Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / མཧཱཝིབྷངྒ-ཨཊྛཀཐཱ • Mahāvibhaṅga-aṭṭhakathā

    ༧. ནཧཱནསིཀྑཱཔདཝཎྞནཱ

    7. Nahānasikkhāpadavaṇṇanā

    ༣༦༤. སཏྟམེ – ཙུཎྞེན ཝཱ མཏྟིཀཱཡ ཝཱཏི ཨེཏྠ ཙུཎྞམཏྟིཀཱནཾ ཨབྷིསངྑརཎཀཱལཏོ པཊྛཱཡ སབྦཔཡོགེསུ དུཀྐཊཾ།

    364. Sattame – cuṇṇena vā mattikāya vāti ettha cuṇṇamattikānaṃ abhisaṅkharaṇakālato paṭṭhāya sabbapayogesu dukkaṭaṃ.

    ༣༦༦. པཱརཾ གཙྪནྟོ ནྷཱཡཏཱིཏི ཨེཏྠ སུཀྑཱཡ ནདིཡཱ ཝཱལིཀཾ ཨུཀྐིརིཏྭཱ ཀཏཨཱཝཱཊཀེསུཔི ནྷཱཡིཏུཾ ཝཊྚཏི། ཨཱཔདཱསཱུཏི བྷམརཱདཱིཧི ཨནུབདྡྷསྶ ཨུདཀེ ནིམུཛྫིཏུཾ ཝཊྚཏཱིཏི། སེསམེཏྠ ཨུཏྟཱནམེཝ། ཨེལ༹ཀལོམསམུཊྛཱནཾ – ཀིརིཡཾ, ནོསཉྙཱཝིམོཀྑཾ, ཨཙིཏྟཀཾ, པཎྞཏྟིཝཛྫཾ, ཀཱཡཀམྨཾ, ཏིཙིཏྟཾ, ཏིཝེདནནྟི།

    366.Pāraṃ gacchanto nhāyatīti ettha sukkhāya nadiyā vālikaṃ ukkiritvā kataāvāṭakesupi nhāyituṃ vaṭṭati. Āpadāsūti bhamarādīhi anubaddhassa udake nimujjituṃ vaṭṭatīti. Sesamettha uttānameva. Eḷakalomasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, ticittaṃ, tivedananti.

    ནཧཱནསིཀྑཱཔདཾ སཏྟམཾ།

    Nahānasikkhāpadaṃ sattamaṃ.







    Related texts:



    ཏིཔིཊཀ (མཱུལ) • Tipiṭaka (Mūla) / ཝིནཡཔིཊཀ • Vinayapiṭaka / མཧཱཝིབྷངྒ • Mahāvibhaṅga / ༦. སུརཱཔཱནཝགྒོ • 6. Surāpānavaggo

    ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / ཝཛིརབུདྡྷི-ཊཱིཀཱ • Vajirabuddhi-ṭīkā / ༧. ནཧཱནསིཀྑཱཔདཝཎྞནཱ • 7. Nahānasikkhāpadavaṇṇanā

    ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / པཱཙིཏྱཱདིཡོཛནཱཔཱལི༹ • Pācityādiyojanāpāḷi / ༧. ནཧཱནསིཀྑཱཔདཾ • 7. Nahānasikkhāpadaṃ


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact