Library / Tipiṭaka / တိပိဋက • Tipiṭaka / ဓမ္မသင္ဂဏီ-အနုဋီကာ • Dhammasaṅgaṇī-anuṭīkā |
မူလရာသိဝဏ္ဏနာ
Mūlarāsivaṇṇanā
ဧဝဉ္ဟိ ဥပမာယ သမေတီတိ ယထာ အသုစိမ္ဟိ ပတိတပုရိသသ္သ သတိပိ ကာယေန အလ္လီယနေ ဘာဝော အနလ္လီနော, ဧဝံ အလောဘောပိ အာရမ္မဏကရဏဝသေန ဂဟိတေပိ အာရမ္မဏေ အလဂ္ဂဘာဝေန အနလ္လီနဘာဝော အနလ္လီနာကာရော ဧဝ ပဝတ္တတိ။ ဧဝံသဘာဝော ဟိ သော ဓမ္မောတိ။ ကိဉ္စိ ဒုသ္သီလ္ယံ ဒောသသမုဋ္ဌာနံ သဗ္ဗမ္ပိ ဒုသ္သီလ္ယံ ဒောသူပနိသ္သယန္တိ ‘‘ဒောသသမုဋ္ဌာနတံ ဒောသူပနိသ္သယတဉ္စာ’’တိ ဝုတ္တံ။ တေန အဒောသော ဒောသသ္သေဝ ဥဇုဝိပစ္စနီကော, တံမုခေန ဒုသ္သီလ္ယသ္သာတိ ဒသ္သေတိ။
Evañhi upamāya sametīti yathā asucimhi patitapurisassa satipi kāyena allīyane bhāvo anallīno, evaṃ alobhopi ārammaṇakaraṇavasena gahitepi ārammaṇe alaggabhāvena anallīnabhāvo anallīnākāro eva pavattati. Evaṃsabhāvo hi so dhammoti. Kiñci dussīlyaṃ dosasamuṭṭhānaṃ sabbampi dussīlyaṃ dosūpanissayanti ‘‘dosasamuṭṭhānataṃ dosūpanissayatañcā’’ti vuttaṃ. Tena adoso dosasseva ujuvipaccanīko, taṃmukhena dussīlyassāti dasseti.
တတ္ထ ဇာတာနံ ဓမ္မာနံ အနတိဝတ္တနဋ္ဌေန။ပေ.။ အာသေဝနဋ္ဌေန ဘာဝနာတိ ယော သော ဧကတ္တုပဂတော ပဌမဇ္ဈာနာဒိအပ္ပနာစိတ္တုပ္ပာဒော အာသန္နူပစာရာဟိတဝိသေသော နီဝရဏာဒိပရိပန္ထဝိသုဒ္ဓိယာ ဝိသုဒ္ဓော, တဒာဝရဏဝိသယဝိရဟေန စ သမပ္ပဝတ္တအပ္ပနာသမာဓိသင္ခာတံ မဇ္ဈိမံ သမထနိမိတ္တံ ပဋိပန္နော, ဧဝံ ပဋိပန္နတ္တာ ဧဝ တတ္ထုပဂမနေန တတ္ထ စ ပက္ခန္ဒော, ဝိသောဓေတဗ္ဗသ္သ ဝိက္ခေပသ္သ ကိလေသသံသဂ္ဂသ္သ စ အဘာဝတော ဝိသောဓနသမာဓာနဧကတ္တုပဋ္ဌာနဗ္ယာပာရဝိရဟေန ဝိသုဒ္ဓိသမထပဋိပတ္တိဧကတ္တုပဋ္ဌာနာကာရေ အဇ္ဈုပေက္ခန္တော အဘိဗ္ယတ္တရူပာယ သဟဇာတတတ္ရမဇ္ဈတ္တုပေက္ခာယ ကိစ္စဝသေန ဥပေက္ခာနုဗ္ရူဟိတော, တသ္မိံယေဝ ဇာတာ သမာဓိပညာသင္ခာတာ ယုဂနဒ္ဓဓမ္မာ။ တေ ယထာ အညံ အနတိဝတ္တမာနာ ဟုတ္ဝာ ပဝတ္တန္တိ, ဧဝံ ဘာဝနာ ဗ္ရူဟနာ။ တထာ ယာနိ တတ္ထ သဒ္ဓာဒီနိ ဣန္ဒ္ရိယာနိ နာနာကိလေသေဟိ ဝိမုတ္တတ္တာ ဝိမုတ္တိရသေန ဧကရသာနိ ဟုတ္ဝာ ပဝတ္တာနိ။ ယဉ္စ တတ္ထ တဒုပဂံ, တေသံ အနတိဝတ္တနဧကရသဘာဝာနံ အနုစ္ဆဝိကံ ဝီရိယံ ဝာဟီယတိ ပဝတ္တီယတိ, ယာ စသ္သ တသ္မိံ ခဏေ ပဝတ္တာ ပဂုဏဗလဝဘာဝာပတ္တိသင္ခာတာ အာသေဝနာ။ သဗ္ဗေသံ ဧတေသံ အာကာရာနံ ဘာဝနာ ဥပ္ပာဒနာ ဝဍ္ဎနာ, အယံ တတ္ထ ဇာတာနံ။ပေ.။ အာသေဝနဋ္ဌေန ဘာဝနာ နာမ။
