭhapetvā sampattimadena tattha bālo mānaṃ jappetīti imamatthamāha ‘‘niccasaññaṃ…pe… mānena maññanā’’ti.

    यथा बालो मुद्धधातुको सम्मूळ्हो कोचि आदासे अत्तनो पटिबिम्बं दिस्वा ‘‘अयं मञ्‍ञे आदाससामिको, यदि अहमिमं गहेत्वा तिट्ठेय्यं, अनत्थम्पि मे करेय्या’’ति छड्डेत्वा पलायन्तो तत्थ अविज्‍जमानमेव किञ्‍चि विज्‍जमानं कत्वा गण्हि, तथूपमो अयं बालो सक्‍काये अत्तत्तनियगाहं गण्हन्तोति इममत्थं दीपेति ‘‘अत्ता…पे॰… दिट्ठिया होति मञ्‍ञना’’ति इमिना।

    Yathā bālo muddhadhātuko sammūḷho koci ādāse attano paṭibimbaṃ disvā ‘‘ayaṃ maññe ādāsasāmiko, yadi ahamimaṃ gahetvā tiṭṭheyyaṃ, anatthampi me kareyyā’’ti chaḍḍetvā palāyanto tattha avijjamānameva kiñci vijjamānaṃ katvā gaṇhi, tathūpamo ayaṃ bālo sakkāye attattaniyagāhaṃ gaṇhantoti imamatthaṃ dīpeti ‘‘attā…pe… diṭṭhiyā hoti maññanā’’ti iminā.

    सुखुमं मारबन्धनं वेपचित्तिबन्धनतोपि सुखुमतरत्ता। तेनाह भगवा ‘‘अहो सुखुमतरं खो, भिक्खवे, मारबन्धन’’न्ति।

    Sukhumaṃ mārabandhanaṃ vepacittibandhanatopi sukhumatarattā. Tenāha bhagavā ‘‘aho sukhumataraṃ kho, bhikkhave, mārabandhana’’nti.

    बहुन्ति अतिविय, अनेकक्खत्तुं वा। विप्फन्दमानोपि सक्‍कायं नातिवत्तति संसारं नातिवत्तनतो। यथाह ‘‘ये ते, भिक्खवे, समणा सतो सत्तस्स उच्छेदं विनासं विभवं पञ्‍ञपेन्ति, ते, सक्‍कायंयेव अनुपरिधावन्ति सेय्यथापि सा गद्दुलबन्धनो’’तिआदि। यथा हि सत्तसुपि उच्छेदविकप्पेसु संसारनायिकानं तण्हादिट्ठीनं पहानं सम्भवति, एवं सस्सतविकप्पेसुपीति कथञ्‍चि पन दिट्ठिगतिकस्स भवविप्पमोक्खो। तेन वुत्तं ‘‘सक्‍कायं नातिवत्तती’’ति।

    Bahunti ativiya, anekakkhattuṃ vā. Vipphandamānopi sakkāyaṃ nātivattati saṃsāraṃ nātivattanato. Yathāha ‘‘ye te, bhikkhave, samaṇā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti, te, sakkāyaṃyeva anuparidhāvanti seyyathāpi sā gaddulabandhano’’tiādi. Yathā hi sattasupi ucchedavikappesu saṃsāranāyikānaṃ taṇhādiṭṭhīnaṃ pahānaṃ sambhavati, evaṃ sassatavikappesupīti kathañci pana diṭṭhigatikassa bhavavippamokkho. Tena vuttaṃ ‘‘sakkāyaṃ nātivattatī’’ti.

    ससोति सो एसो पुथुज्‍जनो। निच्‍चन्ति सब्बकालं।

    Sasoti so eso puthujjano. Niccanti sabbakālaṃ.

    न्ति तस्मा सक्‍कायमलीनस्स जातियादीनमनतिवत्तनतो। असाततोति दुक्खतो।

    Tanti tasmā sakkāyamalīnassa jātiyādīnamanativattanato. Asātatoti dukkhato.

    पस्सं एवमिमन्ति असुभानिच्‍चदुक्खानत्तसभावं तं सक्‍कायं वुत्तप्पकारेन यथाभूतविपस्सनापञ्‍ञासहिताय मग्गपञ्‍ञाय पस्सन्तो। पहायाति समुच्छेदवसेन सब्बा मञ्‍ञनायो पजहित्वा। सब्बदुक्खा पमुच्‍चतीति सकलस्मापि वट्टदुक्खतो पमुच्‍चतीति।

    Passaṃ evamimanti asubhāniccadukkhānattasabhāvaṃ taṃ sakkāyaṃ vuttappakārena yathābhūtavipassanāpaññāsahitāya maggapaññāya passanto. Pahāyāti samucchedavasena sabbā maññanāyo pajahitvā. Sabbadukkhā pamuccatīti sakalasmāpi vaṭṭadukkhato pamuccatīti.

    एकत्तवारादिवण्णना निट्ठिता।

    Ekattavārādivaṇṇanā niṭṭhitā.

    पठमनयवण्णना निट्ठिता।

    Paṭhamanayavaṇṇanā niṭṭhitā.

    सेक्खवारदुतियनयवण्णना

    Sekkhavāradutiyanayavaṇṇanā

    . अधिप्पेतस्स अत्थस्स अनियमेत्वा वचनं उद्देसो, नियमेत्वा वचनं निद्देसोति आह ‘‘योति उद्देसवचनं, सोति निद्देसवचन’’न्ति। सम्पिण्डनत्थोति समुच्‍चयत्थो। सम्पिण्डनञ्‍च सभागतावसेन होतीति आह – ‘‘आरम्मणसभागेना’’ति, आरम्मणस्स सभागताय सदिसतायाति अत्थो। सेक्खं दस्सेति सामञ्‍ञजोतनाय विसेसे अवट्ठानतो, सेक्खविसयत्ता च तस्स वचनस्स।

    7. Adhippetassa atthassa aniyametvā vacanaṃ uddeso, niyametvā vacanaṃ niddesoti āha ‘‘yoti uddesavacanaṃ, soti niddesavacana’’nti. Sampiṇḍanatthoti samuccayattho. Sampiṇḍanañca sabhāgatāvasena hotīti āha – ‘‘ārammaṇasabhāgenā’’ti, ārammaṇassa sabhāgatāya sadisatāyāti attho. Sekkhaṃ dasseti sāmaññajotanāya visese avaṭṭhānato, sekkhavisayattā ca tassa vacanassa.

    केनट्ठेनाति यस्मा ञाणेन अरणीयतो अत्थो सभावो, तस्मा केनट्ठेन केन सभावेन केन लक्खणेन सेक्खो नाम होतीति अत्थो। यस्मा पन सेक्खधम्माधिगमेन पुग्गले सेक्खवोहारप्पवत्ति, तस्मा ‘‘सेक्खधम्मपटिलाभतो सेक्खो’’ति वुत्तं। सेक्खधम्मा नाम चतूसु मग्गेसु, हेट्ठिमेसु च तीसु फलेसु सम्मादिट्ठिआदयो। तेनाह ‘‘सेक्खाय सम्मादिट्ठिया…पे॰… एत्तावता खो भिक्खु सेक्खो होती’’ति। एवं अभिधम्मपरियायेन सेक्खलक्खणं दस्सेत्वा इदानि सुत्तन्तिकपरियायेनपि तं दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तं। तत्थ सिक्खतीति इमिना सिक्खात्तयसमङ्गी अपरिनिट्ठितसिक्खो सेक्खोति दस्सेति। तेनाह ‘‘सिक्खती’’तिआदि । सिक्खाहि निच्‍चसमायोगदीपनत्थञ्‍चेत्थ ‘‘सिक्खति सिक्खती’’ति आमेडितवचनं। अथ वा सिक्खनं सिक्खा, सा एतस्स सीलन्ति सेक्खो। सो हि अपरियोसितसिक्खत्ता तदधिमुत्तत्ता च एकन्तेन सिक्खनसीलो, न असेक्खो विय परिनिट्ठितसिक्खो तत्थ पटिप्पस्सद्धुस्सुक्‍को, नापि विस्सट्ठसिक्खो पचुरजनो विय तत्थ अनधिमुत्तो। अथ वा अरियाय जातिया तीसु सिक्खासु जातो, तत्थ वा भवोति सेक्खो। अथ वा इक्खति एतायाति इक्खा, मग्गफलसम्मादिट्ठि। सह इक्खायाति सेक्खो

    Kenaṭṭhenāti yasmā ñāṇena araṇīyato attho sabhāvo, tasmā kenaṭṭhena kena sabhāvena kena lakkhaṇena sekkho nāma hotīti attho. Yasmā pana sekkhadhammādhigamena puggale sekkhavohārappavatti, tasmā ‘‘sekkhadhammapaṭilābhato sekkho’’ti vuttaṃ. Sekkhadhammā nāma catūsu maggesu, heṭṭhimesu ca tīsu phalesu sammādiṭṭhiādayo. Tenāha ‘‘sekkhāya sammādiṭṭhiyā…pe… ettāvatā kho bhikkhu sekkho hotī’’ti. Evaṃ abhidhammapariyāyena sekkhalakkhaṇaṃ dassetvā idāni suttantikapariyāyenapi taṃ dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Tattha sikkhatīti iminā sikkhāttayasamaṅgī apariniṭṭhitasikkho sekkhoti dasseti. Tenāha ‘‘sikkhatī’’tiādi . Sikkhāhi niccasamāyogadīpanatthañcettha ‘‘sikkhati sikkhatī’’ti āmeḍitavacanaṃ. Atha vā sikkhanaṃ sikkhā, sā etassa sīlanti sekkho. So hi apariyositasikkhattā tadadhimuttattā ca ekantena sikkhanasīlo, na asekkho viya pariniṭṭhitasikkho tattha paṭippassaddhussukko, nāpi vissaṭṭhasikkho pacurajano viya tattha anadhimutto. Atha vā ariyāya jātiyā tīsu sikkhāsu jāto, tattha vā bhavoti sekkho. Atha vā ikkhati etāyāti ikkhā, maggaphalasammādiṭṭhi. Saha ikkhāyāti sekkho.

    अनुलोमपटिपदाय परिपूरकारीति या सा सीलादिका विपस्सनन्ता दुक्खनिरोधगामिनिया लोकुत्तराय पटिपदाय अनुलोमनतो अनुलोमपटिपदा, तस्सा सम्पादनेन परिपूरकारीति। इदानि तं पटिपदं पुग्गलाधिट्ठानेन दस्सेतुं ‘‘सीलसम्पन्‍नो’’तिआदि वुत्तं। तत्थ सीलसम्पन्‍नोति पातिमोक्खसंवरसीलेन समन्‍नागतो, परिपुण्णपातिमोक्खसीलो वा। पातिमोक्खसीलञ्हि इध ‘‘सील’’न्ति अधिप्पेतं पधानभावतो। रूपादिआरम्मणेसु अभिज्झादीनं पवत्तिनिवारणसङ्खातेन मनच्छट्ठानं इन्द्रियानं पिधानेन इन्द्रियेसु गुत्तद्वारो। परियेसनादिवसेन भोजने पमाणजाननेन भोजने मत्तञ्‍ञू। विगतथिनमिद्धो हुत्वा रत्तिन्दिवं कम्मट्ठानमनसिकारे युत्तताय जागरियानुयोगमनुयुत्तो। कथं पन जागरियानुयोगो होतीति तं दस्सेतुं ‘‘पुब्बरत्ता…पे॰… विहरती’’ति वुत्तं। यथाह ‘‘कथञ्‍च पुब्बरत्तापररत्तं जागरियानुयोगमनुयुत्तो होति? इध भिक्खु दिवसं चङ्कमेन निसज्‍जाय आवरणीयेहि चित्तं परिसोधेति, रत्तिया पठमं यामं चङ्कमेन…पे॰… सोधेति, एवं खो भिक्खु पुब्बरत्तापररत्तं जागरियानुयोगमनुयुत्तो होती’’ति (विभ॰ ५१९)। इमस्मिं पनत्थेति ‘‘मञ्‍ञति, न मञ्‍ञती’’ति च वत्तब्बभावसङ्खाते अत्थे। नो पुथुज्‍जनो अधिप्पेतो ‘‘अप्पत्तमानसो, अनुत्तरं योगक्खेमं पत्थयमानो’’ति च वुत्तत्ता।

    Anulomapaṭipadāya paripūrakārīti yā sā sīlādikā vipassanantā dukkhanirodhagāminiyā lokuttarāya paṭipadāya anulomanato anulomapaṭipadā, tassā sampādanena paripūrakārīti. Idāni taṃ paṭipadaṃ puggalādhiṭṭhānena dassetuṃ ‘‘sīlasampanno’’tiādi vuttaṃ. Tattha sīlasampannoti pātimokkhasaṃvarasīlena samannāgato, paripuṇṇapātimokkhasīlo vā. Pātimokkhasīlañhi idha ‘‘sīla’’nti adhippetaṃ padhānabhāvato. Rūpādiārammaṇesu abhijjhādīnaṃ pavattinivāraṇasaṅkhātena manacchaṭṭhānaṃ indriyānaṃ pidhānena indriyesu guttadvāro. Pariyesanādivasena bhojane pamāṇajānanena bhojane mattaññū. Vigatathinamiddho hutvā rattindivaṃ kammaṭṭhānamanasikāre yuttatāya jāgariyānuyogamanuyutto. Kathaṃ pana jāgariyānuyogo hotīti taṃ dassetuṃ ‘‘pubbarattā…pe… viharatī’’ti vuttaṃ. Yathāha ‘‘kathañca pubbarattāpararattaṃ jāgariyānuyogamanuyutto hoti? Idha bhikkhu divasaṃ caṅkamena nisajjāya āvaraṇīyehi cittaṃ parisodheti, rattiyā paṭhamaṃ yāmaṃ caṅkamena…pe… sodheti, evaṃ kho bhikkhu pubbarattāpararattaṃ jāgariyānuyogamanuyutto hotī’’ti (vibha. 519). Imasmiṃ panattheti ‘‘maññati, na maññatī’’ti ca vattabbabhāvasaṅkhāte atthe. No puthujjano adhippeto ‘‘appattamānaso, anuttaraṃ yogakkhemaṃ patthayamāno’’ti ca vuttattā.

    सम्पयुत्तत्ता मनसि भवोति रागो मानसो, मनो एव मानसन्ति कत्वा चित्तं मानसं, अनवसेसतो मानं सीयति समुच्छिन्दतीति अग्गमग्गो मानसं, तन्‍निब्बत्तत्ता पन अरहत्तस्स मानसता दट्ठब्बा। जनेसुताति जने सकलसत्तलोके विस्सुता, पत्थटयसाति अत्थो।

    Sampayuttattā manasi bhavoti rāgo mānaso, mano eva mānasanti katvā cittaṃ mānasaṃ, anavasesato mānaṃ sīyati samucchindatīti aggamaggo mānasaṃ, tannibbattattā pana arahattassa mānasatā daṭṭhabbā. Janesutāti jane sakalasattaloke vissutā, patthaṭayasāti attho.

    नत्थि इतो उत्तरन्ति अनुत्तरं। तं पन सब्बसेट्ठं होन्तं एकन्ततो सदिसरहितमेव होति, तस्मा वुत्तं ‘‘अनुत्तरन्ति सेट्ठं, असदिसन्ति अत्थो’’ति। पत्थयमानस्साति तण्हायन्तस्स। पजप्पितानीति मानजप्पनानि। यस्मिञ्हि वत्थुस्मिं तण्हायना पत्थयमानमञ्‍ञना सम्भवति, तस्मिंयेव ‘‘सेय्योहमस्मी’’तिआदीनि पजप्पितानि सम्भवन्तीति अधिप्पायो। पवेधीतन्ति परिवासितं। पकप्पितेसूति तण्हादिट्ठिकप्पेहि परिकप्पितेसु आरम्मणेसु। सोतन्ति किलेससोतं । तस्मिञ्हि छिन्‍ने इतरसोतं छिन्‍नमेवाति। विद्धस्तन्ति विनासितं। तञ्‍च खो लोमहंसमत्तम्पि असेसेत्वाति दस्सेन्तो आह ‘‘विनळीकत’’न्ति, विगतावसेसं कतन्ति अत्थो। अधिमुत्तिया इधाधिप्पेतपत्थना पाकटा होतीति ‘‘तन्‍निन्‍नो’’तिआदि वुत्तं, न पन कुसलच्छन्दस्स अधिमुत्तिभावतो। अधिमुच्‍चन्तोति ओकप्पेन्तो।

    Natthi ito uttaranti anuttaraṃ. Taṃ pana sabbaseṭṭhaṃ hontaṃ ekantato sadisarahitameva hoti, tasmā vuttaṃ ‘‘anuttaranti seṭṭhaṃ,asadisanti attho’’ti. Patthayamānassāti taṇhāyantassa. Pajappitānīti mānajappanāni. Yasmiñhi vatthusmiṃ taṇhāyanā patthayamānamaññanā sambhavati, tasmiṃyeva ‘‘seyyohamasmī’’tiādīni pajappitāni sambhavantīti adhippāyo. Pavedhītanti parivāsitaṃ. Pakappitesūti taṇhādiṭṭhikappehi parikappitesu ārammaṇesu. Sotanti kilesasotaṃ . Tasmiñhi chinne itarasotaṃ chinnamevāti. Viddhastanti vināsitaṃ. Tañca kho lomahaṃsamattampi asesetvāti dassento āha ‘‘vinaḷīkata’’nti, vigatāvasesaṃ katanti attho. Adhimuttiyā idhādhippetapatthanā pākaṭā hotīti ‘‘tanninno’’tiādi vuttaṃ, na pana kusalacchandassa adhimuttibhāvato. Adhimuccantoti okappento.

    सब्बाकारविपरीतायाति ‘‘सुभं सुखं निच्‍च’’न्तिआदीनं सब्बेसं अत्तना गहेतब्बाकारानं वसेन तब्बिपरीतताय, अनवसेसतो धम्मसभावविपरीताकारगाहिनियाति अत्थो। अभिविसिट्ठेन ञाणेनाति असम्पजाननमिच्छाजाननानि विय न धम्मसभावं अप्पत्वा नापि अतिक्‍कमित्वा, अथ खो अविरज्झित्वा धम्मसभावस्स अभिमुखभावप्पत्तिया अभिविसिट्ठेन ञाणेन, ञातपरिञ्‍ञाधिट्ठानाय तीरणपरिञ्‍ञाय पहानपरिञ्‍ञेकदेसेन चाति अत्थो। तेनाह ‘‘पथवीति…पे॰… वुत्तं होती’’ति। पथवीभावन्ति पथवियं अभिञ्‍ञेय्यभावं। लक्खणपथवी हि इधाधिप्पेता, परिञ्‍ञेय्यभावो पनस्सा ‘‘अनिच्‍चातिपी’’तिआदिना गहितोति। अभिञ्‍ञत्वाति ञाततीरणपहानपरिञ्‍ञाहि हेट्ठिममग्गञाणेहि च अभिजानित्वा। मामञ्‍ञीति अप्पहीनानं मञ्‍ञनानं वसेन माति मञ्‍ञतीति मा, पहीनानं पन वसेन न मञ्‍ञतीति अमञ्‍ञी, मा च सो अमञ्‍ञी च मामञ्‍ञीति एवमेत्थ पदविभागतो अत्थो वेदितब्बो। तत्थ येन भागेन अमञ्‍ञी, तेन मञ्‍ञीति न वत्तब्बो। येन पन भागेन मञ्‍ञी, तेन अमञ्‍ञीति न वत्तब्बोति। एवं पटिक्खेपप्पधानं अत्थं दस्सेतुं अट्ठकथायं ‘‘मञ्‍ञी च न मञ्‍ञी च न वत्तब्बो’’ति वुत्तं। पटिक्खेपप्पधानता चेत्थ लब्भमानानम्पि मञ्‍ञनानं दुब्बलभावतो वेदितब्बा। तेनेवाह – ‘‘इतरा पन तनुभावं गता’’ति। माति च निपातपदमेतं, अनेकत्था च निपाताति अधिप्पायेन ‘‘एतस्मिञ्हि अत्थे इमं पदं निपातेत्वा वुत्त’’न्ति वुत्तं। निपातेत्वाति च पकतिआदिविभागनिद्धारणे अनुमाननयं मुञ्‍चित्वा यथावुत्ते अत्थे पच्‍चक्खतोव दस्सेत्वाति अत्थो। पुथुज्‍जनो वियाति एतेनस्स उपरिमग्गवज्झतण्हामानवसेन मञ्‍ञना न पटिक्खित्ताति दीपेति।

    Sabbākāraviparītāyāti ‘‘subhaṃ sukhaṃ nicca’’ntiādīnaṃ sabbesaṃ attanā gahetabbākārānaṃ vasena tabbiparītatāya, anavasesato dhammasabhāvaviparītākāragāhiniyāti attho. Abhivisiṭṭhena ñāṇenāti asampajānanamicchājānanāni viya na dhammasabhāvaṃ appatvā nāpi atikkamitvā, atha kho avirajjhitvā dhammasabhāvassa abhimukhabhāvappattiyā abhivisiṭṭhena ñāṇena, ñātapariññādhiṭṭhānāya tīraṇapariññāya pahānapariññekadesena cāti attho. Tenāha ‘‘pathavīti…pe… vuttaṃ hotī’’ti. Pathavībhāvanti pathaviyaṃ abhiññeyyabhāvaṃ. Lakkhaṇapathavī hi idhādhippetā, pariññeyyabhāvo panassā ‘‘aniccātipī’’tiādinā gahitoti. Abhiññatvāti ñātatīraṇapahānapariññāhi heṭṭhimamaggañāṇehi ca abhijānitvā. Māmaññīti appahīnānaṃ maññanānaṃ vasena māti maññatīti mā, pahīnānaṃ pana vasena na maññatīti amaññī, mā ca so amaññī ca māmaññīti evamettha padavibhāgato attho veditabbo. Tattha yena bhāgena amaññī, tena maññīti na vattabbo. Yena pana bhāgena maññī, tena amaññīti na vattabboti. Evaṃ paṭikkhepappadhānaṃ atthaṃ dassetuṃ aṭṭhakathāyaṃ ‘‘maññī ca na maññī ca na vattabbo’’ti vuttaṃ. Paṭikkhepappadhānatā cettha labbhamānānampi maññanānaṃ dubbalabhāvato veditabbā. Tenevāha – ‘‘itarā pana tanubhāvaṃ gatā’’ti. ti ca nipātapadametaṃ, anekatthā ca nipātāti adhippāyena ‘‘etasmiñhi atthe imaṃ padaṃ nipātetvā vutta’’nti vuttaṃ. Nipātetvāti ca pakatiādivibhāganiddhāraṇe anumānanayaṃ muñcitvā yathāvutte atthe paccakkhatova dassetvāti attho. Puthujjano viyāti etenassa uparimaggavajjhataṇhāmānavasena maññanā na paṭikkhittāti dīpeti.

    अथ वा मा मञ्‍ञीति परिकप्पकिरियापटिक्खेपवचनमेतं ‘‘मा रन्धयुं, मा जीरी’’तिआदीसु विय, न मञ्‍ञेय्याति वुत्तञ्होति। यथा हि पुथुज्‍जनो सब्बसो अप्पहीनमञ्‍ञनत्ता ‘‘मञ्‍ञति’’च्‍चेव वत्तब्बो, यथा च खीणासवो सब्बसो पहीनमञ्‍ञनत्ता न मञ्‍ञति एव, न एवं सेक्खो। तस्स हि एकच्‍चा मञ्‍ञना पहीना, एकच्‍चा अप्पहीना, तस्मा उभयभावतो उभयथापि न वत्तब्बो। ननु च उभयभावतो उभयथापि वत्तब्बोति? न। या हि अप्पहीना, तापिस्स तनुभावं गताति ताहिपि सो न मञ्‍ञेय्य विभूततराय मञ्‍ञनाय अभावतो, पगेव इतराहि। तेनाह भगवा ‘‘मा मञ्‍ञी’’ति। तेन वुत्तं ‘‘मा मञ्‍ञीति परिकप्पकिरियापटिक्खेपवचनमेतं ‘मा रन्धयुं, मा जीरी’तिआदीसु विय, न मञ्‍ञेय्याति वुत्तं होती’’ति। अयञ्‍चस्स अमञ्‍ञना वत्थुनो परिञ्‍ञेय्यत्ता, न असेक्खस्स विय परिञ्‍ञातत्ता। यञ्हि एकन्ततो परिजानितब्बं परिजानितुं सक्‍का, न तत्थ तब्बिधुरे विय पुथुज्‍जनस्स मञ्‍ञना सम्भवन्ति। तेनाह ‘‘परिञ्‍ञेय्यं तस्साति वदामी’’ति।

    Atha vā mā maññīti parikappakiriyāpaṭikkhepavacanametaṃ ‘‘mā randhayuṃ, mā jīrī’’tiādīsu viya, na maññeyyāti vuttañhoti. Yathā hi puthujjano sabbaso appahīnamaññanattā ‘‘maññati’’cceva vattabbo, yathā ca khīṇāsavo sabbaso pahīnamaññanattā na maññati eva, na evaṃ sekkho. Tassa hi ekaccā maññanā pahīnā, ekaccā appahīnā, tasmā ubhayabhāvato ubhayathāpi na vattabbo. Nanu ca ubhayabhāvato ubhayathāpi vattabboti? Na. Yā hi appahīnā, tāpissa tanubhāvaṃ gatāti tāhipi so na maññeyya vibhūtatarāya maññanāya abhāvato, pageva itarāhi. Tenāha bhagavā ‘‘mā maññī’’ti. Tena vuttaṃ ‘‘mā maññīti parikappakiriyāpaṭikkhepavacanametaṃ ‘mā randhayuṃ, mā jīrī’tiādīsu viya, na maññeyyāti vuttaṃ hotī’’ti. Ayañcassa amaññanā vatthuno pariññeyyattā, na asekkhassa viya pariññātattā. Yañhi ekantato parijānitabbaṃ parijānituṃ sakkā, na tattha tabbidhure viya puthujjanassa maññanā sambhavanti. Tenāha ‘‘pariññeyyaṃ tassāti vadāmī’’ti.

    ओक्‍कन्तनियामत्ताति अनुपविट्ठसम्मत्तनियामत्ता, ओतिण्णमग्गसोतत्ताति अत्थो। सम्बोधिपरायणत्ताति उपरिमग्गसम्बोधिपटिसरणत्ता, तदधिगमाय निन्‍नपोणपब्भारभावतोति अत्थो। उभयेनपि तस्स अवस्संभाविनी सेसपरिञ्‍ञाति दस्सेति। परिञ्‍ञेय्यन्ति परिजानितब्बभावेन ठितं, परिञ्‍ञातुं वा सक्‍कुणेय्यं। तप्पटिपक्खतो अपरिञ्‍ञेय्यंपुथुज्‍जनस्स वियाति एतेन इधाधिप्पेतपुथुज्‍जनस्स परिञ्‍ञेय्यभावासङ्का एव नत्थि अनधिकारतोति दस्सेति। ‘‘माभिनन्दी’’ति एत्थापि इमिनाव नयेन अत्थो वेदितब्बो।

    Okkantaniyāmattāti anupaviṭṭhasammattaniyāmattā, otiṇṇamaggasotattāti attho. Sambodhiparāyaṇattāti uparimaggasambodhipaṭisaraṇattā, tadadhigamāya ninnapoṇapabbhārabhāvatoti attho. Ubhayenapi tassa avassaṃbhāvinī sesapariññāti dasseti. Pariññeyyanti parijānitabbabhāvena ṭhitaṃ, pariññātuṃ vā sakkuṇeyyaṃ. Tappaṭipakkhato apariññeyyaṃ. Puthujjanassa viyāti etena idhādhippetaputhujjanassa pariññeyyabhāvāsaṅkā eva natthi anadhikāratoti dasseti. ‘‘Mābhinandī’’ti etthāpi imināva nayena attho veditabbo.

    सेक्खवारदुतियनयवण्णना निट्ठिता।

    Sekkhavāradutiyanayavaṇṇanā niṭṭhitā.

    खीणासववारततियादिनयवण्णना

    Khīṇāsavavāratatiyādinayavaṇṇanā

    . सभागो दिट्ठसच्‍चतादिसामञ्‍ञेन। आरका किलेसेहि अरहन्ति पदस्स निरुत्तिनयेन अत्थं वत्वा तं पाळिया समानेन्तो ‘‘वुत्तञ्‍चेत’’न्तिआदिमाह। तत्थ पापकाति लामकट्ठेन दुग्गतिसम्पापनट्ठेन च पापका। सावज्‍जट्ठेन अकोसल्‍लसम्भूतट्ठेन च अकुसला। संकिलेसं अरहन्ति, तत्थ वा नियुत्ताति संकिलेसिका। पुनब्भवस्स करणसीला, पुनब्भवफलं अरहन्तीति वा पोनोभविका। सह दरथेन परिळाहेन पवत्तन्तीति सदरा। दुक्खो कटुको, दुक्खमो वा विपाको एतेसन्ति दुक्खविपाका। अनागते जातिया चेव जरामरणानञ्‍च वड्ढनेन जातिजरामरणियाति। एवमेतेसं पदानं अत्थो वेदितब्बो। कामञ्‍चायं सुत्तन्तवण्णना, अभिधम्मनयो पन निप्परियायोति तेन दस्सेन्तो ‘‘चत्तारो आसवा’’तिआदिमाह। समुच्छिन्‍ना पटिप्पस्सद्धाति न केवलं समुच्छिन्‍ना एव, अथ खो पटिप्पस्सद्धापीति मग्गकिच्‍चेन सदिसं फलकिच्‍चम्पि निद्धारेति।

    8.Sabhāgo diṭṭhasaccatādisāmaññena. Ārakā kilesehi arahanti padassa niruttinayena atthaṃ vatvā taṃ pāḷiyā samānento ‘‘vuttañceta’’ntiādimāha. Tattha pāpakāti lāmakaṭṭhena duggatisampāpanaṭṭhena ca pāpakā. Sāvajjaṭṭhena akosallasambhūtaṭṭhena ca akusalā. Saṃkilesaṃ arahanti, tattha vā niyuttāti saṃkilesikā. Punabbhavassa karaṇasīlā, punabbhavaphalaṃ arahantīti vā ponobhavikā. Saha darathena pariḷāhena pavattantīti sadarā. Dukkho kaṭuko, dukkhamo vā vipāko etesanti dukkhavipākā. Anāgate jātiyā ceva jarāmaraṇānañca vaḍḍhanena jātijarāmaraṇiyāti. Evametesaṃ padānaṃ attho veditabbo. Kāmañcāyaṃ suttantavaṇṇanā, abhidhammanayo pana nippariyāyoti tena dassento ‘‘cattāro āsavā’’tiādimāha. Samucchinnā paṭippassaddhāti na kevalaṃ samucchinnā eva, atha kho paṭippassaddhāpīti maggakiccena sadisaṃ phalakiccampi niddhāreti.

    सीलविसोधनादिना गरूनं पटिपत्तिया अनुकरणं गरुसंवासो। अरियमग्गपटिपत्ति एव अरियमग्गसंवासोदस अरियावासा नाम पञ्‍चङ्गविप्पहीनतादयो। ये सन्धाय वुत्तं –

    Sīlavisodhanādinā garūnaṃ paṭipattiyā anukaraṇaṃ garusaṃvāso. Ariyamaggapaṭipatti eva ariyamaggasaṃvāso. Dasa ariyāvāsā nāma pañcaṅgavippahīnatādayo. Ye sandhāya vuttaṃ –

    ‘‘दसयिमे, भिक्खवे, अरियावासा, ये अरिया आवसिंसु वा आवसन्ति वा आवसिस्सन्ति वा। कतमे दस? इध, भिक्खवे, भिक्खु पञ्‍चङ्गविप्पहीनो होति छळङ्गसमन्‍नागतो, एकारक्खो, चतुरापस्सेनो, पनुण्णपच्‍चेकसच्‍चो, समवयसट्ठेसनो, अनाविलसङ्कप्पो, पस्सद्धकायसङ्खारो, सुविमुत्तचित्तो, सुविमुत्तपञ्‍ञो। इमे खो, भिक्खवे, दस अरियावासा’’ति (अ॰ नि॰ १०.१९)।

    ‘‘Dasayime, bhikkhave, ariyāvāsā, ye ariyā āvasiṃsu vā āvasanti vā āvasissanti vā. Katame dasa? Idha, bhikkhave, bhikkhu pañcaṅgavippahīno hoti chaḷaṅgasamannāgato, ekārakkho, caturāpasseno, panuṇṇapaccekasacco, samavayasaṭṭhesano, anāvilasaṅkappo, passaddhakāyasaṅkhāro, suvimuttacitto, suvimuttapañño. Ime kho, bhikkhave, dasa ariyāvāsā’’ti (a. ni. 10.19).

    वुस्सतीति वा वुसितं, अरियमग्गो, अरियफलञ्‍च, तं एतस्स अत्थीति अतिसयवचनिच्छावसेन अरहा ‘‘वुसितवा’’ति वुत्तो। करणीयन्ति परिञ्‍ञापहानभावनासच्छिकिरियमाह। तं पन यस्मा चतूहि मग्गेहि चतूसु सच्‍चेसु कत्तब्बत्ता सोळसविधन्ति वेदितब्बं। तेनाह ‘‘चतूहि मग्गेहि करणीय’’न्ति। सम्माविमुत्तस्साति अग्गमग्गफलपञ्‍ञाहि समुच्छेदपटिप्पस्सद्धीनं वसेन सुट्ठु विमुत्तस्स। सन्तचित्तस्साति ततो एव सब्बकिलेसदरथपरिळाहानं वूपसन्तचित्तस्स। भिन्‍नकिलेसस्स खीणासवस्स भिक्खुनोकतस्स परिञ्‍ञादिकिच्‍चस्स पटिचयो पुन करणं नत्थि, ततो एव करणीयं न विज्‍जति न उपलब्भति।

    Vussatīti vā vusitaṃ, ariyamaggo, ariyaphalañca, taṃ etassa atthīti atisayavacanicchāvasena arahā ‘‘vusitavā’’ti vutto. Karaṇīyanti pariññāpahānabhāvanāsacchikiriyamāha. Taṃ pana yasmā catūhi maggehi catūsu saccesu kattabbattā soḷasavidhanti veditabbaṃ. Tenāha ‘‘catūhi maggehikaraṇīya’’nti. Sammāvimuttassāti aggamaggaphalapaññāhi samucchedapaṭippassaddhīnaṃ vasena suṭṭhu vimuttassa. Santacittassāti tato eva sabbakilesadarathapariḷāhānaṃ vūpasantacittassa. Bhinnakilesassa khīṇāsavassa bhikkhuno. Katassa pariññādikiccassa paṭicayo puna karaṇaṃ natthi, tato eva karaṇīyaṃ na vijjati na upalabbhati.

    भाराति ओसीदापनट्ठेन भारा वियाति भारा। वुत्तञ्हि ‘‘भारा हवे पञ्‍चक्खन्धा’’तिआदि (सं॰ नि॰ ३.२२)। अत्तनो योनिसोमनसिकारायत्तन्ति अत्तुपनिबन्धं, ससन्तानपरियापन्‍नत्ता अत्तानं अविजहनं। तयिदं यदिपि सब्बस्मिं अनवज्‍जधम्मे सम्भवति, अकुप्पसभावापरिहानधम्मेसु पन अग्गभूते अरहत्ते सातिसयं, नेतरेसूति दस्सेन्तो आह ‘‘अत्तनो परमत्थट्ठेन वा’’ति, उत्तमट्ठभावेनाति अत्थो।

    Bhārāti osīdāpanaṭṭhena bhārā viyāti bhārā. Vuttañhi ‘‘bhārā have pañcakkhandhā’’tiādi (saṃ. ni. 3.22). Attano yonisomanasikārāyattanti attupanibandhaṃ, sasantānapariyāpannattā attānaṃ avijahanaṃ. Tayidaṃ yadipi sabbasmiṃ anavajjadhamme sambhavati, akuppasabhāvāparihānadhammesu pana aggabhūte arahatte sātisayaṃ, netaresūti dassento āha ‘‘attano paramatthaṭṭhena vā’’ti, uttamaṭṭhabhāvenāti attho.

    सुत्तन्तनयो नाम परियायनयोति निप्परियायनयेन संयोजनानि दस्सेन्तो ‘‘भवरागइस्सामच्छरियसंयोजन’’न्ति आह, न पन ‘‘रूपरागो’’तिआदिना। भवेसु संयोजन्तीति किलेसकम्मविपाकवट्टानं पच्‍चयो हुत्वा निस्सरितुं अप्पदानवसेन बन्धन्ति। सतिपि हि अञ्‍ञेसं तप्पच्‍चयभावे न विना संयोजनानि तेसं तप्पच्‍चयभावो अत्थि, ओरम्भागियउद्धम्भागियसङ्गहितेहि च तेहि तंतंभवनिब्बत्तककम्मनियमो भवनियमो च होति , न च उपच्छिन्‍नसंयोजनस्स कतानिपि कम्मानि भवं निब्बत्तेन्तीति तेसंयेव संयोजनट्ठो दट्ठब्बो।

    Suttantanayo nāma pariyāyanayoti nippariyāyanayena saṃyojanāni dassento ‘‘bhavarāgaissāmacchariyasaṃyojana’’nti āha, na pana ‘‘rūparāgo’’tiādinā. Bhavesu saṃyojantīti kilesakammavipākavaṭṭānaṃ paccayo hutvā nissarituṃ appadānavasena bandhanti. Satipi hi aññesaṃ tappaccayabhāve na vinā saṃyojanāni tesaṃ tappaccayabhāvo atthi, orambhāgiyauddhambhāgiyasaṅgahitehi ca tehi taṃtaṃbhavanibbattakakammaniyamo bhavaniyamo ca hoti , na ca upacchinnasaṃyojanassa katānipi kammāni bhavaṃ nibbattentīti tesaṃyeva saṃyojanaṭṭho daṭṭhabbo.

    सम्मा अञ्‍ञायाति आजाननभूताय अग्गमग्गपञ्‍ञाय सम्मा यथाभूतं दुक्खादीसु यो यथा जानितब्बो, तं तथा जानित्वा। चित्तविमुत्ति सब्बस्स चित्तसंकिलेसस्स विस्सग्गो। निब्बानाधिमुत्ति निब्बाने अधिमुच्‍चनं तत्थ निन्‍नपोणपब्भारता। न्ति पथवीआदिकं। परिञ्‍ञातं, न पुथुज्‍जनस्स विय अपरिञ्‍ञातं, सेक्खस्स विय परिञ्‍ञेय्यं वा। तस्माति परिञ्‍ञातत्ता।

    Sammā aññāyāti ājānanabhūtāya aggamaggapaññāya sammā yathābhūtaṃ dukkhādīsu yo yathā jānitabbo, taṃ tathā jānitvā. Cittavimutti sabbassa cittasaṃkilesassa vissaggo. Nibbānādhimutti nibbāne adhimuccanaṃ tattha ninnapoṇapabbhāratā. Tanti pathavīādikaṃ. Pariññātaṃ, na puthujjanassa viya apariññātaṃ, sekkhassa viya pariññeyyaṃ vā. Tasmāti pariññātattā.

    चतुत्थपञ्‍चमछट्ठवारा तत्थ तत्थ किलेसनिब्बानकित्तनवसेन पवत्तत्ता निब्बानवारा नाम। तत्थ पथवीआदीनं परिञ्‍ञातत्ता अमञ्‍ञना, सा पन परिञ्‍ञा रागादीनं खयेन सिद्धाति इमस्स अत्थस्स दीपनवसेन पाळि पवत्ताति दस्सेन्तो ‘‘परिञ्‍ञातं तस्साति सब्बपदेहि योजेत्वा पुन खया रागस्स वीतरागत्ताति योजेतब्बंएस नयो इतरेसू’’ति आह। तत्थ इतरेसूति पञ्‍चमछट्ठवारेसु। यदि एवं कस्मा पाळि एवं न दिस्सतीति आह ‘‘देसना पन एकत्थ वुत्तं सब्बत्थ वुत्तमेव होतीति संखित्ता’’ति।

    Catutthapañcamachaṭṭhavārā tattha tattha kilesanibbānakittanavasena pavattattā nibbānavārā nāma. Tattha pathavīādīnaṃ pariññātattā amaññanā, sā pana pariññā rāgādīnaṃ khayena siddhāti imassa atthassa dīpanavasena pāḷi pavattāti dassento ‘‘pariññātaṃ tassāti sabbapadehi yojetvāpunakhayā rāgassa vītarāgattāti yojetabbaṃ. Esa nayo itaresū’’ti āha. Tattha itaresūti pañcamachaṭṭhavāresu. Yadi evaṃ kasmā pāḷi evaṃ na dissatīti āha ‘‘desanā pana ekattha vuttaṃ sabbattha vuttameva hotīti saṃkhittā’’ti.

