Library / Tipiṭaka / तिपिटक • Tipiṭaka / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā |
॥नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥
Namo tassa bhagavato arahato sammāsambuddhassa
विनयपिटके
Vinayapiṭake
पाचित्तिय-अट्ठकथा
Pācittiya-aṭṭhakathā
५. पाचित्तियकण्डं
5. Pācittiyakaṇḍaṃ
१. मुसावादवग्गो
1. Musāvādavaggo
१. मुसावादसिक्खापदवण्णना
1. Musāvādasikkhāpadavaṇṇanā
येसं नवहि वग्गेहि, सङ्गहो सुप्पतिट्ठितो।
Yesaṃ navahi vaggehi, saṅgaho suppatiṭṭhito;
खुद्दकानं अयं दानि, तेसं भवति वण्णना॥
Khuddakānaṃ ayaṃ dāni, tesaṃ bhavati vaṇṇanā.
१. तत्थ मुसावादवग्गस्स ताव पठमसिक्खापदे हत्थकोति तस्स थेरस्स नामं। सक्यानं पुत्तोति सक्यपुत्तो। बुद्धकाले किर सक्यकुलतो असीति पुरिससहस्सानि पब्बजिंसु, तेसं सो अञ्ञतरोति। वादक्खित्तोति ‘‘वादं करिस्सामी’’ति एवं परिवितक्कितेन वादेन परवादिसन्तिकं खित्तो पक्खित्तो पहितो पेसितोति अत्थो। वादम्हि वा सकेन चित्तेन खित्तो। यत्र यत्र वादो तत्र तत्रेव सन्दिस्सतीतिपि वादक्खित्तो। अवजानित्वा अवजानातीति अत्तनो वादे कञ्चि दोसं सल्लक्खेन्तो ‘‘नायं मम वादो’’ति अवजानित्वा पुन कथेन्तो कथेन्तो निद्दोसतं सल्लक्खेत्वा ‘‘ममेव अयं वादो’’ति पटिजानाति। पटिजानित्वा अवजानातीति किस्मिञ्चिदेव वचने आनिसंसं सल्लक्खेन्तो ‘‘अयं मम वादो’’ति पटिजानित्वा पुन कथेन्तो कथेन्तो तत्थ दोसं सल्लक्खेत्वा ‘‘नायं मम वादो’’ति अवजानाति। अञ्ञेनञ्ञं पटिचरतीति अञ्ञेन कारणेन अञ्ञं कारणं पटिचरति पटिच्छादेति अज्झोत्थरति, ‘‘रूपं अनिच्चं जानितब्बतो’’ति वत्वा पुन ‘‘जातिधम्मतो’’तिआदीनि वदति। कुरुन्दियं पन ‘‘एतस्स पटिच्छादनहेतुं अञ्ञं बहुं कथेती’’ति वुत्तं। तत्रायं अधिप्पायो – यं तं पटिजाननञ्च अवजाननञ्च, तस्स पटिच्छादनत्थं ‘‘को आह , किं आह, किस्मिं आहा’’ति एवमादि बहुं भासतीति। पुन महाअट्ठकथायं ‘‘अवजानित्वा पटिजानन्तो पटिजानित्वा अवजानन्तो एव च अञ्ञेनञ्ञं पटिचरती’’ति वुत्तं। सम्पजानमुसा भासतीति जानन्तो मुसा भासति। सङ्केतं कत्वा विसंवादेतीति पुरेभत्तादीसु ‘‘असुकस्मिं नाम काले असुकस्मिं नाम पदेसे वादो होतू’’ति सङ्केतं कत्वा सङ्केततो पुरे वा पच्छा वा गन्त्वा ‘‘पस्सथ भो, तित्थिया न आगता पराजिता’’ति पक्कमति।
1. Tattha musāvādavaggassa tāva paṭhamasikkhāpade hatthakoti tassa therassa nāmaṃ. Sakyānaṃ puttoti sakyaputto. Buddhakāle kira sakyakulato asīti purisasahassāni pabbajiṃsu, tesaṃ so aññataroti. Vādakkhittoti ‘‘vādaṃ karissāmī’’ti evaṃ parivitakkitena vādena paravādisantikaṃ khitto pakkhitto pahito pesitoti attho. Vādamhi vā sakena cittena khitto. Yatra yatra vādo tatra tatreva sandissatītipi