Library / Tipiṭaka / तिपिटक • Tipiṭaka / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā |
५. ञाणं अनारम्मणन्तिकथावण्णना
5. Ñāṇaṃ anārammaṇantikathāvaṇṇanā
५५७-५५८. इदानि ञाणं अनारम्मणन्तिकथा नाम होति। तत्थ यस्मा अरहा चक्खुविञ्ञाणसमङ्गी ञाणीति वुच्चति, तस्स ञाणस्स तस्मिं खणे आरम्मणं नत्थि, तस्मा ञाणं अनारम्मणन्ति येसं लद्धि, सेय्यथापि अन्धकानं; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। सेसमेत्थ अनुसयकथायं वुत्तनयेनेव वेदितब्बन्ति।
557-558. Idāni ñāṇaṃ anārammaṇantikathā nāma hoti. Tattha yasmā arahā cakkhuviññāṇasamaṅgī ñāṇīti vuccati, tassa ñāṇassa tasmiṃ khaṇe ārammaṇaṃ natthi, tasmā ñāṇaṃ anārammaṇanti yesaṃ laddhi, seyyathāpi andhakānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Sesamettha anusayakathāyaṃ vuttanayeneva veditabbanti.
ञाणं अनारम्मणन्तिकथावण्णना।
Ñāṇaṃ anārammaṇantikathāvaṇṇanā.
Related texts:
तिपिटक (मूल) • Tipiṭaka (Mūla) / अभिधम्मपिटक • Abhidhammapiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi / (८८) ५. ञाणं अनारम्मणन्तिकथा • (88) 5. Ñāṇaṃ anārammaṇantikathā
टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ५. ञाणंअनारम्मणन्तिकथावण्णना • 5. Ñāṇaṃanārammaṇantikathāvaṇṇanā
टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / ५. ञाणंअनारम्मणन्तिकथावण्णना • 5. Ñāṇaṃanārammaṇantikathāvaṇṇanā