    न खया रागस्स वीतरागो सब्बसो अप्पहीनरागत्ता। विक्खम्भितरागो हि सोति। बाहिरकग्गहणञ्‍चेत्थ तथाभावस्सेव तेसु लब्भनतो, न तेसु एव तथाभावस्स लब्भनतो। इदानि या सा ‘‘परिञ्‍ञातं तस्सा’’ति सब्बपदेहि योजना वुत्ता, तं विनापि निब्बानवारअत्थयोजनं दस्सेतुं ‘‘यथा चा’’तिआदि वुत्तं। तत्थ मञ्‍ञनं न मञ्‍ञतीति मञ्‍ञना नप्पवत्ततीति अत्थो। मञ्‍ञनाय मञ्‍ञितब्बत्तेपि तस्सा वत्थुअन्तोगधत्ताति एवमेत्थ अत्थो दट्ठब्बो।

    Na khayā rāgassa vītarāgo sabbaso appahīnarāgattā. Vikkhambhitarāgo hi soti. Bāhirakaggahaṇañcettha tathābhāvasseva tesu labbhanato, na tesu eva tathābhāvassa labbhanato. Idāni yā sā ‘‘pariññātaṃ tassā’’ti sabbapadehi yojanā vuttā, taṃ vināpi nibbānavāraatthayojanaṃ dassetuṃ ‘‘yathā cā’’tiādi vuttaṃ. Tattha maññanaṃ na maññatīti maññanā nappavattatīti attho. Maññanāya maññitabbattepi tassā vatthuantogadhattāti evamettha attho daṭṭhabbo.

    यदिपि परिञ्‍ञातपदं अग्गहेत्वा निब्बानवारदेसना पवत्ता, एवम्पि ‘‘खया’’तिआदिपदेहि परिञ्‍ञासिद्धि एव पकासीयतीति को तेसं विसेसोति चोदनं सन्धायाह ‘‘एत्थ चा’’तिआदि। मग्गभावनापारिपूरिदस्सनत्थं वुत्तो, मग्गकिच्‍चन्ता हि परिञ्‍ञायोति अधिप्पायो। इतरे…पे॰… वेदितब्बा वीतरागादिकित्तनतोति। द्वीहि वा कारणेहीति यथावुत्तकारणद्वयेन। अस्साति खीणासवस्स। अयं विसेसोति इदानि वुच्‍चमानो विसेसो। यदिपि खीणासवो एकन्तेन वीतरागो वीतदोसो वीतमोहो एव च होति, याय पन पुब्बभागपटिपदाय वीतरागतादयो सविसेसाति वत्तब्बतं लभन्ति, तं दस्सेन्तो ‘‘तीसु ही’’तिआदिमाह । ‘‘रत्तो अत्थं न जानाती’’तिआदिना (नेत्ति॰ ११) रागे आदीनवं पस्सतो ‘‘रागो च नाम सुखाभिसङ्गेन उप्पज्‍जति, सुखञ्‍च विपरिणामतो दुक्खं। पगेव इतर’’न्ति सहेतुके रागे आदीनवदस्सनं दुक्खानुपस्सनाय निमित्तं, दुक्खानुपस्सना च पणिधिया पटिपक्खभावतो अप्पणिहितविमोक्खं परिपुरेतीति आह ‘‘रागे…पे॰… वीतरागो होती’’ति। तथा ‘‘दुट्ठो अत्थं न जानाती’’तिआदिना (इतिवु॰ ८८) दोसे आदीनवं पस्सतो ‘‘दोसो च नाम दुक्खं पटिच्‍च उप्पज्‍जति, तञ्‍च उभयं अनवट्ठितं इत्तरं पभङ्गू’’ति सहेतुके दोसे आदीनवदस्सनं अनिच्‍चानुपस्सनाय निमित्तं, अनिच्‍चानुपस्सना च निच्‍चनिमित्तादीनं पटिपक्खभावतो अनिमित्तविमोक्खं परिपूरेतीति आह ‘‘दोसे…पे॰… होती’’ति। तथा ‘‘मूळ्हो अत्थं न जानाती’’तिआदिना (इतिवु॰ ८८) मोहे आदीनवं पस्सतो ‘‘मोहो नाम यथासभावग्गहणस्स परिब्भमन्तो’’ति मोहस्स विक्खम्भनं अनत्तानुपस्सनाय निमित्तं, अनत्तानुपस्सनाय च अत्ताभिनिवेसस्स पटिपक्खभावतो सुञ्‍ञतं विमोक्खं परिपूरेतीति आह ‘‘मोहे…पे॰… वीतमोहो होती’’ति।

    Yadipi pariññātapadaṃ aggahetvā nibbānavāradesanā pavattā, evampi ‘‘khayā’’tiādipadehi pariññāsiddhi eva pakāsīyatīti ko tesaṃ visesoti codanaṃ sandhāyāha ‘‘ettha cā’’tiādi. Maggabhāvanāpāripūridassanatthaṃ vutto, maggakiccantā hi pariññāyoti adhippāyo. Itare…pe… veditabbā vītarāgādikittanatoti. Dvīhi vā kāraṇehīti yathāvuttakāraṇadvayena. Assāti khīṇāsavassa. Ayaṃ visesoti idāni vuccamāno viseso. Yadipi khīṇāsavo ekantena vītarāgo vītadoso vītamoho eva ca hoti, yāya pana pubbabhāgapaṭipadāya vītarāgatādayo savisesāti vattabbataṃ labhanti, taṃ dassento ‘‘tīsu hī’’tiādimāha . ‘‘Ratto atthaṃ na jānātī’’tiādinā (netti. 11) rāge ādīnavaṃ passato ‘‘rāgo ca nāma sukhābhisaṅgena uppajjati, sukhañca vipariṇāmato dukkhaṃ. Pageva itara’’nti sahetuke rāge ādīnavadassanaṃ dukkhānupassanāya nimittaṃ, dukkhānupassanā ca paṇidhiyā paṭipakkhabhāvato appaṇihitavimokkhaṃ paripuretīti āha ‘‘rāge…pe… vītarāgo hotī’’ti. Tathā ‘‘duṭṭho atthaṃ na jānātī’’tiādinā (itivu. 88) dose ādīnavaṃ passato ‘‘doso ca nāma dukkhaṃ paṭicca uppajjati, tañca ubhayaṃ anavaṭṭhitaṃ ittaraṃ pabhaṅgū’’ti sahetuke dose ādīnavadassanaṃ aniccānupassanāya nimittaṃ, aniccānupassanā ca niccanimittādīnaṃ paṭipakkhabhāvato animittavimokkhaṃ paripūretīti āha ‘‘dose…pe… hotī’’ti. Tathā ‘‘mūḷho atthaṃ na jānātī’’tiādinā (itivu. 88) mohe ādīnavaṃ passato ‘‘moho nāma yathāsabhāvaggahaṇassa paribbhamanto’’ti mohassa vikkhambhanaṃ anattānupassanāya nimittaṃ, anattānupassanāya ca attābhinivesassa paṭipakkhabhāvato suññataṃ vimokkhaṃ paripūretīti āha ‘‘mohe…pe… vītamoho hotī’’ti.

    एवं सन्तेति यदि वीतरागतादयो विमोक्खविभागेन वुत्ता, एवं सन्ते। तस्माति यस्मा विमोक्खमुखविमोक्खानं वसेन नियमेत्वा न वुत्तं, तस्मा। यं किञ्‍चि अरहतो सम्भवन्तं विभजित्वा वुच्‍चतीति वारत्तयदेसना कताति इममत्थं दस्सेति ‘‘यं अरहतो’’तिआदिना।

    Evaṃ santeti yadi vītarāgatādayo vimokkhavibhāgena vuttā, evaṃ sante. Tasmāti yasmā vimokkhamukhavimokkhānaṃ vasena niyametvā na vuttaṃ, tasmā. Yaṃ kiñci arahato sambhavantaṃ vibhajitvā vuccatīti vārattayadesanā katāti imamatthaṃ dasseti ‘‘yaṃ arahato’’tiādinā.

    एवं विमुत्तिविभागेन खीणासवस्स विभागं वारत्तयदेसनानिबन्धनं दस्सेत्वा इदानि अविभागेनपि तत्थ परिञ्‍ञाविसयस्स अनुसयविसयस्स च विभागं तस्स निबन्धनं दस्सेन्तो ‘‘अविसेसेना’’तिआदिमाह। तत्थ उपेक्खावेदना विसेसतो सङ्खारदुक्खं सम्मोहाधिट्ठानन्ति वुत्तं ‘‘सङ्खार…पे॰… मोहो’’ति। सेसं वुत्तनयत्ता सुविञ्‍ञेय्यमेव।

    Evaṃ vimuttivibhāgena khīṇāsavassa vibhāgaṃ vārattayadesanānibandhanaṃ dassetvā idāni avibhāgenapi tattha pariññāvisayassa anusayavisayassa ca vibhāgaṃ tassa nibandhanaṃ dassento ‘‘avisesenā’’tiādimāha. Tattha upekkhāvedanā visesato saṅkhāradukkhaṃ sammohādhiṭṭhānanti vuttaṃ ‘‘saṅkhāra…pe… moho’’ti. Sesaṃ vuttanayattā suviññeyyameva.

    खीणासववारततियादिनयवण्णना निट्ठिता।

    Khīṇāsavavāratatiyādinayavaṇṇanā niṭṭhitā.

    तथागतवारसत्तमनयवण्णना

    Tathāgatavārasattamanayavaṇṇanā

    १२. येहि (दी॰ नि॰ अभि॰ टी॰ १.७.चूळसीलवण्णना; अ॰ नि॰ टी॰ १.१.१७०) गुणविसेसेहि निमित्तभूतेहि भगवति ‘‘तथागतो’’ति अयं समञ्‍ञा पवत्ता, तं दस्सनत्थं ‘‘अट्ठहि कारणेहि भगवा तथागतो’’तिआदि वुत्तं। गुणनेमित्तकानेव हि भगवतो सब्बानि नामानि। यथाह –

    12. Yehi (dī. ni. abhi. ṭī. 1.7.cūḷasīlavaṇṇanā; a. ni. ṭī. 1.1.170) guṇavisesehi nimittabhūtehi bhagavati ‘‘tathāgato’’ti ayaṃ samaññā pavattā, taṃ dassanatthaṃ ‘‘aṭṭhahi kāraṇehi bhagavā tathāgato’’tiādi vuttaṃ. Guṇanemittakāneva hi bhagavato sabbāni nāmāni. Yathāha –

    ‘‘असङ्ख्येय्यानि नामानि, सगुणेन महेसिनो।

    ‘‘Asaṅkhyeyyāni nāmāni, saguṇena mahesino;

    गुणेन नाममुद्धेय्यं, अपि नामसहस्सतो’’ति॥ (ध॰ स॰ अट्ठ॰ १३१३; उदा॰ अट्ठ॰ ५३; पटि॰ म॰ अट्ठ॰ १.७६; दी॰ नि॰ अभि॰ टी॰ १.७.चूळसीलवण्णना; अ॰ नि॰ टी॰ १.१.१७०) –

    Guṇena nāmamuddheyyaṃ, api nāmasahassato’’ti. (dha. sa. aṭṭha. 1313; udā. aṭṭha. 53; paṭi. ma. aṭṭha. 1.76; dī. ni. abhi. ṭī. 1.7.cūḷasīlavaṇṇanā; a. ni. ṭī. 1.1.170) –

    तथा आगतोति एत्थ आकारनियमनवसेन ओपम्मसम्पटिपादनत्थो तथा-सद्दो। सामञ्‍ञजोतना हि विसेसे अवतिट्ठतीति पटिपादगमनत्थो आगत-सद्दो, न ञाणगमनत्थो ‘‘तथलक्खणं आगतो’’तिआदीसु (दी॰ नि॰ अट्ठ॰ १.७; म॰ नि॰ अट्ठ॰ १.१२; सं॰ नि॰ अट्ठ॰ २.३.७८; अ॰ नि॰ अट्ठ॰ १.१.१७०; उदा॰ अट्ठ॰ १८; इतिवु॰ अट्ठ॰ ३८; थेरगा॰ अट्ठ॰ १.१.३; बु॰ वं॰ अट्ठ॰ २.बाहिरनिदान; महानि॰ अट्ठ॰ १४) विय, नापि कायगमनादिअत्थो ‘‘आगतो खो महासमणो, मागधानं गिरिब्बज’’न्तिआदीसु (महाव॰ ६३) विय। तत्थ यदाकारनियमनवसेन ओपम्मसम्पटिपादनत्थो तथा-सद्दो, तं करुणाप्पधानत्ता महाकरुणामुखेन पुरिमबुद्धानं आगमनपटिपदं उदाहरणवसेन सामञ्‍ञतो दस्सेन्तो यंतंसद्दानं एकन्तसम्बन्धभावतो ‘‘यथा सब्बलोक…पे॰… आगता’’ति साधारणतो वत्वा पुन तं पटिपदं महापदानसुत्तादीसु (दी॰ नि॰ २.४) सम्बहुलनिद्देसेन सुपाकटानं आसन्‍नानञ्‍च विपस्सीआदीनं छन्‍नं सम्मासम्बुद्धानं वसेन दस्सेन्तो ‘‘यथा विपस्सी भगवा’’तिआदिमाह। तत्थ येन अभिनीहारेनाति मनुस्सत्त-लिङ्गसम्पत्ति-हेतु-सत्थारदस्सन-पब्बज्‍जा-अभिञ्‍ञादिगुणसम्पत्ति-अधिकार-छन्दानं वसेन अट्ठङ्गसमन्‍नागतेन कायपणिधानमहापणिधानेन। सब्बेसञ्हि सम्मासम्बुद्धानं कायपणिधानं इमिनाव नीहारेन समिज्झतीति।

    Tathā āgatoti ettha ākāraniyamanavasena opammasampaṭipādanattho tathā-saddo. Sāmaññajotanā hi visese avatiṭṭhatīti paṭipādagamanattho āgata-saddo, na ñāṇagamanattho ‘‘tathalakkhaṇaṃ āgato’’tiādīsu (dī. ni. aṭṭha. 1.7; ma. ni. aṭṭha. 1.12; saṃ. ni. aṭṭha. 2.3.78; a. ni. aṭṭha. 1.1.170; udā. aṭṭha. 18; itivu. aṭṭha. 38; theragā. aṭṭha. 1.1.3; bu. vaṃ. aṭṭha. 2.bāhiranidāna; mahāni. aṭṭha. 14) viya, nāpi kāyagamanādiattho ‘‘āgato kho mahāsamaṇo, māgadhānaṃ giribbaja’’ntiādīsu (mahāva. 63) viya. Tattha yadākāraniyamanavasena opammasampaṭipādanattho tathā-saddo, taṃ karuṇāppadhānattā mahākaruṇāmukhena purimabuddhānaṃ āgamanapaṭipadaṃ udāharaṇavasena sāmaññato dassento yaṃtaṃsaddānaṃ ekantasambandhabhāvato ‘‘yathā sabbaloka…pe… āgatā’’ti sādhāraṇato vatvā puna taṃ paṭipadaṃ mahāpadānasuttādīsu (dī. ni. 2.4) sambahulaniddesena supākaṭānaṃ āsannānañca vipassīādīnaṃ channaṃ sammāsambuddhānaṃ vasena dassento ‘‘yathā vipassī bhagavā’’tiādimāha. Tattha yena abhinīhārenāti manussatta-liṅgasampatti-hetu-satthāradassana-pabbajjā-abhiññādiguṇasampatti-adhikāra-chandānaṃ vasena aṭṭhaṅgasamannāgatena kāyapaṇidhānamahāpaṇidhānena. Sabbesañhi sammāsambuddhānaṃ kāyapaṇidhānaṃ imināva nīhārena samijjhatīti.

    एवं महाभिनीहारवसेन ‘‘तथागतो’’ति पदस्स अत्थं वत्वा इदानि पारमीपूरणवसेन दस्सेतुं ‘‘अथ वा यथा विपस्सी भगवा…पे॰… यथा कस्सपो भगवा दानपारमिं पूरेत्वा’’तिआदि वुत्तं। इमस्मिं पन ठाने सुत्तन्तिकानं महाबोधियानपटिपदाय कोसल्‍लजननत्थं पारमीकथा वत्तब्बा, सा पन सब्बाकारसम्पन्‍ना चरियापिटकवण्णनाय (चरिया॰ पकिण्णककथा) वित्थारतो निद्दिट्ठा, तस्मा अत्थिकेहि तत्थ वुत्तनयेनेव वेदितब्बा। यथा पन पुब्बे विपस्सीआदयो सम्मासम्बुद्धा अभिनीहारसम्पत्तियं पतिट्ठाय सुविसुद्धाय पटिपदाय अनवसेसतो सम्मदेव सब्बा पारमियो परिपूरेसुं, एवं अम्हाकम्पि भगवा परिपूरेसीति इममत्थं सन्धायाह ‘‘समत्तिं सपारमियो पूरेत्वा’’ति। सतिपि अङ्गपरिच्‍चागादीनं दानपारमिभावे परिच्‍चागविसेसभावदस्सनत्थञ्‍चेव सुदुक्‍करभावदस्सनत्थञ्‍च ‘‘पञ्‍च महापरिच्‍चागे’’ति विसुं गहणं, ततोयेव च अङ्गपरिच्‍चागतो विसुं नयनपरिच्‍चागग्गहणम्पि कतं, परिग्गहपरिच्‍चागभावसामञ्‍ञेपि धनरज्‍जपरिच्‍चागतो पुत्तदारपरिच्‍चागग्गहणञ्‍च कतं।

    Evaṃ mahābhinīhāravasena ‘‘tathāgato’’ti padassa atthaṃ vatvā idāni pāramīpūraṇavasena dassetuṃ ‘‘atha vā yathā vipassī bhagavā…pe… yathā kassapo bhagavā dānapāramiṃ pūretvā’’tiādi vuttaṃ. Imasmiṃ pana ṭhāne suttantikānaṃ mahābodhiyānapaṭipadāya kosallajananatthaṃ pāramīkathā vattabbā, sā pana sabbākārasampannā cariyāpiṭakavaṇṇanāya (cariyā. pakiṇṇakakathā) vitthārato niddiṭṭhā, tasmā atthikehi tattha vuttanayeneva veditabbā. Yathā pana pubbe vipassīādayo sammāsambuddhā abhinīhārasampattiyaṃ patiṭṭhāya suvisuddhāya paṭipadāya anavasesato sammadeva sabbā pāramiyo paripūresuṃ, evaṃ amhākampi bhagavā paripūresīti imamatthaṃ sandhāyāha ‘‘samattiṃ sapāramiyo pūretvā’’ti. Satipi aṅgapariccāgādīnaṃ dānapāramibhāve pariccāgavisesabhāvadassanatthañceva sudukkarabhāvadassanatthañca ‘‘pañca mahāpariccāge’’ti visuṃ gahaṇaṃ, tatoyeva ca aṅgapariccāgato visuṃ nayanapariccāgaggahaṇampi kataṃ, pariggahapariccāgabhāvasāmaññepi dhanarajjapariccāgato puttadārapariccāgaggahaṇañca kataṃ.

    गतपच्‍चागतिकवत्तपूरणादिकाय पुब्बभागपटिपदाय सद्धिं अभिञ्‍ञासमापत्तिनिप्फादनं पुब्बयोगो, दानादीसुयेव सातिसयपटिपत्तिनिप्फादनं पुब्बचरिया , सा चरियापिटकसङ्गहिता। अभिनीहारो पुब्बयोगो, दानादिपटिपत्ति, कायविवेकवसेन एकचरिया वा पुब्बचरियाति केचि। दानादीनञ्‍चेव अप्पिच्छतादीनञ्‍च संसारनिब्बानेसु आदीनवानिसंसानञ्‍च विभावनवसेन सत्तानं बोधित्तये पतिट्ठापनपरिपाचनवसेन च पवत्ता कथा धम्मक्खानं, ञातीनं अत्थचरिया ञातत्थचरिया, सापि करुणाय वसेनेव। आदि-सद्देन लोकत्थचरियादयो सङ्गण्हाति। कम्मस्सकतञाणवसेन, अनवज्‍जकम्मायतनसिप्पायतनविज्‍जाट्ठानपरिचयवसेन खन्धायतनादिपरिचयवसेन, लक्खणत्तयतीरणवसेन च ञाणचारो बुद्धिचरिया, सा पन अत्थतो पञ्‍ञापारमीयेव, ञाणसम्भारदस्सनत्थं विसुं गहणं। कोटीति परियन्तो, उक्‍कंसोति अत्थो।

    Gatapaccāgatikavattapūraṇādikāya pubbabhāgapaṭipadāya saddhiṃ abhiññāsamāpattinipphādanaṃ pubbayogo, dānādīsuyeva sātisayapaṭipattinipphādanaṃ pubbacariyā, sā cariyāpiṭakasaṅgahitā. Abhinīhāro pubbayogo, dānādipaṭipatti, kāyavivekavasena ekacariyā vā pubbacariyāti keci. Dānādīnañceva appicchatādīnañca saṃsāranibbānesu ādīnavānisaṃsānañca vibhāvanavasena sattānaṃ bodhittaye patiṭṭhāpanaparipācanavasena ca pavattā kathā dhammakkhānaṃ, ñātīnaṃ atthacariyā ñātatthacariyā, sāpi karuṇāya vaseneva. Ādi-saddena lokatthacariyādayo saṅgaṇhāti. Kammassakatañāṇavasena, anavajjakammāyatanasippāyatanavijjāṭṭhānaparicayavasena khandhāyatanādiparicayavasena, lakkhaṇattayatīraṇavasena ca ñāṇacāro buddhicariyā, sā pana atthato paññāpāramīyeva, ñāṇasambhāradassanatthaṃ visuṃ gahaṇaṃ. Koṭīti pariyanto, ukkaṃsoti attho.

    चत्तारो सतिपट्ठाने भावेत्वा ब्रूहेत्वाति सम्बन्धो। तत्थ भावेत्वाति उप्पादेत्वा। ब्रूहेत्वाति वड्ढेत्वा। सतिपट्ठानादिग्गहणेन आगमनपटिपदं मत्थकं पापेत्वा दस्सेति। विपस्सनासहगता एव वा सतिपट्ठानादयो दट्ठब्बा। एत्थ च ‘‘येन अभिनीहारेना’’तिआदिना आगमनपटिपदाय आदिं दस्सेति, ‘‘दानपारमी’’तिआदिना मज्झं, ‘‘चत्तारो सतिपट्ठाने’’तिआदिना परियोसानन्ति वेदितब्बं।

    Cattāro satipaṭṭhāne bhāvetvā brūhetvāti sambandho. Tattha bhāvetvāti uppādetvā. Brūhetvāti vaḍḍhetvā. Satipaṭṭhānādiggahaṇena āgamanapaṭipadaṃ matthakaṃ pāpetvā dasseti. Vipassanāsahagatā eva vā satipaṭṭhānādayo daṭṭhabbā. Ettha ca ‘‘yena abhinīhārenā’’tiādinā āgamanapaṭipadāya ādiṃ dasseti, ‘‘dānapāramī’’tiādinā majjhaṃ, ‘‘cattāro satipaṭṭhāne’’tiādinā pariyosānanti veditabbaṃ.

    सम्पतिजातोति मुहुत्तजातो मनुस्सानं हत्थतो मुत्तमत्तो, न मातुकुच्छितो निक्खन्तमत्तो। निक्खन्तमत्तञ्हि महासत्तं पठमं ब्रह्मानो सुवण्णजालेन पटिग्गण्हिंसु, तेसं हत्थतो चत्तारो महाराजानो अजिनप्पवेणिया, तेसं हत्थतो मनुस्सा दुकूलचुम्बटकेन पटिग्गण्हिंसु, मनुस्सानं हत्थतो मुच्‍चित्वा पथवियं पतिट्ठितोति। यथाह भगवा महापदानदेसनायं। सेतम्हि छत्तेति दिब्बसेतच्छत्ते। अनुधारीयमानेति धारीयमाने। एत्थ च छत्तग्गहणेनेव खग्गादीनि पञ्‍च ककुधभण्टानिपि वुत्तानेवाति दट्ठब्बं। खग्गतालवण्टमोरहत्थकवालबीजनीउण्हीसपट्टापि हि छत्तेन सह तदा उपट्ठिता अहेसुं, छत्तादीनियेव च तदा पञ्‍ञायिंसु, न छत्तादिग्गाहका। सब्बा च दिसाति दसपि दिसा। नयिदं सब्बदिसाविलोकनं सत्तपदवीतिहारुत्तरकालं दट्ठब्बं। महासत्तो हि मनुस्सानं हत्थतो मुच्‍चित्वा पुरत्थिमदिसं ओलोकेसि। तत्थ देवमनुस्सा गन्धमालादीहि पूजयमाना ‘‘महापुरिस इध तुम्हेहि सदिसोपि नत्थि, कुतो उत्तरितरो’’ति आहंसु। एवं चतस्सो दिसा, चतस्सो अनुदिसा; हेट्ठा, उपरीति सब्बा दिसा अनुविलोकेत्वा सब्बत्थ अत्तना सदिसं अदिस्वा ‘‘अयं उत्तरा दिसा’’ति तत्थ सत्तपदवीतिहारेन अगमासि। आसभिन्ति उत्तमं। अग्गोति सब्बपठमो। जेट्ठो सेट्ठोति च तस्सेव वेवचनं। अयमन्तिमा जाति, नत्थि दानि पुनब्भवोति इमस्मिं अत्तभावे पत्तब्बं अरहत्तं ब्याकासि।

    Sampatijātoti muhuttajāto manussānaṃ hatthato muttamatto, na mātukucchito nikkhantamatto. Nikkhantamattañhi mahāsattaṃ paṭhamaṃ brahmāno suvaṇṇajālena paṭiggaṇhiṃsu, tesaṃ hatthato cattāro mahārājāno ajinappaveṇiyā, tesaṃ hatthato manussā dukūlacumbaṭakena paṭiggaṇhiṃsu, manussānaṃ hatthato muccitvā pathaviyaṃ patiṭṭhitoti. Yathāha bhagavā mahāpadānadesanāyaṃ. Setamhi chatteti dibbasetacchatte. Anudhārīyamāneti dhārīyamāne. Ettha ca chattaggahaṇeneva khaggādīni pañca kakudhabhaṇṭānipi vuttānevāti daṭṭhabbaṃ. Khaggatālavaṇṭamorahatthakavālabījanīuṇhīsapaṭṭāpi hi chattena saha tadā upaṭṭhitā ahesuṃ, chattādīniyeva ca tadā paññāyiṃsu, na chattādiggāhakā. Sabbā ca disāti dasapi disā. Nayidaṃ sabbadisāvilokanaṃ sattapadavītihāruttarakālaṃ daṭṭhabbaṃ. Mahāsatto hi manussānaṃ hatthato muccitvā puratthimadisaṃ olokesi. Tattha devamanussā gandhamālādīhi pūjayamānā ‘‘mahāpurisa idha tumhehi sadisopi natthi, kuto uttaritaro’’ti āhaṃsu. Evaṃ catasso disā, catasso anudisā; heṭṭhā, uparīti sabbā disā anuviloketvā sabbattha attanā sadisaṃ adisvā ‘‘ayaṃ uttarā disā’’ti tattha sattapadavītihārena agamāsi. Āsabhinti uttamaṃ. Aggoti sabbapaṭhamo. Jeṭṭho seṭṭhoti ca tasseva vevacanaṃ. Ayamantimā jāti, natthi dāni punabbhavoti imasmiṃ attabhāve pattabbaṃ arahattaṃ byākāsi.

    अनेकेसं विसेसाधिगमानं पुब्बनिमित्तभावेनाति संखित्तेन वुत्तमत्थं ‘‘यञ्ही’’तिआदिना वित्थारतो दस्सेति। तत्थ एत्थाति –

    Anekesaṃ visesādhigamānaṃ pubbanimittabhāvenāti saṃkhittena vuttamatthaṃ ‘‘yañhī’’tiādinā vitthārato dasseti. Tattha etthāti –

    ‘‘अनेकसाखञ्‍च सहस्समण्डलं,

    ‘‘Anekasākhañca sahassamaṇḍalaṃ,

    छत्तं मरू धारयुमन्तलिक्खे।

    Chattaṃ marū dhārayumantalikkhe;

    सुवण्णदण्डा वीतिपतन्ति चामरा,

    Suvaṇṇadaṇḍā vītipatanti cāmarā,

    न दिस्सरे चामरछत्तगाहका’’ति॥ (सु॰ नि॰ ६९३)।

    Na dissare cāmarachattagāhakā’’ti. (su. ni. 693);

    इमिस्सा गाथाय। सब्बञ्‍ञुतञ्‍ञाणमेव सब्बत्थ अप्पटिहतचारताय अनावरणञाणन्ति आह ‘‘सब्बञ्‍ञुतानावरणञाणपटिलाभस्सा’’ति। तथा अयं भगवापि गतो…पे॰… पुब्बनिमित्तभावेनाति एतेन अभिजातियं धम्मतावसेन उप्पज्‍जनकविसेसा सब्बबोधिसत्तानं साधारणाति दस्सेति। पारमितानिस्सन्दा हि तेति।

    Imissā gāthāya. Sabbaññutaññāṇameva sabbattha appaṭihatacāratāya anāvaraṇañāṇanti āha ‘‘sabbaññutānāvaraṇañāṇapaṭilābhassā’’ti. Tathā ayaṃ bhagavāpi gato…pe… pubbanimittabhāvenāti etena abhijātiyaṃ dhammatāvasena uppajjanakavisesā sabbabodhisattānaṃ sādhāraṇāti dasseti. Pāramitānissandā hi teti.

    विक्‍कमीति अगमासि। मरूति देवा। समाति विलोकनसमताय समा सदिसियो। महापुरिसो हि यथा एकं दिसं विलोकेसि, एवं सेसदिसापि, न कत्थचि विलोकने विबन्धो तस्स अहोसीति। समाति वा विलोकेतुं युत्ता, विसमरहिताति अत्थो। न हि तदा बोधिसत्तस्स विरूपबीभच्छविसमरूपानि विलोकेतुं अयुत्तानि दिसासु उपट्ठहन्तीति।

    Vikkamīti agamāsi. Marūti devā. Samāti vilokanasamatāya samā sadisiyo. Mahāpuriso hi yathā ekaṃ disaṃ vilokesi, evaṃ sesadisāpi, na katthaci vilokane vibandho tassa ahosīti. Samāti vā viloketuṃ yuttā, visamarahitāti attho. Na hi tadā bodhisattassa virūpabībhacchavisamarūpāni viloketuṃ ayuttāni disāsu upaṭṭhahantīti.

    एवं ‘‘तथा गतो’’ति कायगमनट्ठेन गत-सद्देन तथागत-सद्दं निद्दिसित्वा इदानि ञाणगमनट्ठेन तं दस्सेतुं ‘‘अथ वा’’तिआदिमाह। तत्थ नेक्खम्मेनाति अलोभप्पधानेन कुसलचित्तुप्पादेन । कुसला हि धम्मा इध नेक्खम्मं, न पब्बज्‍जादयो, ‘‘पठमज्झान’’न्ति (दी॰ नि॰ अभि॰ टी॰ १.७.चूळसीलवण्णना; अ॰ नि॰ टी॰ १.१.१७०) च वदन्ति। पहायाति पजहित्वा। गतो अधिगतो, पटिपन्‍नो उत्तरिविसेसन्ति अत्थो। पहायाति वा पहानहेतु, पहानलक्खणं वा। हेतुलक्खणत्थो हि अयं पहाय-सद्दो। कामच्छन्दादिप्पहानहेतुकं ‘‘गतो’’ति हेत्थ वुत्तं गमनं अवबोधो, पटिपत्ति एव वा कामच्छन्दादिप्पहानेन च लक्खीयतीति। एस नयो पदालेत्वातिआदीसुपि। अब्यापादेनाति मेत्ताय। आलोकसञ्‍ञायाति विभूतं कत्वा मनसिकरणेन (दी॰ नि॰ अभि॰ टी॰ १.७.चूळसीलवण्णना) उपट्ठितआलोकसञ्‍चाननेन। अविक्खेपेनाति समाधिना। धम्मववत्थानेनाति कुसलादिधम्मानं याथावनिच्छयेन। ‘‘सप्पच्‍चयनामरूपववत्थानेना’’तिपि वदन्ति।

    Evaṃ ‘‘tathā gato’’ti kāyagamanaṭṭhena gata-saddena tathāgata-saddaṃ niddisitvā idāni ñāṇagamanaṭṭhena taṃ dassetuṃ ‘‘atha vā’’tiādimāha. Tattha nekkhammenāti alobhappadhānena kusalacittuppādena . Kusalā hi dhammā idha nekkhammaṃ, na pabbajjādayo, ‘‘paṭhamajjhāna’’nti (dī. ni. abhi. ṭī. 1.7.cūḷasīlavaṇṇanā; a. ni. ṭī. 1.1.170) ca vadanti. Pahāyāti pajahitvā. Gato adhigato, paṭipanno uttarivisesanti attho. Pahāyāti vā pahānahetu, pahānalakkhaṇaṃ vā. Hetulakkhaṇattho hi ayaṃ pahāya-saddo. Kāmacchandādippahānahetukaṃ ‘‘gato’’ti hettha vuttaṃ gamanaṃ avabodho, paṭipatti eva vā kāmacchandādippahānena ca lakkhīyatīti. Esa nayo padāletvātiādīsupi. Abyāpādenāti mettāya. Ālokasaññāyāti vibhūtaṃ katvā manasikaraṇena (dī. ni. abhi. ṭī. 1.7.cūḷasīlavaṇṇanā) upaṭṭhitaālokasañcānanena. Avikkhepenāti samādhinā. Dhammavavatthānenāti kusalādidhammānaṃ yāthāvanicchayena. ‘‘Sappaccayanāmarūpavavatthānenā’’tipi vadanti.

    एवं कामच्छन्दादिनीवरणप्पहानेन ‘‘अभिज्झं लोके पहाया’’तिआदिना (विभ॰ ५०८) वुत्ताय पठमज्झानस्स पुब्बभागपटिपदाय भगवतो तथागतभावं दस्सेत्वा इदानि सह उपायेन अट्ठहि समापत्तीहि अट्ठारसहि च महाविपस्सनाहि तं दस्सेतुं ‘‘ञाणेना’’तिआदिमाह। नामरूपपरिग्गहकङ्खावितरणानञ्हि विनिबन्धभूतस्स मोहस्स दूरीकरणेन ञातपरिञ्‍ञायं ठितस्स अनिच्‍चसञ्‍ञादयो सिज्झन्ति, तथा झानसमापत्तीसु अभिरतिनिमित्तेन पामोज्‍जेन। तत्थ ‘‘अनभिरतिया विनोदिताय झानादीनं समधिगमो’’ति समापत्तिविपस्सनानं अरतिविनोदनअविज्‍जापदालनादीनि उपायो, उप्पटिपाटिनिद्देसो पन नीवरणसभावाय अविज्‍जाय हेट्ठा निवरणेसुपि सङ्गहदस्सनत्थन्ति दट्ठब्बं। समापत्तिविहारप्पवेसविबन्धनेन नीवरणानि कवाटसदिसानीति आह ‘‘नीवरणकवाटं उग्घाटेत्वा’’ति। ‘‘रत्तिं अनुवितक्‍केत्वा अनुविचारेत्वा दिवा कम्मन्ते पयोजेती’’ति (म॰ नि॰ १.२५१) वुत्तट्ठाने वितक्‍कविचारा धूमायनाति अधिप्पेताति आह ‘‘वितक्‍कविचारधूम’’न्ति। किञ्‍चापि पठमज्झानुपचारेयेव दुक्खं, चतुत्थज्झानुपचारे च सुखं पहीयति, अतिसयप्पहानं पन सन्धायाह ‘‘चतुत्थज्झानेन सुखदुक्खं पहाया’’ति।

    Evaṃ kāmacchandādinīvaraṇappahānena ‘‘abhijjhaṃ loke pahāyā’’tiādinā (vibha. 508) vuttāya paṭhamajjhānassa pubbabhāgapaṭipadāya bhagavato tathāgatabhāvaṃ dassetvā idāni saha upāyena aṭṭhahi samāpattīhi aṭṭhārasahi ca mahāvipassanāhi taṃ dassetuṃ ‘‘ñāṇenā’’tiādimāha. Nāmarūpapariggahakaṅkhāvitaraṇānañhi vinibandhabhūtassa mohassa dūrīkaraṇena ñātapariññāyaṃ ṭhitassa aniccasaññādayo sijjhanti, tathā jhānasamāpattīsu abhiratinimittena pāmojjena. Tattha ‘‘anabhiratiyā vinoditāya jhānādīnaṃ samadhigamo’’ti samāpattivipassanānaṃ arativinodanaavijjāpadālanādīni upāyo, uppaṭipāṭiniddeso pana nīvaraṇasabhāvāya avijjāya heṭṭhā nivaraṇesupi saṅgahadassanatthanti daṭṭhabbaṃ. Samāpattivihārappavesavibandhanena nīvaraṇāni kavāṭasadisānīti āha ‘‘nīvaraṇakavāṭaṃ ugghāṭetvā’’ti. ‘‘Rattiṃ anuvitakketvā anuvicāretvā divā kammante payojetī’’ti (ma. ni. 1.251) vuttaṭṭhāne vitakkavicārā dhūmāyanāti adhippetāti āha ‘‘vitakkavicāradhūma’’nti. Kiñcāpi paṭhamajjhānupacāreyeva dukkhaṃ, catutthajjhānupacāre ca sukhaṃ pahīyati, atisayappahānaṃ pana sandhāyāha ‘‘catutthajjhānena sukhadukkhaṃ pahāyā’’ti.

    अनिच्‍चस्स, अनिच्‍चन्ति च अनुपस्सना अनिच्‍चानुपस्सना, तेभूमकधम्मानं अनिच्‍चतं गहेत्वा पवत्ताय विपस्सनायेतं नामं। निच्‍चसञ्‍ञन्ति सङ्खतधम्मेसु ‘‘निच्‍चा सस्सता’’ति एवंपवत्तमिच्छासञ्‍ञं। सञ्‍ञासीसेन दिट्ठिचित्तानम्पि गहणं दट्ठब्बं। एस नयो इतो परेसुपि। निब्बिदानुपस्सनायाति सङ्खारेसु निब्बिज्‍जनाकारेन पवत्ताय अनुपस्सनाय। नन्दिन्ति सप्पीतिकतण्हं। विरागानुपस्सनायाति सङ्खारेसु विरज्‍जनाकारेन पवत्ताय अनुपस्सनाय। निरोधानुपस्सनायाति सङ्खारानं निरोधस्स अनुपस्सनाय। यथा वा सङ्खारा निरुज्झन्तियेव, आयतिं पुनब्भववसेन न उप्पज्‍जन्ति, एवं अनुपस्सना निरोधानुपस्सना। तेनेवाह ‘‘निरोधानुपस्सनाय निरोधेति, नो समुदेती’’ति। मुच्‍चितुकम्यता हि अयं बलप्पत्ताति। पटिनिस्सज्‍जनाकारेन पवत्ता अनुपस्सना पटिनिस्सग्गानुपस्सना, पटिसङ्खासन्तिट्ठना हि अयं। आदानन्ति निच्‍चादिवसेन गहणं। सन्ततिसमूहकिच्‍चारम्मणानं वसेन एकत्तग्गहणं घनसञ्‍ञा। आयूहनं अभिसङ्खरणं। अवत्थाविसेसापत्ति विपरिणामो। धुवसञ्‍ञन्ति थिरभावग्गहणं। निमित्तन्ति समूहादिघनवसेन सकिच्‍चपरिच्छेदताय च सङ्खारानं सविग्गहग्गहणं। पणिधिन्ति रागादिपणिधिं। सा पनत्थतो तण्हावसेन सङ्खारेसु निन्‍नता। अभिनिवेसन्ति अत्तानुदिट्ठिं।

    Aniccassa, aniccanti ca anupassanā aniccānupassanā, tebhūmakadhammānaṃ aniccataṃ gahetvā pavattāya vipassanāyetaṃ nāmaṃ. Niccasaññanti saṅkhatadhammesu ‘‘niccā sassatā’’ti evaṃpavattamicchāsaññaṃ. Saññāsīsena diṭṭhicittānampi gahaṇaṃ daṭṭhabbaṃ. Esa nayo ito paresupi. Nibbidānupassanāyāti saṅkhāresu nibbijjanākārena pavattāya anupassanāya. Nandinti sappītikataṇhaṃ. Virāgānupassanāyāti saṅkhāresu virajjanākārena pavattāya anupassanāya. Nirodhānupassanāyāti saṅkhārānaṃ nirodhassa anupassanāya. Yathā vā saṅkhārā nirujjhantiyeva, āyatiṃ punabbhavavasena na uppajjanti, evaṃ anupassanā nirodhānupassanā. Tenevāha ‘‘nirodhānupassanāya nirodheti, no samudetī’’ti. Muccitukamyatā hi ayaṃ balappattāti. Paṭinissajjanākārena pavattā anupassanā paṭinissaggānupassanā, paṭisaṅkhāsantiṭṭhanā hi ayaṃ. Ādānanti niccādivasena gahaṇaṃ. Santatisamūhakiccārammaṇānaṃ vasena ekattaggahaṇaṃ ghanasaññā. Āyūhanaṃ abhisaṅkharaṇaṃ. Avatthāvisesāpatti vipariṇāmo. Dhuvasaññanti thirabhāvaggahaṇaṃ. Nimittanti samūhādighanavasena sakiccaparicchedatāya ca saṅkhārānaṃ saviggahaggahaṇaṃ. Paṇidhinti rāgādipaṇidhiṃ. Sā panatthato taṇhāvasena saṅkhāresu ninnatā. Abhinivesanti attānudiṭṭhiṃ.