vādakkhitto. Avajānitvā avajānātīti attano vāde kañci dosaṃ sallakkhento ‘‘nāyaṃ mama vādo’’ti avajānitvā puna kathento kathento niddosataṃ sallakkhetvā ‘‘mameva ayaṃ vādo’’ti paṭijānāti. Paṭijānitvā avajānātīti kismiñcideva vacane ānisaṃsaṃ sallakkhento ‘‘ayaṃ mama vādo’’ti paṭijānitvā puna kathento kathento tattha dosaṃ sallakkhetvā ‘‘nāyaṃ mama vādo’’ti avajānāti. Aññenaññaṃ paṭicaratīti aññena kāraṇena aññaṃ kāraṇaṃ paṭicarati paṭicchādeti ajjhottharati, ‘‘rūpaṃ aniccaṃ jānitabbato’’ti vatvā puna ‘‘jātidhammato’’tiādīni vadati. Kurundiyaṃ pana ‘‘etassa paṭicchādanahetuṃ aññaṃ bahuṃ kathetī’’ti vuttaṃ. Tatrāyaṃ adhippāyo – yaṃ taṃ paṭijānanañca avajānanañca, tassa paṭicchādanatthaṃ ‘‘ko āha , kiṃ āha, kismiṃ āhā’’ti evamādi bahuṃ bhāsatīti. Puna mahāaṭṭhakathāyaṃ ‘‘avajānitvā paṭijānanto paṭijānitvā avajānanto eva ca aññenaññaṃ paṭicaratī’’ti vuttaṃ. Sampajānamusā bhāsatīti jānanto musā bhāsati. Saṅketaṃ katvā visaṃvādetīti purebhattādīsu ‘‘asukasmiṃ nāma kāle asukasmiṃ nāma padese vādo hotū’’ti saṅketaṃ katvā saṅketato pure vā pacchā vā gantvā ‘‘passatha bho, titthiyā na āgatā parājitā’’ti pakkamati.
२. सम्पजानमुसावादेति जानित्वा जानन्तस्स च मुसा भणने।
2.Sampajānamusāvādeti jānitvā jānantassa ca musā bhaṇane.
३. विसंवादनपुरेक्खारस्साति विसंवादनचित्तं पुरतो कत्वा वदन्तस्स। वाचाति मिच्छावाचापरियापन्नवचनसमुट्ठापिका चेतना। गिराति ताय चेतनाय समुट्ठापितसद्दं दस्सेति। ब्यप्पथोति वचनपथो; वाचायेव हि अञ्ञेसम्पि दिट्ठानुगतिमापज्जन्तानं पथभूततो ब्यप्पथोति वुच्चति। वचीभेदोति वचीसञ्ञिताय वाचाय भेदो; पभेदगता वाचा एव एवं वुच्चति। वाचसिका विञ्ञत्तीति वचीविञ्ञत्ति। एवं पठमपदेन सुद्धचेतना, मज्झे तीहि तंसमुट्ठापितसद्दसहिता चेतना, अन्ते एकेन विञ्ञत्तिसहिता चेतना ‘‘कथिता’’ति वेदितब्बा। अनरियवोहाराति अनरियानं बालपुथुज्जनानं वोहारा।
3.Visaṃvādanapurekkhārassāti visaṃvādanacittaṃ purato katvā vadantassa. Vācāti micchāvācāpariyāpannavacanasamuṭṭhāpikā cetanā. Girāti tāya cetanāya samuṭṭhāpitasaddaṃ dasseti. Byappathoti vacanapatho; vācāyeva hi aññesampi diṭṭhānugatimāpajjantānaṃ pathabhūtato byappathoti vuccati. Vacībhedoti vacīsaññitāya vācāya bhedo; pabhedagatā vācā eva evaṃ vuccati. Vācasikā viññattīti vacīviññatti. Evaṃ paṭhamapadena suddhacetanā, majjhe tīhi taṃsamuṭṭhāpitasaddasahitā cetanā, ante ekena viññattisahitā cetanā ‘‘kathitā’’ti veditabbā. Anariyavohārāti anariyānaṃ bālaputhujjanānaṃ vohārā.