Tattha jātānaṃ dhammānaṃ anativattanaṭṭhena…pe… āsevanaṭṭhena bhāvanāti yo so ekattupagato paṭhamajjhānādiappanācittuppādo āsannūpacārāhitaviseso nīvaraṇādiparipanthavisuddhiyā visuddho, tadāvaraṇavisayavirahena ca samappavattaappanāsamādhisaṅkhātaṃ majjhimaṃ samathanimittaṃ paṭipanno, evaṃ paṭipannattā eva tatthupagamanena tattha ca pakkhando, visodhetabbassa vikkhepassa kilesasaṃsaggassa ca abhāvato visodhanasamādhānaekattupaṭṭhānabyāpāravirahena visuddhisamathapaṭipattiekattupaṭṭhānākāre ajjhupekkhanto abhibyattarūpāya sahajātatatramajjhattupekkhāya kiccavasena upekkhānubrūhito, tasmiṃyeva jātā samādhipaññāsaṅkhātā yuganaddhadhammā. Te yathā aññaṃ anativattamānā hutvā pavattanti, evaṃ bhāvanā brūhanā. Tathā yāni tattha saddhādīni indriyāni nānākilesehi vimuttattā vimuttirasena ekarasāni hutvā pavattāni. Yañca tattha tadupagaṃ, tesaṃ anativattanaekarasabhāvānaṃ anucchavikaṃ vīriyaṃ vāhīyati pavattīyati, yā cassa tasmiṃ khaṇe pavattā paguṇabalavabhāvāpattisaṅkhātā āsevanā. Sabbesaṃ etesaṃ ākārānaṃ bhāvanā uppādanā vaḍḍhanā, ayaṃ tattha jātānaṃ…pe… āsevanaṭṭhena bhāvanā nāma.
ယသ္မာ ပနာယံ ဘာဝနာကာရော ‘‘ပဌမသ္သ ဈာနသ္သ ပဋိပဒာဝိသုဒ္ဓိ အာဒီ’’တိအာဒိနာပိ (ပဋိ. မ. ၁.၁၅၈) ပာဠိယံ အာဂတော ဧဝ, ဉာဏေန စ သံကိလေသဝောဒာနေသု တံ တံ အာဒီနဝံ အာနိသံသဉ္စ ဒိသ္ဝာ တထာ တထာ နိပ္ဖာဒေတဗ္ဗော, တသ္မာ ‘‘ဧဝံ ဝုတ္တာယ ပညာသာဓနာယ ဘာဝနာယာ’’တိ ဝုတ္တံ။ အပ္ပဝတ္တီတိ ယသ္မိံ ဓမ္မေ သတိ ယထာဝုတ္တာ ဘာဝနာ နပ္ပဝတ္တတိ, သော ဓမ္မော ပဋိပက္ခဘာဝနာပရာမသနေန အဘာဝနာတိ ဝုတ္တောတိ အဓိပ္ပာယော။ န ဟိ အဘာဝမတ္တသ္သ အမောဟော ပဋိပက္ခောတိ ယုဇ္ဇတီတိ။ တပ္ပဋိပက္ခဘူတာ အကုသလာ ကာမစ္ဆန္ဒာဒယော ဒဋ္ဌဗ္ဗာ။ ပမာဒဝိသေသော ဝာ အဘာဝနာ။ သော ဟိ ‘‘ကုသလာနံ ဝာ ဓမ္မာနံ အနာသေဝနာ အဘာဝနာ အဗဟုလီကမ္မ’’န္တိအာဒိနာ နိဒ္ဒိဋ္ဌောတိ။
Yasmā panāyaṃ bhāvanākāro ‘‘paṭhamassa jhānassa paṭipadāvisuddhi ādī’’tiādināpi (paṭi. ma. 1.158) pāḷiyaṃ āgato eva, ñāṇena ca saṃkilesavodānesu taṃ taṃ ādīnavaṃ ānisaṃsañca disvā tathā tathā nipphādetabbo, tasmā ‘‘evaṃ vuttāya paññāsādhanāya bhāvanāyā’’ti vuttaṃ. Appavattīti yasmiṃ dhamme sati yathāvuttā bhāvanā nappavattati, so dhammo paṭipakkhabhāvanāparāmasanena abhāvanāti vuttoti adhippāyo. Na hi abhāvamattassa amoho paṭipakkhoti yujjatīti. Tappaṭipakkhabhūtā akusalā kāmacchandādayo daṭṭhabbā. Pamādaviseso vā abhāvanā. So hi ‘‘kusalānaṃ vā dhammānaṃ anāsevanā abhāvanā abahulīkamma’’ntiādinā niddiṭṭhoti.