    अनिच्‍चदुक्खादिवसेन सब्बधम्मतीरणं अधिपञ्‍ञाधम्मविपस्सनासारादानाभिनिवेसन्ति असारेसु सारग्गहणविपल्‍लासं। इस्सरकुत्तादिवसेन लोको समुप्पन्‍नोति अभिनिवेसो सम्मोहाभिनिवेसो। केचि पन ‘‘अहोसिं नु खो अहं अतीतमद्धानन्तिआदिना (म॰ नि॰ १.१८; सं॰ नि॰ २.२०) पवत्तसंसयापत्ति सम्मोहाभिनिवेसो’’ति वदन्ति। सङ्खारेसु लेणताणभावग्गहणं आलयाभिनिवेसो। ‘‘आलयरता आलयसम्मुदिता’’ति (दी॰ नि॰ २.६४, ६७; म॰ नि॰ १.२८१; २.३३७; सं॰ नि॰ १.१७२; महाव॰ ७, ८) वचनतो आलयो तण्हा, सायेव चक्खादीसु रूपादीसु च अभिनिविसनवसेन पवत्तिया आलयाभिनिवेसोति केचि। ‘‘एवंविधा सङ्खारा पटिनिस्सज्‍जीयन्ती’’ति पवत्तं ञाणं पटिसङ्खानुपस्सना। वट्टतो विगतत्ता विवट्टं, निब्बानं, तत्थ आरम्मणकरणसङ्खातेन अनुपस्सनेन पवत्तिया विवट्टानुपस्सना, गोत्रभू। संयोगाभिनिवेसन्ति संयुज्‍जनवसेन सङ्खारेसु निविसनं। दिट्ठेकट्ठेति दिट्ठिया सहजातेकट्ठे पहानेकट्ठे च। ओळारिकेति उपरिमग्गवज्झकिलेसे अपेक्खित्वा वुत्तं, अञ्‍ञथा दस्सनेन पहातब्बापि दुतियमग्गवज्झेहि ओळारिकाति। अणुसहगतेति अणुभूते। इदं हेट्ठिममग्गवज्झे अपेक्खित्वा वुत्तं। सब्बकिलेसेति अवसिट्ठसब्बकिलेसे। न हि पठमादिमग्गेहि पहीना किलेसा पुन पहीयन्तीति।

    Aniccadukkhādivasena sabbadhammatīraṇaṃ adhipaññādhammavipassanā. Sārādānābhinivesanti asāresu sāraggahaṇavipallāsaṃ. Issarakuttādivasena loko samuppannoti abhiniveso sammohābhiniveso. Keci pana ‘‘ahosiṃ nu kho ahaṃ atītamaddhānantiādinā (ma. ni. 1.18; saṃ. ni. 2.20) pavattasaṃsayāpatti sammohābhiniveso’’ti vadanti. Saṅkhāresu leṇatāṇabhāvaggahaṇaṃ ālayābhiniveso. ‘‘Ālayaratā ālayasammuditā’’ti (dī. ni. 2.64, 67; ma. ni. 1.281; 2.337; saṃ. ni. 1.172; mahāva. 7, 8) vacanato ālayo taṇhā, sāyeva cakkhādīsu rūpādīsu ca abhinivisanavasena pavattiyā ālayābhinivesoti keci. ‘‘Evaṃvidhā saṅkhārā paṭinissajjīyantī’’ti pavattaṃ ñāṇaṃ paṭisaṅkhānupassanā. Vaṭṭato vigatattā vivaṭṭaṃ, nibbānaṃ, tattha ārammaṇakaraṇasaṅkhātena anupassanena pavattiyā vivaṭṭānupassanā, gotrabhū. Saṃyogābhinivesanti saṃyujjanavasena saṅkhāresu nivisanaṃ. Diṭṭhekaṭṭheti diṭṭhiyā sahajātekaṭṭhe pahānekaṭṭhe ca. Oḷāriketi uparimaggavajjhakilese apekkhitvā vuttaṃ, aññathā dassanena pahātabbāpi dutiyamaggavajjhehi oḷārikāti. Aṇusahagateti aṇubhūte. Idaṃ heṭṭhimamaggavajjhe apekkhitvā vuttaṃ. Sabbakileseti avasiṭṭhasabbakilese. Na hi paṭhamādimaggehi pahīnā kilesā puna pahīyantīti.

    कक्खळत्तं कथिनभावो। पग्घरणं द्रवभावो। लोकियवायुना भस्तस्स विय येन वायुना तंतंकलापस्स उद्धुमायनं, थद्धभावो वा, तं वित्थम्भनं। विज्‍जमानेपि कलापन्तरभूतानं कलापन्तरभूतेहि सम्फुट्ठभावे तंतंभूतविवित्तता रूपपरियन्तो आकासोति येसं यो परिच्छेदो, तेहि सो असम्फुट्ठोव, अञ्‍ञथा भूतानं परिच्छेदसभावो न सिया ब्यापीभावापत्तितो, अब्यापिताव असम्फुट्ठताति यस्मिं कलापे भूतानं परिच्छेदो, तेहि असम्फुट्ठभावो असम्फुट्ठलक्खणं। तेनाह भगवा आकासधातुनिद्देसे (ध॰ स॰ ६३७) ‘‘असम्फुट्ठं चतूहि महाभूतेही’’ति।

    Kakkhaḷattaṃ kathinabhāvo. Paggharaṇaṃ dravabhāvo. Lokiyavāyunā bhastassa viya yena vāyunā taṃtaṃkalāpassa uddhumāyanaṃ, thaddhabhāvo vā, taṃ vitthambhanaṃ. Vijjamānepi kalāpantarabhūtānaṃ kalāpantarabhūtehi samphuṭṭhabhāve taṃtaṃbhūtavivittatā rūpapariyanto ākāsoti yesaṃ yo paricchedo, tehi so asamphuṭṭhova, aññathā bhūtānaṃ paricchedasabhāvo na siyā byāpībhāvāpattito, abyāpitāva asamphuṭṭhatāti yasmiṃ kalāpe bhūtānaṃ paricchedo, tehi asamphuṭṭhabhāvo asamphuṭṭhalakkhaṇaṃ. Tenāha bhagavā ākāsadhātuniddese (dha. sa. 637) ‘‘asamphuṭṭhaṃ catūhi mahābhūtehī’’ti.

    विरोधिपच्‍चयसन्‍निपाते विसदिसुप्पत्ति रुप्पनं। चेतनापधानत्ता सङ्खारक्खन्धधम्मानं चेतनावसेनेतं वुत्तं ‘‘सङ्खारानं अभिसङ्खरणलक्खण’’न्ति। तथा हि सुत्तन्तभाजनीये सङ्खारक्खन्धविभङ्गे (विभ॰ ९२) ‘‘चक्खुसम्फस्सजा चेतना’’तिआदिना चेतनाव विभत्ता। अभिसङ्खरणलक्खणा च चेतना। यथाह ‘‘तत्थ कतमो पुञ्‍ञाभिसङ्खारो? कुसला चेतना कामावचरा’’तिआदि। फरणं सविप्फारिकता। अस्सद्धियेति असद्धियहेतु। निमित्तत्थे भुम्मं। एस नयो कोसज्‍जेतिआदीसु। उपसमलक्खणन्ति कायचित्तपरिळाहूपसमलक्खणं। लीनुद्धच्‍चरहिते अधिचित्ते पवत्तमाने पग्गहनिग्गहसम्पहंसनेसु अब्यावटताय अज्झुपेक्खनं पटिसङ्खानं पक्खपातुपच्छेदतो।

    Virodhipaccayasannipāte visadisuppatti ruppanaṃ. Cetanāpadhānattā saṅkhārakkhandhadhammānaṃ cetanāvasenetaṃ vuttaṃ ‘‘saṅkhārānaṃ abhisaṅkharaṇalakkhaṇa’’nti. Tathā hi suttantabhājanīye saṅkhārakkhandhavibhaṅge (vibha. 92) ‘‘cakkhusamphassajā cetanā’’tiādinā cetanāva vibhattā. Abhisaṅkharaṇalakkhaṇā ca cetanā. Yathāha ‘‘tattha katamo puññābhisaṅkhāro? Kusalā cetanā kāmāvacarā’’tiādi. Pharaṇaṃ savipphārikatā. Assaddhiyeti asaddhiyahetu. Nimittatthe bhummaṃ. Esa nayo kosajjetiādīsu. Upasamalakkhaṇanti kāyacittapariḷāhūpasamalakkhaṇaṃ. Līnuddhaccarahite adhicitte pavattamāne paggahaniggahasampahaṃsanesu abyāvaṭatāya ajjhupekkhanaṃ paṭisaṅkhānaṃ pakkhapātupacchedato.

    मुसावादादीनं विसंवादनादिकिच्‍चताय लूखानं अपरिग्गाहकानं पटिपक्खभावतो परिग्गाहकसभावा सम्मावाचा सिनिद्धभावतो सम्पयुत्तधम्मे सम्मावाचापच्‍चयसुभासितानं सोतारञ्‍च पुग्गलं परिग्गण्हातीति तस्सा परिग्गाहलक्खणं वुत्तं। कायिककिरिया किञ्‍चि कत्तब्बं समुट्ठापेति, सयञ्‍च समुट्ठहनं घटनं होतीति सम्माकम्मन्त सङ्खाताय विरतिया समुट्ठानलक्खणं दट्ठब्बं। सम्पयुत्तधम्मानं वा उक्खिपनं समुट्ठापनं कायिककिरियाय भारुक्खिपनं विय। जीवमानस्स सत्तस्स, सम्पयुत्तधम्मानं वा जीवितिन्द्रियप्पवत्तिया, आजीवस्सेव वा सुद्धि वोदानं। ससम्पयुत्तधम्मस्स चित्तस्स संकिलेसपक्खे पतितुं अदत्वा सम्मदेव पग्गण्हनं पग्गहो

    Musāvādādīnaṃ visaṃvādanādikiccatāya lūkhānaṃ apariggāhakānaṃ paṭipakkhabhāvato pariggāhakasabhāvā sammāvācā siniddhabhāvato sampayuttadhamme sammāvācāpaccayasubhāsitānaṃ sotārañca puggalaṃ pariggaṇhātīti tassā pariggāhalakkhaṇaṃ vuttaṃ. Kāyikakiriyā kiñci kattabbaṃ samuṭṭhāpeti, sayañca samuṭṭhahanaṃ ghaṭanaṃ hotīti sammākammanta saṅkhātāya viratiyā samuṭṭhānalakkhaṇaṃ daṭṭhabbaṃ. Sampayuttadhammānaṃ vā ukkhipanaṃ samuṭṭhāpanaṃ kāyikakiriyāya bhārukkhipanaṃ viya. Jīvamānassa sattassa, sampayuttadhammānaṃ vā jīvitindriyappavattiyā, ājīvasseva vā suddhi vodānaṃ. Sasampayuttadhammassa cittassa saṃkilesapakkhe patituṃ adatvā sammadeva paggaṇhanaṃ paggaho.

    ‘‘सङ्खारा’’ति इध चेतना अधिप्पेताति वुत्तं ‘‘सङ्खारानं चेतनालक्खण’’न्ति। नमनं आरम्मणाभिमुखभावो। आयतनं पवत्तनं। आयतनानं वसेन हि आयसङ्खातानं चित्तचेतसिकानं पवत्ति। तण्हाय हेतुलक्खणन्ति वट्टस्स जनकहेतुभावो, मग्गस्स पन निब्बानसम्पापकत्तन्ति अयमेतेसं विसेसो।

    ‘‘Saṅkhārā’’ti idha cetanā adhippetāti vuttaṃ ‘‘saṅkhārānaṃ cetanālakkhaṇa’’nti. Namanaṃ ārammaṇābhimukhabhāvo. Āyatanaṃ pavattanaṃ. Āyatanānaṃ vasena hi āyasaṅkhātānaṃ cittacetasikānaṃ pavatti. Taṇhāya hetulakkhaṇanti vaṭṭassa janakahetubhāvo, maggassa pana nibbānasampāpakattanti ayametesaṃ viseso.

    तथलक्खणं अविपरीतसभावो। एकरसो अञ्‍ञमञ्‍ञानतिवत्तनं अनूनानधिकभावो। युगनद्धा समथविपस्सनाव। सद्धापञ्‍ञा पग्गहाविक्खेपातिपि वदन्ति।

    Tathalakkhaṇaṃ aviparītasabhāvo. Ekaraso aññamaññānativattanaṃ anūnānadhikabhāvo. Yuganaddhā samathavipassanāva. Saddhāpaññā paggahāvikkhepātipi vadanti.

    खीणोति किलेसे खेपतीति खयो, मग्गो। अनुप्पादपरियोसानताय अनुप्पादो, फलं। पस्सद्धि किलेसवूपसमो। छन्दस्साति कत्तुकामताछन्दस्स। मूललक्खणं पतिट्ठाभावो। समुट्ठानभावो समुट्ठानलक्खणं आरम्मणपटिपादकताय सम्पयुत्तधम्मानं उप्पत्तिहेतुता। समोधानं विसयादिसन्‍निपातेन गहेतब्बाकारो, या सङ्गतीति वुच्‍चति। समं सह ओदहन्ति अनेन सम्पयुत्तधम्माति वा समोधानं, फस्सो। समोसरन्ति सन्‍निपतन्ति एत्थाति समोसरणं। वेदनाय विना अप्पवत्तमाना सम्पयुत्तधम्मा वेदनानुभवननिमित्तं समोसटा विय होन्तीति एवं वुत्तं। गोपानसीनं कूटं विय सम्पयुत्तानं पामोक्खभावो पमुखलक्खणं। ततो, तेसं वा सम्पयुत्तधम्मानं उत्तरि पधानन्ति ततुत्तरि, पञ्‍ञुत्तरा हि कुसला धम्मा। विमुत्तियाति फलस्स। तञ्हि सीलादिगुणसारस्स परमुक्‍कंसभावेन सारं। अयञ्‍च लक्खणविभागो छधातुपञ्‍चझानङ्गादिवसेन तंतंसुत्तपदानुसारेन पोराणट्ठकथायं आगतनयेन च कतोति दट्ठब्बं। तथा हि पुब्बे वुत्तोपि कोचि धम्मो परियायन्तरपकासनत्थं पुन दस्सितो। ततो एव च ‘‘छन्दमूलका कुसला धम्मा मनसिकारसमुट्ठाना फस्ससमोधाना वेदनासमोसरणा’’ति, ‘‘पञ्‍ञुत्तरा कुसला धम्मा’’ति, ‘‘विमुत्तिसारमिदं ब्रह्मचरिय’’न्ति, ‘‘निब्बानोगधञ्हि आवुसो ब्रह्मचरियं निब्बानपरियोसान’’न्ति (म॰ नि॰ १.४६६) च सुत्तपदानं वसेन ‘‘छन्दस्स मूललक्खण’’न्तिआदि वुत्तं।

    Khīṇoti kilese khepatīti khayo, maggo. Anuppādapariyosānatāya anuppādo, phalaṃ. Passaddhi kilesavūpasamo. Chandassāti kattukāmatāchandassa. Mūlalakkhaṇaṃ patiṭṭhābhāvo. Samuṭṭhānabhāvo samuṭṭhānalakkhaṇaṃ ārammaṇapaṭipādakatāya sampayuttadhammānaṃ uppattihetutā. Samodhānaṃ visayādisannipātena gahetabbākāro, yā saṅgatīti vuccati. Samaṃ saha odahanti anena sampayuttadhammāti vā samodhānaṃ, phasso. Samosaranti sannipatanti etthāti samosaraṇaṃ. Vedanāya vinā appavattamānā sampayuttadhammā vedanānubhavananimittaṃ samosaṭā viya hontīti evaṃ vuttaṃ. Gopānasīnaṃ kūṭaṃ viya sampayuttānaṃ pāmokkhabhāvo pamukhalakkhaṇaṃ. Tato, tesaṃ vā sampayuttadhammānaṃ uttari padhānanti tatuttari, paññuttarā hi kusalā dhammā. Vimuttiyāti phalassa. Tañhi sīlādiguṇasārassa paramukkaṃsabhāvena sāraṃ. Ayañca lakkhaṇavibhāgo chadhātupañcajhānaṅgādivasena taṃtaṃsuttapadānusārena porāṇaṭṭhakathāyaṃ āgatanayena ca katoti daṭṭhabbaṃ. Tathā hi pubbe vuttopi koci dhammo pariyāyantarapakāsanatthaṃ puna dassito. Tato eva ca ‘‘chandamūlakā kusalā dhammā manasikārasamuṭṭhānā phassasamodhānā vedanāsamosaraṇā’’ti, ‘‘paññuttarā kusalā dhammā’’ti, ‘‘vimuttisāramidaṃ brahmacariya’’nti, ‘‘nibbānogadhañhi āvuso brahmacariyaṃ nibbānapariyosāna’’nti (ma. ni. 1.466) ca suttapadānaṃ vasena ‘‘chandassa mūlalakkhaṇa’’ntiādi vuttaṃ.

    तथधम्मा नाम चत्तारि अरियसच्‍चानि अविपरीतसभावत्ता। तथानि तंसभावत्ता। अवितथानि अमुसासभावत्ता। अनञ्‍ञथानि अञ्‍ञाकाररहितत्ता। जातिपच्‍चयसम्भूतसमुदागतट्ठोति जातिपच्‍चया सम्भूतं हुत्वा सहितस्स अत्तनो पच्‍चयानुरूपस्स उद्धं आगतभावो, अनुपवत्तनट्ठोति अत्थो। अथ वा सम्भूतट्ठो च समुदागतट्ठो च सम्भूतसमुदागतट्ठो, न जातितो जरामरणं न होति, न च जातिं विना अञ्‍ञतो होतीति जातिपच्‍चयसम्भूतट्ठो। इत्थञ्‍च जातितो समुदागच्छतीति जातिपच्‍चयसमुदागतट्ठो, या या जाति यथा यथा पच्‍चयो होति, तदनुरूपं पातुभावोति अत्थो। अविज्‍जाय सङ्खारानं पच्‍चयट्ठोति एत्थापि न अविज्‍जा सङ्खारानं पच्‍चयो न होति, न च अविज्‍जं विना सङ्खारा उप्पज्‍जन्ति, या या अविज्‍जा येसं येसं सङ्खारानं यथा यथा पच्‍चयो होति, अयं अविज्‍जाय सङ्खारानं पच्‍चयट्ठो पच्‍चयभावोति अत्थो।

    Tathadhammā nāma cattāri ariyasaccāni aviparītasabhāvattā. Tathāni taṃsabhāvattā. Avitathāni amusāsabhāvattā. Anaññathāni aññākārarahitattā. Jātipaccayasambhūtasamudāgataṭṭhoti jātipaccayā sambhūtaṃ hutvā sahitassa attano paccayānurūpassa uddhaṃ āgatabhāvo, anupavattanaṭṭhoti attho. Atha vā sambhūtaṭṭho ca samudāgataṭṭho ca sambhūtasamudāgataṭṭho, na jātito jarāmaraṇaṃ na hoti, na ca jātiṃ vinā aññato hotīti jātipaccayasambhūtaṭṭho. Itthañca jātito samudāgacchatīti jātipaccayasamudāgataṭṭho, yā yā jāti yathā yathā paccayo hoti, tadanurūpaṃ pātubhāvoti attho. Avijjāya saṅkhārānaṃ paccayaṭṭhoti etthāpi na avijjā saṅkhārānaṃ paccayo na hoti, na ca avijjaṃ vinā saṅkhārā uppajjanti, yā yā avijjā yesaṃ yesaṃ saṅkhārānaṃ yathā yathā paccayo hoti, ayaṃ avijjāya saṅkhārānaṃ paccayaṭṭho paccayabhāvoti attho.

    भगवा तं सब्बाकारतो जानाति पस्सतीति सम्बन्धो। तेनाति भगवता। तं विभज्‍जमानन्ति योजेतब्बं। न्ति रुपायतनं। इट्ठानिट्ठादीति आदि-सद्देन मज्झत्तं सङ्गण्हाति, तथा अतीतानागतपच्‍चुप्पन्‍नपरित्तअज्झत्तबहिद्धातदुभयादिभेदं। लब्भमानकपदवसेनाति ‘‘रूपायतनं दिट्ठं, सद्दायतनं सुतं, गन्धायतनं रसायतनं फोट्ठब्बायतनं मुतं, सब्बं रूपं मनसा विञ्‍ञात’’न्ति (ध॰ स॰ ९६६) वचनतो दिट्ठपदञ्‍च विञ्‍ञातपदञ्‍च रूपारम्मणे लब्भति, रूपारम्मणं इट्ठं अनिट्ठं मज्झत्तं परित्तं अतीतं अनागतं पच्‍चुप्पन्‍नं अज्झत्तं बहिद्धा दिट्ठं विञ्‍ञातं रूपं रूपायतनं रूपधातु वण्णनिभा सनिदस्सनं सप्पटिघं नीलं पीतकन्ति एवमादीहि अनेकेहि नामेहि

    Bhagavā taṃ sabbākārato jānāti passatīti sambandho. Tenāti bhagavatā. Taṃ vibhajjamānanti yojetabbaṃ. Tanti rupāyatanaṃ. Iṭṭhāniṭṭhādīti ādi-saddena majjhattaṃ saṅgaṇhāti, tathā atītānāgatapaccuppannaparittaajjhattabahiddhātadubhayādibhedaṃ. Labbhamānakapadavasenāti ‘‘rūpāyatanaṃ diṭṭhaṃ, saddāyatanaṃ sutaṃ, gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ mutaṃ, sabbaṃ rūpaṃ manasā viññāta’’nti (dha. sa. 966) vacanato diṭṭhapadañca viññātapadañca rūpārammaṇe labbhati, rūpārammaṇaṃ iṭṭhaṃ aniṭṭhaṃ majjhattaṃ parittaṃ atītaṃ anāgataṃ paccuppannaṃ ajjhattaṃ bahiddhā diṭṭhaṃ viññātaṃ rūpaṃ rūpāyatanaṃ rūpadhātu vaṇṇanibhā sanidassanaṃ sappaṭighaṃ nīlaṃ pītakanti evamādīhi anekehi nāmehi.

    तेरसहि वारेहीति रूपकण्डे (ध॰ स॰ ६१६) आगते तेरस निद्देसवारे सन्धायाह। एकेकस्मिञ्‍च वारे चतुन्‍नं चतुन्‍नं ववत्थापननयानं वसेन ‘‘द्वेपञ्‍ञासाय नयेही’’ति आह। तथमेव अविपरीतदस्सिताय अप्पटिवत्तियदेसनताय च। ‘‘जानामि अभिञ्‍ञासि’’न्ति वत्तमानातीतकालेसु ञाणप्पवत्तिदस्सनेन अनागतेपि ञाणप्पवत्ति वुत्तायेवाति दट्ठब्बा। विदित-सद्दो अनामट्ठकालविसेसो वेदितब्बो ‘‘दिट्ठं सुतं मुत’’न्तिआदीसु (ध॰ स॰ ९६६) विय। न उपट्ठासीति अत्तत्तनियवसेन न उपगच्छि। यथा रूपारम्मणादयो धम्मा यंसभावा यंपकारा च, तथा ने पस्सति जानाति गच्छतीति तथागतोति एवं पदसम्भवो वेदितब्बो। केचि पन ‘‘निरुत्तिनयेन पिसोदरादिपक्खेपेन (पाणिनि ६.३.१०९) वा दस्सि-सद्दस्स लोपं, आगत-सद्दस्स चागमं कत्वा तथागतो’’ति वण्णेन्ति।

    Terasahi vārehīti rūpakaṇḍe (dha. sa. 616) āgate terasa niddesavāre sandhāyāha. Ekekasmiñca vāre catunnaṃ catunnaṃ vavatthāpananayānaṃ vasena ‘‘dvepaññāsāya nayehī’’ti āha. Tathameva aviparītadassitāya appaṭivattiyadesanatāya ca. ‘‘Jānāmi abhiññāsi’’nti vattamānātītakālesu ñāṇappavattidassanena anāgatepi ñāṇappavatti vuttāyevāti daṭṭhabbā. Vidita-saddo anāmaṭṭhakālaviseso veditabbo ‘‘diṭṭhaṃ sutaṃ muta’’ntiādīsu (dha. sa. 966) viya. Na upaṭṭhāsīti attattaniyavasena na upagacchi. Yathā rūpārammaṇādayo dhammā yaṃsabhāvā yaṃpakārā ca, tathā ne passati jānāti gacchatīti tathāgatoti evaṃ padasambhavo veditabbo. Keci pana ‘‘niruttinayena pisodarādipakkhepena (pāṇini 6.3.109) vā dassi-saddassa lopaṃ, āgata-saddassa cāgamaṃ katvā tathāgato’’ti vaṇṇenti.

    निद्दोसताय अनुपवज्‍जं। पक्खिपितब्बाभावेन अनूनं। अपनेतब्बाभावेन अनधिकं। अत्थब्यञ्‍जनादिसम्पत्तिया सब्बाकारपरिपुण्णंनो अञ्‍ञथाति ‘‘तथेवा’’ति वुत्तमेवत्थं ब्यतिरेकेन सम्पादेति। तेन यदत्थं भासितं, एकन्तेन तदत्थनिप्फादनतो यथा भासितं भगवता, तथेवाति अविपरीतदेसनतं दस्सेति। गदअत्थोति एतेन तथं गदतीति तथागतोति द-कारस्स त-कारो कतो निरुत्तिनयेनाति दस्सेति।

    Niddosatāya anupavajjaṃ. Pakkhipitabbābhāvena anūnaṃ. Apanetabbābhāvena anadhikaṃ. Atthabyañjanādisampattiyā sabbākāraparipuṇṇaṃ. No aññathāti ‘‘tathevā’’ti vuttamevatthaṃ byatirekena sampādeti. Tena yadatthaṃ bhāsitaṃ, ekantena tadatthanipphādanato yathā bhāsitaṃ bhagavatā, tathevāti aviparītadesanataṃ dasseti. Gadaatthoti etena tathaṃ gadatīti tathāgatoti da-kārassa ta-kāro kato niruttinayenāti dasseti.

    तथा गतमस्साति तथागतो। गतन्ति च कायवाचापवत्तीति अत्थो। तथाति च वुत्ते यंतंसद्दानं अब्यभिचारिसम्बन्धिताय यथाति अयमत्थो उपट्ठितोयेव होति, कायवचीकिरियानञ्‍च अञ्‍ञमञ्‍ञानुलोमेन वचनिच्छायं कायस्स वाचा, वाचाय च कायो सम्बन्धीभावेन उपतिट्ठतीति इममत्थं दस्सेन्तो आह ‘‘भगवतो ही’’तिआदि। इमस्मिं पन अत्थे तथावादीताय तथागतोति अयम्पि अत्थो सिद्धो होति। सो पन पुब्बे पकारन्तरेन दस्सितोति आह ‘‘एवं तथाकारिताय तथागतो’’ति।

    Tathā gatamassāti tathāgato. Gatanti ca kāyavācāpavattīti attho. Tathāti ca vutte yaṃtaṃsaddānaṃ abyabhicārisambandhitāya yathāti ayamattho upaṭṭhitoyeva hoti, kāyavacīkiriyānañca aññamaññānulomena vacanicchāyaṃ kāyassa vācā, vācāya ca kāyo sambandhībhāvena upatiṭṭhatīti imamatthaṃ dassento āha ‘‘bhagavato hī’’tiādi. Imasmiṃ pana atthe tathāvādītāya tathāgatoti ayampi attho siddho hoti. So pana pubbe pakārantarena dassitoti āha ‘‘evaṃ tathākāritāya tathāgato’’ti.

    तिरियं अपरिमाणासु लोकधातूसूति एतेन यदेके ‘‘तिरियं विय उपरि अधो च सन्ति लोकधातुयो’’ति वदन्ति, तं पटिसेधेति। देसनाविलासोयेव देसनाविलासमयो यथा ‘‘पुञ्‍ञमयं, दानमय’’न्तिआदीसु।

    Tiriyaṃ aparimāṇāsu lokadhātūsūti etena yadeke ‘‘tiriyaṃ viya upari adho ca santi lokadhātuyo’’ti vadanti, taṃ paṭisedheti. Desanāvilāsoyeva desanāvilāsamayo yathā ‘‘puññamayaṃ, dānamaya’’ntiādīsu.

    निपातानं वाचकसद्दसन्‍निधाने तदत्थजोतनभावेन पवत्तनतो गत-सद्दोयेव अवगतत्थं अतीतत्थञ्‍च वदतीति आह ‘‘गतोति अवगतो अतीतो’’ति।

    Nipātānaṃ vācakasaddasannidhāne tadatthajotanabhāvena pavattanato gata-saddoyeva avagatatthaṃ atītatthañca vadatīti āha ‘‘gatoti avagato atīto’’ti.

    अथ वा अभिनीहारतो पट्ठाय याव सम्मासम्बोधि, एत्थन्तरे महाबोधियानपटिपत्तिया हानट्ठानसंकिलेसनिवत्तीनं अभावतो यथा पणिधानं, तथा गतो अभिनीहारानुरूपं पटिपन्‍नोति तथागतो। अथ वा महिद्धिकताय पटिसम्भिदानं उक्‍कंसाधिगमेन अनावरणञाणताय च कत्थचिपि पटिघाताभावतो यथा रुचि, तथा कायवचीचित्तानं गतानि गमनानि पवत्तियो एतस्साति तथागतो। यस्मा च लोके विध-युत्त-गत-प्पकार-सद्दा समानत्था दिस्सन्ति। तस्मा यथाविधा विपस्सीआदयो भगवन्तो, अयम्पि भगवा तथाविधोति तथागतो , यथायुत्ता च ते भगवन्तो, अयम्पि भगवा तथायुत्तोति तथागतो। अथ वा यस्मा सच्‍चं तच्छं तथन्ति ञाणस्सेतं अधिवचनं, तस्मा तथेन ञाणेन आगतोति तथागतो। एवम्पि तथागत-सद्दस्स अत्थो वेदितब्बो।

    Atha vā abhinīhārato paṭṭhāya yāva sammāsambodhi, etthantare mahābodhiyānapaṭipattiyā hānaṭṭhānasaṃkilesanivattīnaṃ abhāvato yathā paṇidhānaṃ, tathā gato abhinīhārānurūpaṃ paṭipannoti tathāgato. Atha vā mahiddhikatāya paṭisambhidānaṃ ukkaṃsādhigamena anāvaraṇañāṇatāya ca katthacipi paṭighātābhāvato yathā ruci, tathā kāyavacīcittānaṃ gatāni gamanāni pavattiyo etassāti tathāgato. Yasmā ca loke vidha-yutta-gata-ppakāra-saddā samānatthā dissanti. Tasmā yathāvidhā vipassīādayo bhagavanto, ayampi bhagavā tathāvidhoti tathāgato, yathāyuttā ca te bhagavanto, ayampi bhagavā tathāyuttoti tathāgato. Atha vā yasmā saccaṃ tacchaṃ tathanti ñāṇassetaṃ adhivacanaṃ, tasmā tathena ñāṇena āgatoti tathāgato. Evampi tathāgata-saddassa attho veditabbo.

    पहाय कामादिमले यथा गता,

    Pahāya kāmādimale yathā gatā,

    समाधिञाणेहि विपस्सिआदयो।

    Samādhiñāṇehi vipassiādayo;

    महेसिनो सक्यमुनी जुतिन्धरो,

    Mahesino sakyamunī jutindharo,

    तथा गतो तेन मतो तथागतो॥

    Tathā gato tena mato tathāgato.

    तथञ्‍च धातायतनादिलक्खणं,

    Tathañca dhātāyatanādilakkhaṇaṃ,

    सभावसामञ्‍ञविभागभेदतो।

    Sabhāvasāmaññavibhāgabhedato;

    सयम्भुञाणेन जिनो समागतो,

    Sayambhuñāṇena jino samāgato,

    तथागतो वुच्‍चति सक्यपुङ्गवो॥

    Tathāgato vuccati sakyapuṅgavo.

    तथानि सच्‍चानि समन्तचक्खुना,

    Tathāni saccāni samantacakkhunā,

    तथा इदप्पच्‍चयता च सब्बसो।

    Tathā idappaccayatā ca sabbaso;

    अनञ्‍ञनेय्येन यतो विभाविता,

    Anaññaneyyena yato vibhāvitā,

    याथावतो तेन जिनो तथागतो॥

    Yāthāvato tena jino tathāgato.

    अनेकभेदासुपि लोकधातुसु,

    Anekabhedāsupi lokadhātusu,

    जिनस्स रूपायतनादिगोचरे।

    Jinassa rūpāyatanādigocare;

    विचित्रभेदं तथमेव दस्सनं,

    Vicitrabhedaṃ tathameva dassanaṃ,

    तथागतो तेन समन्तलोचनो॥

    Tathāgato tena samantalocano.

    यतो च धम्मं तथमेव भासति,

    Yato ca dhammaṃ tathameva bhāsati,

    करोति वाचायनुलोममत्तनो।

    Karoti vācāyanulomamattano;

    गुणेहि लोकं अभिभुय्यिरीयति,

    Guṇehi lokaṃ abhibhuyyirīyati,

    तथागतो तेनपि लोकनायको॥

    Tathāgato tenapi lokanāyako.

    यथाभिनीहारमतो यथारुचि,

    Yathābhinīhāramato yathāruci,

    पवत्तवाचा तनुचित्तभावतो।

    Pavattavācā tanucittabhāvato;

    यथाविधा येन पुरा महेसिनो,

    Yathāvidhā yena purā mahesino,

    तथाविधो तेन जिनो तथागतोति॥ (इतिवु॰ अट्ठ॰ ३८; दी॰ नि॰ टी॰ १.७ चूळसीलवण्णना)।

    Tathāvidho tena jino tathāgatoti. (itivu. aṭṭha. 38; dī. ni. ṭī. 1.7 cūḷasīlavaṇṇanā);

    आरकत्तातिआदीनं पदानं अत्थो विसुद्धिमग्गे (विसुद्धि॰ १.१२५) बुद्धानुस्सतिसंवण्णनाय वुत्तनयेनेव वेदितब्बो। सम्मा सामञ्‍च सब्बधम्मानं बुद्धत्ताति इमिनास्स परोपदेसरहितस्स सब्बाकारेन सब्बधम्मावबोधनसमत्थस्स आकङ्खापटिबद्धवुत्तिनो अनावरणञाणसङ्खातस्स सब्बञ्‍ञुतञ्‍ञाणस्स अधिगमो दस्सितो।

    Ārakattātiādīnaṃ padānaṃ attho visuddhimagge (visuddhi. 1.125) buddhānussatisaṃvaṇṇanāya vuttanayeneva veditabbo. Sammā sāmañca sabbadhammānaṃ buddhattāti imināssa paropadesarahitassa sabbākārena sabbadhammāvabodhanasamatthassa ākaṅkhāpaṭibaddhavuttino anāvaraṇañāṇasaṅkhātassa sabbaññutaññāṇassa adhigamo dassito.

    ननु च (इतिवु॰ अट्ठ॰ ३८) सब्बञ्‍ञुतञ्‍ञाणतो अञ्‍ञं अनावरणञाणं, अञ्‍ञथा छ असाधारणञाणानि बुद्धञाणानीति वचनं विरुज्झेय्याति? न विरुज्झति विसयप्पवत्तिभेदवसेन अञ्‍ञेहि असाधारणञाणभावदस्सनत्थं एकस्सेव ञाणस्स द्विधा वुत्तत्ता। एकमेव हि तं ञाणं अनवसेससङ्खतासङ्खतसम्मुतिधम्मविसयताय सब्बञ्‍ञुतञ्‍ञाणं, तत्थ च आवरणाभावतो निस्सङ्गचारमुपादाय अनावरणञाणन्ति वुत्तं। यथाह पटिसम्भिदायं (पटि॰ म॰ १.११९) ‘‘सब्बं सङ्खतासङ्खतमनवसेसं जानातीति सब्बञ्‍ञुतञ्‍ञाणं, तत्थावरणं नत्थीति अनावरणञाण’’न्तिआदि, तस्मा नत्थि नेसं अत्थतो भेदो, एकन्तेन चेतं एवमिच्छितब्बं, अञ्‍ञथा सब्बञ्‍ञुतानावरणञाणानं सावरणता असब्बधम्मारम्मणता च आपज्‍जेय्य। न हि भगवतो ञाणस्स अणुमतम्पि आवरणं अत्थि, अनावरणञाणस्स च असब्बधम्मारम्मणभावे यत्थ तं नप्पवत्तति, तत्थावरणसब्भावतो अनावरणभावोयेव न सिया। अथ वा पन होतु अञ्‍ञमेव अनावरणञाणं सब्बञ्‍ञुतञ्‍ञाणतो, इध पन सब्बत्थ अप्पटिहतवुत्तिताय अनावरणञाणन्ति सब्बञ्‍ञुतञ्‍ञाणमेव अधिप्पेतं, तस्स चाधिगमेन भगवा सब्बञ्‍ञू सब्बविदू सम्मासम्बुद्धोति च वुच्‍चति, न सकिमेव सब्बधम्मावबोधतो। तथा च वुत्तं पटिसम्भिदायं (पटि॰ म॰ १.१६२) ‘‘विमोक्खन्तिकमेतं बुद्धानं भगवन्तानं बोधिया मूले सह सब्बञ्‍ञुतञ्‍ञाणस्स पटिलाभा सच्छिका पञ्‍ञत्ति यदिदं बुद्धो’’ति। सब्बधम्मावबोधनसमत्थञाणसमधिगमेन हि भगवतो सन्ताने अनवसेसधम्मे पटिविज्झितुं समत्थता अहोसीति।

    Nanu ca (itivu. aṭṭha. 38) sabbaññutaññāṇato aññaṃ anāvaraṇañāṇaṃ, aññathā cha asādhāraṇañāṇāni buddhañāṇānīti vacanaṃ virujjheyyāti? Na virujjhati visayappavattibhedavasena aññehi asādhāraṇañāṇabhāvadassanatthaṃ ekasseva ñāṇassa dvidhā vuttattā. Ekameva hi taṃ ñāṇaṃ anavasesasaṅkhatāsaṅkhatasammutidhammavisayatāya sabbaññutaññāṇaṃ, tattha ca āvaraṇābhāvato nissaṅgacāramupādāya anāvaraṇañāṇanti vuttaṃ. Yathāha paṭisambhidāyaṃ (paṭi. ma. 1.119) ‘‘sabbaṃ saṅkhatāsaṅkhatamanavasesaṃ jānātīti sabbaññutaññāṇaṃ, tatthāvaraṇaṃ natthīti anāvaraṇañāṇa’’ntiādi, tasmā natthi nesaṃ atthato bhedo, ekantena cetaṃ evamicchitabbaṃ, aññathā sabbaññutānāvaraṇañāṇānaṃ sāvaraṇatā asabbadhammārammaṇatā ca āpajjeyya. Na hi bhagavato ñāṇassa aṇumatampi āvaraṇaṃ atthi, anāvaraṇañāṇassa ca asabbadhammārammaṇabhāve yattha taṃ nappavattati, tatthāvaraṇasabbhāvato anāvaraṇabhāvoyeva na siyā. Atha vā pana hotu aññameva anāvaraṇañāṇaṃ sabbaññutaññāṇato, idha pana sabbattha appaṭihatavuttitāya anāvaraṇañāṇanti sabbaññutaññāṇameva adhippetaṃ, tassa cādhigamena bhagavā sabbaññū sabbavidū sammāsambuddhoti ca vuccati, na sakimeva sabbadhammāvabodhato. Tathā ca vuttaṃ paṭisambhidāyaṃ (paṭi. ma. 1.162) ‘‘vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutaññāṇassa paṭilābhā sacchikā paññatti yadidaṃ buddho’’ti. Sabbadhammāvabodhanasamatthañāṇasamadhigamena hi bhagavato santāne anavasesadhamme paṭivijjhituṃ samatthatā ahosīti.