एवं सम्पजानमुसावादं दस्सेत्वा इदानि अन्ते वुत्तानं सम्पजानमुसावादसङ्खातानं अनरियवोहारानं लक्खणं दस्सेन्तो ‘‘अदिट्ठं दिट्ठं मे’’तिआदिमाह। तत्थ अदिट्ठं दिट्ठं मेति एवं वदतो वचनं तंसमुट्ठापिका वा चेतना एको अनरियवोहारोति इमिना नयेन अत्थो वेदितब्बो। अपिचेत्थ चक्खुवसेन अग्गहितारम्मणं अदिट्ठं, सोतवसेन अग्गहितं असुतं, घानादिवसेन मुनित्वा तीहि इन्द्रियेहि एकाबद्धं विय कत्वा पत्वा अग्गहितं अमुतं, अञ्ञत्र पञ्चहि इन्द्रियेहि सुद्धेन विञ्ञाणेनेव अग्गहितं अविञ्ञातन्ति वेदितब्बं। पाळियं पन ‘‘अदिट्ठं नाम न चक्खुना दिट्ठ’’न्ति एवं ओळारिकेनेव नयेन देसना कताति। दिट्ठादीसु च अत्तनापि परेनपि दिट्ठं दिट्ठमेव। एवं सुतमुतविञ्ञातानीति अयमेको परियायो। अपरो नयो यं अत्तना दिट्ठं दिट्ठमेव तं। एस नयो सुतादीसु। यं पन परेन दिट्ठं, तं अत्तना सुतट्ठाने तिट्ठति। एवं मुतादीनिपि।
Evaṃ sampajānamusāvādaṃ dassetvā idāni ante vuttānaṃ sampajānamusāvādasaṅkhātānaṃ anariyavohārānaṃ lakkhaṇaṃ dassento ‘‘adiṭṭhaṃ diṭṭhaṃ me’’tiādimāha. Tattha adiṭṭhaṃ diṭṭhaṃ meti evaṃ vadato vacanaṃ taṃsamuṭṭhāpikā vā cetanā eko anariyavohāroti iminā nayena attho veditabbo. Apicettha cakkhuvasena aggahitārammaṇaṃ adiṭṭhaṃ, sotavasena aggahitaṃ asutaṃ, ghānādivasena munitvā tīhi indriyehi ekābaddhaṃ viya katvā patvā aggahitaṃ amutaṃ, aññatra pañcahi indriyehi suddhena viññāṇeneva aggahitaṃ aviññātanti veditabbaṃ. Pāḷiyaṃ pana ‘‘adiṭṭhaṃ nāma na cakkhunā diṭṭha’’nti evaṃ oḷārikeneva nayena desanā katāti. Diṭṭhādīsu ca attanāpi parenapi diṭṭhaṃ diṭṭhameva. Evaṃ sutamutaviññātānīti ayameko pariyāyo. Aparo nayo yaṃ attanā diṭṭhaṃ diṭṭhameva taṃ. Esa nayo sutādīsu. Yaṃ pana parena diṭṭhaṃ, taṃ attanā sutaṭṭhāne tiṭṭhati. Evaṃ mutādīnipi.
४. इदानि तेसं अनरियवोहारानं वसेन आपत्तिं आरोपेत्वा दस्सेन्तो ‘‘तीहाकारेही’’तिआदिमाह। तस्सत्थो ‘‘तीहि आकारेहि पठमं झानं समापज्जिन्ति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्सा’’ति एवमादिचतुत्थपाराजिकपाळिवण्णनायं वुत्तनयेनेव वेदितब्बो। केवलञ्हि तत्थ ‘‘पठमं झानं समापज्जि’’न्ति इध ‘‘अदिट्ठं दिट्ठं मे’’ति, तत्थ च ‘‘आपत्ति पाराजिकस्सा’’ति ‘‘इध आपत्ति पाचित्तियस्सा’’ति एवं वत्थुमत्ते आपत्तिमत्ते च विसेसो, सेसं एकलक्खणमेवाति।
4. Idāni tesaṃ anariyavohārānaṃ vasena āpattiṃ āropetvā dassento ‘‘tīhākārehī’’tiādimāha. Tassattho ‘‘tīhi ākārehi paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa āpatti pārājikassā’’ti evamādicatutthapārājikapāḷivaṇṇanāyaṃ vuttanayeneva veditabbo. Kevalañhi tattha ‘‘paṭhamaṃ jhānaṃ samāpajji’’nti idha ‘‘adiṭṭhaṃ diṭṭhaṃ me’’ti, tattha ca ‘‘āpatti pārājikassā’’ti ‘‘idha āpatti pācittiyassā’’ti evaṃ vatthumatte āpattimatte ca viseso, sesaṃ ekalakkhaṇamevāti.