ဧကန္တေန အလဗ္ဘနေယ္ယဒသ္သနတ္ထံ ‘‘ဇရာဓမ္မော’’တိ ဝုတ္တံ။ တထာ ဟိ ပာဠိယံ ‘‘ဇာတိဓမ္မာနံ, ဘိက္ခဝေ, သတ္တာနံ ဧဝံ ဣစ္ဆာ ဥပ္ပဇ္ဇတီ’’တိအာဒိနာ (မ. နိ. ၃.၃၇၃) ဣစ္ဆိတာလာဘော ဝိဘတ္တော။ အလောဘာနုဘာဝေန ကာယာနုပသ္သနာယ, အမောဟာနုဘာဝေန စိတ္တဓမ္မာနုပသ္သနာယ သိဒ္ဓိ ပာကဋာယေဝာတိ အပာကဋံ အဒောသာနုဘာဝေန ဝေဒနာနုပသ္သနာသိဒ္ဓိံ ဝိဘာဝေန္တော ‘‘သုခဝိပရိဏာမေ’’တိအာဒိမာဟ။ အယဉ္စ ယောဇနာ အလောဘာဒီနံ ဝိသေသပစ္စယတံ သန္ဓာယ ကတာ, အဝိသေသေန ပန သဗ္ဗေ သဗ္ဗေသံ ပစ္စယာ။ သဘာဝတော သင္ကပ္ပတော စ ဥပ္ပန္နသ္သ ဒုက္ခသ္သ အသဟနဝသေနေဝ ဥပ္ပဇ္ဇတီတိ ဒောသော တံဒသ္သနသ္သ အာသန္နပဋိပက္ခော, န ရာဂော ဝိယ ဒူရပဋိပက္ခော။
Ekantena alabbhaneyyadassanatthaṃ ‘‘jarādhammo’’ti vuttaṃ. Tathā hi pāḷiyaṃ ‘‘jātidhammānaṃ, bhikkhave, sattānaṃ evaṃ icchā uppajjatī’’tiādinā (ma. ni. 3.373) icchitālābho vibhatto. Alobhānubhāvena kāyānupassanāya, amohānubhāvena cittadhammānupassanāya siddhi pākaṭāyevāti apākaṭaṃ adosānubhāvena vedanānupassanāsiddhiṃ vibhāvento ‘‘sukhavipariṇāme’’tiādimāha. Ayañca yojanā alobhādīnaṃ visesapaccayataṃ sandhāya katā, avisesena pana sabbe sabbesaṃ paccayā. Sabhāvato saṅkappato ca uppannassa dukkhassa asahanavaseneva uppajjatīti doso taṃdassanassa āsannapaṭipakkho, na rāgo viya dūrapaṭipakkho.
Related texts:
ဋီကာ • Tīkā / အဘိဓမ္မပိဋက (ဋီကာ) • Abhidhammapiṭaka (ṭīkā) / ဓမ္မသင္ဂဏီ-မူလဋီကာ • Dhammasaṅgaṇī-mūlaṭīkā / မူလရာသိဝဏ္ဏနာ • Mūlarāsivaṇṇanā