    एत्थाह – किं पनिदं ञाणं पवत्तमानं सकिंयेव सब्बस्मिं विसये पवत्तति, उदाहु कमेनाति। किञ्‍चेत्थ – यदि ताव सकिंयेव सब्बस्मिं विसये पवत्तति, अतीतानागतपच्‍चुप्पन्‍नअज्झत्तबहिद्धादिभेदेन भिन्‍नानं सङ्खतधम्मानं असङ्खतसम्मुतिधम्मानञ्‍च एकज्झं उपट्ठाने दूरतो चित्तपटं अवेक्खन्तस्स विय पटिविभागेनावबोधो न सिया, तथा च सति ‘‘सब्बे धम्मा अनत्ता’’ति विपस्सन्तानं अनत्ताकारेन विय सब्बे धम्मा अनिरूपितरूपेन भगवतो ञाणस्स विसया होन्तीति आपज्‍जति। येपि ‘‘सब्बञेय्यधम्मानं ठितलक्खणविसयं विकप्परहितं सब्बकालं बुद्धानं ञाणं पवत्तति, तेन ते सब्बविदूति वुच्‍चन्ति। एवञ्‍च कत्वा ‘चरं समाहितो नागो, तिट्ठन्तोपि समाहितो’ति इदम्पि वचनं सुवुत्तं होती’’ति वदन्ति, तेसम्पि वुत्तदोसानतिवत्ति। ठितलक्खणारम्मणताय हि अतीतानागतसम्मुतिधम्मानं तदभावतो एकदेसविसयमेव भगवतो ञाणं सिया, तस्मा सकिंयेव ञाणं पवत्ततीति न युज्‍जति।

    Etthāha – kiṃ panidaṃ ñāṇaṃ pavattamānaṃ sakiṃyeva sabbasmiṃ visaye pavattati, udāhu kamenāti. Kiñcettha – yadi tāva sakiṃyeva sabbasmiṃ visaye pavattati, atītānāgatapaccuppannaajjhattabahiddhādibhedena bhinnānaṃ saṅkhatadhammānaṃ asaṅkhatasammutidhammānañca ekajjhaṃ upaṭṭhāne dūrato cittapaṭaṃ avekkhantassa viya paṭivibhāgenāvabodho na siyā, tathā ca sati ‘‘sabbe dhammā anattā’’ti vipassantānaṃ anattākārena viya sabbe dhammā anirūpitarūpena bhagavato ñāṇassa visayā hontīti āpajjati. Yepi ‘‘sabbañeyyadhammānaṃ ṭhitalakkhaṇavisayaṃ vikapparahitaṃ sabbakālaṃ buddhānaṃ ñāṇaṃ pavattati, tena te sabbavidūti vuccanti. Evañca katvā ‘caraṃ samāhito nāgo, tiṭṭhantopi samāhito’ti idampi vacanaṃ suvuttaṃ hotī’’ti vadanti, tesampi vuttadosānativatti. Ṭhitalakkhaṇārammaṇatāya hi atītānāgatasammutidhammānaṃ tadabhāvato ekadesavisayameva bhagavato ñāṇaṃ siyā, tasmā sakiṃyeva ñāṇaṃ pavattatīti na yujjati.

    अथ कमेन सब्बस्मिं विसये ञाणं पवत्तति, एवम्पि न युज्‍जति। न हि जातिभूमिसभावादिवसेन दिसादेसकालादिवसेन च अनेकभेदभिन्‍ने नेय्ये कमेन गय्हमाने तस्स अनवसेसपटिवेधो सम्भवति अपरियन्तभावतो ञेय्यस्स। ये पन ‘‘अत्थस्स अविसंवादनतो ञेय्यस्स एकदेसं पच्‍चक्खं कत्वा सेसेपि एवन्ति अधिमुच्‍चित्वा ववत्थापनेन सब्बञ्‍ञू भगवा, तञ्‍च ञाणं अननुमानिकं संसयाभावतो। संसयानुबन्धञ्हि लोके अनुमानञाण’’न्ति वदन्ति, तेसम्पि तं न युत्तं। सब्बस्स हि अप्पच्‍चक्खभावे अत्थस्स अविसंवादनेन ञेय्यस्स एकदेसं पच्‍चक्खं कत्वा सेसेपि एवन्ति अधिमुच्‍चित्वा ववत्थापनस्स असम्भवतो। यञ्हि तं सेसं, तं अप्पच्‍चक्खन्ति। अथ तम्पि पच्‍चक्खं, तस्स सेसभावो एव न सियाति? सब्बमेतं अकारणं। कस्मा? अविसयविचारणभावतो। वुत्तञ्हेतं भगवता ‘‘बुद्धविसयो भिक्खवे, अचिन्तेय्यो न चिन्तेतब्बो, यो चिन्तेय्य, उम्मादस्स विघातस्स भागी अस्सा’’ति (अ॰ नि॰ ४.७७)। इदं पनेत्थ सन्‍निट्ठानं – यं किञ्‍चि भगवता ञातुं इच्छितं सकलमेकदेसो वा, तत्थ अप्पटिहतवुत्तिताय पच्‍चक्खतो ञाणं पवत्तति, निच्‍चसमाधानञ्‍च विक्खेपाभावतो, ञातुं इच्छितस्स च सकलस्स अविसयभावे तस्स आकङ्खापटिबद्धवुत्तिता न सिया, एकन्तेनेव च सा इच्छितब्बा ‘‘सब्बे धम्मा बुद्धस्स भगवतो आवज्‍जनपटिबद्धा आकङ्खपटिबद्धा मनसिकारपटिबद्धा चित्तुप्पादपटिबद्धा’’ति (महानि॰ ६९, १५६; चूळनि॰ ८५; पटि॰ म॰ ३.५) वचनतो। अतीतानागतविसयम्पि भगवतो ञाणं अनुमानागमतक्‍कगहणविरहितत्ता पच्‍चक्खमेव।

    Atha kamena sabbasmiṃ visaye ñāṇaṃ pavattati, evampi na yujjati. Na hi jātibhūmisabhāvādivasena disādesakālādivasena ca anekabhedabhinne neyye kamena gayhamāne tassa anavasesapaṭivedho sambhavati apariyantabhāvato ñeyyassa. Ye pana ‘‘atthassa avisaṃvādanato ñeyyassa ekadesaṃ paccakkhaṃ katvā sesepi evanti adhimuccitvā vavatthāpanena sabbaññū bhagavā, tañca ñāṇaṃ ananumānikaṃ saṃsayābhāvato. Saṃsayānubandhañhi loke anumānañāṇa’’nti vadanti, tesampi taṃ na yuttaṃ. Sabbassa hi appaccakkhabhāve atthassa avisaṃvādanena ñeyyassa ekadesaṃ paccakkhaṃ katvā sesepi evanti adhimuccitvā vavatthāpanassa asambhavato. Yañhi taṃ sesaṃ, taṃ appaccakkhanti. Atha tampi paccakkhaṃ, tassa sesabhāvo eva na siyāti? Sabbametaṃ akāraṇaṃ. Kasmā? Avisayavicāraṇabhāvato. Vuttañhetaṃ bhagavatā ‘‘buddhavisayo bhikkhave, acinteyyo na cintetabbo, yo cinteyya, ummādassa vighātassa bhāgī assā’’ti (a. ni. 4.77). Idaṃ panettha sanniṭṭhānaṃ – yaṃ kiñci bhagavatā ñātuṃ icchitaṃ sakalamekadeso vā, tattha appaṭihatavuttitāya paccakkhato ñāṇaṃ pavattati, niccasamādhānañca vikkhepābhāvato, ñātuṃ icchitassa ca sakalassa avisayabhāve tassa ākaṅkhāpaṭibaddhavuttitā na siyā, ekanteneva ca sā icchitabbā ‘‘sabbe dhammā buddhassa bhagavato āvajjanapaṭibaddhā ākaṅkhapaṭibaddhā manasikārapaṭibaddhā cittuppādapaṭibaddhā’’ti (mahāni. 69, 156; cūḷani. 85; paṭi. ma. 3.5) vacanato. Atītānāgatavisayampi bhagavato ñāṇaṃ anumānāgamatakkagahaṇavirahitattā paccakkhameva.

    ननु च एतस्मिम्पि पक्खे यदा सकलं ञातुं इच्छितं, तदा सकिंयेव सकलविसयताय अनिरूपितरूपेन भगवतो ञाणं पवत्तेय्याति वुत्तदोसानतिवत्तियेवाति? न, तस्स विसोधितत्ता। विसोधितो हि सो बुद्धविसयो अचिन्तेय्योति। अञ्‍ञथा पचुरजनञाणसमानवुत्तिताय बुद्धानं भगवन्तानं ञाणस्स अचिन्तेय्यता न सिया, तस्मा सकलधम्मारम्मणम्पि तं एकधम्मारम्मणं विय सुववत्थापितेयेव ते धम्मे कत्वा पवत्ततीति इदमेत्थ अचिन्तेय्यं, अनन्तञ्‍च ञाणं ञेय्यं विय। वुत्तञ्हेतं ‘‘यावतकं ञेय्यं, तावतकं ञाणं। यावतकं ञाणं, तावतकं ञेय्यं। ञेय्यपरियन्तिकं ञाणं, ञाणपरियन्तिकं ञेय्य’’न्ति (महानि॰ ६९, १५६; चूळनि॰ ८५; पटि॰ म॰ ३.५)। एवमेकज्झं, विसुं सकिं, कमेन वा इच्छानुरूपं सम्मा सामञ्‍च सब्बधम्मानं बुद्धत्ता सम्मासम्बुद्धो।

    Nanu ca etasmimpi pakkhe yadā sakalaṃ ñātuṃ icchitaṃ, tadā sakiṃyeva sakalavisayatāya anirūpitarūpena bhagavato ñāṇaṃ pavatteyyāti vuttadosānativattiyevāti? Na, tassa visodhitattā. Visodhito hi so buddhavisayo acinteyyoti. Aññathā pacurajanañāṇasamānavuttitāya buddhānaṃ bhagavantānaṃ ñāṇassa acinteyyatā na siyā, tasmā sakaladhammārammaṇampi taṃ ekadhammārammaṇaṃ viya suvavatthāpiteyeva te dhamme katvā pavattatīti idamettha acinteyyaṃ, anantañca ñāṇaṃ ñeyyaṃ viya. Vuttañhetaṃ ‘‘yāvatakaṃ ñeyyaṃ, tāvatakaṃ ñāṇaṃ. Yāvatakaṃ ñāṇaṃ, tāvatakaṃ ñeyyaṃ. Ñeyyapariyantikaṃ ñāṇaṃ, ñāṇapariyantikaṃ ñeyya’’nti (mahāni. 69, 156; cūḷani. 85; paṭi. ma. 3.5). Evamekajjhaṃ, visuṃ sakiṃ, kamena vā icchānurūpaṃ sammā sāmañca sabbadhammānaṃ buddhattā sammāsambuddho.

    न्ति यथावुत्तं पथवीआदिभेदं। परिञ्‍ञातन्ति परितो समन्ततो सब्बाकारतो ञातं, तं परिजानितब्बभावं किञ्‍चि असेसेत्वा ञातन्ति अत्थो। अयमेव हि अत्थो ‘‘परिञ्‍ञातन्त’’न्ति इमिनापि पदेन पकासितोति दस्सेन्तो ‘‘परिञ्‍ञातन्तं नामा’’तिआदिमाह। तेन तेन मग्गेन किलेसप्पहानेन विसेसो नत्थीति इदं तंतंमग्गवज्झकिलेसानं बुद्धानं सावकानञ्‍च तेन तेन मग्गेनेव पहातब्बभावसामञ्‍ञं सन्धाय वुत्तं, न सावकेहि बुद्धानं किलेसप्पहानविसेसाभावतो। तथा हि सम्मासम्बुद्धा एव सवासनकिलेसे जहन्ति, न सावका। एकदेसमेवाति अत्तनो सन्तानगतमेव। ससन्ततिपरियापन्‍नधम्मपरिञ्‍ञामत्तेनपि हि चतुसच्‍चकम्मट्ठानभावना समिज्झति। तेनेवाह – ‘‘इमस्मिंयेव ब्याममत्ते कळेवरे ससञ्‍ञिम्हि समनके लोकञ्‍च पञ्‍ञपेमि लोकसमुदयञ्‍च पञ्‍ञपेमी’’तिआदि (सं॰ नि॰ १.१०७; अ॰ नि॰ ४.४५)। अणुप्पमाणम्पि …पे॰… नत्थि, यतो छत्तिंसकोटिसतसहस्समुखेन बुद्धानं महावजिरञाणं पवत्ततीति वदन्ति।

    Tanti yathāvuttaṃ pathavīādibhedaṃ. Pariññātanti parito samantato sabbākārato ñātaṃ, taṃ parijānitabbabhāvaṃ kiñci asesetvā ñātanti attho. Ayameva hi attho ‘‘pariññātanta’’nti imināpi padena pakāsitoti dassento ‘‘pariññātantaṃ nāmā’’tiādimāha. Tena tena maggena kilesappahānena viseso natthīti idaṃ taṃtaṃmaggavajjhakilesānaṃ buddhānaṃ sāvakānañca tena tena maggeneva pahātabbabhāvasāmaññaṃ sandhāya vuttaṃ, na sāvakehi buddhānaṃ kilesappahānavisesābhāvato. Tathā hi sammāsambuddhā eva savāsanakilese jahanti, na sāvakā. Ekadesamevāti attano santānagatameva. Sasantatipariyāpannadhammapariññāmattenapi hi catusaccakammaṭṭhānabhāvanā samijjhati. Tenevāha – ‘‘imasmiṃyeva byāmamatte kaḷevare sasaññimhi samanake lokañca paññapemi lokasamudayañca paññapemī’’tiādi (saṃ. ni. 1.107; a. ni. 4.45). Aṇuppamāṇampi…pe… natthi, yato chattiṃsakoṭisatasahassamukhena buddhānaṃ mahāvajirañāṇaṃ pavattatīti vadanti.

    तथागतवारसत्तमनयवण्णना निट्ठिता।

    Tathāgatavārasattamanayavaṇṇanā niṭṭhitā.

    तथागतवारअट्ठमनयवण्णना

    Tathāgatavāraaṭṭhamanayavaṇṇanā

    १३. पुरिमतण्हाति पुरिमतरेसु भवेसु निब्बत्ता पच्‍चुप्पन्‍नत्तभावहेतुभूता तण्हा। तग्गहणेनेव च अतीतद्धसङ्गहा अविज्‍जासङ्खारा सद्धिं उपादानेन सङ्गहिताति दट्ठब्बा। एत्थाति ‘‘भवा जाती’’ति एतस्मिं पदे। तेन उपपत्तिभवेनाति ‘‘भवा जाती’’ति जातिसीसेन वुत्तउपपत्तिभवेन। भूतस्साति निब्बत्तस्स। सो पन यस्मा सत्तो नाम होति, तस्मा वुत्तं ‘‘सत्तस्सा’’ति। एवञ्‍च जानित्वाति इमिना ‘‘भूतस्स जरामरण’’न्ति एत्थापि ‘‘इति विदित्वा’’ति इदं पदं आनेत्वा योजेतब्बन्ति दस्सेति।

    13.Purimataṇhāti purimataresu bhavesu nibbattā paccuppannattabhāvahetubhūtā taṇhā. Taggahaṇeneva ca atītaddhasaṅgahā avijjāsaṅkhārā saddhiṃ upādānena saṅgahitāti daṭṭhabbā. Etthāti ‘‘bhavā jātī’’ti etasmiṃ pade. Tena upapattibhavenāti ‘‘bhavā jātī’’ti jātisīsena vuttaupapattibhavena. Bhūtassāti nibbattassa. So pana yasmā satto nāma hoti, tasmā vuttaṃ ‘‘sattassā’’ti. Evañca jānitvāti iminā ‘‘bhūtassa jarāmaraṇa’’nti etthāpi ‘‘iti viditvā’’ti idaṃ padaṃ ānetvā yojetabbanti dasseti.

    यदिपि तेभूमका उपादानक्खन्धा ‘‘यं किञ्‍चि रूप’’न्तिआदिना (विभ॰ २; म॰ नि॰ १.२४४) एकादससु ओकासेसु पक्खिपितब्बा सम्मसितब्बा च, ते पन यस्मा भगवता ‘‘किम्हि नु खो सति जरामरणं होति, किंपच्‍चया जरामरण’’न्तिआदिना (दी॰ नि॰ २.५७; सं॰ नि॰ २.४, १०) पटिच्‍चसमुप्पादमुखेन सम्मसिता, पटिच्‍चसमुप्पादो च पवत्तिपवत्तिहेतुभावतो पुरिमसच्‍चद्वयमेव होति, तस्मा तदभिसमयं ‘‘मञ्‍ञनाभावहेतु पच्‍चयाकारपटिवेधो’’ति विभावेन्तो ‘‘यं बोधिरुक्खमूले…पे॰… दस्सेन्तो’’ति आह। संखिप्पन्ति एत्थ अविज्‍जादयो विञ्‍ञाणादयो चाति सङ्खेपा, अतीते हेतुआदयो ‘‘हेतु, फल’’न्ति एवं संखिप्पन्तीति वा सङ्खेपा, अविज्‍जादयो विञ्‍ञाणादयो च। सङ्खेप-सद्दो भागाधिवचनन्ति दट्ठब्बो। तेनाह ‘‘कोट्ठासाति अत्थो’’ति। ते पन अतीते हेतुसङ्खेपो, एतरहि फलसङ्खेपो, एतरहि हेतुसङ्खेपो, आयतिं फलसङ्खेपोति चत्तारो सङ्खेपा एतस्साति चतुसङ्खेपो, तं चतुसङ्खेपं। हेतुफलसन्धि, फलहेतुसन्धि, पुन हेतुफलसन्धीति एवं तयो सन्धी एतस्साति तिसन्धि, तं तिसन्धिं। अतीतपच्‍चुप्पन्‍नानागतभेदा तयो अद्धा एतस्साति तियद्धो, तं तियद्धं। सरूपतो अवुत्तापि तस्मिं तस्मिं सङ्खेपे आकिरीयन्ति अविज्‍जासङ्खारादिग्गहणेहि पकासीयन्तीति आकारा, अतीतहेतुआदीनं वा पकारा आकारा, ते एकेकसङ्खेपे पञ्‍च पञ्‍च कत्वा वीसति आकारा एतस्साति वीसताकारो, तं वीसताकारं

    Yadipi tebhūmakā upādānakkhandhā ‘‘yaṃ kiñci rūpa’’ntiādinā (vibha. 2; ma. ni. 1.244) ekādasasu okāsesu pakkhipitabbā sammasitabbā ca, te pana yasmā bhagavatā ‘‘kimhi nu kho sati jarāmaraṇaṃ hoti, kiṃpaccayā jarāmaraṇa’’ntiādinā (dī. ni. 2.57; saṃ. ni. 2.4, 10) paṭiccasamuppādamukhena sammasitā, paṭiccasamuppādo ca pavattipavattihetubhāvato purimasaccadvayameva hoti, tasmā tadabhisamayaṃ ‘‘maññanābhāvahetu paccayākārapaṭivedho’’ti vibhāvento ‘‘yaṃ bodhirukkhamūle…pe… dassento’’ti āha. Saṃkhippanti ettha avijjādayo viññāṇādayo cāti saṅkhepā, atīte hetuādayo ‘‘hetu, phala’’nti evaṃ saṃkhippantīti vā saṅkhepā, avijjādayo viññāṇādayo ca. Saṅkhepa-saddo bhāgādhivacananti daṭṭhabbo. Tenāha ‘‘koṭṭhāsāti attho’’ti. Te pana atīte hetusaṅkhepo, etarahi phalasaṅkhepo, etarahi hetusaṅkhepo, āyatiṃ phalasaṅkhepoti cattāro saṅkhepā etassāti catusaṅkhepo, taṃ catusaṅkhepaṃ. Hetuphalasandhi, phalahetusandhi, puna hetuphalasandhīti evaṃ tayo sandhī etassāti tisandhi, taṃ tisandhiṃ. Atītapaccuppannānāgatabhedā tayo addhā etassāti tiyaddho, taṃ tiyaddhaṃ. Sarūpato avuttāpi tasmiṃ tasmiṃ saṅkhepe ākirīyanti avijjāsaṅkhārādiggahaṇehi pakāsīyantīti ākārā, atītahetuādīnaṃ vā pakārā ākārā, te ekekasaṅkhepe pañca pañca katvā vīsati ākārā etassāti vīsatākāro, taṃ vīsatākāraṃ.

    एस सब्बोति एस चतुसङ्खेपादिपभेदो अनवसेसो पच्‍चयो। पच्‍चयलक्खणेनाति पच्‍चयभावेन अत्तनो फलस्स पटिसन्धिविञ्‍ञाणस्स पच्‍चयभावेन, अविनाभावलक्खणेनाति अत्थो। यथा हि तण्हं विना अविज्‍जादयो विञ्‍ञाणस्स पच्‍चया न होन्ति, एवं तण्हापि अविज्‍जादिके विनाति। एत्थ दुक्खग्गहणेन विञ्‍ञाणनामरूपसळायतनफस्सवेदनानं, भवग्गहणेन च तण्हासङ्खारुपादानानं गहितता वुत्तनया एवाति न उद्धटा।

    Esasabboti esa catusaṅkhepādipabhedo anavaseso paccayo. Paccayalakkhaṇenāti paccayabhāvena attano phalassa paṭisandhiviññāṇassa paccayabhāvena, avinābhāvalakkhaṇenāti attho. Yathā hi taṇhaṃ vinā avijjādayo viññāṇassa paccayā na honti, evaṃ taṇhāpi avijjādike vināti. Ettha dukkhaggahaṇena viññāṇanāmarūpasaḷāyatanaphassavedanānaṃ, bhavaggahaṇena ca taṇhāsaṅkhārupādānānaṃ gahitatā vuttanayā evāti na uddhaṭā.

    इदानि ते वीसति आकारे पटिसम्भिदामग्गपाळिया विभावेतुं ‘‘एवमेते’’तिआदि वुत्तं। तत्थ (पटि॰ म॰ अट्ठ॰ १.४७) पुरिमकम्मभवस्मिन्ति पुरिमे कम्मभवे, अतीतजातियं कम्मभवे कयिरमानेति अत्थो। मोहो अविज्‍जाति यो तदा दुक्खादीसु मोहो, येन मूळ्हो कम्मं करोति, सा अविज्‍जा। आयूहना सङ्खाराति तं तं कम्मं करोन्तो दानुपकरणादि सज्‍जनादिवसेन या पुरिमचेतनायो, ते सङ्खारा। पटिग्गाहकानं पन हत्थे देय्यधम्मं पतिट्ठापयतो चेतना भवो। एकावज्‍जनजवनेसु वा पुरिमा चेतना आयूहना सङ्खारा, सत्तमा भवो। या काचि वा पन चेतना भवो, सम्पयुत्ता आयूहना सङ्खारा। निकन्ति तण्हाति यं कम्मं करोन्तस्स उपपत्तिभवे तस्स फलस्स निकामना पत्थना, सा तण्हा नाम। उपगमनं उपादानन्ति यं कम्मभवस्स पच्‍चयभूतं ‘‘इदं कम्मं कत्वा असुकस्मिं नाम ठाने कामे सेविस्सामि उच्छिज्‍जिस्सामी’’तिआदिना नयेन पवत्तं उपगमनं गहणं परामसनं, इदं उपादानं नाम। चेतना भवोति द्वीसु अत्थविकप्पेसु वुत्तस्स आयूहनस्स अवसाने वुत्तचेतना, ततिये पन आयूहनसम्पयुत्तचेतना भवो। इति इमे पञ्‍च धम्मा पुरिमकम्मभवस्मिं इध पटिसन्धिया पच्‍चयाति इमे यथावुत्ता मोहादयो पञ्‍च धम्मा अतीतकम्मभवसिद्धा एतरहि पटिसन्धिया पच्‍चयभूताति अत्थो।

    Idāni te vīsati ākāre paṭisambhidāmaggapāḷiyā vibhāvetuṃ ‘‘evamete’’tiādi vuttaṃ. Tattha (paṭi. ma. aṭṭha. 1.47) purimakammabhavasminti purime kammabhave, atītajātiyaṃ kammabhave kayiramāneti attho. Moho avijjāti yo tadā dukkhādīsu moho, yena mūḷho kammaṃ karoti, sā avijjā. Āyūhanā saṅkhārāti taṃ taṃ kammaṃ karonto dānupakaraṇādi sajjanādivasena yā purimacetanāyo, te saṅkhārā. Paṭiggāhakānaṃ pana hatthe deyyadhammaṃ patiṭṭhāpayato cetanā bhavo. Ekāvajjanajavanesu vā purimā cetanā āyūhanā saṅkhārā, sattamā bhavo. Yā kāci vā pana cetanā bhavo, sampayuttā āyūhanā saṅkhārā. Nikanti taṇhāti yaṃ kammaṃ karontassa upapattibhave tassa phalassa nikāmanā patthanā, sā taṇhā nāma. Upagamanaṃ upādānanti yaṃ kammabhavassa paccayabhūtaṃ ‘‘idaṃ kammaṃ katvā asukasmiṃ nāma ṭhāne kāme sevissāmi ucchijjissāmī’’tiādinā nayena pavattaṃ upagamanaṃ gahaṇaṃ parāmasanaṃ, idaṃ upādānaṃ nāma. Cetanā bhavoti dvīsu atthavikappesu vuttassa āyūhanassa avasāne vuttacetanā, tatiye pana āyūhanasampayuttacetanā bhavo. Iti ime pañca dhammā purimakammabhavasmiṃ idha paṭisandhiyā paccayāti ime yathāvuttā mohādayo pañca dhammā atītakammabhavasiddhā etarahi paṭisandhiyā paccayabhūtāti attho.

    इध पटिसन्धिविञ्‍ञाणन्ति यं भवन्तरपटिसन्धानवसेन उप्पन्‍नत्ता पटिसन्धीति वुच्‍चति, तं विञ्‍ञाणं। ओक्‍कन्ति नामरूपन्ति या गब्भे रूपारूपधम्मानं ओक्‍कन्ति आगन्त्वा पविसन्ती विय, इदं नामरूपं। पसादो आयतनन्ति इदं चक्खादिपञ्‍चायतनवसेन वुत्तं। फुट्ठो फस्सोति यो आरम्मणं फुट्ठो फुसन्तो उप्पन्‍नो, अयं फस्सो। वेदयितं वेदनाति यं पटिसन्धिविञ्‍ञाणेन वा सळायतनपच्‍चयेन वा फस्सेन सहुप्पन्‍नं विपाकवेदयितं, सा वेदना। इति इमे…पे॰… पच्‍चयाति इमे विञ्‍ञाणादयो पञ्‍च कोट्ठासिका धम्मा पुरिमभवे कतस्स कम्मस्स कम्मवट्टस्स पच्‍चया, पच्‍चयभावतो तं पटिच्‍च इध एतरहि उपपत्तिभवस्मिं उपपत्तिभवभावेन वा होन्तीति अत्थो।

    Idha paṭisandhiviññāṇanti yaṃ bhavantarapaṭisandhānavasena uppannattā paṭisandhīti vuccati, taṃ viññāṇaṃ. Okkanti nāmarūpanti yā gabbhe rūpārūpadhammānaṃ okkanti āgantvā pavisantī viya, idaṃ nāmarūpaṃ. Pasādo āyatananti idaṃ cakkhādipañcāyatanavasena vuttaṃ. Phuṭṭho phassoti yo ārammaṇaṃ phuṭṭho phusanto uppanno, ayaṃ phasso. Vedayitaṃvedanāti yaṃ paṭisandhiviññāṇena vā saḷāyatanapaccayena vā phassena sahuppannaṃ vipākavedayitaṃ, sā vedanā. Iti ime…pe… paccayāti ime viññāṇādayo pañca koṭṭhāsikā dhammā purimabhave katassa kammassa kammavaṭṭassa paccayā, paccayabhāvato taṃ paṭicca idha etarahi upapattibhavasmiṃ upapattibhavabhāvena vā hontīti attho.

    इध परिपक्‍कत्ता आयतनानं मोहोति परिपक्‍कायतनस्स कम्मकरणकाले असम्मोहं दस्सेति। दहरस्स हि चित्तप्पवत्ति भवङ्गबहुला येभुय्येन भवन्तरजनककम्मायूहनसमत्था न होतीति। कम्मकरणकालेति च इमिना सब्बो कम्मस्स पच्‍चयभूतो सम्मोहो गहितो, न सम्पयुत्तोव। सेसं वुत्तनयमेव।

    Idhaparipakkattā āyatanānaṃ mohoti paripakkāyatanassa kammakaraṇakāle asammohaṃ dasseti. Daharassa hi cittappavatti bhavaṅgabahulā yebhuyyena bhavantarajanakakammāyūhanasamatthā na hotīti. Kammakaraṇakāleti ca iminā sabbo kammassa paccayabhūto sammoho gahito, na sampayuttova. Sesaṃ vuttanayameva.

    पदयोजनायाति ‘‘तस्मा’’तिआदीनं पदानं सम्बन्धेन सह। अत्थनिगमनन्ति इमस्मिं अट्ठमवारे देसनत्थनिगमनं। नन्दीति एवं वुत्तानं सब्बतण्हानन्ति ‘‘नन्दी दुक्खस्स मूल’’न्ति एवं नन्दनत्थसामञ्‍ञतो एकवचनेन वुत्तानं सब्बतण्हानं सन्तानारम्मणसम्पयुत्तधम्मप्पवत्तिआकारादिभेदेन अनेकभेदानं सब्बासं तण्हानं। खयवेवचनानेवाति समुच्छेदपहानवेवचनानेव। ‘‘अच्‍चन्तक्खया’’ति हि वुत्तं। चतुमग्गकिच्‍चसाधारणमेतन्ति चतुन्‍नं अरियमग्गानं पहानकिच्‍चस्स साधारणं सामञ्‍ञतो गहणं एतं खयादिवचनन्ति अत्थो। तेसं पन मग्गानं कमेन पवत्तनं किच्‍चकमेनेव दस्सेतुं ‘‘विरागा’’तिआदि वुत्तन्ति दस्सेन्तो ‘‘ततो…पे॰… योजेतब्ब’’न्ति आह। तथा सतिपि खयादिसद्दानं पहानपरियायभावे पहातब्बाय पन विसयभेदभिन्‍नाय तण्हाय अनवसेसतो पहीनभावदीपनत्थं खयादिपरियायन्तरग्गहणं कतन्ति दस्सेन्तो ‘‘याही’’तिआदिमाह। यथावुत्तसञ्‍जननादिहेतुभूताय तण्हाय पहीनत्ता तप्पहानदीपनं कत्वा वुच्‍चमानं खयादिवचनं न कथञ्‍चि धम्मतं विलोमेतीति वुत्तं ‘‘न किञ्‍चि विरुज्झती’’ति।

    Padayojanāyāti ‘‘tasmā’’tiādīnaṃ padānaṃ sambandhena saha. Atthanigamananti imasmiṃ aṭṭhamavāre desanatthanigamanaṃ. Nandīti evaṃ vuttānaṃ sabbataṇhānanti ‘‘nandī dukkhassa mūla’’nti evaṃ nandanatthasāmaññato ekavacanena vuttānaṃ sabbataṇhānaṃ santānārammaṇasampayuttadhammappavattiākārādibhedena anekabhedānaṃ sabbāsaṃ taṇhānaṃ. Khayavevacanānevāti samucchedapahānavevacanāneva. ‘‘Accantakkhayā’’ti hi vuttaṃ. Catumaggakiccasādhāraṇametanti catunnaṃ ariyamaggānaṃ pahānakiccassa sādhāraṇaṃ sāmaññato gahaṇaṃ etaṃ khayādivacananti attho. Tesaṃ pana maggānaṃ kamena pavattanaṃ kiccakameneva dassetuṃ ‘‘virāgā’’tiādi vuttanti dassento ‘‘tato…pe… yojetabba’’nti āha. Tathā satipi khayādisaddānaṃ pahānapariyāyabhāve pahātabbāya pana visayabhedabhinnāya taṇhāya anavasesato pahīnabhāvadīpanatthaṃ khayādipariyāyantaraggahaṇaṃ katanti dassento ‘‘yāhī’’tiādimāha. Yathāvuttasañjananādihetubhūtāya taṇhāya pahīnattā tappahānadīpanaṃ katvā vuccamānaṃ khayādivacanaṃ na kathañci dhammataṃ vilometīti vuttaṃ ‘‘na kiñci virujjhatī’’ti.

    उत्तरविरहितन्ति अत्तानं उत्तरितुं समत्थत्ता उत्तरेन अधिकेन विरहितं। अयञ्‍चस्स उत्तरविरहता अत्तनो सेट्ठभावेनाति आह ‘‘सब्बसेट्ठ’’न्ति। यथा सम्मा-सं-सद्दा ‘‘अविपरीतं, साम’’न्ति इमेसं पदानं अत्थं वदन्ति, एवं पासंससोभनत्थेपीति आह ‘‘सम्मा सामञ्‍च बोधिं पसत्थं सुन्दरञ्‍च बोधि’’न्ति। बुज्झि एत्थ पटिविज्झि चत्तारि अरियसच्‍चानि, सब्बम्पि वा नेय्यन्ति रुक्खो बोधि, बुज्झति एतेनाति पन मग्गो बोधि, तथा सब्बञ्‍ञुतञ्‍ञाणं, निब्बानं पन बुज्झितब्बतो बोधीति अयमेत्थ साधनविभागो दट्ठब्बो। पण्णत्तियम्पि अत्थेव बोधि-सद्दो ‘‘बोधिराजकुमारो’’तिआदीसु (म॰ नि॰ २.३२४; चूळव॰ २६८)। अपरेति सारसमासाचरिया। एत्थ च सउपसग्गस्स बोधि-सद्दस्स अत्थुद्धारे अनुपसग्गानं उदाहरणे कारणं हेट्ठा वुत्तमेव।

    Uttaravirahitanti attānaṃ uttarituṃ samatthattā uttarena adhikena virahitaṃ. Ayañcassa uttaravirahatā attano seṭṭhabhāvenāti āha ‘‘sabbaseṭṭha’’nti. Yathā sammā-saṃ-saddā ‘‘aviparītaṃ, sāma’’nti imesaṃ padānaṃ atthaṃ vadanti, evaṃ pāsaṃsasobhanatthepīti āha ‘‘sammā sāmañca bodhiṃ pasatthaṃ sundarañca bodhi’’nti. Bujjhi ettha paṭivijjhi cattāri ariyasaccāni, sabbampi vā neyyanti rukkho bodhi, bujjhati etenāti pana maggo bodhi, tathā sabbaññutaññāṇaṃ, nibbānaṃ pana bujjhitabbato bodhīti ayamettha sādhanavibhāgo daṭṭhabbo. Paṇṇattiyampi attheva bodhi-saddo ‘‘bodhirājakumāro’’tiādīsu (ma. ni. 2.324; cūḷava. 268). Apareti sārasamāsācariyā. Ettha ca saupasaggassa bodhi-saddassa atthuddhāre anupasaggānaṃ udāharaṇe kāraṇaṃ heṭṭhā vuttameva.

    लोकुत्तरभावतो वा तत्थापि हेट्ठिममग्गानं विय ततुत्तरिमग्गाभावतो च ‘‘सिया नु खो अनुत्तरा बोधी’’ति आसङ्कं सन्धाय तं विधमितुं ‘‘सावकान’’न्तिआदि वुत्तं। अभिनीहारसम्पत्तिया फलविसेसभूतेहि ञाणविसेसेहि एकच्‍चेहि सकलेहि सद्धिं समिज्झमानो मग्गो अरियानं तं तं ञाणविसेसादिं देन्तो विय होतीति तस्स असब्बगुणदायकत्तं वुत्तं। तेन अनञ्‍ञसाधारणाभिनीहारसम्पदासिद्धस्स निरतिसय-गुणानुबन्धस्स वसेन अरहत्तमग्गो अनुत्तरा बोधि नाम होतीति दस्सेति। सावकपारमिञाणं अञ्‍ञेहि सावकेहि असाधारणं महासावकानंयेव आवेणिकं ञाणं। पच्‍चेकं सच्‍चानि बुद्धवन्तोति पच्‍चेकबुद्धा। ननु च सब्बेपि अरिया पच्‍चेकमेव सच्‍चानि पटिविज्झन्ति धम्मस्स पच्‍चत्तं वेदनीयभावतोति? सच्‍चं, नयिदमीदिसं पटिवेधं सन्धाय वुत्तं, यथा पन सावका अञ्‍ञसन्‍निस्सयेन सच्‍चानि पटिविज्झन्ति परतोघोसेन विना तेसं दस्सनमग्गस्स अनुप्पज्‍जनतो, यथा च सम्मासम्बुद्धो अञ्‍ञेसं निस्सयभावेन सच्‍चानि अभिसम्बुज्झन्ति, न एवमेते, एते पन अपरनेय्या हुत्वा अपरिणायकभावेन सच्‍चानि पटिविज्झन्ति। तेन वुत्तं ‘‘पच्‍चेकं सच्‍चानि बुद्धवन्तोति पच्‍चेकबुद्धा’’ति।

    Lokuttarabhāvato vā tatthāpi heṭṭhimamaggānaṃ viya tatuttarimaggābhāvato ca ‘‘siyā nu kho anuttarā bodhī’’ti āsaṅkaṃ sandhāya taṃ vidhamituṃ ‘‘sāvakāna’’ntiādi vuttaṃ. Abhinīhārasampattiyā phalavisesabhūtehi ñāṇavisesehi ekaccehi sakalehi saddhiṃ samijjhamāno maggo ariyānaṃ taṃ taṃ ñāṇavisesādiṃ dento viya hotīti tassa asabbaguṇadāyakattaṃ vuttaṃ. Tena anaññasādhāraṇābhinīhārasampadāsiddhassa niratisaya-guṇānubandhassa vasena arahattamaggo anuttarā bodhi nāma hotīti dasseti. Sāvakapāramiñāṇaṃ aññehi sāvakehi asādhāraṇaṃ mahāsāvakānaṃyeva āveṇikaṃ ñāṇaṃ. Paccekaṃ saccāni buddhavantoti paccekabuddhā. Nanu ca sabbepi ariyā paccekameva saccāni paṭivijjhanti dhammassa paccattaṃ vedanīyabhāvatoti? Saccaṃ, nayidamīdisaṃ paṭivedhaṃ sandhāya vuttaṃ, yathā pana sāvakā aññasannissayena saccāni paṭivijjhanti paratoghosena vinā tesaṃ dassanamaggassa anuppajjanato, yathā ca sammāsambuddho aññesaṃ nissayabhāvena saccāni abhisambujjhanti, na evamete, ete pana aparaneyyā hutvā apariṇāyakabhāvena saccāni paṭivijjhanti. Tena vuttaṃ ‘‘paccekaṃ saccāni buddhavantoti paccekabuddhā’’ti.