९. तीहाकारेहि दिट्ठे वेमतिकोतिआदीनम्पि अत्थो ‘‘दिट्ठस्स होति पाराजिकं धम्मं अज्झापज्जन्तो दिट्ठे वेमतिको’’ति एवमादिदुट्ठदोसपाळिवण्णनायं वुत्तनयेनेव वेदितब्बो। पाळिमत्तमेव हि एत्थ विसेसो, अत्थे पन सथेरवादे किञ्चि नानाकरणं नत्थि।
9.Tīhākārehi diṭṭhe vematikotiādīnampi attho ‘‘diṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto diṭṭhe vematiko’’ti evamādiduṭṭhadosapāḷivaṇṇanāyaṃ vuttanayeneva veditabbo. Pāḷimattameva hi ettha viseso, atthe pana satheravāde kiñci nānākaraṇaṃ natthi.
११. सहसा भणतीति अवीमंसित्वा अनुपधारेत्वा वा वेगेन दिट्ठम्पि ‘‘अदिट्ठं मे’’ति भणति। अञ्ञं भणिस्सामीति अञ्ञं भणतीति मन्दत्ता जळत्ता पक्खलन्तो ‘‘चीवर’’न्ति वत्तब्बे ‘‘चीर’’न्ति आदिं भणति। यो पन सामणेरेन ‘‘अपि भन्ते मय्हं उपज्झायं पस्सित्था’’ति वुत्तो केळिं कुरुमानो ‘‘तव उपज्झायो दारुसकटं योजेत्वा गतो भविस्सती’’ति वा सिङ्गालसद्दं सुत्वा ‘‘कस्सायं भन्ते सद्दो’’ति वुत्तो ‘‘मातुया ते यानेन गच्छन्तिया कद्दमे लग्गचक्कं उद्धरन्तानं अयं सद्दो’’ति वा एवं नेव दवा न रवा अञ्ञं भणति, सो आपत्तिं आपज्जतियेव। अञ्ञा पूरणकथा नाम होति, एको गामे थोकं तेलं लभित्वा विहारं आगतो सामणेरं भणति – ‘‘त्वं अज्ज कुहिं गतो, गामो एकतेलो अहोसी’’ति वा पच्छिकाय ठपितं पूवखण्डं लभित्वा ‘‘अज्ज गामे पच्छिकाहि पूवे चारेसु’’न्ति वा, अयं मुसावादोव होति। सेसं उत्तानमेवाति।
11.Sahasā bhaṇatīti avīmaṃsitvā anupadhāretvā vā vegena diṭṭhampi ‘‘adiṭṭhaṃ me’’ti bhaṇati. Aññaṃ bhaṇissāmīti aññaṃ bhaṇatīti mandattā jaḷattā pakkhalanto ‘‘cīvara’’nti vattabbe ‘‘cīra’’nti ādiṃ bhaṇati. Yo pana sāmaṇerena ‘‘api bhante mayhaṃ upajjhāyaṃ passitthā’’ti vutto keḷiṃ kurumāno ‘‘tava upajjhāyo dārusakaṭaṃ yojetvā gato bhavissatī’’ti vā siṅgālasaddaṃ sutvā ‘‘kassāyaṃ bhante saddo’’ti vutto ‘‘mātuyā te yānena gacchantiyā kaddame laggacakkaṃ uddharantānaṃ ayaṃ saddo’’ti vā evaṃ neva davā na ravā aññaṃ bhaṇati, so āpattiṃ āpajjatiyeva. Aññā pūraṇakathā nāma hoti, eko gāme thokaṃ telaṃ labhitvā vihāraṃ āgato sāmaṇeraṃ bhaṇati – ‘‘tvaṃ ajja kuhiṃ gato, gāmo ekatelo ahosī’’ti vā pacchikāya ṭhapitaṃ pūvakhaṇḍaṃ labhitvā ‘‘ajja gāme pacchikāhi pūve cāresu’’nti vā, ayaṃ musāvādova hoti. Sesaṃ uttānamevāti.
तिसमुट्ठानं – कायचित्ततो वाचाचित्ततो कायवाचाचित्ततो च समुट्ठाति, किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, तिवेदनन्ति।
Tisamuṭṭhānaṃ – kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, tivedananti.
मुसावादसिक्खापदं पठमं।
Musāvādasikkhāpadaṃ paṭhamaṃ.
Related texts:
तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / १. मुसावादवग्गो • 1. Musāvādavaggo
टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā / १. मुसावादसिक्खापदवण्णना • 1. Musāvādasikkhāpadavaṇṇanā
टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / १. मुसावादसिक्खापदवण्णना • 1. Musāvādasikkhāpadavaṇṇanā
टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / १. मुसावादसिक्खापदवण्णना • 1. Musāvādasikkhāpadavaṇṇanā
टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / १. मुसावादसिक्खापद-अत्थयोजना • 1. Musāvādasikkhāpada-atthayojanā