    इतीति करीयति उच्‍चारीयतीति इतिकारो, इति-सद्दो। कारणत्थो अनियमरूपेनाति अधिप्पायो, तस्माति वुत्तं होति। तेनाह ‘‘यस्मा चा’’ति। पुब्बे पन इति-सद्दं पकारत्थं कत्वा ‘‘एवं जानित्वा’’ति वुत्तं, इधापि तं पकारत्थमेव कत्वा अथो युज्‍जति। कथं? विदित्वाति हि पदं हेतुअत्थे दट्ठब्बं ‘‘पञ्‍ञाय चस्स दिस्वा’’ति (म॰ नि॰ १.२७१), ‘‘घतं पिवित्वा बलं होती’’ति च एवमादीसु विय, तस्मा पकारत्थेपि इति-सद्दे पटिच्‍चसमुप्पादस्स विदितत्ताति अयं अत्थो लब्भतेव। पटिच्‍चसमुप्पादं विदित्वाति एत्थापि हेतुअत्थे विदित्वा-सद्दे यथावुत्ता अत्थयोजना युज्‍जतेव। एत्थ च पठमविकप्पे पटिच्‍चसमुपादस्स विदितत्थं मञ्‍ञनाभावस्स कारणं वत्वा तण्हामूलकस्स पटिच्‍चसमुप्पादस्स दस्सितत्ता एत्थ तण्हाप्पहानं सम्मासम्बोधिया अधिगमनकारणं उद्धतन्ति दस्सितं, तस्मा ‘‘पथविं न मञ्‍ञती’’तिआदि निगमनं दट्ठब्बं। दुतियविकप्पे पन पटिच्‍चसमुप्पादवेदनं तण्हाप्पहानस्स कारणं वुत्तं, तं अभिसम्बोधिया अभिसम्बोधिमञ्‍ञनाभावस्साति अयमत्थो दस्सितोति अयमेतेसं द्विन्‍नं अत्थविकप्पानं विसेसो, तस्मा ‘‘नन्दी दुक्खस्स मूल’’न्ति वुत्तं।

    Itīti karīyati uccārīyatīti itikāro, iti-saddo. Kāraṇattho aniyamarūpenāti adhippāyo, tasmāti vuttaṃ hoti. Tenāha ‘‘yasmā cā’’ti. Pubbe pana iti-saddaṃ pakāratthaṃ katvā ‘‘evaṃ jānitvā’’ti vuttaṃ, idhāpi taṃ pakāratthameva katvā atho yujjati. Kathaṃ? Viditvāti hi padaṃ hetuatthe daṭṭhabbaṃ ‘‘paññāya cassa disvā’’ti (ma. ni. 1.271), ‘‘ghataṃ pivitvā balaṃ hotī’’ti ca evamādīsu viya, tasmā pakāratthepi iti-sadde paṭiccasamuppādassa viditattāti ayaṃ attho labbhateva. Paṭiccasamuppādaṃ viditvāti etthāpi hetuatthe viditvā-sadde yathāvuttā atthayojanā yujjateva. Ettha ca paṭhamavikappe paṭiccasamupādassa viditatthaṃ maññanābhāvassa kāraṇaṃ vatvā taṇhāmūlakassa paṭiccasamuppādassa dassitattā ettha taṇhāppahānaṃ sammāsambodhiyā adhigamanakāraṇaṃ uddhatanti dassitaṃ, tasmā ‘‘pathaviṃ na maññatī’’tiādi nigamanaṃ daṭṭhabbaṃ. Dutiyavikappe pana paṭiccasamuppādavedanaṃ taṇhāppahānassa kāraṇaṃ vuttaṃ, taṃ abhisambodhiyā abhisambodhimaññanābhāvassāti ayamattho dassitoti ayametesaṃ dvinnaṃ atthavikappānaṃ viseso, tasmā ‘‘nandī dukkhassa mūla’’nti vuttaṃ.

    तं कुतो लब्भतीति चोदनं सन्धायाह ‘‘यत्थ यत्थ ही’’तिआदि। सासनयुत्ति अयं सासनेपि एवं सम्बन्धो दिस्सतीति कत्वा। लोकेपि हि यं-तं-सद्दानं अब्यभिचारिसम्बन्धता सिद्धा।

    Taṃ kuto labbhatīti codanaṃ sandhāyāha ‘‘yattha yattha hī’’tiādi. Sāsanayutti ayaṃ sāsanepi evaṃ sambandho dissatīti katvā. Lokepi hi yaṃ-taṃ-saddānaṃ abyabhicārisambandhatā siddhā.

    एवं अभिसम्बुद्धोति वदामीति अभिसम्बुद्धभावस्स गहितत्ता, असब्बञ्‍ञुना एवं देसेतुं असक्‍कुणेय्यत्ता च ‘‘सब्बञ्‍ञुतञ्‍ञाणं दस्सेन्तो’’तिआदिमाह।

    Evaṃ abhisambuddhoti vadāmīti abhisambuddhabhāvassa gahitattā, asabbaññunā evaṃ desetuṃ asakkuṇeyyattā ca ‘‘sabbaññutaññāṇaṃ dassento’’tiādimāha.

    विचित्रनयदेसनाविलासयुत्तन्ति पुथुज्‍जनवारादिविभागभिन्‍नेहि विचित्तेहि तन्ति नयेहि, लक्खणकम्मतण्हामञ्‍ञनादिविभागभिन्‍नेहि विचित्तेहि अत्थनयेहि, अभिनन्दनपच्‍चयाकारादिविसेसापदेससिद्धेन देसनाविलासेन च युत्तं। यथा ते न जानन्ति, तथा देसेसीति इमिनापि भगवतो देसनाविलासंयेव विभावेति। तंयेव किर पथविन्ति एत्थ पथवीगहणं उपलक्खणमत्तं आपादिवसेनपि, तथा ‘‘कीदिसा नु खो इध पथवी अधिप्पेता, कस्मा च भूतरूपानियेव गहितानि, न सेसरूपानी’’तिआदिनापि तेसं संसयुप्पत्ति निद्धारेतब्बा। अथ वा कथं नामिदन्ति एत्थ इति-सद्दो पकारत्थो। तेन इमस्मिं सुत्ते सब्बायपि तेसं संसयुप्पत्तिया परिग्गहितत्ता दट्ठब्बा। अन्तन्ति मरियादं, देसनाय अन्तं परिच्छेदन्ति अत्थो, यो अनुसन्धीति वुच्‍चति। कोटिन्ति परियन्तं, देसनाय परियोसानन्ति अत्थो। उभयेन सुत्ते अज्झासयानुसन्धि यथानुसन्धीति वदति।

    Vicitranayadesanāvilāsayuttanti puthujjanavārādivibhāgabhinnehi vicittehi tanti nayehi, lakkhaṇakammataṇhāmaññanādivibhāgabhinnehi vicittehi atthanayehi, abhinandanapaccayākārādivisesāpadesasiddhena desanāvilāsena ca yuttaṃ. Yathā te na jānanti, tathā desesīti imināpi bhagavato desanāvilāsaṃyeva vibhāveti. Taṃyeva kira pathavinti ettha pathavīgahaṇaṃ upalakkhaṇamattaṃ āpādivasenapi, tathā ‘‘kīdisā nu kho idha pathavī adhippetā, kasmā ca bhūtarūpāniyeva gahitāni, na sesarūpānī’’tiādināpi tesaṃ saṃsayuppatti niddhāretabbā. Atha vā kathaṃ nāmidanti ettha iti-saddo pakārattho. Tena imasmiṃ sutte sabbāyapi tesaṃ saṃsayuppattiyā pariggahitattā daṭṭhabbā. Antanti mariyādaṃ, desanāya antaṃ paricchedanti attho, yo anusandhīti vuccati. Koṭinti pariyantaṃ, desanāya pariyosānanti attho. Ubhayena sutte ajjhāsayānusandhi yathānusandhīti vadati.

    अन्तराकथाति कम्मट्ठानमनसिकारउद्देसपरिपुच्छादीनं अन्तरा अञ्‍ञा एका तथा। विप्पकथाति अनिट्ठिता सिखं अप्पत्ता। कङ्खणानुरूपेनाति तस्मिं खणे धम्मसभायं सन्‍निपतितानं भिक्खूनं अज्झासयानुरूपेन। इदन्ति इदानि वुच्‍चमानं मूलपरियायजातकं।

    Antarākathāti kammaṭṭhānamanasikārauddesaparipucchādīnaṃ antarā aññā ekā tathā. Vippakathāti aniṭṭhitā sikhaṃ appattā. Kaṅkhaṇānurūpenāti tasmiṃ khaṇe dhammasabhāyaṃ sannipatitānaṃ bhikkhūnaṃ ajjhāsayānurūpena. Idanti idāni vuccamānaṃ mūlapariyāyajātakaṃ.

    दिसापामोक्खोति पण्डितभावेन सब्बदिसासु पमुखभूतो। ब्राह्मणोति ब्रह्मं अणतीति ब्राह्मणो, मन्ते सज्झायतीति अत्थो। तिण्णं वेदानन्ति इरुवेद-यजुवेद-सामवेदानं। पारगूति अत्थसो ब्यञ्‍जनसो च पारं परियन्तं गतो। सह निघण्डुना च केटुभेन चाति सनिघण्डुकेटुभा, तेसं। निघण्डूति रुक्खादीनं वेवचनप्पकासकं सत्थं। केटुभन्ति किरियाकप्पविकप्पो, कवीनं उपकारावहं सत्थं। सह अक्खरप्पभेदेनाति साक्खरप्पभेदा, तेसं, सिक्खानिरुत्तिसहितानन्ति अत्थो। इतिहासपञ्‍चमानन्ति आथब्बणवेदं चतुत्थं कत्वा ‘‘इतिह अस, इतिह असा’’ति ईदिसवचनपटिसंयुत्तो पुराणकथासङ्खातो इतिहासो पञ्‍चमो एतेसन्ति इतिहासपञ्‍चमा, तेसं। पदं तदवसेसञ्‍च ब्याकरणं कायति अज्झेति वेदेति चाति पदको, वेय्याकरणो। लोकायतं वुच्‍चति वितण्डसत्थं। महापुरिसानं बुद्धादीनं लक्खणदीपनगन्थो महापुरिसलक्खणं। तेसु अनूनो परिपूरकारीति अनवयो

    Disāpāmokkhoti paṇḍitabhāvena sabbadisāsu pamukhabhūto. Brāhmaṇoti brahmaṃ aṇatīti brāhmaṇo, mante sajjhāyatīti attho. Tiṇṇaṃ vedānanti iruveda-yajuveda-sāmavedānaṃ. Pāragūti atthaso byañjanaso ca pāraṃ pariyantaṃ gato. Saha nighaṇḍunā ca keṭubhena cāti sanighaṇḍukeṭubhā, tesaṃ. Nighaṇḍūti rukkhādīnaṃ vevacanappakāsakaṃ satthaṃ. Keṭubhanti kiriyākappavikappo, kavīnaṃ upakārāvahaṃ satthaṃ. Saha akkharappabhedenāti sākkharappabhedā, tesaṃ, sikkhāniruttisahitānanti attho. Itihāsapañcamānanti āthabbaṇavedaṃ catutthaṃ katvā ‘‘itiha asa, itiha asā’’ti īdisavacanapaṭisaṃyutto purāṇakathāsaṅkhāto itihāso pañcamo etesanti itihāsapañcamā, tesaṃ. Padaṃ tadavasesañca byākaraṇaṃ kāyati ajjheti vedeti cāti padako, veyyākaraṇo. Lokāyataṃ vuccati vitaṇḍasatthaṃ. Mahāpurisānaṃ buddhādīnaṃ lakkhaṇadīpanagantho mahāpurisalakkhaṇaṃ. Tesu anūno paripūrakārīti anavayo.

    मन्तेति वेदे। यदिपि वेदो ‘‘मन्तो, ब्रह्मं, कप्पो’’ति तिविधो, मन्तो एव पन मूलवेदो, तदत्थविवरणं ब्रह्मं, तत्थ वुत्तनयेन यञ्‍ञकिरियाविधानं कप्पो। तेन वुत्तं ‘‘मन्तेति वेदे’’ति। पण्डिताति पञ्‍ञावन्तो। तथा हि ते पुथुपञ्‍ञाताय बहुं सहस्सद्विसहस्सादिपरिमाणं गन्थं पाकटं कत्वा गण्हन्ति उग्गण्हन्ति, जवनपञ्‍ञताय लहुं सीघं गण्हन्ति, तिक्खपञ्‍ञताय सुट्ठु अविरज्झन्ता उपधारेन्ति, सतिनेपक्‍कसम्पत्तिया गहितञ्‍च नेसं न विनस्सति न सम्मुस्सतीति। सब्बम्पि सिप्पन्ति अट्ठारसविज्‍जाट्ठानादिभेदं सिक्खितब्बट्ठेन सिप्पन्ति सङ्ख्यं गतं सब्बं बाहिरकसत्थं मोक्खावहसम्मतम्पि न मोक्खं आवहतीति आह ‘‘दिट्ठधम्मसम्परायहित’’न्ति। सम्पिण्डिता हुत्वाति यथा मित्ता, तथा पिण्डितवसेन सन्‍निपतिता हुत्वा। ‘‘एवं गय्हमाने आदिना विरुज्झेय्य, एवं अन्तेना’’ति चिन्तेन्ता ञातुं इच्छितस्स अत्थस्स पुब्बेनापरं अविरुद्धं निच्छयं गहेतुं असक्‍कोन्ता न आदिं, न अन्तं अद्दसंसु।

    Manteti vede. Yadipi vedo ‘‘manto, brahmaṃ, kappo’’ti tividho, manto eva pana mūlavedo, tadatthavivaraṇaṃ brahmaṃ, tattha vuttanayena yaññakiriyāvidhānaṃ kappo. Tena vuttaṃ ‘‘manteti vede’’ti. Paṇḍitāti paññāvanto. Tathā hi te puthupaññātāya bahuṃ sahassadvisahassādiparimāṇaṃ ganthaṃ pākaṭaṃ katvā gaṇhanti uggaṇhanti, javanapaññatāya lahuṃ sīghaṃ gaṇhanti, tikkhapaññatāya suṭṭhu avirajjhantā upadhārenti, satinepakkasampattiyā gahitañca nesaṃ na vinassati na sammussatīti. Sabbampi sippanti aṭṭhārasavijjāṭṭhānādibhedaṃ sikkhitabbaṭṭhena sippanti saṅkhyaṃ gataṃ sabbaṃ bāhirakasatthaṃ mokkhāvahasammatampi na mokkhaṃ āvahatīti āha ‘‘diṭṭhadhammasamparāyahita’’nti. Sampiṇḍitā hutvāti yathā mittā, tathā piṇḍitavasena sannipatitā hutvā. ‘‘Evaṃ gayhamāne ādinā virujjheyya, evaṃ antenā’’ti cintentā ñātuṃ icchitassa atthassa pubbenāparaṃ aviruddhaṃ nicchayaṃ gahetuṃ asakkontā na ādiṃ, na antaṃ addasaṃsu.

    लोमसानीति लोमवन्तानि, घनकेसमस्सुवानीति अत्थो। केसापि हि लोमग्गहणेन गय्हन्ति यथा ‘‘लोमनखं फुसित्वा सुद्धि कातब्बा’’ति। कण्णं वियाति कण्णं, पञ्‍ञा, ताय सुत्वा कातब्बकिच्‍चसाधनतो वुत्तं ‘‘कण्णवाति पञ्‍ञवा’’ति।

    Lomasānīti lomavantāni, ghanakesamassuvānīti attho. Kesāpi hi lomaggahaṇena gayhanti yathā ‘‘lomanakhaṃ phusitvā suddhi kātabbā’’ti. Kaṇṇaṃ viyāti kaṇṇaṃ, paññā, tāya sutvā kātabbakiccasādhanato vuttaṃ ‘‘kaṇṇavāti paññavā’’ti.

    यस्मा सत्तानं गच्छन्ते गच्छन्ते काले आयुवण्णादिपरिक्खयो होति, तस्मा तं कालेन कतं विय कत्वा वुत्तं ‘‘नेसं आयु…पे॰… खादतीति वुच्‍चती’’ति।

    Yasmā sattānaṃ gacchante gacchante kāle āyuvaṇṇādiparikkhayo hoti, tasmā taṃ kālena kataṃ viya katvā vuttaṃ ‘‘nesaṃ āyu…pe… khādatīti vuccatī’’ti.

    अभिञ्‍ञायाति कुसलादिभेदं खन्धादिभेदञ्‍च देसेतब्बं धम्मं, वेनेय्यानञ्‍च आसयानुसयचरियाविमुत्तिआदिभेदं, तस्स च नेसं देसेतब्बप्पकारं याथावतो अभिजानित्वा। धम्मं देसेमीति दिट्ठधम्मिकसम्परायिकनिब्बानहितावहं सद्धम्मं कथयामि। नो अनभिञ्‍ञायाति यथा बाहिरका असम्मासम्बुद्धत्ता वुत्तविधिं अजानन्तायं किञ्‍चि तक्‍कपरियाहतं वीमंसानुचरितं सयंपटिभानं कथेन्ति, एवं न देसेमीति अत्थो। सनिदानन्ति सकारणं, वेनेय्यानं अज्झासयवसेन वा पुच्छाय वा अट्ठुप्पत्तिया वा सनिमित्तं हेतुउदाहरणसहितञ्‍चाति अत्थो। सप्पाटिहारियन्ति सनिस्सरणं सप्पटिहरणं, पच्‍चनीकपटिहरणेन सप्पाटिहारियमेव कत्वा देसेमीति अत्थो। अपरे पन ‘‘यथारहं इद्धिआदेसनानुसासनिपाटिहारियसहित’’न्ति वदन्ति, अनुसासनिपाटिहारियहिता पन देसना नत्थीति। हितूपदेसना ओवादो, सा एव अनुसासनी। अनोतिण्णवत्थुविसयो वा ओवादो, ओतिण्णवत्थुविसया अनुसासनी। पठमूपदेसो वा ओवादो, इतरा अनुसासनी। अलञ्‍च पनाति युत्तमेव। निट्ठमगमासीति अत्थसिद्धिं गता।

    Abhiññāyāti kusalādibhedaṃ khandhādibhedañca desetabbaṃ dhammaṃ, veneyyānañca āsayānusayacariyāvimuttiādibhedaṃ, tassa ca nesaṃ desetabbappakāraṃ yāthāvato abhijānitvā. Dhammaṃ desemīti diṭṭhadhammikasamparāyikanibbānahitāvahaṃ saddhammaṃ kathayāmi. Noanabhiññāyāti yathā bāhirakā asammāsambuddhattā vuttavidhiṃ ajānantāyaṃ kiñci takkapariyāhataṃ vīmaṃsānucaritaṃ sayaṃpaṭibhānaṃ kathenti, evaṃ na desemīti attho. Sanidānanti sakāraṇaṃ, veneyyānaṃ ajjhāsayavasena vā pucchāya vā aṭṭhuppattiyā vā sanimittaṃ hetuudāharaṇasahitañcāti attho. Sappāṭihāriyanti sanissaraṇaṃ sappaṭiharaṇaṃ, paccanīkapaṭiharaṇena sappāṭihāriyameva katvā desemīti attho. Apare pana ‘‘yathārahaṃ iddhiādesanānusāsanipāṭihāriyasahita’’nti vadanti, anusāsanipāṭihāriyahitā pana desanā natthīti. Hitūpadesanā ovādo, sā eva anusāsanī. Anotiṇṇavatthuvisayo vā ovādo, otiṇṇavatthuvisayā anusāsanī. Paṭhamūpadeso vā ovādo, itarā anusāsanī. Alañca panāti yuttameva. Niṭṭhamagamāsīti atthasiddhiṃ gatā.

    तथागतवारअट्ठमनयवण्णना निट्ठिता।

    Tathāgatavāraaṭṭhamanayavaṇṇanā niṭṭhitā.

    अयं तावेत्थ अट्ठकथाय लीनत्थवण्णना।

    Ayaṃ tāvettha aṭṭhakathāya līnatthavaṇṇanā.

    नेत्तिनयवण्णना

    Nettinayavaṇṇanā

    इदानि (दी॰ नि॰ टी॰ १.१४९; सं॰ नि॰ टी॰ १.१.नेत्तिनयवण्णना; अ॰ नि॰ टी॰ नेत्तिनयवण्णना) पकरणनयेन पाळिया अत्थवण्णनं करिस्साम। सा पनायं अत्थवण्णना यस्मा देसनाय समुट्ठानपयोजनभाजनेसु पिण्डत्थेसु च निद्धारितेसु सुतरा होति सुविञ्‍ञेय्या च, तस्मा सुत्तदेसनाय समुट्ठानादीनि पठमं निद्धारयिस्साम। तत्थ समुट्ठानं ताव परियत्तिं निस्साय मानुप्पादो, पयोजनंमानमद्दनं। वुत्तञ्हि अट्ठकथायं ‘‘सुतपरियत्तिं…पे॰… आरभी’’ति। अपिच वेनेय्यानं पथवीआदिभूतादिभेदभिन्‍ने सक्‍काये पुथुज्‍जनस्स सेक्खादिअरियस्स च सद्धिं हेतुना मञ्‍ञनामञ्‍ञनवसेन पवत्तिविभागानवबोधो समुट्ठानं, यथावुत्तविभागावबोधो पयोजनं, वेनेय्यानञ्हि वुत्तप्पकारे विसये यथावुत्तानं पुग्गलानं सद्धिं हेतुना मञ्‍ञनामञ्‍ञनवसेन पवत्तिविभागावबोधो पयोजनं

    Idāni (dī. ni. ṭī. 1.149; saṃ. ni. ṭī. 1.1.nettinayavaṇṇanā; a. ni. ṭī. nettinayavaṇṇanā) pakaraṇanayena pāḷiyā atthavaṇṇanaṃ karissāma. Sā panāyaṃ atthavaṇṇanā yasmā desanāya samuṭṭhānapayojanabhājanesu piṇḍatthesu ca niddhāritesu sutarā hoti suviññeyyā ca, tasmā suttadesanāya samuṭṭhānādīni paṭhamaṃ niddhārayissāma. Tattha samuṭṭhānaṃ tāva pariyattiṃ nissāya mānuppādo, payojanaṃmānamaddanaṃ. Vuttañhi aṭṭhakathāyaṃ ‘‘sutapariyattiṃ…pe… ārabhī’’ti. Apica veneyyānaṃ pathavīādibhūtādibhedabhinne sakkāye puthujjanassa sekkhādiariyassa ca saddhiṃ hetunā maññanāmaññanavasena pavattivibhāgānavabodho samuṭṭhānaṃ, yathāvuttavibhāgāvabodho payojanaṃ, veneyyānañhi vuttappakāre visaye yathāvuttānaṃ puggalānaṃ saddhiṃ hetunā maññanāmaññanavasena pavattivibhāgāvabodho payojanaṃ.

    अपिच समुट्ठानं नाम देसनानिदानं। तं साधारणं असाधारणन्ति दुविधं। तत्थ साधारणम्पि अज्झत्तिकबाहिरभेदतो दुविधं। तत्थ साधारणं अज्झत्तिकसमुट्ठानं नाम लोकनाथस्स महाकरुणा। ताय हि समुस्साहितस्स भगवतो वेनेय्यानं धम्मदेसनाय चित्तं उदपादि। तं सन्धाय वुत्तं ‘‘सत्तेसु च कारुञ्‍ञतं पटिच्‍च बुद्धचक्खुना लोकं वोलोकेसी’’तिआदि (म॰ नि॰ १.२८३; सं॰ नि॰ १.१७२; महाव॰ ९)। एत्थ च हेतावत्थायपि महाकरुणाय सङ्गहो दट्ठब्बो यावदेव संसारमहोघतो सद्धम्मदेसनाहत्थदानेहि सत्तसन्तारणत्थं तदुप्पत्तितो। यथा च महाकरुणा, एवं सब्बञ्‍ञुतञ्‍ञाणं दसबलञाणादीनि च देसनाय अब्भन्तरसमुट्ठानभावे वत्तब्बानि। सब्बम्पि हि ञेय्यधम्मं, तेसं देसेतब्बप्पकारं, सत्तानञ्‍च आसयानुसयादिं याथावतो जानन्तो भगवा ठानाट्ठानादीसु कोसल्‍लेन वेनेय्यज्झासयानुरूपं विचित्तनयदेसनं पवत्तेसीति। बाहिरं पन साधारणं समुट्ठानं दससहस्सब्रह्मपरिवारितस्स सहम्पतिमहाब्रह्मुनो अज्झेसनं। तदज्झेसनुत्तरकालञ्हि धम्मगम्भीरतापच्‍चवेक्खणाजनितं अप्पोस्सुक्‍कतं पटिप्पस्सम्भेत्वा धम्मस्सामी धम्मदेसनाय उस्साहजातो अहोसि। असाधारणम्पि अम्भन्तरबाहिरभेदतो दुविधमेव। तत्थ अब्भन्तरं याय महाकरुणाय येन च देसनाञाणेन इदं सुत्तं पवत्तितं, तदुभयं वेदितब्बं। बाहिरं पन पञ्‍चसतानं ब्राह्मणजातिकानं भिक्खूनं परियत्तिं निस्साय मानुप्पादनं, वुत्तमेव तं अट्ठकथायं

    Apica samuṭṭhānaṃ nāma desanānidānaṃ. Taṃ sādhāraṇaṃ asādhāraṇanti duvidhaṃ. Tattha sādhāraṇampi ajjhattikabāhirabhedato duvidhaṃ. Tattha sādhāraṇaṃ ajjhattikasamuṭṭhānaṃ nāma lokanāthassa mahākaruṇā. Tāya hi samussāhitassa bhagavato veneyyānaṃ dhammadesanāya cittaṃ udapādi. Taṃ sandhāya vuttaṃ ‘‘sattesu ca kāruññataṃ paṭicca buddhacakkhunā lokaṃ volokesī’’tiādi (ma. ni. 1.283; saṃ. ni. 1.172; mahāva. 9). Ettha ca hetāvatthāyapi mahākaruṇāya saṅgaho daṭṭhabbo yāvadeva saṃsāramahoghato saddhammadesanāhatthadānehi sattasantāraṇatthaṃ taduppattito. Yathā ca mahākaruṇā, evaṃ sabbaññutaññāṇaṃ dasabalañāṇādīni ca desanāya abbhantarasamuṭṭhānabhāve vattabbāni. Sabbampi hi ñeyyadhammaṃ, tesaṃ desetabbappakāraṃ, sattānañca āsayānusayādiṃ yāthāvato jānanto bhagavā ṭhānāṭṭhānādīsu kosallena veneyyajjhāsayānurūpaṃ vicittanayadesanaṃ pavattesīti. Bāhiraṃ pana sādhāraṇaṃ samuṭṭhānaṃ dasasahassabrahmaparivāritassa sahampatimahābrahmuno ajjhesanaṃ. Tadajjhesanuttarakālañhi dhammagambhīratāpaccavekkhaṇājanitaṃ appossukkataṃ paṭippassambhetvā dhammassāmī dhammadesanāya ussāhajāto ahosi. Asādhāraṇampi ambhantarabāhirabhedato duvidhameva. Tattha abbhantaraṃ yāya mahākaruṇāya yena ca desanāñāṇena idaṃ suttaṃ pavattitaṃ, tadubhayaṃ veditabbaṃ. Bāhiraṃ pana pañcasatānaṃ brāhmaṇajātikānaṃ bhikkhūnaṃ pariyattiṃ nissāya mānuppādanaṃ, vuttameva taṃ aṭṭhakathāyaṃ.

    पयोजनम्पि साधारणं असाधारणन्ति दुविधं। तत्थ साधारणं अनुक्‍कमेन याव अनुपादापरिनिब्बानं विमुत्तिरसत्ता भगवतो देसनाय। तेनेवाह ‘‘एतदत्था तथा, एतदत्था मन्तना’’तिआदि (परि॰ ३६६)। एतेनेव च संसारचक्‍कनिवत्ति सद्धम्मचक्‍कप्पवत्ति सस्सतादिमिच्छावादनिराकरणं सम्मावादपुरेक्खारो अकुसलमूलसमूहननं कुसलमूलसंरोपनं अपायद्वारपिदहनं सग्गमोक्खद्वारविवरणं परियुट्ठानवूपसमनं अनुसयसमुग्घातनं ‘‘मुत्तो मोचेस्सामी’’ति (उदा॰ अट्ठ॰ १८; इतिवु॰ अट्ठ॰ ३८) पुरिमपटिञ्‍ञाअविसंवादनं तप्पटिपक्खमारमनोरथविसंवादनं तित्थियधम्मनिम्मथनं बुद्धधम्मपतिट्ठापनन्ति एवमादीनम्पि पयोजनानं सङ्गहो दट्ठब्बो। असाधारणं पन तेसं भिक्खूनं मानमद्दनं। वुत्तञ्‍चेतं अट्ठकथायं (म॰ नि॰ अट्ठ॰ १.१) ‘‘देसनाकुसलो भगवा मानभञ्‍जनत्थं ‘सब्बधम्ममूलपरियाय’न्ति देसनं आरभी’’ति। उभयम्पेतं बाहियमेव। सचे पन वेनेय्यसन्तानगतम्पि देसनाबलसिद्धिसङ्खातं पयोजनं अधिप्पायसमिज्झनभावतो यथाधिप्पेतत्थसिद्धिया यथाकारुणिकस्स भगवतोपि पयोजनमेवाति गण्हेय्य, इमिना परियायेनस्स अब्भन्तरतापि वेदितब्बा।

    Payojanampi sādhāraṇaṃ asādhāraṇanti duvidhaṃ. Tattha sādhāraṇaṃ anukkamena yāva anupādāparinibbānaṃ vimuttirasattā bhagavato desanāya. Tenevāha ‘‘etadatthā tathā, etadatthā mantanā’’tiādi (pari. 366). Eteneva ca saṃsāracakkanivatti saddhammacakkappavatti sassatādimicchāvādanirākaraṇaṃ sammāvādapurekkhāro akusalamūlasamūhananaṃ kusalamūlasaṃropanaṃ apāyadvārapidahanaṃ saggamokkhadvāravivaraṇaṃ pariyuṭṭhānavūpasamanaṃ anusayasamugghātanaṃ ‘‘mutto mocessāmī’’ti (udā. aṭṭha. 18; itivu. aṭṭha. 38) purimapaṭiññāavisaṃvādanaṃ tappaṭipakkhamāramanorathavisaṃvādanaṃ titthiyadhammanimmathanaṃ buddhadhammapatiṭṭhāpananti evamādīnampi payojanānaṃ saṅgaho daṭṭhabbo. Asādhāraṇaṃ pana tesaṃ bhikkhūnaṃ mānamaddanaṃ. Vuttañcetaṃ aṭṭhakathāyaṃ (ma. ni. aṭṭha. 1.1) ‘‘desanākusalo bhagavā mānabhañjanatthaṃ ‘sabbadhammamūlapariyāya’nti desanaṃ ārabhī’’ti. Ubhayampetaṃ bāhiyameva. Sace pana veneyyasantānagatampi desanābalasiddhisaṅkhātaṃ payojanaṃ adhippāyasamijjhanabhāvato yathādhippetatthasiddhiyā yathākāruṇikassa bhagavatopi payojanamevāti gaṇheyya, iminā pariyāyenassa abbhantaratāpi veditabbā.

    अपिच वेनेय्यानं पथवीआदिभूतादिविभागभिन्‍ने सक्‍काये पुथुज्‍जनस्स सेक्खादिअरियस्स च सद्धिं हेतुना मञ्‍ञनामञ्‍ञनवसेन पवत्तिविभागानवबोधो समुट्ठानं, इमस्स सुत्तस्स यथावुत्तविभागावबोधो पयोजनन्ति वुत्तोवायमत्थो। वेनेय्यानञ्हि वुत्तप्पकारे विसये यथावुत्तानं पुग्गलानं सद्धिं हेतुना मञ्‍ञनामञ्‍ञनानं वसेन पवत्तिविभागावबोधो इमं देसनं पयोजेति ‘‘तन्‍निप्फादनपरायं देसना’’ति कत्वा। यञ्हि देसनाय साधेतब्बं फलं, तं आकङ्खितब्बत्ता देसकं देसनाय पयोजेतीति पयोजनन्ति वुच्‍चति। तथा वेनेय्यानं सब्बसो एकदेसतो च मञ्‍ञनानं अप्पहानं, तत्थ च आदीनवादस्सनं, निरङ्कुसानं मञ्‍ञनानं अनेकाकारवोहारस्स सक्‍काये पवत्तिविसेसस्स अजाननं, तत्थ च पहीनमञ्‍ञनानं पटिपत्तिया अजाननं, तण्हामुखेन पच्‍चयाकारस्स च अनवबोधोति एवमादीनि च पयोजनानि इध वेदितब्बानि।

    Apica veneyyānaṃ pathavīādibhūtādivibhāgabhinne sakkāye puthujjanassa sekkhādiariyassa ca saddhiṃ hetunā maññanāmaññanavasena pavattivibhāgānavabodho samuṭṭhānaṃ, imassa suttassa yathāvuttavibhāgāvabodho payojananti vuttovāyamattho. Veneyyānañhi vuttappakāre visaye yathāvuttānaṃ puggalānaṃ saddhiṃ hetunā maññanāmaññanānaṃ vasena pavattivibhāgāvabodho imaṃ desanaṃ payojeti ‘‘tannipphādanaparāyaṃ desanā’’ti katvā. Yañhi desanāya sādhetabbaṃ phalaṃ, taṃ ākaṅkhitabbattā desakaṃ desanāya payojetīti payojananti vuccati. Tathā veneyyānaṃ sabbaso ekadesato ca maññanānaṃ appahānaṃ, tattha ca ādīnavādassanaṃ, niraṅkusānaṃ maññanānaṃ anekākāravohārassa sakkāye pavattivisesassa ajānanaṃ, tattha ca pahīnamaññanānaṃ paṭipattiyā ajānanaṃ, taṇhāmukhena paccayākārassa ca anavabodhoti evamādīni ca payojanāni idha veditabbāni.

    भूमित्तयपरियापन्‍नेसु असङ्खातधम्मविप्पकतपरिञ्‍ञादिकिच्‍चसङ्खातधम्मानं सम्मासम्बुद्धस्स च पटिपत्तिं अजानन्ता असद्धम्मस्सवनधारणपरिचयमनसिकारपरा सद्धम्मस्सवन-धारणपरिचयपटिवेधविमुखा च वेनेय्या इमिस्सा देसनाय भाजनं। पिण्डत्था पन ‘‘अस्सुतवा’’तिआदिना अयोनिसोमनसिकारबहुलीकारो अकुसलमूल-समायोगो ओलीयनातिधावनापरिग्गहो उपायविनिबद्धानुब्रूहना मिच्छाभिनिवेससमन्‍नागमो अविज्‍जातण्हा-परिसुद्धि वट्टत्तयानुपरमो आसवोघयोगगन्थागतितण्हुप्पादुपादानावियोगो चेतोखिल-चेतोविनिबद्धअभिनन्दन-नीवरणसङ्गानतिक्‍कमो विवादमूलापरिच्‍चागो अनुसयानुपच्छेदो मिच्छत्तानतिवत्तनं तण्हामूलधम्मसन्‍निस्सयता अकुसलकम्मपथानुयोगो सब्बकिलेस-परिळाहसारद्धकायचित्तताति एवमादयो दीपिता होन्ति। ‘‘पथविं पथवितो सञ्‍जानाती’’तिआदिना तण्हाविचरितनिद्देसो मानजप्पना विपरियेसाभिनिवेसो संकिलेसो सक्‍कायपरिग्गहो बाललक्खणापदेसो वङ्कत्तयविभावनानुयोगो बहुकारपटिपक्खदीपना तिविधनिस्सयसंसूचना आसवक्खयकथनन्ति एवमादयो दीपिता होन्ति।

    Bhūmittayapariyāpannesu asaṅkhātadhammavippakatapariññādikiccasaṅkhātadhammānaṃ sammāsambuddhassa ca paṭipattiṃ ajānantā asaddhammassavanadhāraṇaparicayamanasikāraparā saddhammassavana-dhāraṇaparicayapaṭivedhavimukhā ca veneyyā imissā desanāya bhājanaṃ. Piṇḍatthā pana ‘‘assutavā’’tiādinā ayonisomanasikārabahulīkāro akusalamūla-samāyogo olīyanātidhāvanāpariggaho upāyavinibaddhānubrūhanā micchābhinivesasamannāgamo avijjātaṇhā-parisuddhi vaṭṭattayānuparamo āsavoghayogaganthāgatitaṇhuppādupādānāviyogo cetokhila-cetovinibaddhaabhinandana-nīvaraṇasaṅgānatikkamo vivādamūlāpariccāgo anusayānupacchedo micchattānativattanaṃ taṇhāmūladhammasannissayatā akusalakammapathānuyogo sabbakilesa-pariḷāhasāraddhakāyacittatāti evamādayo dīpitā honti. ‘‘Pathaviṃ pathavito sañjānātī’’tiādinā taṇhāvicaritaniddeso mānajappanā vipariyesābhiniveso saṃkileso sakkāyapariggaho bālalakkhaṇāpadeso vaṅkattayavibhāvanānuyogo bahukārapaṭipakkhadīpanā tividhanissayasaṃsūcanā āsavakkhayakathananti evamādayo dīpitā honti.

    सोळसहारवण्णना

    Soḷasahāravaṇṇanā

    १. देसनाहारवण्णना

    1. Desanāhāravaṇṇanā

    तत्थ ये उपादानक्खन्धधम्मे उपादाय पथवीआदिभूतादिभेदा पञ्‍ञत्ति, ते पञ्‍ञत्तिपटिपादनभावेन जातिजरामरणविसेसनदुक्खपरियायेन च वुत्ता तण्हावज्‍जा तेभूमकधम्मा दुक्खसच्‍चं। मञ्‍ञनाभिनन्दननन्दीपरियायेहि वुत्ता तण्हा समुदयसच्‍चं। अयं ताव सुत्तन्तनयो। अभिधम्मनये पन यथावुत्ततण्हाय सद्धिं ‘‘अस्सुतवा’’तिआदिना दीपिता अविज्‍जादयो, मञ्‍ञनापरियायेन गहिता मानदिट्ठियो, भवपदेन गहितो कम्मभवो चाति सब्बेपि किलेसाभिसङ्खारा समुदयसच्‍चं। उभिन्‍नं अप्पवत्ति निरोधसच्‍चं। अरियधम्मग्गहणेन, परिञ्‍ञाभिक्खुसेक्खाभिञ्‍ञागहणेहि, रागादिखयवचनेहि, सम्मासम्बोधिगहणेन च मग्गसच्‍चं। केचि पन तण्हाक्खयादिवचनेहि निरोधसच्‍चं उद्धरन्ति, तं अट्ठकथाय विरुज्झति तत्थ तण्हाक्खयादीनं मग्गकिच्‍चभावस्स उद्धटत्ता।

    Tattha ye upādānakkhandhadhamme upādāya pathavīādibhūtādibhedā paññatti, te paññattipaṭipādanabhāvena jātijarāmaraṇavisesanadukkhapariyāyena ca vuttā taṇhāvajjā tebhūmakadhammā dukkhasaccaṃ. Maññanābhinandananandīpariyāyehi vuttā taṇhā samudayasaccaṃ. Ayaṃ tāva suttantanayo. Abhidhammanaye pana yathāvuttataṇhāya saddhiṃ ‘‘assutavā’’tiādinā dīpitā avijjādayo, maññanāpariyāyena gahitā mānadiṭṭhiyo, bhavapadena gahito kammabhavo cāti sabbepi kilesābhisaṅkhārā samudayasaccaṃ. Ubhinnaṃ appavatti nirodhasaccaṃ. Ariyadhammaggahaṇena, pariññābhikkhusekkhābhiññāgahaṇehi, rāgādikhayavacanehi, sammāsambodhigahaṇena ca maggasaccaṃ. Keci pana taṇhākkhayādivacanehi nirodhasaccaṃ uddharanti, taṃ aṭṭhakathāya virujjhati tattha taṇhākkhayādīnaṃ maggakiccabhāvassa uddhaṭattā.

    तत्थ समुदयेन अस्सादो, दुक्खेन आदीनवो, मग्गनिरोधेहि निस्सरणं, तेसं भिक्खूनं मानभञ्‍जनं फलं, तथा ‘‘यथावुत्तविभागावबोधो’’तिआदिना वुत्तं पयोजनञ्‍च। तस्स निप्फत्तिकारणत्ता देसनाय विचित्तता चतुन्‍नं पुग्गलानं याथावतो सभावूपधारणञ्‍च उपायो , पथवीआदीसु पुथुज्‍जनादीनं पवत्तिदस्सनापदेसेन पथवीआदयो एकन्ततो परिजानितब्बा, मञ्‍ञना च पहातब्बाति अयमेत्थ भगवतो आणत्तीति। अयं देसनाहारो

    Tattha samudayena assādo, dukkhena ādīnavo, magganirodhehi nissaraṇaṃ, tesaṃ bhikkhūnaṃ mānabhañjanaṃ phalaṃ, tathā ‘‘yathāvuttavibhāgāvabodho’’tiādinā vuttaṃ payojanañca. Tassa nipphattikāraṇattā desanāya vicittatā catunnaṃ puggalānaṃ yāthāvato sabhāvūpadhāraṇañca upāyo, pathavīādīsu puthujjanādīnaṃ pavattidassanāpadesena pathavīādayo ekantato parijānitabbā, maññanā ca pahātabbāti ayamettha bhagavato āṇattīti. Ayaṃ desanāhāro.

    २. विचयहारवण्णना

    2. Vicayahāravaṇṇanā

    मञ्‍ञनानं सक्‍कायस्स अविसेसहेतुभावतो, कस्सचिपि तत्थ असेसितब्बतो च सब्बगहणं, सभावधारणतो निस्सत्तनिज्‍जीवतो च धम्मग्गहणं, पतिट्ठाभावतो आवेणिकहेतुभावतो च मूलग्गहणं, कारणभावतो देसनत्थसम्भवतो च परियायग्गहणं, सम्मुखभावतो सम्पदानत्थसम्भवतो च ‘‘वो’’ति वचनं, तथारूपगुणयोगतो अभिमुखीकरणतो च ‘‘भिक्खवे’’ति आलपनं। देसेतुं समत्थभावतो तेसं सतुप्पादनत्थञ्‍च ‘‘देसेस्सामी’’ति पटिजाननं, देसेतब्बताय पटिञ्‍ञातभावतो, यथापटिञ्‍ञञ्‍च देसनतो ‘‘त’’न्ति पच्‍चामसनं, सोतब्बभावतो, सवनत्थस्स च एकन्तेन निप्फादनतो ‘‘सुणाथा’’ति वुत्तं। सक्‍कातब्बतो, सक्‍कच्‍चकिरियाय एव च तदत्थसिद्धितो ‘‘साधुक’’न्ति वुत्तं। धम्मस्स मनसिकरणीयतो तदधीनत्ता च सब्बसम्पत्तीनं ‘‘मनसि करोथा’’ति वुत्तं यथापरिञ्‍ञाताय देसनाय परिब्यत्तभावतो वित्थारत्थसम्भवतो च ‘‘भासिस्सामी’’ति वुत्तं। भगवतो सदेवकेन लोकेन सिरसा सम्पटिच्छितब्बवचनत्ता, तस्स च यथाधिप्पेतत्थसाधनतो ‘‘एव’’न्ति वुत्तं। सत्थु उत्तमगारवट्ठानभावतो, तत्थ च गारवस्स उळारपुञ्‍ञभावतो ‘‘भन्ते’’ति वुत्तं। भिक्खूनं तथाकिरियाय निच्छितभावतो वचनालङ्कारतो च ‘‘खो’’ति वुत्तं। सवनस्स पटिजानितब्बतो, तथा तेहि पटिपन्‍नत्ता च ‘‘पच्‍चस्सोसु’’न्ति वुत्तं पच्‍चक्खभावतो, सकलस्सपि एकज्झं करणतो ‘‘एत’’न्ति वुत्तं।

    Maññanānaṃ sakkāyassa avisesahetubhāvato, kassacipi tattha asesitabbato ca sabbagahaṇaṃ, sabhāvadhāraṇato nissattanijjīvato ca dhammaggahaṇaṃ, patiṭṭhābhāvato āveṇikahetubhāvato ca mūlaggahaṇaṃ, kāraṇabhāvato desanatthasambhavato ca pariyāyaggahaṇaṃ, sammukhabhāvato sampadānatthasambhavato ca ‘‘vo’’ti vacanaṃ, tathārūpaguṇayogato abhimukhīkaraṇato ca ‘‘bhikkhave’’ti ālapanaṃ. Desetuṃ samatthabhāvato tesaṃ satuppādanatthañca ‘‘desessāmī’’ti paṭijānanaṃ, desetabbatāya paṭiññātabhāvato, yathāpaṭiññañca desanato ‘‘ta’’nti paccāmasanaṃ, sotabbabhāvato, savanatthassa ca ekantena nipphādanato ‘‘suṇāthā’’ti vuttaṃ. Sakkātabbato, sakkaccakiriyāya eva ca tadatthasiddhito ‘‘sādhuka’’nti vuttaṃ. Dhammassa manasikaraṇīyato tadadhīnattā ca sabbasampattīnaṃ ‘‘manasi karothā’’ti vuttaṃ yathāpariññātāya desanāya paribyattabhāvato vitthāratthasambhavato ca ‘‘bhāsissāmī’’ti vuttaṃ. Bhagavato sadevakena lokena sirasā sampaṭicchitabbavacanattā, tassa ca yathādhippetatthasādhanato ‘‘eva’’nti vuttaṃ. Satthu uttamagāravaṭṭhānabhāvato, tattha ca gāravassa uḷārapuññabhāvato ‘‘bhante’’ti vuttaṃ. Bhikkhūnaṃ tathākiriyāya nicchitabhāvato vacanālaṅkārato ca ‘‘kho’’ti vuttaṃ. Savanassa paṭijānitabbato, tathā tehi paṭipannattā ca ‘‘paccassosu’’nti vuttaṃ paccakkhabhāvato, sakalassapi ekajjhaṃ karaṇato ‘‘eta’’nti vuttaṃ.

    वुच्‍चमानस्स पुग्गलस्स लोकपरियापन्‍नत्ता लोकाधारत्ता च लोकं उपादाय ‘‘इधा’’ति वुत्तं। पटिवेधबाहुसच्‍चाभावतो परियत्तिबाहुसच्‍चाभावतो च ‘‘अस्सुतवा’’ति वुत्तं। पुथूसु, पुथु वा जनभावतो ‘‘पुथुज्‍जनो’’ति वुत्तं। अनरियधम्मविरहतो अरियधम्मसमन्‍नागमतो च ‘‘अरियान’’न्ति वुत्तं। अरियभावकराय पटिपत्तिया अभावतो, तत्थ कोसल्‍लदमथाभावतो ‘‘अरियानं अदस्सावी’’तिआदि वुत्तं। असन्तधम्मस्सवनतो सन्तधम्मसमन्‍नागमतो सब्भि पासंसियतो च ‘‘सप्पुरिसान’’न्ति वुत्तं। सप्पुरिसभावकराय पटिपत्तिया अभावतो, तत्थ च कोसल्‍लदमथाभावतो ‘‘सप्पुरिसानं अदस्सावी’’तिआदि वुत्तं। पथवीवत्थुकानं मञ्‍ञनानं, उपरि वुच्‍चमानानञ्‍चमञ्‍ञनानं मूलकत्ता पपञ्‍चसङ्खानं ‘‘पथविं पथवितो सञ्‍जानाती’’ति वुत्तं। अन्धपुथुज्‍जनस्स अहंकार-ममंकारानं कत्थचिपि अप्पहीनत्ता ‘‘पथविं मञ्‍ञती’’तिआदि वुत्तं।

    Vuccamānassa puggalassa lokapariyāpannattā lokādhārattā ca lokaṃ upādāya ‘‘idhā’’ti vuttaṃ. Paṭivedhabāhusaccābhāvato pariyattibāhusaccābhāvato ca ‘‘assutavā’’ti vuttaṃ. Puthūsu, puthu vā janabhāvato ‘‘puthujjano’’ti vuttaṃ. Anariyadhammavirahato ariyadhammasamannāgamato ca ‘‘ariyāna’’nti vuttaṃ. Ariyabhāvakarāya paṭipattiyā abhāvato, tattha kosalladamathābhāvato ‘‘ariyānaṃ adassāvī’’tiādi vuttaṃ. Asantadhammassavanato santadhammasamannāgamato sabbhi pāsaṃsiyato ca ‘‘sappurisāna’’nti vuttaṃ. Sappurisabhāvakarāya paṭipattiyā abhāvato, tattha ca kosalladamathābhāvato ‘‘sappurisānaṃ adassāvī’’tiādi vuttaṃ. Pathavīvatthukānaṃ maññanānaṃ, upari vuccamānānañcamaññanānaṃ mūlakattā papañcasaṅkhānaṃ ‘‘pathaviṃ pathavito sañjānātī’’ti vuttaṃ. Andhaputhujjanassa ahaṃkāra-mamaṃkārānaṃ katthacipi appahīnattā ‘‘pathaviṃ maññatī’’tiādi vuttaṃ.

    पुब्बे अग्गहितत्ता, सामञ्‍ञतो च गय्हमानत्ता, पुग्गलस्स पथवीआदिआरम्मणसभागताय लब्भमानत्ता च ‘‘योपी’’ति वुत्तं। ‘‘यो’’ति अनियमेन गहितस्स नियमेतब्बतो पटिनिद्दिसितब्बतो च; ‘‘सो’’ति वुत्तं सातिसयं संसारे भयस्स इक्खनतो किलेसभेदनसम्भवतो च ‘‘भिक्खू’’ति वुत्तं। सिक्खाहि समन्‍नागमतो सेक्खधम्मपटिलाभतो च ‘‘सेक्खो’’ति वुत्तं। मनसा लद्धब्बस्स अरहत्तस्स अनधिगतत्ता अधिगमनीयतो च ‘‘अप्पत्तमानसो’’ति वुत्तं। अपरेन अनुत्तरणीयतो, परं अनुच्छविकभावेन उत्तरित्वा ठितत्ता च ‘‘अनुत्तर’’न्ति वुत्तं। योगेन भावनाय कामयोगादितो च खेमं सिवं अनुपद्दवन्ति ‘‘योगक्खेम’’न्ति वुत्तं। छन्दप्पवत्तिया उस्सुक्‍कापत्तिया च ‘‘पत्थयमानो’’ति वुत्तं। तदत्थस्स सब्बसो सब्बइरियापथविहारस्स समथविपस्सनाविहारस्स दिब्बविहारस्स च वसेन ‘‘विहरती’’ति वुत्तं। सेक्खस्स सब्बसो अभिञ्‍ञेय्यभावञ्‍चेव परिञ्‍ञेय्यभावञ्‍च ञाणेन अभिभवित्वा जाननतो ‘‘अभिजानाती’’ति वुत्तं। सेक्खस्स सब्बसो अप्पहीनमञ्‍ञनताय अभावतो ‘‘मा मञ्‍ञी’’ति वुत्तं। सेसं वुत्तनयानुसारेन वेदितब्बं। इमिना नयेन इतो परं सब्बपदेसु विनिच्छयो कातब्बो। सक्‍का हि अट्ठकथं तस्सा लीनत्थवण्णनञ्‍च अनुगन्त्वा अयमत्थो विञ्‍ञूहि विभावेतुन्ति अतिवित्थारभयेन न वित्थारयिम्ह। इति अनुपदविचयतो विचयो हारो

    Pubbe aggahitattā, sāmaññato ca gayhamānattā, puggalassa pathavīādiārammaṇasabhāgatāya labbhamānattā ca ‘‘yopī’’ti vuttaṃ. ‘‘Yo’’ti aniyamena gahitassa niyametabbato paṭiniddisitabbato ca; ‘‘so’’ti vuttaṃ sātisayaṃ saṃsāre bhayassa ikkhanato kilesabhedanasambhavato ca ‘‘bhikkhū’’ti vuttaṃ. Sikkhāhi samannāgamato sekkhadhammapaṭilābhato ca ‘‘sekkho’’ti vuttaṃ. Manasā laddhabbassa arahattassa anadhigatattā adhigamanīyato ca ‘‘appattamānaso’’ti vuttaṃ. Aparena anuttaraṇīyato, paraṃ anucchavikabhāvena uttaritvā ṭhitattā ca ‘‘anuttara’’nti vuttaṃ. Yogena bhāvanāya kāmayogādito ca khemaṃ sivaṃ anupaddavanti ‘‘yogakkhema’’nti vuttaṃ. Chandappavattiyā ussukkāpattiyā ca ‘‘patthayamāno’’ti vuttaṃ. Tadatthassa sabbaso sabbairiyāpathavihārassa samathavipassanāvihārassa dibbavihārassa ca vasena ‘‘viharatī’’ti vuttaṃ. Sekkhassa sabbaso abhiññeyyabhāvañceva pariññeyyabhāvañca ñāṇena abhibhavitvā jānanato ‘‘abhijānātī’’ti vuttaṃ. Sekkhassa sabbaso appahīnamaññanatāya abhāvato ‘‘mā maññī’’ti vuttaṃ. Sesaṃ vuttanayānusārena veditabbaṃ. Iminā nayena ito paraṃ sabbapadesu vinicchayo kātabbo. Sakkā hi aṭṭhakathaṃ tassā līnatthavaṇṇanañca anugantvā ayamattho viññūhi vibhāvetunti ativitthārabhayena na vitthārayimha. Iti anupadavicayato vicayo hāro.

    ३. युत्तिहारवण्णना

    3. Yuttihāravaṇṇanā

    सक्‍कायस्स सब्बमञ्‍ञनानं मूलभावो युज्‍जति परिकप्पमत्तकत्ता लोकविचित्तस्स। ब्याहुसच्‍चद्वयरहितस्स अन्धपुथुज्‍जनभावो युज्‍जति पुथुकिलेसाभिसङ्खारजननादिसभावत्ता। यथावुत्तपुथुज्‍जनस्स वा वुत्तप्पकारबाहुसच्‍चाभावो युज्‍जति तस्मिं सति सब्भावतो। तत्थ अस्सुतवतो पुथुज्‍जनस्स अरियानं सप्पुरिसानञ्‍च अदस्सावितादि युज्‍जति अरियकरधम्मानं अरियभावस्स च तेन अदिट्ठत्ता अप्पटिपन्‍नत्ता च तथा तस्स पथविया ‘‘अहं पथवी, मम पथवी, परो पथवी’’ति सञ्‍जाननं युज्‍जति अहंकारममंकारानं सब्बेन सब्बं अप्पहीनत्ता। तथा सञ्‍जानतो चस्स पथविं कम्मादिकरणादिवसेन गहेत्वा नानप्पकारतो मञ्‍ञनापवत्ति युज्‍जति सञ्‍ञानिदानत्ता पपञ्‍चसङ्खानं। यो मञ्‍ञति, तस्स अपरिञ्‍ञातवत्थुकता युज्‍जति परिञ्‍ञाय विना मञ्‍ञनापहानाभावतो। ‘‘आपं आपतो सञ्‍जानाती’’तिआदीसुपि एसेव नयो। अपरियोसितसिक्खस्स अप्पत्तमानसता युज्‍जति कतकिच्‍चताभावतो। सेक्खस्स सतो योगक्खेमपत्थना युज्‍जति तदधिमुत्तभावतो। तथा तस्स पथविया अभिजानना युज्‍जति परिञ्‍ञापहानेसु मत्तसो कारिभावतो। ततो एव चस्स ‘‘मा मञ्‍ञी’’ति वत्तब्बता युज्‍जति वत्थुपरिञ्‍ञाय विय मञ्‍ञनापहानस्सपि विप्पकतभावतो। सेक्खस्स पथविया परिञ्‍ञेय्यता युज्‍जति परिञ्‍ञातुं सक्‍कुणेय्यत्ता सब्बसो अपरिञ्‍ञातत्ता च। ‘‘आपं आपतो’’तिआदीसुपि एसेव नयो। अरहत्तादियुत्तस्स पथवियादीनं अभिजानना मञ्‍ञनाभावो च युज्‍जति सङ्खातधम्मत्ता, सब्बसो किलेसानं पहीनत्ता, ततो एव चस्स वीतरागादिभावो ततो सम्मदेव च पटिच्‍चसमुप्पादस्स पटिविद्धताति। अयं युत्तिहारो

    Sakkāyassa sabbamaññanānaṃ mūlabhāvo yujjati parikappamattakattā lokavicittassa. Byāhusaccadvayarahitassa andhaputhujjanabhāvo yujjati puthukilesābhisaṅkhārajananādisabhāvattā. Yathāvuttaputhujjanassa vā vuttappakārabāhusaccābhāvo yujjati tasmiṃ sati sabbhāvato. Tattha assutavato puthujjanassa ariyānaṃ sappurisānañca adassāvitādi yujjati ariyakaradhammānaṃ ariyabhāvassa ca tena adiṭṭhattā appaṭipannattā ca tathā tassa pathaviyā ‘‘ahaṃ pathavī, mama pathavī, paro pathavī’’ti sañjānanaṃ yujjati ahaṃkāramamaṃkārānaṃ sabbena sabbaṃ appahīnattā. Tathā sañjānato cassa pathaviṃ kammādikaraṇādivasena gahetvā nānappakārato maññanāpavatti yujjati saññānidānattā papañcasaṅkhānaṃ. Yo maññati, tassa apariññātavatthukatā yujjati pariññāya vinā maññanāpahānābhāvato. ‘‘Āpaṃ āpato sañjānātī’’tiādīsupi eseva nayo. Apariyositasikkhassa appattamānasatā yujjati katakiccatābhāvato. Sekkhassa sato yogakkhemapatthanā yujjati tadadhimuttabhāvato. Tathā tassa pathaviyā abhijānanā yujjati pariññāpahānesu mattaso kāribhāvato. Tato eva cassa ‘‘mā maññī’’ti vattabbatā yujjati vatthupariññāya viya maññanāpahānassapi vippakatabhāvato. Sekkhassa pathaviyā pariññeyyatā yujjati pariññātuṃ sakkuṇeyyattā sabbaso apariññātattā ca. ‘‘Āpaṃ āpato’’tiādīsupi eseva nayo. Arahattādiyuttassa pathaviyādīnaṃ abhijānanā maññanābhāvo ca yujjati saṅkhātadhammattā, sabbaso kilesānaṃ pahīnattā, tato eva cassa vītarāgādibhāvo tato sammadeva ca paṭiccasamuppādassa paṭividdhatāti. Ayaṃ yuttihāro.

    ४. पदट्ठानहारवण्णना

    4. Padaṭṭhānahāravaṇṇanā

    किस्सोपि मञ्‍ञना सक्‍कायस्स पदट्ठानं, मञ्‍ञनानं अयोनिसोमनसिकारो पदट्ठानं, सुतद्वयविरहो अन्धपुथुज्‍जनभावस्स पदट्ठानं, सो अरियानं अदस्साविताय पदट्ठानं, सा अरियधम्मस्स अकोविदताय पदट्ठानं, सा अरियधम्मे अविनीतताय पदट्ठानं। ‘‘सप्पुरिसानं अदस्सावी’’ति एत्थापि एसेव नयो। सञ्‍ञाविपल्‍लासो मञ्‍ञनानं पदट्ठानं। सञ्‍ञानिदाना हि पपञ्‍चसङ्खाति। मञ्‍ञनासु च तण्हामञ्‍ञना इतरमञ्‍ञनानं पदट्ठानं ‘‘तण्हागतानं परितस्सितविप्फन्दित’’न्ति, (दी॰ नि॰ १.१०५-१०९) ‘‘तण्हापच्‍चया उपादान’’न्ति (म॰ नि॰ ३.१२६; महाव॰ १) च वचनतो, तण्हागतस्सेव च ‘‘सेय्योहमस्मि’’न्तिआदिना मानजप्पनासब्भावता। सब्बापि वा मञ्‍ञना सब्बासं मञ्‍ञनानं पदट्ठानं । ‘‘उपादानपच्‍चया तण्हा’’ति हि वचनतो दिट्ठिपि तण्हाय पदट्ठानं। ‘‘अहमस्मि ब्रह्मा महाब्रह्मा’’ति (दी॰ नि॰ १.४२; ३.३९) आदिवचनतो मानोपि दिट्ठिया पदट्ठानं। तथा ‘‘अस्मीति सति इत्थंस्मीति होति, एवंस्मीति होति, अञ्‍ञथास्मीति होती’’तिआदिवचनतो मानस्सपि तण्हाय पदट्ठानता लब्भतेव। सेक्खा धम्मा सप्पदेसतो मञ्‍ञनापहानस्स पदट्ठानं। असेक्खा निप्पदेसतो मञ्‍ञनापहानस्स पदट्ठानं। कम्मभवो च जातिया पदट्ठानं। जाति जरामरणस्स पदट्ठानं। पच्‍चयाकारस्स यथाभूतावबोधो सम्मासम्बोधिया पदट्ठानन्ति। अयं पदट्ठानो हारो

    Kissopi maññanā sakkāyassa padaṭṭhānaṃ, maññanānaṃ ayonisomanasikāro padaṭṭhānaṃ, sutadvayaviraho andhaputhujjanabhāvassa padaṭṭhānaṃ, so ariyānaṃ adassāvitāya padaṭṭhānaṃ, sā ariyadhammassa akovidatāya padaṭṭhānaṃ, sā ariyadhamme avinītatāya padaṭṭhānaṃ. ‘‘Sappurisānaṃ adassāvī’’ti etthāpi eseva nayo. Saññāvipallāso maññanānaṃ padaṭṭhānaṃ. Saññānidānā hi papañcasaṅkhāti. Maññanāsu ca taṇhāmaññanā itaramaññanānaṃ padaṭṭhānaṃ ‘‘taṇhāgatānaṃ paritassitavipphandita’’nti, (dī. ni. 1.105-109) ‘‘taṇhāpaccayā upādāna’’nti (ma. ni. 3.126; mahāva. 1) ca vacanato, taṇhāgatasseva ca ‘‘seyyohamasmi’’ntiādinā mānajappanāsabbhāvatā. Sabbāpi vā maññanā sabbāsaṃ maññanānaṃ padaṭṭhānaṃ . ‘‘Upādānapaccayā taṇhā’’ti hi vacanato diṭṭhipi taṇhāya padaṭṭhānaṃ. ‘‘Ahamasmi brahmā mahābrahmā’’ti (dī. ni. 1.42; 3.39) ādivacanato mānopi diṭṭhiyā padaṭṭhānaṃ. Tathā ‘‘asmīti sati itthaṃsmīti hoti, evaṃsmīti hoti, aññathāsmīti hotī’’tiādivacanato mānassapi taṇhāya padaṭṭhānatā labbhateva. Sekkhā dhammā sappadesato maññanāpahānassa padaṭṭhānaṃ. Asekkhā nippadesato maññanāpahānassa padaṭṭhānaṃ. Kammabhavo ca jātiyā padaṭṭhānaṃ. Jāti jarāmaraṇassa padaṭṭhānaṃ. Paccayākārassa yathābhūtāvabodho sammāsambodhiyā padaṭṭhānanti. Ayaṃ padaṭṭhāno hāro.

    ५. लक्खणहारवण्णना

    5. Lakkhaṇahāravaṇṇanā

    ‘‘सब्बधम्ममूलपरियाय’’न्ति एत्थ मूलग्गहणेन मूलपरियायग्गहणेन वा यथा तण्हामानदिट्ठियो गय्हन्ति, एवं दोसमोहादीनम्पि सक्‍कायमूलधम्मानं सङ्गहो दट्ठब्बो सक्‍कायस्स मूलभावेन एकलक्खणत्ता। ‘‘अस्सुतवा’’ति इमिना यथा तस्स पुग्गलस्स परियत्तिपटिवेधसद्धम्मानं अभावो गय्हति, एवं पटिपत्तिसद्धम्मस्सपि अभावो गय्हति सद्धम्मभावेन एकलक्खणत्ता। अरियानं अदस्सनकामतादिलक्खणा। ‘‘अरियधम्मस्स अकोविदो’’ति इमिना अरियधम्माधिगमस्स विबन्धभूतं अञ्‍ञाणं। ‘‘अरियधम्मे अविनीतो’’ति इमिना अरियविनयाभावो। सो पनत्थतो अरियविनये अप्पटिपत्ति एव वाति तीहिपि पदेहि यथावुत्तविसया मिच्छादिट्ठि विचिकिच्छा च गहिताव होन्ति। तग्गहणेन च सब्बेपि अकुसला धम्मा सङ्गहिताव होन्ति संकिलेसलक्खणेन एकलक्खणत्ता। ‘‘सप्पुरिसानं अदस्सावी’’ति एत्थापि एसेव नयो।

    ‘‘Sabbadhammamūlapariyāya’’nti ettha mūlaggahaṇena mūlapariyāyaggahaṇena vā yathā taṇhāmānadiṭṭhiyo gayhanti, evaṃ dosamohādīnampi sakkāyamūladhammānaṃ saṅgaho daṭṭhabbo sakkāyassa mūlabhāvena ekalakkhaṇattā. ‘‘Assutavā’’ti iminā yathā tassa puggalassa pariyattipaṭivedhasaddhammānaṃ abhāvo gayhati, evaṃ paṭipattisaddhammassapi abhāvo gayhati saddhammabhāvena ekalakkhaṇattā. Ariyānaṃ adassanakāmatādilakkhaṇā. ‘‘Ariyadhammassa akovido’’ti iminā ariyadhammādhigamassa vibandhabhūtaṃ aññāṇaṃ. ‘‘Ariyadhamme avinīto’’ti iminā ariyavinayābhāvo. So panatthato ariyavinaye appaṭipatti eva vāti tīhipi padehi yathāvuttavisayā micchādiṭṭhi vicikicchā ca gahitāva honti. Taggahaṇena ca sabbepi akusalā dhammā saṅgahitāva honti saṃkilesalakkhaṇena ekalakkhaṇattā. ‘‘Sappurisānaṃ adassāvī’’ti etthāpi eseva nayo.

    ‘‘पथविं पथवितो सञ्‍जानाती’’ति इदं दिट्ठिमञ्‍ञनादीनं सञ्‍ञाय कारणभावदस्सनं। तत्थ यथा सञ्‍ञा, एवं वितक्‍कफस्साविज्‍जाअयोनिसोमनसिकारादयोपि तासं कारणन्ति अत्थतो तेसम्पेत्थ सङ्गहो वुत्तो होति मञ्‍ञनानं कारणभावेन एकलक्खणत्ता। ‘‘मञ्‍ञती’’ति इमिना मञ्‍ञनाकिच्‍चेन तण्हामानदिट्ठियो गहिता तासं किलेससभावत्ता। तग्गहणेनेव विचिकिच्छादिनम्पि सङ्गहो दट्ठब्बो किलेसलक्खणेन एकलक्खणत्ता। तथा तण्हाय हेतुसभावत्ता तग्गहणेनेव अवसिट्ठाकुसलहेतूनं सङ्गहो दट्ठब्बो हेतुलक्खणेन एकलक्खणत्ता। तथा तण्हादिट्ठीनं आसवादिसभावत्ता तग्गहणेनेव अवसिट्ठासवोघयोगगन्थनीवरणादीनम्पि सङ्गहो दट्ठब्बो आसवादिसभावत्ता एकलक्खणत्ता। तथा ‘‘पथविं मञ्‍ञती’’तिआदिना पथवीआदीनं रूपसभावत्ता तब्बिसयानञ्‍च मञ्‍ञनानं रूपविसयत्ता तग्गहणेनेव सकलरूपक्खन्धविसयापि मञ्‍ञना दस्सिता होन्ति रूपविसयलक्खणेन आसं एकलक्खणत्ता। एवं चक्खायतनादिविसयापि मञ्‍ञना निद्धारेतब्बा। ‘‘अपरिञ्‍ञात’’न्ति परिञ्‍ञापटिक्खेपेन तप्पटिबद्धकिलेसानं पहानपटिक्खेपोति दट्ठब्बो मग्गकिच्‍चभावेन परिञ्‍ञापहानानं एकलक्खणत्ता। इमिना नयेन सेसेसुपि यथारहं एकलक्खणा निद्धारेतब्बाति। अयं लक्खणो हारो

    ‘‘Pathaviṃ pathavito sañjānātī’’ti idaṃ diṭṭhimaññanādīnaṃ saññāya kāraṇabhāvadassanaṃ. Tattha yathā saññā, evaṃ vitakkaphassāvijjāayonisomanasikārādayopi tāsaṃ kāraṇanti atthato tesampettha saṅgaho vutto hoti maññanānaṃ kāraṇabhāvena ekalakkhaṇattā. ‘‘Maññatī’’ti iminā maññanākiccena taṇhāmānadiṭṭhiyo gahitā tāsaṃ kilesasabhāvattā. Taggahaṇeneva vicikicchādinampi saṅgaho daṭṭhabbo kilesalakkhaṇena ekalakkhaṇattā. Tathā taṇhāya hetusabhāvattā taggahaṇeneva avasiṭṭhākusalahetūnaṃ saṅgaho daṭṭhabbo hetulakkhaṇena ekalakkhaṇattā. Tathā taṇhādiṭṭhīnaṃ āsavādisabhāvattā taggahaṇeneva avasiṭṭhāsavoghayogaganthanīvaraṇādīnampi saṅgaho daṭṭhabbo āsavādisabhāvattā ekalakkhaṇattā. Tathā ‘‘pathaviṃ maññatī’’tiādinā pathavīādīnaṃ rūpasabhāvattā tabbisayānañca maññanānaṃ rūpavisayattā taggahaṇeneva sakalarūpakkhandhavisayāpi maññanā dassitā honti rūpavisayalakkhaṇena āsaṃ ekalakkhaṇattā. Evaṃ cakkhāyatanādivisayāpi maññanā niddhāretabbā. ‘‘Apariññāta’’nti pariññāpaṭikkhepena tappaṭibaddhakilesānaṃ pahānapaṭikkhepoti daṭṭhabbo maggakiccabhāvena pariññāpahānānaṃ ekalakkhaṇattā. Iminā nayena sesesupi yathārahaṃ ekalakkhaṇā niddhāretabbāti. Ayaṃ lakkhaṇo hāro.

    ६. चतुब्यूहहारवण्णना

    6. Catubyūhahāravaṇṇanā

    पथवीआदीसु वत्थूसु ब्यञ्‍जनच्छायाय अत्थं गहेत्वा धम्मगम्भीरतं असल्‍लक्खेत्वा असद्धम्मस्सवनादिना वञ्‍चिता हुत्वा सद्धम्मस्सवनधारणपरिचयमनसिकारविमुखा पथवीआदीसु वत्थूसु पुथुज्‍जनसेक्खासेक्खतथागतानं पटिपत्तिविसेसं अजानन्ता च वेनेय्या इमिस्सा देसनाय निदानं। ते ‘‘कथं नु खो यथावुत्तदोसविनिमुत्ता यथावुत्तञ्‍च विसेसं जानन्ता सम्मापटिपत्तिया उभयहितपरायणा सवेय्यु’’न्ति अयमेत्थ भगवतो अधिप्पायो। पदनिब्बचनं निरुत्तं, तं ‘‘एव’’न्तिआदिनिदानपदानं, ‘‘सब्बधम्ममूलपरियाय’’न्तिआदिपाळिपदानञ्‍च अट्ठकथायं, तस्सा लीनत्थवण्णनायञ्‍चेव वुत्तनयेन सुविञ्‍ञेय्यत्ता अतिवित्थारभयेन न वित्थारयिम्ह।

    Pathavīādīsu vatthūsu byañjanacchāyāya atthaṃ gahetvā dhammagambhīrataṃ asallakkhetvā asaddhammassavanādinā vañcitā hutvā saddhammassavanadhāraṇaparicayamanasikāravimukhā pathavīādīsu vatthūsu puthujjanasekkhāsekkhatathāgatānaṃ paṭipattivisesaṃ ajānantā ca veneyyā imissā desanāya nidānaṃ. Te ‘‘kathaṃ nu kho yathāvuttadosavinimuttā yathāvuttañca visesaṃ jānantā sammāpaṭipattiyā ubhayahitaparāyaṇā saveyyu’’nti ayamettha bhagavato adhippāyo. Padanibbacanaṃ niruttaṃ, taṃ ‘‘eva’’ntiādinidānapadānaṃ, ‘‘sabbadhammamūlapariyāya’’ntiādipāḷipadānañca aṭṭhakathāyaṃ, tassā līnatthavaṇṇanāyañceva vuttanayena suviññeyyattā ativitthārabhayena na vitthārayimha.

    पदपदत्थदेसनानिक्खेपसुत्तसन्धिवसेन पञ्‍चविधा सन्धि। तत्थ पदस्स पदन्तरेन सम्बन्धो पदसन्धि, तथा पदत्थस्स पदत्थन्तरेन सम्बन्धो पदत्थसन्धि, यो ‘‘किरियाकारकसम्बन्धो’’ति वुच्‍चति। नानानुसन्धिकस्स सुत्तस्स तंतंअनुसन्धीहि सम्बन्धो, एकानुसन्धिकस्स पन पुब्बापरसम्बन्धो देसनासन्धि। या अट्ठकथायं ‘‘पुच्छानुसन्धि अज्झासयानुसन्धि यथानुसन्धी’’ति तिधा विभत्ता। अज्झासयो चेत्थ अत्तज्झासयो परज्झासयोति द्विधा वेदितब्बो। यं पनेत्थ वत्तब्बं, तं हेट्ठा निदानवण्णनायं वुत्तमेव। निक्खेपसन्धि चतुन्‍नं सुत्तनिक्खेपानं वसेन वेदितब्बो। सुत्तसन्धि इध पठमनिक्खेपवसेनेव वेदितब्बो। कस्मा पनेत्थ मूलपरियायसुत्तमेव पठमं निक्खित्तन्ति? नायमनुयोगो कत्थचि नप्पवत्तति, अपिच यस्मा मञ्‍ञनामूलकं सक्‍कायं, सब्बमञ्‍ञना च तत्थ एव अनेकभेदभिन्‍ना पवत्तति, न तस्सा सविसयाय लेसमत्तम्पि सारं अत्थीति पथवीआदिविभागभिन्‍नेसु मञ्‍ञनासु च सातिसयं निब्बेधविरागसञ्‍जननी उपरि सेक्खासेक्खतथागतगुणविभावनी च अयं देसना। सुत्तन्तदेसना च विसेसतो दिट्ठिविनिवेठनकथा, तस्मा सनिस्सयस्स दिट्ठिग्गाहस्स आदितो असारभावदीपनं उपरि च सब्बेसं अरियानं गुणविसेसविभावनमिदं सुत्तं पठमं निक्खित्तं। किञ्‍च सक्‍काये मञ्‍ञनामञ्‍ञनामुखेन पवत्तिनिवत्तीसु आदीनवानिसंसविभावनतो सब्बेसं पुग्गलानं पटिपत्तिविभागतो च इदमेव सुत्तं पठमं निक्खित्तं।

    Padapadatthadesanānikkhepasuttasandhivasena pañcavidhā sandhi. Tattha padassa padantarena sambandho padasandhi, tathā padatthassa padatthantarena sambandho padatthasandhi, yo ‘‘kiriyākārakasambandho’’ti vuccati. Nānānusandhikassa suttassa taṃtaṃanusandhīhi sambandho, ekānusandhikassa pana pubbāparasambandho desanāsandhi. Yā aṭṭhakathāyaṃ ‘‘pucchānusandhi ajjhāsayānusandhi yathānusandhī’’ti tidhā vibhattā. Ajjhāsayo cettha attajjhāsayo parajjhāsayoti dvidhā veditabbo. Yaṃ panettha vattabbaṃ, taṃ heṭṭhā nidānavaṇṇanāyaṃ vuttameva. Nikkhepasandhi catunnaṃ suttanikkhepānaṃ vasena veditabbo. Suttasandhi idha paṭhamanikkhepavaseneva veditabbo. Kasmā panettha mūlapariyāyasuttameva paṭhamaṃ nikkhittanti? Nāyamanuyogo katthaci nappavattati, apica yasmā maññanāmūlakaṃ sakkāyaṃ, sabbamaññanā ca tattha eva anekabhedabhinnā pavattati, na tassā savisayāya lesamattampi sāraṃ atthīti pathavīādivibhāgabhinnesu maññanāsu ca sātisayaṃ nibbedhavirāgasañjananī upari sekkhāsekkhatathāgataguṇavibhāvanī ca ayaṃ desanā. Suttantadesanā ca visesato diṭṭhiviniveṭhanakathā, tasmā sanissayassa diṭṭhiggāhassa ādito asārabhāvadīpanaṃ upari ca sabbesaṃ ariyānaṃ guṇavisesavibhāvanamidaṃ suttaṃ paṭhamaṃ nikkhittaṃ. Kiñca sakkāye maññanāmaññanāmukhena pavattinivattīsu ādīnavānisaṃsavibhāvanato sabbesaṃ puggalānaṃ paṭipattivibhāgato ca idameva suttaṃ paṭhamaṃ nikkhittaṃ.

    यं पन एकिस्सा देसनाय देसनन्तरेन सद्धिं संसन्दनं, अयम्पि देसनासन्धि, सा एवं वेदितब्बा। ‘‘अस्सुतवा पुथुज्‍जनो…पे॰… निब्बानं अभिनन्दती’’ति अयं देसना। ‘‘इध, भिक्खवे, अस्सुतवा पुथुज्‍जनो…पे॰… सप्पुरिसधम्मे अविनीतो मनसिकरणीये धम्मे नप्पजानाति, अमनसिकरणीये च धम्मे नप्पजानाति, सो मनसिकरणीये धम्मे अप्पजानन्तो अमनसिकरणीये च धम्मे अप्पजानन्तो ये धम्मा न मनसिकरणीया, ते धम्मे मनसि करोति…पे॰… अनुप्पन्‍नो वा कामासवो उप्पज्‍जति, उप्पन्‍नो वा कामासवो पवड्ढति। अनुप्पन्‍नो वा भवासवो उप्पज्‍जति, उप्पन्‍नो वा भवासवो पवड्ढति, अनुप्पन्‍नो वा अविज्‍जासवो उप्पज्‍जति, उप्पन्‍नो वा अविज्‍जासवो पवड्ढती’’ति (म॰ नि॰ १.१७) इमाय देसनाय संसन्दति। तथा ‘‘तस्सेतं पाटिकङ्खं सुभनिमित्तं मनसि करिस्सति, तस्स सुभनिमित्तस्स मनसिकारा रागो चित्तं अनुद्धंसेस्सति, सो सरागो सदोसो समोहो साङ्गणो संकिलिट्ठचित्तो कालं करिस्सती’’ति (म॰ नि॰ १.५९) इमाय देसनाय संसन्दति। तथा ‘‘चक्खुञ्‍चावुसो पटिच्‍च रूपे च उप्पज्‍जति चक्खुविञ्‍ञाणं, तिण्णं सङ्गति फस्सो, फस्सपच्‍चया वेदना। यं वेदेति तं सञ्‍जानाति, यं सञ्‍जानाति तं वितक्‍केति, यं वितक्‍केति तं पपञ्‍चेति, यं पपञ्‍चेति ततोनिदानं पुरिसं पपञ्‍चसञ्‍ञासङ्खा समुदाचरन्ती’’ति (म॰ नि॰ १.२०४) इमाय देसनाय संसन्दति। तथा ‘‘इध, भिक्खवे, असुतवा पुथुज्‍जनो…पे॰… सप्पुरिसधम्मे अविनीतो रूपं ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’ति समनुपस्सति। वेदनं…पे॰…, सञ्‍ञं…पे॰…, सङ्खारे…पे॰…, विञ्‍ञाणं ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’ति समनुपस्सति। यम्पि तं दिट्ठं…पे॰… यम्पि तं दिट्ठिट्ठानं, सो लोको सो अत्ता सो पेच्‍च भविस्सामि निच्‍चो धुवो सस्सतो अविपरिणामधम्मो सस्सतिसमं तथेव ठस्सामीति, तम्पि ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’ति समनुपस्सती’’ति (म॰ नि॰ १.२४१) इमाय देसनाय संसन्दति।

    Yaṃ pana ekissā desanāya desanantarena saddhiṃ saṃsandanaṃ, ayampi desanāsandhi, sā evaṃ veditabbā. ‘‘Assutavā puthujjano…pe… nibbānaṃ abhinandatī’’ti ayaṃ desanā. ‘‘Idha, bhikkhave, assutavā puthujjano…pe… sappurisadhamme avinīto manasikaraṇīye dhamme nappajānāti, amanasikaraṇīye ca dhamme nappajānāti, so manasikaraṇīye dhamme appajānanto amanasikaraṇīye ca dhamme appajānanto ye dhammā na manasikaraṇīyā, te dhamme manasi karoti…pe… anuppanno vā kāmāsavo uppajjati, uppanno vā kāmāsavo pavaḍḍhati. Anuppanno vā bhavāsavo uppajjati, uppanno vā bhavāsavo pavaḍḍhati, anuppanno vā avijjāsavo uppajjati, uppanno vā avijjāsavo pavaḍḍhatī’’ti (ma. ni. 1.17) imāya desanāya saṃsandati. Tathā ‘‘tassetaṃ pāṭikaṅkhaṃ subhanimittaṃ manasi karissati, tassa subhanimittassa manasikārā rāgo cittaṃ anuddhaṃsessati, so sarāgo sadoso samoho sāṅgaṇo saṃkiliṭṭhacitto kālaṃ karissatī’’ti (ma. ni. 1.59) imāya desanāya saṃsandati. Tathā ‘‘cakkhuñcāvuso paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā. Yaṃ vedeti taṃ sañjānāti, yaṃ sañjānāti taṃ vitakketi, yaṃ vitakketi taṃ papañceti, yaṃ papañceti tatonidānaṃ purisaṃ papañcasaññāsaṅkhā samudācarantī’’ti (ma. ni. 1.204) imāya desanāya saṃsandati. Tathā ‘‘idha, bhikkhave, asutavā puthujjano…pe… sappurisadhamme avinīto rūpaṃ ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassati. Vedanaṃ…pe…, saññaṃ…pe…, saṅkhāre…pe…, viññāṇaṃ ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassati. Yampi taṃ diṭṭhaṃ…pe… yampi taṃ diṭṭhiṭṭhānaṃ, so loko so attā so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassāmīti, tampi ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassatī’’ti (ma. ni. 1.241) imāya desanāya saṃsandati.

    ‘‘योपि सो, भिक्खवे, भिक्खु…पे॰… निब्बानं माभिनन्दी’’ति अयं देसना। ‘‘इध, देवानमिन्द, भिक्खुनो सुतं होति ‘सब्बे धम्मा नालं अभिनिवेसाया’ति, एवञ्‍चेतं, देवानमिन्द, भिक्खुनो सुतं होति ‘सब्बे धम्मा नालं अभिनिवेसाया’ति, सो सब्बं धम्मं अभिजानाति, सब्बं धम्मं अभिञ्‍ञाय सब्बं धम्मं परिजानाति, सब्बं धम्मं परिञ्‍ञाय यं किञ्‍चि वेदनं वेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा, सो तासु वेदनासु अनिच्‍चानुपस्सी विहरति, विरागानुपस्सी विहरति, निरोधानुपस्सी विहरति, पटिनिस्सग्गानुपस्सी विहरती’’ति (म॰ नि॰ १.३९०) इमाय देसनाय संसन्दति। ‘‘योपि सो, भिक्खवे, भिक्खु अरहं…पे॰… अभिसम्बुद्धोति वदामी’’ति अयं देसना ‘‘सुतवा च खो, भिक्खवे, अरियसावको…पे॰… सप्पुरिसधम्मे सुविनीतो रूपं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति समनुपस्सति, वेदनं…पे॰…, सञ्‍ञं…पे॰…, सङ्खारे…पे॰…, विञ्‍ञाणं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति समनुपस्सति। यम्पि तं दिट्ठं सुतं विञ्‍ञातं पत्तं परियेसितं अनुविचरितं मनसा, तम्पि ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति समनुपस्सति। यम्पि तं दिट्ठिट्ठानं, सो लोको सो अत्ता सो पेच्‍च भविस्सामि ‘निच्‍चो धुवो सस्सतो अपि परिणामधम्मो सस्सतिसमं तथेव ठस्सामी’ति, तम्पि ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति समनुपस्सति। सो एवं समनुपस्सन्तो न परितस्सती’’ति (म॰ नि॰ १.२४१) एवमादिदेसनाहि संसन्दतीति, अयं चतुब्यूहो हारो

    ‘‘Yopi so, bhikkhave, bhikkhu…pe… nibbānaṃ mābhinandī’’ti ayaṃ desanā. ‘‘Idha, devānaminda, bhikkhuno sutaṃ hoti ‘sabbe dhammā nālaṃ abhinivesāyā’ti, evañcetaṃ, devānaminda, bhikkhuno sutaṃ hoti ‘sabbe dhammā nālaṃ abhinivesāyā’ti, so sabbaṃ dhammaṃ abhijānāti, sabbaṃ dhammaṃ abhiññāya sabbaṃ dhammaṃ parijānāti, sabbaṃ dhammaṃ pariññāya yaṃ kiñci vedanaṃ vedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so tāsu vedanāsu aniccānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharatī’’ti (ma. ni. 1.390) imāya desanāya saṃsandati. ‘‘Yopi so, bhikkhave, bhikkhu arahaṃ…pe… abhisambuddhoti vadāmī’’ti ayaṃ desanā ‘‘sutavā ca kho, bhikkhave, ariyasāvako…pe… sappurisadhamme suvinīto rūpaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassati, vedanaṃ…pe…, saññaṃ…pe…, saṅkhāre…pe…, viññāṇaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassati. Yampi taṃ diṭṭhaṃ sutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassati. Yampi taṃ diṭṭhiṭṭhānaṃ, so loko so attā so pecca bhavissāmi ‘nicco dhuvo sassato api pariṇāmadhammo sassatisamaṃ tatheva ṭhassāmī’ti, tampi ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassati. So evaṃ samanupassanto na paritassatī’’ti (ma. ni. 1.241) evamādidesanāhi saṃsandatīti, ayaṃ catubyūho hāro.

    ७. आवत्तहारवण्णना

    7. Āvattahāravaṇṇanā

    ‘‘अस्सुतवा पुथुज्‍जनो’’ति इमिना योनिसोमनसिकारपटिक्खेपमुखेन अयोनिसोमनसिकारपरिग्गहो दीपितो। ‘‘अरियानं अदस्सावी’’तिआदिना सप्पुरिसूपनिस्सयादिपटिक्खेपमुखेन असप्पुरिसूपनिस्सयादिपरिग्गहो दीपितो। तेसु पुरिमनयेन आसयविपत्ति कित्तिता, दुतियेन पयोगविपत्ति। पुरिमेन चस्स किलेसवट्टं, तञ्‍च यतो विपाकवट्टन्ति सकलं संसारचक्‍कमावत्तति। ‘‘पथविं मञ्‍ञती’’तिआदिना तत्थ तिस्सो मञ्‍ञना वुत्ता। तासु तण्हामञ्‍ञना ‘‘एतं ममा’’ति तण्हाग्गाहो, मानमञ्‍ञना ‘‘एसोहमस्मी’’ति मानग्गाहो, दिट्ठिमञ्‍ञना ‘‘एसो मे अत्ता’’ति दिट्ठिग्गाहो। तत्थ तण्हाग्गाहेन ‘‘तण्हं पटिच्‍चपरियेसना’’तिआदिका (दी॰ नि॰ २.१०३; दी॰ नि॰ ३.३५९; अ॰ नि॰ ३.२३; विभ॰ ९६३) नव तण्हामूलका धम्मा आवत्तन्ति। मानग्गाहेन ‘‘सेय्योहमस्मी’’तिआदिका नव मानविधा आवत्तन्ति। दिट्ठिग्गाहेन ‘‘रूपं अत्ततो समनुपस्सती’’तिआदिका (सं॰ नि॰ ४.३४५) वीसतिवत्थुका सक्‍कायदिट्ठि आवत्तति। तीसु च गाहेसु याय सञ्‍ञाय तण्हाग्गाहस्स विक्खम्भना, सा दुक्खसञ्‍ञा दुक्खानुपस्सना। याय सञ्‍ञाय मानग्गाहस्स विक्खम्भना, सा अनिच्‍चसञ्‍ञा अनिच्‍चानुपस्सना। याय पन सञ्‍ञाय दिट्ठिग्गाहस्स विक्खम्भना, सा अनत्तसञ्‍ञा अनत्तानुपस्सना। तत्थ पठमग्गाहविसभागतो अप्पणिहितविमोक्खमुखं आवत्तति, दुतियग्गाहविसभागतो अनिमित्तविमोक्खमुखं आवत्तति, ततियग्गाहविसभागतो सुञ्‍ञतविमोक्खमुखं आवत्तति।

    ‘‘Assutavā puthujjano’’ti iminā yonisomanasikārapaṭikkhepamukhena ayonisomanasikārapariggaho dīpito. ‘‘Ariyānaṃ adassāvī’’tiādinā sappurisūpanissayādipaṭikkhepamukhena asappurisūpanissayādipariggaho dīpito. Tesu purimanayena āsayavipatti kittitā, dutiyena payogavipatti. Purimena cassa kilesavaṭṭaṃ, tañca yato vipākavaṭṭanti sakalaṃ saṃsāracakkamāvattati. ‘‘Pathaviṃ maññatī’’tiādinā tattha tisso maññanā vuttā. Tāsu taṇhāmaññanā ‘‘etaṃ mamā’’ti taṇhāggāho, mānamaññanā ‘‘esohamasmī’’ti mānaggāho, diṭṭhimaññanā ‘‘eso me attā’’ti diṭṭhiggāho. Tattha taṇhāggāhena ‘‘taṇhaṃ paṭiccapariyesanā’’tiādikā (dī. ni. 2.103; dī. ni. 3.359; a. ni. 3.23; vibha. 963) nava taṇhāmūlakā dhammā āvattanti. Mānaggāhena ‘‘seyyohamasmī’’tiādikā nava mānavidhā āvattanti. Diṭṭhiggāhena ‘‘rūpaṃ attato samanupassatī’’tiādikā (saṃ. ni. 4.345) vīsativatthukā sakkāyadiṭṭhi āvattati. Tīsu ca gāhesu yāya saññāya taṇhāggāhassa vikkhambhanā, sā dukkhasaññā dukkhānupassanā. Yāya saññāya mānaggāhassa vikkhambhanā, sā aniccasaññā aniccānupassanā. Yāya pana saññāya diṭṭhiggāhassa vikkhambhanā, sā anattasaññā anattānupassanā. Tattha paṭhamaggāhavisabhāgato appaṇihitavimokkhamukhaṃ āvattati, dutiyaggāhavisabhāgato animittavimokkhamukhaṃ āvattati, tatiyaggāhavisabhāgato suññatavimokkhamukhaṃ āvattati.

    सेक्खग्गहणेन अरियाय सम्मादिट्ठिया सङ्गहो, ततो च परतोघोसयोनिसोमनसिकारा दीपिता होन्ति। परतोघोसेन च सुतवा अरियसावकोति आवत्तति, योनिसोमनसिकारेन नव योनिसोमनसिकारमूलका धम्मा आवत्तन्ति, चतुब्बिधञ्‍च सम्पत्तिचक्‍कं। ‘‘मा मञ्‍ञी’’ति मञ्‍ञनानं विप्पकतप्पहानतागहणेन एकच्‍चासवपरिक्खयो दीपितो होति, तेन च सद्धाविमुत्तदिट्ठिप्पत्तकायसक्खिभावा आवत्तन्ति। ‘‘अरहं खीणासवो’’तिआदिना असेक्खा सीलक्खन्धादयो दस्सिता होन्ति, सीलक्खन्धादिपारिपूरिया च दस नाथकरणा धम्मा आवत्तन्ति। ‘‘न मञ्‍ञती’’ति मञ्‍ञनापटिक्खेपेन पञ्‍चसु उपादानक्खन्धेसु ‘‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’’ति सम्मापटिपत्ति दस्सिता, ताय च सातिसया निकन्तिपरियादानमानसमुग्घाटनदिट्ठिउग्घाटनानि पकासितानीति अप्पणिहितानिमित्त-सुञ्‍ञतविमोक्खा आवत्तन्ति।

    Sekkhaggahaṇena ariyāya sammādiṭṭhiyā saṅgaho, tato ca paratoghosayonisomanasikārā dīpitā honti. Paratoghosena ca sutavā ariyasāvakoti āvattati, yonisomanasikārena nava yonisomanasikāramūlakā dhammā āvattanti, catubbidhañca sampatticakkaṃ. ‘‘Mā maññī’’ti maññanānaṃ vippakatappahānatāgahaṇena ekaccāsavaparikkhayo dīpito hoti, tena ca saddhāvimuttadiṭṭhippattakāyasakkhibhāvā āvattanti. ‘‘Arahaṃ khīṇāsavo’’tiādinā asekkhā sīlakkhandhādayo dassitā honti, sīlakkhandhādipāripūriyā ca dasa nāthakaraṇā dhammā āvattanti. ‘‘Na maññatī’’ti maññanāpaṭikkhepena pañcasu upādānakkhandhesu ‘‘netaṃ mama, nesohamasmi, na meso attā’’ti sammāpaṭipatti dassitā, tāya ca sātisayā nikantipariyādānamānasamugghāṭanadiṭṭhiugghāṭanāni pakāsitānīti appaṇihitānimitta-suññatavimokkhā āvattanti.

    ‘‘तथागतो’’तिआदिना सब्बञ्‍ञुगुणा विभाविताति तदविनाभावतो दसबल-चतुवेसारज्‍जअसाधारणञाणआवेणिकबुद्धधम्मा आवत्तन्ति। ‘‘नन्दी दुक्खस्स मूल’’न्तिआदिना सद्धिं हेतुना वट्टविवट्टं कथितन्ति पवत्तिनिवत्तितदुभयहेतुविभावनेन चत्तारि अरियसच्‍चानि आवत्तन्ति। ‘‘तण्हानं खया’’तिआदिना तण्हप्पहानापदेसेन तदेकट्ठभावतो दियड्ढस्स किलेससहस्सस्स पहानं आवत्तति। ‘‘सब्बसो तण्हानं खया सम्मासम्बोधिं अभिसम्बुद्धो’’ति च वुत्तत्ता ‘‘नन्दी दुक्खस्स मूल’’न्ति, ‘‘इति विदित्वा’’तिआदिना वुत्तस्स मञ्‍ञनाभावहेतुभूतस्स पच्‍चयाकारवेदनस्स सावकेहि असाधारणञाणचारभावो दस्सितो, तेन चतुवीसतिकोटिसतसहस्ससमापत्तिसञ्‍चारि भगवतो महावजिरञाणं आवत्ततीति। अयं आवत्तो हारो

    ‘‘Tathāgato’’tiādinā sabbaññuguṇā vibhāvitāti tadavinābhāvato dasabala-catuvesārajjaasādhāraṇañāṇaāveṇikabuddhadhammā āvattanti. ‘‘Nandī dukkhassa mūla’’ntiādinā saddhiṃ hetunā vaṭṭavivaṭṭaṃ kathitanti pavattinivattitadubhayahetuvibhāvanena cattāri ariyasaccāni āvattanti. ‘‘Taṇhānaṃ khayā’’tiādinā taṇhappahānāpadesena tadekaṭṭhabhāvato diyaḍḍhassa kilesasahassassa pahānaṃ āvattati. ‘‘Sabbaso taṇhānaṃ khayā sammāsambodhiṃ abhisambuddho’’ti ca vuttattā ‘‘nandī dukkhassa mūla’’nti, ‘‘iti viditvā’’tiādinā vuttassa maññanābhāvahetubhūtassa paccayākāravedanassa sāvakehi asādhāraṇañāṇacārabhāvo dassito, tena catuvīsatikoṭisatasahassasamāpattisañcāri bhagavato mahāvajirañāṇaṃ āvattatīti. Ayaṃ āvatto hāro.

    ८. विभत्तिहारवण्णना

    8. Vibhattihāravaṇṇanā

    ‘‘सब्बधम्ममूलपरियाय’’न्ति एत्थ सब्बधम्मा नाम तेभूमका धम्मा सक्‍कायस्स अधिप्पेतत्ता। तेसं मञ्‍ञना पदट्ठानं पपञ्‍चसङ्खानिमित्तत्ता लोकविचित्तस्स। तयिमे कुसला अकुसला अब्याकताति तिविधा। तेसु कुसलानं योनिसोमनसिकारादि पदट्ठानं, अकुसलानं अयोनिसोमनसिकारादि, अब्याकतानं कम्मभवआवज्‍जनभूतरूपादि पदट्ठानं। तत्थ कुसला कामावचरादिवसेन भूमितो तिविधा, तथा अब्याकता चित्तुप्पादसभावा, अचित्तुप्पादसभावा पन कामावचराव तथा अकुसला। परियत्तिपटिपत्तिपटिवेधसुतकिच्‍चाभावेन तिविधो अस्सुतवा। अन्धकल्याणविभागेन दुविधो पुथुज्‍जनो। सम्मासम्बुद्धपच्‍चेकबुद्धसावकभेदेन तिविधा अरिया। मंसचक्खुदिब्बचक्खुपञ्‍ञाचक्खूहि दस्सनाभावेन तिविधो अदस्सावी। मग्गफलनिब्बानभेदेन तिविधो, नवविधो वा अरियधम्मो। सवनधारणपरिचयमनसिकारपटिवेधवसेन पञ्‍चविधा अरियधम्मस्स कोविदता। तदभावतो अकोविदो। संवरपहानभेदेन दुविधो, दसविधो वा अरियधम्मविनयो, तदभावतो अरियधम्मे अविनीतो। एत्थ पदट्ठानविभागो हेट्ठा दस्सितोयेव। ‘‘सप्पुरिसानं अदस्सावी’’तिआदीसुपि एसेव नयो। ‘‘पथविं मञ्‍ञती’’तिआदीसु मञ्‍ञनावत्थुविभागो पाळियं आगतोव, तथा अज्झत्तिकबाहिरादिको च अन्तरविभागो।

    ‘‘Sabbadhammamūlapariyāya’’nti ettha sabbadhammā nāma tebhūmakā dhammā sakkāyassa adhippetattā. Tesaṃ maññanā padaṭṭhānaṃ papañcasaṅkhānimittattā lokavicittassa. Tayime kusalā akusalā abyākatāti tividhā. Tesu kusalānaṃ yonisomanasikārādi padaṭṭhānaṃ, akusalānaṃ ayonisomanasikārādi, abyākatānaṃ kammabhavaāvajjanabhūtarūpādi padaṭṭhānaṃ. Tattha kusalā kāmāvacarādivasena bhūmito tividhā, tathā abyākatā cittuppādasabhāvā, acittuppādasabhāvā pana kāmāvacarāva tathā akusalā. Pariyattipaṭipattipaṭivedhasutakiccābhāvena tividho assutavā. Andhakalyāṇavibhāgena duvidho puthujjano. Sammāsambuddhapaccekabuddhasāvakabhedena tividhā ariyā. Maṃsacakkhudibbacakkhupaññācakkhūhi dassanābhāvena tividho adassāvī. Maggaphalanibbānabhedena tividho, navavidho vā ariyadhammo. Savanadhāraṇaparicayamanasikārapaṭivedhavasena pañcavidhā ariyadhammassa kovidatā. Tadabhāvato akovido. Saṃvarapahānabhedena duvidho, dasavidho vā ariyadhammavinayo, tadabhāvato ariyadhamme avinīto. Ettha padaṭṭhānavibhāgo heṭṭhā dassitoyeva. ‘‘Sappurisānaṃ adassāvī’’tiādīsupi eseva nayo. ‘‘Pathaviṃ maññatī’’tiādīsu maññanāvatthuvibhāgo pāḷiyaṃ āgatova, tathā ajjhattikabāhirādiko ca antaravibhāgo.

    मञ्‍ञना पन तण्हामानदिट्ठिवसेन सङ्खेपतो तिविधा, वित्थारतो पन तण्हामञ्‍ञना ताव कामतण्हादिवसेन अट्ठसतविधा, तथा ‘‘अस्मीति सति इत्थंस्मीति होती’’तिआदिना। एवं मानमञ्‍ञनापि। ‘‘अस्मीति सति इत्थंस्मीति होती’’तिआदिना पपञ्‍चत्तयं उद्दिट्ठं निद्दिट्ठञ्‍चाति । एतेन दिट्ठिमञ्‍ञनायपि अट्ठसतविधता वुत्ताति वेदितब्बा। अपिच सेय्यस्स ‘‘सेय्योहमस्मी’’तिआदिना मानमञ्‍ञनाय नवविधता तदन्तरभेदेन अनेकविधता च वेदितब्बा। अयञ्‍च अत्थो हीनत्तिकत्थवण्णनाय विभावेतब्बो। दिट्ठिमञ्‍ञनाय पन ब्रह्मजाले आगतनयेन द्वासट्ठिविधता तदन्तरभेदेन अनेकविधता च वेदितब्बा। ‘‘अपरिञ्‍ञात’’न्ति एत्थ ञातपरिञ्‍ञादिवसेन चेव रूपमुखादिअभिनिवेसभेदादिवसेन च परिञ्‍ञानं अनेकविधता वेदितब्बा। तथा अट्ठमकादिवसेन सेक्खविभागो पञ्‍ञाविमुत्तादिवसेन असेक्खविभागो च। अयमेत्थ धम्मविभागो। पदट्ठानविभागो च भूमिविभागो च वुत्तनयानुसारेन वेदितब्बाति। अयं विभत्तिहारो

    Maññanā pana taṇhāmānadiṭṭhivasena saṅkhepato tividhā, vitthārato pana taṇhāmaññanā tāva kāmataṇhādivasena aṭṭhasatavidhā, tathā ‘‘asmīti sati itthaṃsmīti hotī’’tiādinā. Evaṃ mānamaññanāpi. ‘‘Asmīti sati itthaṃsmīti hotī’’tiādinā papañcattayaṃ uddiṭṭhaṃ niddiṭṭhañcāti . Etena diṭṭhimaññanāyapi aṭṭhasatavidhatā vuttāti veditabbā. Apica seyyassa ‘‘seyyohamasmī’’tiādinā mānamaññanāya navavidhatā tadantarabhedena anekavidhatā ca veditabbā. Ayañca attho hīnattikatthavaṇṇanāya vibhāvetabbo. Diṭṭhimaññanāya pana brahmajāle āgatanayena dvāsaṭṭhividhatā tadantarabhedena anekavidhatā ca veditabbā. ‘‘Apariññāta’’nti ettha ñātapariññādivasena ceva rūpamukhādiabhinivesabhedādivasena ca pariññānaṃ anekavidhatā veditabbā. Tathā aṭṭhamakādivasena sekkhavibhāgo paññāvimuttādivasena asekkhavibhāgo ca. Ayamettha dhammavibhāgo. Padaṭṭhānavibhāgo ca bhūmivibhāgo ca vuttanayānusārena veditabbāti. Ayaṃ vibhattihāro.

    ९. परिवत्तहारवण्णना

    9. Parivattahāravaṇṇanā

    ‘‘सब्बधम्ममूलपरियाय’’न्ति एत्थ ‘‘सब्बधम्मा’’ति पञ्‍चुपादानक्खन्धा गहिता, तेसं मूलकारणन्ति च तण्हामानदिट्ठियो। तथा अस्सुतवा पुथुज्‍जनो…पे॰… सप्पुरिसधम्मे अविनीतोति। यावकीवञ्‍च पञ्‍चसु उपादानक्खन्धेसु सुभतो सुखतो निच्‍चतो अत्ततो समनुपस्सनवसेन ‘‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’ति तण्हामानदिट्ठिगाहा न समुच्छिज्‍जन्ति, ताव नेसं पबन्धूपरमो सुपिनन्तेपि न केनचि लद्धपुब्बो। यदा पन नेसं असुभतो दुक्खतो अनिच्‍चतो अनत्ततो समनुपस्सनवसेन ‘‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’’ति पवत्तमाना अप्पणिहितानिमित्तसुञ्‍ञतानुपस्सना उस्सक्‍कित्वा अरियमग्गाधिगमाय संवत्तन्ति, अथ नेसं पबन्धूपरमो होति अच्‍चन्तअप्पञ्‍ञत्तिकभावूपगमनतो। तेन वुत्तं ‘‘सब्बधम्माति पञ्‍चुपादानक्खन्धा गहिता, तेसं मूलकारणन्ति च तण्हामानदिट्ठियो’’ति। तथा अस्सुतवा पुथुज्‍जनो…पे॰… सप्पुरिसधम्मे अविनीतो तीहिपि मञ्‍ञनाहि पथविं मञ्‍ञति याव निब्बानं अभिनन्दति, तीहिपि परिञ्‍ञाहि तस्स तं वत्थु अपरिञ्‍ञातन्ति कत्वा। यस्स पन तं वत्थु तीहि परिञ्‍ञाहि परिञ्‍ञातं, न सो इतरो विय तं मञ्‍ञति। तेनाह भगवा ‘‘सुतवा च खो, भिक्खवे, अरियसावको…पे॰… सप्पुरिसधम्मे सुविनीतो रूपं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति समनुपस्सति, वेदनं…पे॰… असति न परितस्सती’’ति (म॰ नि॰ १.२४१)। सेक्खो पथविं मा मञ्‍ञि, याव निब्बानं माभिनन्दि, अरहा सम्मासम्बुद्धो च पथविं न मञ्‍ञति, याव निब्बानं नाभिनन्दति, मञ्‍ञनामञ्‍ञितेसु वत्थूसु मत्तसो सब्बसो च परिञ्‍ञाभिसमयसंसिद्धिया पहानाभिसमयनिब्बत्तितो। यस्स पन तेसु वत्थूसु सब्बसो मत्तसो वा परिञ्‍ञा एव नत्थि, कुतो पहानं, सो यथापरिकप्पं निरङ्कुसाहि मञ्‍ञनाहि ‘‘एतं ममा’’तिआदिना मञ्‍ञतेव। तेनाह भगवा ‘‘इध, भिक्खवे, अस्सुतवा पुथुज्‍जनो…पे॰… सप्पुरिसधम्मे अविनीतो रूपं ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’ति समनुपस्सति, वेदनं…पे॰…, सञ्‍ञ…पे॰…’’न्तिआदि (म॰ नि॰ १.२४१)। अयं परिवत्तो हारो

    ‘‘Sabbadhammamūlapariyāya’’nti ettha ‘‘sabbadhammā’’ti pañcupādānakkhandhā gahitā, tesaṃ mūlakāraṇanti ca taṇhāmānadiṭṭhiyo. Tathā assutavā puthujjano…pe… sappurisadhamme avinītoti. Yāvakīvañca pañcasu upādānakkhandhesu subhato sukhato niccato attato samanupassanavasena ‘‘etaṃ mama, esohamasmi, eso me attā’’ti taṇhāmānadiṭṭhigāhā na samucchijjanti, tāva nesaṃ pabandhūparamo supinantepi na kenaci laddhapubbo. Yadā pana nesaṃ asubhato dukkhato aniccato anattato samanupassanavasena ‘‘netaṃ mama, nesohamasmi, na meso attā’’ti pavattamānā appaṇihitānimittasuññatānupassanā ussakkitvā ariyamaggādhigamāya saṃvattanti, atha nesaṃ pabandhūparamo hoti accantaappaññattikabhāvūpagamanato. Tena vuttaṃ ‘‘sabbadhammāti pañcupādānakkhandhā gahitā, tesaṃ mūlakāraṇanti ca taṇhāmānadiṭṭhiyo’’ti. Tathā assutavā puthujjano…pe… sappurisadhamme avinīto tīhipi maññanāhi pathaviṃ maññati yāva nibbānaṃ abhinandati, tīhipi pariññāhi tassa taṃ vatthu apariññātanti katvā. Yassa pana taṃ vatthu tīhi pariññāhi pariññātaṃ, na so itaro viya taṃ maññati. Tenāha bhagavā ‘‘sutavā ca kho, bhikkhave, ariyasāvako…pe… sappurisadhamme suvinīto rūpaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassati, vedanaṃ…pe… asati na paritassatī’’ti (ma. ni. 1.241). Sekkho pathaviṃ mā maññi, yāva nibbānaṃ mābhinandi, arahā sammāsambuddho ca pathaviṃ na maññati, yāva nibbānaṃ nābhinandati, maññanāmaññitesu vatthūsu mattaso sabbaso ca pariññābhisamayasaṃsiddhiyā pahānābhisamayanibbattito. Yassa pana tesu vatthūsu sabbaso mattaso vā pariññā eva natthi, kuto pahānaṃ, so yathāparikappaṃ niraṅkusāhi maññanāhi ‘‘etaṃ mamā’’tiādinā maññateva. Tenāha bhagavā ‘‘idha, bhikkhave, assutavā puthujjano…pe… sappurisadhamme avinīto rūpaṃ ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassati, vedanaṃ…pe…, sañña…pe…’’ntiādi (ma. ni. 1.241). Ayaṃ parivatto hāro.

    १०. वेवचनहारवण्णना

    10. Vevacanahāravaṇṇanā

    ‘‘सब्बधम्मा सकलधम्मा अनवसेसधम्मा’’ति परियायवचनं, ‘‘मूलपरियायं मूलकारणं असाधारणहेतु’’न्ति परियायवचनं, ‘‘मूलपरियायन्ति वा मूलदेसनं कारणतथन’’न्ति परियायवचनं, ‘‘वो तुम्हाकं तुम्ह’’न्ति परियायवचनं, ‘‘भिक्खवे, समणा तपस्सिनो’’ति परियायवचनं, ‘‘देसेस्सामी कथेस्सामी पञ्‍ञपेस्सामी’’ति परियायवचनं, ‘‘सुणाथ सोतं ओदहथ सोतद्वारानुसारेन उपधारेथा’’ति परियायवचनं, ‘‘साधुकं सम्मा सक्‍कच्‍च’’न्ति परियायवचनं, ‘‘मनसि करोथ चित्ते ठपेथ समन्‍नाहरथा’’ति परियायवचनं, ‘‘भासिस्सामि ब्यत्तं कथेस्सामि विभजिस्सामी’’ति परियायवचनं, ‘‘एवं, भन्ते, साधु सुट्ठु भन्ते’’ति परियायवचनं, ‘‘पच्‍चस्सोसुं सम्पटिच्छिंसु सम्पटिग्गहेसु’’न्ति परियायवचनं। इमिना नयेन सब्बपदेसु वेवचनं वत्तब्बन्ति। अयं वेवचनो हारो

    ‘‘Sabbadhammā sakaladhammā anavasesadhammā’’ti pariyāyavacanaṃ, ‘‘mūlapariyāyaṃ mūlakāraṇaṃ asādhāraṇahetu’’nti pariyāyavacanaṃ, ‘‘mūlapariyāyanti vā mūladesanaṃ kāraṇatathana’’nti pariyāyavacanaṃ, ‘‘vo tumhākaṃ tumha’’nti pariyāyavacanaṃ, ‘‘bhikkhave, samaṇā tapassino’’ti pariyāyavacanaṃ, ‘‘desessāmī kathessāmī paññapessāmī’’ti pariyāyavacanaṃ, ‘‘suṇātha sotaṃ odahatha sotadvārānusārena upadhārethā’’ti pariyāyavacanaṃ, ‘‘sādhukaṃ sammā sakkacca’’nti pariyāyavacanaṃ, ‘‘manasi karotha citte ṭhapetha samannāharathā’’ti pariyāyavacanaṃ, ‘‘bhāsissāmi byattaṃ kathessāmi vibhajissāmī’’ti pariyāyavacanaṃ, ‘‘evaṃ, bhante, sādhu suṭṭhu bhante’’ti pariyāyavacanaṃ, ‘‘paccassosuṃ sampaṭicchiṃsu sampaṭiggahesu’’nti pariyāyavacanaṃ. Iminā nayena sabbapadesu vevacanaṃ vattabbanti. Ayaṃ vevacano hāro.

    ११. पञ्‍ञत्तिहारवण्णना

    11. Paññattihāravaṇṇanā

    ‘‘सब्बधम्ममूलपरियाय’’न्ति एत्थ सब्बधम्मा नाम सक्‍कायधम्मा, ते खन्धवसेन पञ्‍चधा पञ्‍ञत्ता, आयतनवसेन द्वादसधा, धातुवसेन अट्ठारसधा पञ्‍ञत्ता। ‘‘मूल’’न्ति वा ‘‘मूलपरियाय’’न्ति वा मञ्‍ञना वुत्ता, ता तण्हामानदिट्ठिवसेन तिधा अन्तरभेदेन अनेकधा च पञ्‍ञत्ता। अथ वा ‘‘सब्बधम्मा’’ति तेभूमकधम्मानं सङ्गहपञ्‍ञत्ति, ‘‘मूलपरियाय’’न्ति तेसं पभवपञ्‍ञत्ति, ‘‘वो’’ति सम्पदानपञ्‍ञति, ‘‘देसेस्सामि भासिस्सामी’’ति पटिञ्‍ञापञ्‍ञत्ति, ‘‘सुणाथ साधुकं मनसि करोथा’’ति च आणापनपञ्‍ञत्ति, ‘‘अस्सुतवा’’ति पटिवेधविमुखतापञ्‍ञत्ति चेव परियत्तिविमुखतापञ्‍ञत्ति च, ‘‘पुथुज्‍जनो’’ति अनरियपञ्‍ञत्ति, सा अरियधम्मपटिक्खेपपञ्‍ञत्ति चेव अरियधम्मविरहपञ्‍ञत्ति च, ‘‘अरियान’’न्ति असमपञ्‍ञत्ति चेव समपञ्‍ञत्ति च। तत्थ असमपञ्‍ञत्ति तथागतपञ्‍ञत्ति, समपञ्‍ञत्ति पच्‍चेकबुद्धानञ्‍चेव उभतोभागविमुत्तादीनञ्‍च वसेन अट्ठविधा वेदितब्बा। ‘‘अरियानं अदस्सावी’’तिआदि दस्सनभावनापटिक्खेपपञ्‍ञत्ति, ‘‘पथविं मञ्‍ञती’’तिआदि पञ्‍चन्‍नं उपादानक्खन्धानं द्वादसन्‍नं आयतनानं अट्ठारसन्‍नं धातूनं सम्मसनुपगानं इन्द्रियानं निक्खेपपञ्‍ञत्ति चेव पभवपञ्‍ञत्ति च, तथा विपल्‍लासानं किच्‍चपञ्‍ञत्ति परियुट्ठानं दस्सनपञ्‍ञत्ति किलेसानं फलपञ्‍ञत्ति अभिसङ्खारानं विरूहनपञ्‍ञत्ति तण्हाय अस्सादनपञ्‍ञत्ति दिट्ठिया विप्फन्दनपञ्‍ञत्ति, ‘‘सेक्खा’’ति सद्धानुसारीसद्धाविमुत्तदिट्ठिप्पत्तकायसक्खीनं दस्सनपञ्‍ञत्ति चेव भावनापञ्‍ञत्ति च ‘‘अप्पत्तमानसो’’ति सेक्खधम्मानं ठितिपञ्‍ञत्ति, ‘‘अनुत्तरं योगक्खेमं पत्थयमानो’’ति पञ्‍ञाय अभिनिब्बिदापञ्‍ञत्ति, ‘‘अभिजानाती’’ति अभिञ्‍ञेय्यधम्मानं अभिञ्‍ञापञ्‍ञत्ति, दुक्खस्स परिञ्‍ञापञ्‍ञत्ति, समुदयस्स पहानपञ्‍ञत्ति, निरोधस्स सच्छिकिरियापञ्‍ञत्ति, मग्गस्स भावनापञ्‍ञत्ति, ‘‘मा मञ्‍ञी’’ति मञ्‍ञनानं पटिक्खेपपञ्‍ञत्ति, समुदयस्स पहानपञ्‍ञत्ति। इमिना नयेन सेसपदेसुपि वित्थारेतब्बं। अयं पञ्‍ञत्ति हारो

    ‘‘Sabbadhammamūlapariyāya’’nti ettha sabbadhammā nāma sakkāyadhammā, te khandhavasena pañcadhā paññattā, āyatanavasena dvādasadhā, dhātuvasena aṭṭhārasadhā paññattā. ‘‘Mūla’’nti vā ‘‘mūlapariyāya’’nti vā maññanā vuttā, tā taṇhāmānadiṭṭhivasena tidhā antarabhedena anekadhā ca paññattā. Atha vā ‘‘sabbadhammā’’ti tebhūmakadhammānaṃ saṅgahapaññatti, ‘‘mūlapariyāya’’nti tesaṃ pabhavapaññatti, ‘‘vo’’ti sampadānapaññati, ‘‘desessāmi bhāsissāmī’’ti paṭiññāpaññatti, ‘‘suṇātha sādhukaṃ manasi karothā’’ti ca āṇāpanapaññatti, ‘‘assutavā’’ti paṭivedhavimukhatāpaññatti ceva pariyattivimukhatāpaññatti ca, ‘‘puthujjano’’ti anariyapaññatti, sā ariyadhammapaṭikkhepapaññatti ceva ariyadhammavirahapaññatti ca, ‘‘ariyāna’’nti asamapaññatti ceva samapaññatti ca. Tattha asamapaññatti tathāgatapaññatti, samapaññatti paccekabuddhānañceva ubhatobhāgavimuttādīnañca vasena aṭṭhavidhā veditabbā. ‘‘Ariyānaṃ adassāvī’’tiādi dassanabhāvanāpaṭikkhepapaññatti, ‘‘pathaviṃ maññatī’’tiādi pañcannaṃ upādānakkhandhānaṃ dvādasannaṃ āyatanānaṃ aṭṭhārasannaṃ dhātūnaṃ sammasanupagānaṃ indriyānaṃ nikkhepapaññatti ceva pabhavapaññatti ca, tathā vipallāsānaṃ kiccapaññatti pariyuṭṭhānaṃ dassanapaññatti kilesānaṃ phalapaññatti abhisaṅkhārānaṃ virūhanapaññatti taṇhāya assādanapaññatti diṭṭhiyā vipphandanapaññatti, ‘‘sekkhā’’ti saddhānusārīsaddhāvimuttadiṭṭhippattakāyasakkhīnaṃ dassanapaññatti ceva bhāvanāpaññatti ca ‘‘appattamānaso’’ti sekkhadhammānaṃ ṭhitipaññatti, ‘‘anuttaraṃ yogakkhemaṃ patthayamāno’’ti paññāya abhinibbidāpaññatti, ‘‘abhijānātī’’ti abhiññeyyadhammānaṃ abhiññāpaññatti, dukkhassa pariññāpaññatti, samudayassa pahānapaññatti, nirodhassa sacchikiriyāpaññatti, maggassa bhāvanāpaññatti, ‘‘mā maññī’’ti maññanānaṃ paṭikkhepapaññatti, samudayassa pahānapaññatti. Iminā nayena sesapadesupi vitthāretabbaṃ. Ayaṃ paññatti hāro.

    १२. ओतरणहारवण्णना

    12. Otaraṇahāravaṇṇanā

    ‘‘सब्बधम्ममूलपरियाय’’न्ति एत्थ सब्बधम्मा नाम लोकिया पञ्‍चक्खन्धा द्वादसायतनानि अट्ठारस धातुयो द्वे सच्‍चानि एकूनविसति इन्द्रियानि द्वादसपदिको पच्‍चयाकारोति, अयं सब्बधम्मग्गहणेन खन्धादिमुखेन देसनाय ओतरणं। ‘‘मूल’’न्ति वा ‘‘मूलपरियाय’’न्ति वा मञ्‍ञना वुत्ता, ता अत्थतो तण्हा मानो दिट्ठि चाति तेसं सङ्खारक्खन्धसङ्गहोति अयं खन्धमुखेन ओतरणं। तथा ‘‘धम्मायतनधम्मधातूहि सङ्गहो’’ति अयं आयतनमुखेन धातुमुखेन च ओतरणं। ‘‘अस्सुतवा’’ति इमिना सुतस्स विबन्धभूता अविज्‍जादयो गहिता, ‘‘पुथुज्‍जनो’’ति इमिना येसं किलेसाभिसङ्खारानं जननादिना पुथुज्‍जनोति वुच्‍चति, ते किलेसाभिसङ्खारादयो गहिता, ‘‘अरियानं अदस्सावी’’तिआदिना येसं किलेसधम्मानं वसेन अरियानं अदस्साविआदिभावो होति, ते दिट्ठिमानाविज्‍जादयो गहिताति सब्बेहि तेहि सङ्खारक्खन्धसङ्गहोति पुब्बे वुत्तनयेनेव ओतरणं वेदितब्बं। ‘‘सञ्‍जानाति मञ्‍ञति अभिजानाति न मञ्‍ञती’’ति एत्थापि सञ्‍जाननमञ्‍ञनाअभिजाननानुपस्सनानं सङ्खारक्खन्धपरियापन्‍नत्ता वुत्तनयेनेव ओतरणं वेदितब्बं। तथा सेक्खग्गहणेन सेक्खा, ‘‘अरह’’न्तिआदिना असेक्खा सीलक्खन्धादयो गहिताति एवम्पि खन्धमुखेन ओतरणं, आयतनधातादिमुखेन च ओतरणं वेदितब्बं। तथा ‘‘न मञ्‍ञती’’ति तण्हागाहादिपटिक्खेपेन दुक्खानुपस्सनादयो गहिता, तेसं वसेन अप्पणिहितविमोक्खमुखादीहि ओतरणं वेदितब्बं। ‘‘परिञ्‍ञात’’न्ति इमिना परिजाननकिच्‍चेन पवत्तमाना बोधिपक्खियधम्मा गय्हन्तीति सतिपट्ठानादिमुखेन ओतरणं वेदितब्बं। नन्दिग्गहणेन भवग्गहणेन तण्हागहणेन च समुदयसच्‍चं, दुक्खग्गहणेन जातिजरामरणग्गहणेन च दुक्खसच्‍चं, ‘‘तण्हानं खया’’तिआदिना निरोधसच्‍चं, अभिसम्बोधिया गहणेन मग्गसच्‍चं गहितन्ति अरियसच्‍चेहि ओतरणन्ति। अयं ओतरणो हारो

    ‘‘Sabbadhammamūlapariyāya’’nti ettha sabbadhammā nāma lokiyā pañcakkhandhā dvādasāyatanāni aṭṭhārasa dhātuyo dve saccāni ekūnavisati indriyāni dvādasapadiko paccayākāroti, ayaṃ sabbadhammaggahaṇena khandhādimukhena desanāya otaraṇaṃ. ‘‘Mūla’’nti vā ‘‘mūlapariyāya’’nti vā maññanā vuttā, tā atthato taṇhā māno diṭṭhi cāti tesaṃ saṅkhārakkhandhasaṅgahoti ayaṃ khandhamukhena otaraṇaṃ. Tathā ‘‘dhammāyatanadhammadhātūhi saṅgaho’’ti ayaṃ āyatanamukhena dhātumukhena ca otaraṇaṃ. ‘‘Assutavā’’ti iminā sutassa vibandhabhūtā avijjādayo gahitā, ‘‘puthujjano’’ti iminā yesaṃ kilesābhisaṅkhārānaṃ jananādinā puthujjanoti vuccati, te kilesābhisaṅkhārādayo gahitā, ‘‘ariyānaṃ adassāvī’’tiādinā yesaṃ kilesadhammānaṃ vasena ariyānaṃ adassāviādibhāvo hoti, te diṭṭhimānāvijjādayo gahitāti sabbehi tehi saṅkhārakkhandhasaṅgahoti pubbe vuttanayeneva otaraṇaṃ veditabbaṃ. ‘‘Sañjānāti maññati abhijānāti na maññatī’’ti etthāpi sañjānanamaññanāabhijānanānupassanānaṃ saṅkhārakkhandhapariyāpannattā vuttanayeneva otaraṇaṃ veditabbaṃ. Tathā sekkhaggahaṇena sekkhā, ‘‘araha’’ntiādinā asekkhā sīlakkhandhādayo gahitāti evampi khandhamukhena otaraṇaṃ, āyatanadhātādimukhena ca otaraṇaṃ veditabbaṃ. Tathā ‘‘na maññatī’’ti taṇhāgāhādipaṭikkhepena dukkhānupassanādayo gahitā, tesaṃ vasena appaṇihitavimokkhamukhādīhi otaraṇaṃ veditabbaṃ. ‘‘Pariññāta’’nti iminā parijānanakiccena pavattamānā bodhipakkhiyadhammā gayhantīti satipaṭṭhānādimukhena otaraṇaṃ veditabbaṃ. Nandiggahaṇena bhavaggahaṇena taṇhāgahaṇena ca samudayasaccaṃ, dukkhaggahaṇena jātijarāmaraṇaggahaṇena ca dukkhasaccaṃ, ‘‘taṇhānaṃ khayā’’tiādinā nirodhasaccaṃ, abhisambodhiyā gahaṇena maggasaccaṃ gahitanti ariyasaccehi otaraṇanti. Ayaṃ otaraṇo hāro.

    १३. सोधनहारवण्णना

    13. Sodhanahāravaṇṇanā

    ‘‘सब्बधम्ममूलपरियायं वो, भिक्खवे…पे॰… इध, भिक्खवे, अस्सुतवा…पे॰… पथविं पथवितो सञ्‍जानाती’’ति आरम्भो। ‘‘पथविं पथविया सञ्‍ञत्वा पथविं मञ्‍ञती’’ति पदसुद्धि, नो आरम्भसुद्धि। तथा ‘‘पथविया मञ्‍ञति पथवितो मञ्‍ञति पथविं मेति मञ्‍ञति पथविं अभिनन्दती’’ति पदसुद्धि, नो आरम्भसुद्धि। ‘‘तं किस्स हेतु अपरिञ्‍ञातं तस्साति वदामी’’ति पदसुद्धि चेव आरम्भसुद्धि च। सेसवारेसुपि एसेव नयोति। अयं सोधनो हारो।

    ‘‘Sabbadhammamūlapariyāyaṃ vo, bhikkhave…pe… idha, bhikkhave, assutavā…pe… pathaviṃ pathavito sañjānātī’’ti ārambho. ‘‘Pathaviṃ pathaviyā saññatvā pathaviṃ maññatī’’ti padasuddhi, no ārambhasuddhi. Tathā ‘‘pathaviyā maññati pathavito maññati pathaviṃ meti maññati pathaviṃ abhinandatī’’ti padasuddhi, no ārambhasuddhi. ‘‘Taṃ kissa hetu apariññātaṃ tassāti vadāmī’’ti padasuddhi ceva ārambhasuddhi ca. Sesavāresupi eseva nayoti. Ayaṃ sodhano hāro.

    १४. अधिट्ठानहारवण्णना

    14. Adhiṭṭhānahāravaṇṇanā

    ‘‘सब्बधम्ममूलपरियाय’’न्ति एत्थ सब्बधम्मग्गहणं सामञ्‍ञतो अधिट्ठानं। ‘‘पथविं आप’’न्तिआदि पन तं अविकप्पेत्वा विसेसवचनं। तथा ‘‘मूलपरियाय’’न्ति सामञ्‍ञतो अधिट्ठानं, तं अविकप्पेत्वा विसेसवचनं ‘‘पथविं मञ्‍ञति…पे॰… अभिनन्दती’’ति। ‘‘पथविं मञ्‍ञती’’ति च सामञ्‍ञतो अधिट्ठानं तण्हादिग्गाहानं साधारणत्ता मञ्‍ञनाय, तं अविकप्पेत्वा विसेसवचनं ‘‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’ति, एवं सुत्तन्तरपदानिपि आनेत्वा विसेसवचनं निद्धारेतब्बं। सेसवारेसुपि एसेव नयो। ‘‘सेक्खो’’ति सामञ्‍ञतो अधिट्ठानं, तं अविकप्पेत्वा विसेसवचनं ‘‘कायसक्खी दिट्ठिप्पत्तो सद्धाविमुत्तो सद्धानुसारी धम्मानुसारी’’ति। तथा ‘‘सेक्खो’’ति सामञ्‍ञतो अधिट्ठानं, तं अविकप्पेत्वा विसेसवचनं ‘‘इध, भिक्खवे, भिक्खु सेक्खाय सम्मादिट्ठिया समन्‍नागतो होति…पे॰… सेक्खेन सम्मासमाधिना समन्‍नागतो होती’’ति (सं॰ नि॰ ५.१३)। ‘‘अरह’’न्ति सामञ्‍ञतो अधिट्ठानं, तं अविकप्पेत्वा विसेसवचनं ‘‘उभतोभागविमुत्तो पञ्‍ञाविमुत्तो (पु॰ प॰ १३.२; १५.१ मातिका), तेविज्‍जो छळभिञ्‍ञो’’ति (पु॰ प॰ ७.२६, २७ मातिका) च। ‘‘खीणासवो’’ति सामञ्‍ञतो अधिट्ठानं, तं अविकप्पेत्वा विसेसवचनं ‘‘कामासवापि चित्तं विमुच्‍चित्थ, भवासवापि चित्तं विमुच्‍चित्था’’तिआदि (पारा॰ १४)। सेसपदेसुपि एसेव नयो। ‘‘अभिजानाती’’ति सामञ्‍ञतो अधिट्ठानं, तं अविकप्पेत्वा विसेसवचनं ‘‘मञ्‍ञती’’ति। मञ्‍ञनाभावो हिस्स पहानपटिवेधसिद्धो, पहानपटिवेधो च परिञ्‍ञासच्छिकिरियाभावनापटिवेधेहि न विनाति सब्बेपि अभिञ्‍ञाविसेसा मञ्‍ञनापटिक्खेपेन अत्थतो गहिताव होन्तीति। तथा ‘‘अरह’’न्ति सामञ्‍ञतो अधिट्ठानं, तं अविकप्पेत्वा विसेसवचनं ‘‘वीतरागत्ता वीतदोसत्ता वीतमोहत्ता’’ति। इमिना नयेन सेसपदेसुपि सामञ्‍ञविसेसनिद्धारणा वेदितब्बा। अयं अधिट्ठानो हारो

    ‘‘Sabbadhammamūlapariyāya’’nti ettha sabbadhammaggahaṇaṃ sāmaññato adhiṭṭhānaṃ. ‘‘Pathaviṃ āpa’’ntiādi pana taṃ avikappetvā visesavacanaṃ. Tathā ‘‘mūlapariyāya’’nti sāmaññato adhiṭṭhānaṃ, taṃ avikappetvā visesavacanaṃ ‘‘pathaviṃ maññati…pe… abhinandatī’’ti. ‘‘Pathaviṃ maññatī’’ti ca sāmaññato adhiṭṭhānaṃ taṇhādiggāhānaṃ sādhāraṇattā maññanāya, taṃ avikappetvā visesavacanaṃ ‘‘etaṃ mama, esohamasmi, eso me attā’’ti, evaṃ suttantarapadānipi ānetvā visesavacanaṃ niddhāretabbaṃ. Sesavāresupi eseva nayo. ‘‘Sekkho’’ti sāmaññato adhiṭṭhānaṃ, taṃ avikappetvā visesavacanaṃ ‘‘kāyasakkhī diṭṭhippatto saddhāvimutto saddhānusārī dhammānusārī’’ti. Tathā ‘‘sekkho’’ti sāmaññato adhiṭṭhānaṃ, taṃ avikappetvā visesavacanaṃ ‘‘idha, bhikkhave, bhikkhu sekkhāya sammādiṭṭhiyā samannāgato hoti…pe… sekkhena sammāsamādhinā samannāgato hotī’’ti (saṃ. ni. 5.13). ‘‘Araha’’nti sāmaññato adhiṭṭhānaṃ, taṃ avikappetvā visesavacanaṃ ‘‘ubhatobhāgavimutto paññāvimutto (pu. pa. 13.2; 15.1 mātikā), tevijjo chaḷabhiñño’’ti (pu. pa. 7.26, 27 mātikā) ca. ‘‘Khīṇāsavo’’ti sāmaññato adhiṭṭhānaṃ, taṃ avikappetvā visesavacanaṃ ‘‘kāmāsavāpi cittaṃ vimuccittha, bhavāsavāpi cittaṃ vimuccitthā’’tiādi (pārā. 14). Sesapadesupi eseva nayo. ‘‘Abhijānātī’’ti sāmaññato adhiṭṭhānaṃ, taṃ avikappetvā visesavacanaṃ ‘‘maññatī’’ti. Maññanābhāvo hissa pahānapaṭivedhasiddho, pahānapaṭivedho ca pariññāsacchikiriyābhāvanāpaṭivedhehi na vināti sabbepi abhiññāvisesā maññanāpaṭikkhepena atthato gahitāva hontīti. Tathā ‘‘araha’’nti sāmaññato adhiṭṭhānaṃ, taṃ avikappetvā visesavacanaṃ ‘‘vītarāgattā vītadosattā vītamohattā’’ti. Iminā nayena sesapadesupi sāmaññavisesaniddhāraṇā veditabbā. Ayaṃ adhiṭṭhāno hāro.

    १४. परिक्खारहारवण्णना

    14. Parikkhārahāravaṇṇanā

    ‘‘सब्बधम्ममूलपरियाय’’न्ति एत्थ सब्बधम्मा नाम परियापन्‍नधम्मा, ते कुसलाकुसलाब्याकतभेदेन तिविधा। तेसु कुसलानं योनिसोमनसिकारो अलोभादयो च हेतू, अकुसलानं अयोनिसोमनसिकारो लोभादयो च हेतू, अब्याकतेसु विपाकानं यथासकं कम्मं, इतरेसं भवङ्गमावज्‍जनसमन्‍नाहारादि च हेतू। एत्थ च सप्पुरिसूपनिस्सयादिको पच्‍चयो हेतुम्हि एव समवरुळ्हो, सो तत्थ आदि-सद्देन सङ्गहितोति दट्ठब्बो। ‘‘मूल’’न्ति वुत्तानं मञ्‍ञनानं हेतुभावो पाळियं वुत्तो एव। मञ्‍ञनासु पन तण्हामञ्‍ञनाय अस्सादानुपस्सना हेतु। ‘‘सञ्‍ञोजनियेसु धम्मेसु अस्सादानुपस्सिनो तण्हा पवड्ढती’’ति (सं॰ नि॰ २.५२) हि वुत्तं। मानमञ्‍ञनाय दिट्ठिविप्पयुत्तलोभो हेतु केवलं संसग्गवसेन ‘‘अहमस्मी’’ति पवत्तनतो। दिट्ठिमञ्‍ञनाय एकत्तनयादीनं अयाथावग्गाहो हेतु, अस्सुतभावो पुथुज्‍जनभावस्स हेतु, सो अरियानं अदस्सनसीलताय, सा अरियधम्मस्स अकोविदताय, सा अरियधम्मे अविनीतताय हेतु, सब्बा चायं हेतुपरम्परा पथवीआदीसु ‘‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’ति तिस्सन्‍नं मञ्‍ञनानं हेतु, सेक्खारहादिभावा पन मत्तसो सब्बसो च मञ्‍ञनाभावस्स हेतूति। अयं परिक्खारो हारो

    ‘‘Sabbadhammamūlapariyāya’’nti ettha sabbadhammā nāma pariyāpannadhammā, te kusalākusalābyākatabhedena tividhā. Tesu kusalānaṃ yonisomanasikāro alobhādayo ca hetū, akusalānaṃ ayonisomanasikāro lobhādayo ca hetū, abyākatesu vipākānaṃ yathāsakaṃ kammaṃ, itaresaṃ bhavaṅgamāvajjanasamannāhārādi ca hetū. Ettha ca sappurisūpanissayādiko paccayo hetumhi eva samavaruḷho, so tattha ādi-saddena saṅgahitoti daṭṭhabbo. ‘‘Mūla’’nti vuttānaṃ maññanānaṃ hetubhāvo pāḷiyaṃ vutto eva. Maññanāsu pana taṇhāmaññanāya assādānupassanā hetu. ‘‘Saññojaniyesu dhammesu assādānupassino taṇhā pavaḍḍhatī’’ti (saṃ. ni. 2.52) hi vuttaṃ. Mānamaññanāya diṭṭhivippayuttalobho hetu kevalaṃ saṃsaggavasena ‘‘ahamasmī’’ti pavattanato. Diṭṭhimaññanāya ekattanayādīnaṃ ayāthāvaggāho hetu, assutabhāvo puthujjanabhāvassa hetu, so ariyānaṃ adassanasīlatāya, sā ariyadhammassa akovidatāya, sā ariyadhamme avinītatāya hetu, sabbā cāyaṃ hetuparamparā pathavīādīsu ‘‘etaṃ mama, esohamasmi, eso me attā’’ti tissannaṃ maññanānaṃ hetu, sekkhārahādibhāvā pana mattaso sabbaso ca maññanābhāvassa hetūti. Ayaṃ parikkhāro hāro.

    १६. समारोपनहारवण्णना

    16. Samāropanahāravaṇṇanā

    ‘‘सब्बधम्ममूलपरियाय’’न्तिआदीसु मूलपरियायग्गहणेन अस्सुतवागहणेन सञ्‍जाननमञ्‍ञनापरिञ्‍ञागहणेहि च संकिलेसधम्मा दस्सिता, ते च सङ्खेपतो तिविधा तण्हासंकिलेसो दिट्ठिसंकिलेसो दुच्‍चरितसंकिलेसोति। तत्थ तण्हासंकिलेसो तण्हासंकिलेसस्स, दिट्ठिसंकिलेसस्स, दुच्‍चरितसंकिलेसस्स च पदट्ठानं, तथा दिट्ठिसंकिलेसो दिट्ठिसंकिलेसस्स, तण्हासंकिलेसस्स, दुच्‍चरितसंकिलेसस्स च पदट्ठानं, दुच्‍चरितसंकिलेसोपि दुच्‍चरितसंकिलेसस्स, तण्हासंकिलेसस्स, दिट्ठिसंकिलेसस्स च पदट्ठानं। तेसु तण्हासंकिलेसो अत्थतो लोभोव, यो ‘‘लोभो लुब्भना लुब्भितत्तं सारागो सारज्‍जना सारज्‍जितत्त’’न्तिआदिना (ध॰ स॰ ३८९) अनेकेहि परियायेहि विभत्तो। तथा दिट्ठियेव दिट्ठिसंकिलेसो, यो ‘‘दिट्ठिगतं दिट्ठिगहनं दिट्ठिकन्तारो दिट्ठिविसूकं दिट्ठिविप्फन्दित’’न्तिआदिना (ध॰ स॰ ११०५) अनेकेहि परियायेहि, ‘‘सन्ति, भिक्खवे, एके समणब्राह्मणा’’तिआदिना (दी॰ नि॰ १.३०) द्वासट्ठिया पभेदेहि च विभत्तो। दुच्‍चरितसंकिलेसो पन अत्थतो दुस्सील्यचेतना चेव चेतनासम्पयुत्तधम्मा च, या ‘‘कायदुच्‍चरितं वचीदुच्‍चरितं कायविसमं वचीविसम’’न्ति (विभ॰ ९१३, ९२४), ‘‘पाणातिपातो अदिन्‍नादान’’न्ति (विभ॰ ९१३) च आदिना अनेकेहि परियायेहि, अनेकेहि पभेदेहि च विभत्ता।

    ‘‘Sabbadhammamūlapariyāya’’ntiādīsu mūlapariyāyaggahaṇena assutavāgahaṇena sañjānanamaññanāpariññāgahaṇehi ca saṃkilesadhammā dassitā, te ca saṅkhepato tividhā taṇhāsaṃkileso diṭṭhisaṃkileso duccaritasaṃkilesoti. Tattha taṇhāsaṃkileso taṇhāsaṃkilesassa, diṭṭhisaṃkilesassa, duccaritasaṃkilesassa ca padaṭṭhānaṃ, tathā diṭṭhisaṃkileso diṭṭhisaṃkilesassa, taṇhāsaṃkilesassa, duccaritasaṃkilesassa ca padaṭṭhānaṃ, duccaritasaṃkilesopi duccaritasaṃkilesassa, taṇhāsaṃkilesassa, diṭṭhisaṃkilesassa ca padaṭṭhānaṃ. Tesu taṇhāsaṃkileso atthato lobhova, yo ‘‘lobho lubbhanā lubbhitattaṃ sārāgo sārajjanā sārajjitatta’’ntiādinā (dha. sa. 389) anekehi pariyāyehi vibhatto. Tathā diṭṭhiyeva diṭṭhisaṃkileso, yo ‘‘diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkaṃ diṭṭhivipphandita’’ntiādinā (dha. sa. 1105) anekehi pariyāyehi, ‘‘santi, bhikkhave, eke samaṇabrāhmaṇā’’tiādinā (dī. ni. 1.30) dvāsaṭṭhiyā pabhedehi ca vibhatto. Duccaritasaṃkileso pana atthato dussīlyacetanā ceva cetanāsampayuttadhammā ca, yā ‘‘kāyaduccaritaṃ vacīduccaritaṃ kāyavisamaṃ vacīvisama’’nti (vibha. 913, 924), ‘‘pāṇātipāto adinnādāna’’nti (vibha. 913) ca ādinā anekehi pariyāyehi, anekehi pabhedehi ca vibhattā.

    तेसु तण्हासंकिलेसस्स समथो पटिपक्खो, दिट्ठिसंकिलेसस्स विपस्सना, दुच्‍चरितसंकिलेसस्स सीलं पटिपक्खो। ते पन सीलादयो धम्मा इध परिञ्‍ञागहणेन सेक्खग्गहणेन ‘‘अरह’’न्तिआदिना अरियतादिग्गहणेन च गहिता। तत्थ सीलेन दुच्‍चरितसंकिलेसप्पहानं सिज्झति, तथा तदङ्गप्पहानं वीतिक्‍कमप्पहानञ्‍च, समथेन तण्हासंकिलेसप्पहानं सिज्झति, तथा विक्खम्भनप्पहानं परियुट्ठानप्पहानञ्‍च। विपस्सनाय दिट्ठिसंकिलेसप्पहानं सिज्झति, तथा समुच्छेदप्पहानं अनुसयप्पहानञ्‍च। तत्थ पुब्बभागे सीले पतिट्ठितस्स समथो, समथे पतिट्ठितस्स विपस्सना, मग्गक्खणे पन समकालमेव भवन्ति। पुब्बेयेव हि सुपरिसुद्धकायवचीकम्मस्स सुपरिसुद्धाजीवस्स च समथविपस्सना आरद्धा गब्भं गण्हन्तियो परिपाकं गच्छन्तियो वुट्ठानगामिनिविपस्सनं परिब्रूहेन्ति, वुट्ठानगामिनिविपस्सना भावनापारिपूरिं गच्छन्ती मग्गेन घटेन्ति मग्गक्खणे समथविपस्सना परिपूरेति। अथ मग्गक्खणे समथविपस्सनाभावनापारिपूरिया अनवसेससंकिलेसधम्मं समुच्छिन्दन्तियो निरोधं निब्बानं सच्छिकरोन्तीति। अयं समारोपनो हारो

    Tesu taṇhāsaṃkilesassa samatho paṭipakkho, diṭṭhisaṃkilesassa vipassanā, duccaritasaṃkilesassa sīlaṃ paṭipakkho. Te pana sīlādayo dhammā idha pariññāgahaṇena sekkhaggahaṇena ‘‘araha’’ntiādinā ariyatādiggahaṇena ca gahitā. Tattha sīlena duccaritasaṃkilesappahānaṃ sijjhati, tathā tadaṅgappahānaṃ vītikkamappahānañca, samathena taṇhāsaṃkilesappahānaṃ sijjhati, tathā vikkhambhanappahānaṃ pariyuṭṭhānappahānañca. Vipassanāya diṭṭhisaṃkilesappahānaṃ sijjhati, tathā samucchedappahānaṃ anusayappahānañca. Tattha pubbabhāge sīle patiṭṭhitassa samatho, samathe patiṭṭhitassa vipassanā, maggakkhaṇe pana samakālameva bhavanti. Pubbeyeva hi suparisuddhakāyavacīkammassa suparisuddhājīvassa ca samathavipassanā āraddhā gabbhaṃ gaṇhantiyo paripākaṃ gacchantiyo vuṭṭhānagāminivipassanaṃ paribrūhenti, vuṭṭhānagāminivipassanā bhāvanāpāripūriṃ gacchantī maggena ghaṭenti maggakkhaṇe samathavipassanā paripūreti. Atha maggakkhaṇe samathavipassanābhāvanāpāripūriyā anavasesasaṃkilesadhammaṃ samucchindantiyo nirodhaṃ nibbānaṃ sacchikarontīti. Ayaṃ samāropano hāro.

    सोळसहारवण्णना निट्ठिता।

    Soḷasahāravaṇṇanā niṭṭhitā.

    पञ्‍चविधनयवण्णना

    Pañcavidhanayavaṇṇanā

    १. नन्दियावट्टनयवण्णना

    1. Nandiyāvaṭṭanayavaṇṇanā

    ‘‘सब्बधम्ममूलपरियाय’’न्तिआदीसु सब्बधम्ममूलग्गहणेन मञ्‍ञनागहणेन च तण्हामानदिट्ठियो गहिता। मञ्‍ञनानम्पि हि मञ्‍ञना कारणन्ति दस्सितोयमत्थो। ‘‘अस्सुतवा’’तिआदिना अविज्‍जामानदिट्ठियो गहिता, सब्बेपि वा संकिलेसधम्मा, तथा सञ्‍ञाअपरिञ्‍ञातग्गहणेन। ‘‘खीणासवो परिक्खीणभवसञ्‍ञोजनो’’ति एत्थ पन आसवा सञ्‍ञोजनानि च सरूपतो गहितानि, तथा नन्दिग्गहणेन तण्हागहणेन च तण्हा, एवम्पेत्थ सरूपतो परियायतो च तण्हा अविज्‍जा तप्पक्खियधम्मा च गहिता। तत्थ तण्हाय विसेसतो रूपधम्मा अधिट्ठानं, अविज्‍जाय अरूपधम्मा, ते पन सब्बधम्मग्गहणेन पथवीआदिग्गहणेन च दस्सिता एव। तासं समथो विपस्सना च पटिपक्खो, तेसमेत्थ गहेतब्बाकारो हेट्ठा दस्सितो एव। समथस्स चेतोविमुत्ति फलं , विपस्सनाय पञ्‍ञाविमुत्ति। तथा हि ता ‘‘रागविरागा’’तिआदिना विसेसेत्वा वुच्‍चन्ति, इमासमेत्थ गहणं सम्मदञ्‍ञाविमुत्तवीतरागादिवचनेहि वेदितब्बं। तत्थ तण्हाविज्‍जा समुदयसच्‍चं, तप्पक्खियधम्मा पन तग्गहणेनेव गहिताति वेदितब्बा। तेसं अधिट्ठानभूता वुत्तप्पभेदा रूपारूपधम्मा दुक्खसच्‍चं, तेसं अप्पवत्ति निरोधसच्‍चं, निरोधपजानना पटिपदा मग्गसच्‍चं। तण्हागहणेन चेत्थ माया-साठेय्य-मानातिमान-मदप्पमाद-पापिच्छता-पापमित्तता-अहिरिकानोत्तप्पादिवसेन अकुसलपक्खो नेतब्बो, अविज्‍जागहणेन विपरीतमनसिकार-कोधूपनाह-मक्ख-पळास-इस्सा-मच्छरिय- सारम्भदोवचस्सता-भवदिट्ठि-विभवदिट्ठिआदिवसेन अकुसलपक्खो नेतब्बो, वुत्तविपरियायेन अमायाअसाठेय्यादिअविपरीतमनसिकारादिवसेन, तथा समथपक्खियानं सद्धिन्द्रियादीनं विपस्सनापक्खियानं अनिच्‍चसञ्‍ञादीनञ्‍च वसेन वोदानपक्खो नेतब्बोति। अयं नन्दियावट्टस्स न यस्स भूमि

    ‘‘Sabbadhammamūlapariyāya’’ntiādīsu sabbadhammamūlaggahaṇena maññanāgahaṇena ca taṇhāmānadiṭṭhiyo gahitā. Maññanānampi hi maññanā kāraṇanti dassitoyamattho. ‘‘Assutavā’’tiādinā avijjāmānadiṭṭhiyo gahitā, sabbepi vā saṃkilesadhammā, tathā saññāapariññātaggahaṇena. ‘‘Khīṇāsavo parikkhīṇabhavasaññojano’’ti ettha pana āsavā saññojanāni ca sarūpato gahitāni, tathā nandiggahaṇena taṇhāgahaṇena ca taṇhā, evampettha sarūpato pariyāyato ca taṇhā avijjā tappakkhiyadhammā ca gahitā. Tattha taṇhāya visesato rūpadhammā adhiṭṭhānaṃ, avijjāya arūpadhammā, te pana sabbadhammaggahaṇena pathavīādiggahaṇena ca dassitā eva. Tāsaṃ samatho vipassanā ca paṭipakkho, tesamettha gahetabbākāro heṭṭhā dassito eva. Samathassa cetovimutti phalaṃ , vipassanāya paññāvimutti. Tathā hi tā ‘‘rāgavirāgā’’tiādinā visesetvā vuccanti, imāsamettha gahaṇaṃ sammadaññāvimuttavītarāgādivacanehi veditabbaṃ. Tattha taṇhāvijjā samudayasaccaṃ, tappakkhiyadhammā pana taggahaṇeneva gahitāti veditabbā. Tesaṃ adhiṭṭhānabhūtā vuttappabhedā rūpārūpadhammā dukkhasaccaṃ, tesaṃ appavatti nirodhasaccaṃ, nirodhapajānanā paṭipadā maggasaccaṃ. Taṇhāgahaṇena cettha māyā-sāṭheyya-mānātimāna-madappamāda-pāpicchatā-pāpamittatā-ahirikānottappādivasena akusalapakkho netabbo, avijjāgahaṇena viparītamanasikāra-kodhūpanāha-makkha-paḷāsa-issā-macchariya- sārambhadovacassatā-bhavadiṭṭhi-vibhavadiṭṭhiādivasena akusalapakkho netabbo, vuttavipariyāyena amāyāasāṭheyyādiaviparītamanasikārādivasena, tathā samathapakkhiyānaṃ saddhindriyādīnaṃ vipassanāpakkhiyānaṃ aniccasaññādīnañca vasena vodānapakkho netabboti. Ayaṃ nandiyāvaṭṭassa na yassa bhūmi.

    २. तिपुक्खलनयवण्णना

    2. Tipukkhalanayavaṇṇanā

    तथा वुत्तनयेन सरूपतो परियायतो च गहितेसु तण्हाविज्‍जातप्पक्खियधम्मेसु तण्हा लोभो, अविज्‍जा मोहो, अविज्‍जाय सम्पयुत्तो लोहिते सति पुब्बो विय तण्हाय सति सिज्झमानो आघातो दोसो, इति तीहि अकुसलमूलेहि गहितेहि, तप्पटिपक्खतो मञ्‍ञनापटिक्खेपपरिञ्‍ञागहणादीहि च कुसलमूलानि सिद्धानियेव होन्ति। इधापि ‘‘लोभो सब्बानि वा सासवकुसलाकुसलमूलानि समुदयसच्‍चं, तेहि निब्बत्ता, तेसं अधिट्ठानगोचरभूता च उपादानक्खन्धा दुक्खसच्‍च’’न्तिआदिना सच्‍चयोजना वेदितब्बा। फलं पनेत्थ तयो विमोक्खा, तीहि पन अकुसलमूलेहि तिविधदुच्‍चरित-संकिलेसमल-विसमअकुसल-सञ्‍ञा-वितक्‍कादिवसेन अकुसलपक्खो नेतब्बो। तथा तीहि कुसलमूलेहि तिविधसुचरित-समकुसल-सञ्‍ञा-वितक्‍क-सद्धम्म-समाधि-विमोक्खमुख-विमोक्खा-दिवसेन कुसलपक्खो नेतब्बोति। अयं तिपुक्खलस्स नयस्स भूमि

    Tathā vuttanayena sarūpato pariyāyato ca gahitesu taṇhāvijjātappakkhiyadhammesu taṇhā lobho, avijjā moho, avijjāya sampayutto lohite sati pubbo viya taṇhāya sati sijjhamāno āghāto doso, iti tīhi akusalamūlehi gahitehi, tappaṭipakkhato maññanāpaṭikkhepapariññāgahaṇādīhi ca kusalamūlāni siddhāniyeva honti. Idhāpi ‘‘lobho sabbāni vā sāsavakusalākusalamūlāni samudayasaccaṃ, tehi nibbattā, tesaṃ adhiṭṭhānagocarabhūtā ca upādānakkhandhā dukkhasacca’’ntiādinā saccayojanā veditabbā. Phalaṃ panettha tayo vimokkhā, tīhi pana akusalamūlehi tividhaduccarita-saṃkilesamala-visamaakusala-saññā-vitakkādivasena akusalapakkho netabbo. Tathā tīhi kusalamūlehi tividhasucarita-samakusala-saññā-vitakka-saddhamma-samādhi-vimokkhamukha-vimokkhā-divasena kusalapakkho netabboti. Ayaṃ tipukkhalassa nayassa bhūmi.

    ३. सीहविक्‍कीळितनयवण्णना

    3. Sīhavikkīḷitanayavaṇṇanā

    तथा वुत्तनयेन सरूपतो परियायतो च गहितेसु तण्हाविज्‍जातप्पक्खियधम्मेसु विसेसतो तण्हादिट्ठीनं वसेन असुभे ‘‘सुभ’’न्ति , दुक्खे ‘‘सुख’’न्ति च विपल्‍लासा, अविज्‍जादिट्ठीनं वसेन अनिच्‍चे ‘‘निच्‍च’’न्ति, अनत्तनि ‘‘अत्ता’’ति च विपल्‍लासा वेदितब्बा। तेसं पटिपक्खतो मञ्‍ञनापटिक्खेपपरिञ्‍ञागहणादिसिद्धेहि सतिवीरियसमाधिपञ्‍ञिन्द्रियेहि चत्तारि सतिपट्ठानानि सिद्धानेव होन्ति। तत्थ चतूहि इन्द्रियेहि चत्तारो पुग्गला निद्दिसितब्बा। कथं? दुविधो हि तण्हाचरितो मुदिन्द्रियो तिक्खिन्द्रियोति, तथा दिट्ठिचरितो। तेसं पठमो असुभे ‘‘सुभ’’न्ति विपरियासग्गाही सतिबलेन यथाभूतं कायसभावं सल्‍लक्खेन्तो तं विपल्‍लासं समुग्घाटेत्वा सम्मत्तनियामं ओक्‍कमति। दुतियो असुखे ‘‘सुख’’न्ति विपरियासग्गाही ‘‘उप्पन्‍नं कामवितक्‍कं नाधिवासेती’’तिआदिना (दी॰ नि॰ ३.३१०; म॰ नि॰ १.२६; अ॰ नि॰ ४.१४, ११४; अ॰ नि॰ ६.५८) वुत्तेन वीरियसंवरभूतेन वीरियबलेन तं विपल्‍लासं विधमेन्तो सम्मत्तनियामं ओक्‍कमति। ततियो अनिच्‍चे ‘‘निच्‍च’’न्ति अयाथावग्गाही समाधिबलेन समाहितचित्तो सङ्खारानं खणिकभावसल्‍लक्खणेन तं विपल्‍लासं समुग्घाटेन्तो अरियभूमिं ओक्‍कमति। चतुत्थो सन्ततिसमूहकिच्‍चारम्मणघनवञ्‍चितताय फस्सादिधम्मपुञ्‍जमत्ते अनत्तनि ‘‘अत्ता’’ति मिच्छाभिनिवेसी चतुकोटिकसुञ्‍ञतामनसिकारेन तं मिच्छाभिनिवेसं विद्धंसेन्तो सामञ्‍ञफलं सच्छिकरोति।

    Tathā vuttanayena sarūpato pariyāyato ca gahitesu taṇhāvijjātappakkhiyadhammesu visesato taṇhādiṭṭhīnaṃ vasena asubhe ‘‘subha’’nti , dukkhe ‘‘sukha’’nti ca vipallāsā, avijjādiṭṭhīnaṃ vasena anicce ‘‘nicca’’nti, anattani ‘‘attā’’ti ca vipallāsā veditabbā. Tesaṃ paṭipakkhato maññanāpaṭikkhepapariññāgahaṇādisiddhehi sativīriyasamādhipaññindriyehi cattāri satipaṭṭhānāni siddhāneva honti. Tattha catūhi indriyehi cattāro puggalā niddisitabbā. Kathaṃ? Duvidho hi taṇhācarito mudindriyo tikkhindriyoti, tathā diṭṭhicarito. Tesaṃ paṭhamo asubhe ‘‘subha’’nti vipariyāsaggāhī satibalena yathābhūtaṃ kāyasabhāvaṃ sallakkhento taṃ vipallāsaṃ samugghāṭetvā sammattaniyāmaṃ okkamati. Dutiyo asukhe ‘‘sukha’’nti vipariyāsaggāhī ‘‘uppannaṃ kāmavitakkaṃ nādhivāsetī’’tiādinā (dī. ni. 3.310; ma. ni. 1.26; a. ni. 4.14, 114; a. ni. 6.58) vuttena vīriyasaṃvarabhūtena vīriyabalena taṃ vipallāsaṃ vidhamento sammattaniyāmaṃ okkamati. Tatiyo anicce ‘‘nicca’’nti ayāthāvaggāhī samādhibalena samāhitacitto saṅkhārānaṃ khaṇikabhāvasallakkhaṇena taṃ vipallāsaṃ samugghāṭento ariyabhūmiṃ okkamati. Catuttho santatisamūhakiccārammaṇaghanavañcitatāya phassādidhammapuñjamatte anattani ‘‘attā’’ti micchābhinivesī catukoṭikasuññatāmanasikārena taṃ micchābhinivesaṃ viddhaṃsento sāmaññaphalaṃ sacchikaroti.

    इधापि सुभसञ्‍ञासुखसञ्‍ञाहि चतूहिपि वा विपल्‍लासेहि समुदयसच्‍चं, तेसं अधिट्ठानारम्मणभूता पञ्‍चुपादानक्खन्धा दुक्खसच्‍चन्तिआदिना सच्‍चयोजना वेदितब्बा। फलं पनेत्थ चत्तारि सामञ्‍ञफलानि, चतूहि चित्तविपल्‍लासेहि चतुरासवोघ-योग-कायगन्थ-अगति-तण्हुप्पाद-सल्‍लुपादान-विञ्‍ञाणट्ठिति-अपरिञ्‍ञादिवसेन अकुसलपक्खो नेतब्बो। तथा चतूहि सतिपट्ठानेहि चतुब्बिधझान-विहाराधिट्ठान-सुखभागियधम्म-अप्पमञ्‍ञा-सम्मप्पधान-इद्धिपादा- दिवसेन वोदानपक्खो नेतब्बोति। अयं सीहविक्‍कीळितस्स नयस्स भूमि

    Idhāpi subhasaññāsukhasaññāhi catūhipi vā vipallāsehi samudayasaccaṃ, tesaṃ adhiṭṭhānārammaṇabhūtā pañcupādānakkhandhā dukkhasaccantiādinā saccayojanā veditabbā. Phalaṃ panettha cattāri sāmaññaphalāni, catūhi cittavipallāsehi caturāsavogha-yoga-kāyagantha-agati-taṇhuppāda-sallupādāna-viññāṇaṭṭhiti-apariññādivasena akusalapakkho netabbo. Tathā catūhi satipaṭṭhānehi catubbidhajhāna-vihārādhiṭṭhāna-sukhabhāgiyadhamma-appamaññā-sammappadhāna-iddhipādā- divasena vodānapakkho netabboti. Ayaṃ sīhavikkīḷitassa nayassa bhūmi.

    ४-५. दिसालोचन-अङ्कुसनयद्वयवण्णना

    4-5. Disālocana-aṅkusanayadvayavaṇṇanā

    इमेसं पन तिण्णं अत्थनयानं सिद्धिया वोहारेन नयद्वयं सिद्धमेव होति। तथा हि अत्थनयानं दिसाभूतधम्मानं समालोचनं दिसालोचनं, तेसं समानयनं अङ्कुसोति पञ्‍चपि नया नियुत्ताति वेदितब्बा।

    Imesaṃ pana tiṇṇaṃ atthanayānaṃ siddhiyā vohārena nayadvayaṃ siddhameva hoti. Tathā hi atthanayānaṃ disābhūtadhammānaṃ samālocanaṃ disālocanaṃ, tesaṃ samānayanaṃ aṅkusoti pañcapi nayā niyuttāti veditabbā.

    पञ्‍चविधनयवण्णना निट्ठिता।

    Pañcavidhanayavaṇṇanā niṭṭhitā.

    सासनपट्ठानवण्णना

    Sāsanapaṭṭhānavaṇṇanā

    इदञ्‍च सुत्तं सोळसविधे सुत्तन्तपट्ठाने संकिलेसनिब्बेधासेक्खभागियं, सब्बभागियमेव वा ‘‘सब्बधम्ममूलपरियाय’’न्ति एत्थ सब्बधम्मग्गहणेन लोकियकुसलानम्पि सङ्गहितत्ता। अट्ठवीसतिविधेन पन सुत्तन्तपट्ठाने लोकियलोकुत्तरसब्बधम्माधिट्ठानं ञाणञेय्यं दस्सनभावनं सकवचनं विस्सज्‍जनीयं कुसलाकुसलं अनुञ्‍ञातं पटिक्खित्तं चाति वेदितब्बं।

    Idañca suttaṃ soḷasavidhe suttantapaṭṭhāne saṃkilesanibbedhāsekkhabhāgiyaṃ, sabbabhāgiyameva vā ‘‘sabbadhammamūlapariyāya’’nti ettha sabbadhammaggahaṇena lokiyakusalānampi saṅgahitattā. Aṭṭhavīsatividhena pana suttantapaṭṭhāne lokiyalokuttarasabbadhammādhiṭṭhānaṃ ñāṇañeyyaṃ dassanabhāvanaṃ sakavacanaṃ vissajjanīyaṃ kusalākusalaṃ anuññātaṃ paṭikkhittaṃ cāti veditabbaṃ.

    नेत्तिनयवण्णना निट्ठिता।

    Nettinayavaṇṇanā niṭṭhitā.

    मूलपरियायसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Mūlapariyāyasuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / १. मूलपरियायसुत्तं • 1. Mūlapariyāyasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / १. मूलपरियायसुत्तवण्णना • 1. Mūlapariyāyasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact