Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ९. नन्दत्थेरगाथावण्णना

    9. Nandattheragāthāvaṇṇanā

    अयोनिसो मनसिकाराति आयस्मतो नन्दत्थेरस्स गाथा। का उप्पत्ति? अयं किर पदुमुत्तरस्स भगवतो काले हंसवतीनगरे कुलगेहे निब्बत्तित्वा विञ्‍ञुतं पत्तो भगवतो सन्तिके धम्मं सुणन्तो सत्थारं एकं भिक्खुं इन्द्रियेसु गुत्तद्वारानं अग्गट्ठाने ठपेन्तं दिस्वा सयम्पि तं ठानन्तरं पत्थेन्तो भगवतो भिक्खुसङ्घस्स च पूजासक्‍कारबहुलं महादानं पवत्तेत्वा, ‘‘अहम्पि अनागते तुम्हादिसस्स बुद्धस्स एवरूपो सावको भवेय्य’’न्ति पणिधानं कत्वा ततो पट्ठाय देवमनुस्सेसु संसरन्तो अत्थदस्सिस्स भगवतो काले विनताय नाम नदिया महन्तो कच्छपो हुत्वा निब्बत्तो एकदिवसं सत्थारं नदिया पारं गन्तुं तीरे ठितं दिस्वा सयं भगवन्तं तारेतुकामो सत्थु पादमूले निपज्‍जि । सत्था तस्स अज्झासयं ओलोकेत्वा पिट्ठिं अभिरुहि। सो हट्ठतुट्ठो वेगेन सोतं छिन्दन्तो सीघतरं परतीरमेव पापेसि। भगवा तस्स अनुमोदनं वदन्तो भाविनिं सम्पत्तिं कथेत्वा पक्‍कामि।

    Ayoniso manasikārāti āyasmato nandattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ patto bhagavato santike dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ indriyesu guttadvārānaṃ aggaṭṭhāne ṭhapentaṃ disvā sayampi taṃ ṭhānantaraṃ patthento bhagavato bhikkhusaṅghassa ca pūjāsakkārabahulaṃ mahādānaṃ pavattetvā, ‘‘ahampi anāgate tumhādisassa buddhassa evarūpo sāvako bhaveyya’’nti paṇidhānaṃ katvā tato paṭṭhāya devamanussesu saṃsaranto atthadassissa bhagavato kāle vinatāya nāma nadiyā mahanto kacchapo hutvā nibbatto ekadivasaṃ satthāraṃ nadiyā pāraṃ gantuṃ tīre ṭhitaṃ disvā sayaṃ bhagavantaṃ tāretukāmo satthu pādamūle nipajji . Satthā tassa ajjhāsayaṃ oloketvā piṭṭhiṃ abhiruhi. So haṭṭhatuṭṭho vegena sotaṃ chindanto sīghataraṃ paratīrameva pāpesi. Bhagavā tassa anumodanaṃ vadanto bhāviniṃ sampattiṃ kathetvā pakkāmi.

    सो तेन पुञ्‍ञकम्मेन सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे कपिलवत्थुस्मिं सुद्धोदनमहाराजस्स पुत्तो हुत्वा महापजापतिया गोतमिया कुच्छिम्हि निब्बत्ति। तस्स नामग्गहणदिवसे ञातिसङ्घं नन्देन्तो जातोति नन्दोत्वेव नामं अकंसु। तस्स वयप्पत्तकाले सत्था पवत्तवरधम्मचक्‍को लोकानुग्गहं करोन्तो कपिलवत्थुं गन्त्वा ञातिसमागमे पोक्खरवस्सं अट्ठुप्पत्तिं कत्वा वेस्सन्तरजातकं (जा॰ २.२२.१६५५ आदयो) कथेत्वा दुतियदिवसे पिण्डाय पविट्ठो ‘‘उत्तिट्ठे नप्पमज्‍जेय्या’’ति (ध॰ प॰ १६८) गाथाय पितरं सोतापत्तिफले पतिट्ठापेत्वा निवेसनं गन्त्वा ‘‘धम्मं चरे सुचरित’’न्ति (ध॰ प॰ १६९) गाथाय महापजापतिं सोतापत्तिफले राजानं सकदागामिफले पतिट्ठापेत्वा ततिये दिवसे नन्दकुमारस्स अभिसेकनिवेसनप्पवेसनविवाहमङ्गलेसु वत्तमानेसु पिण्डाय पविसित्वा नन्दकुमारस्स हत्थे पत्तं दत्वा मङ्गलं वत्वा तस्स हत्थतो पत्तं अगहेत्वाव विहारं गतो तं पत्तहत्थं विहारं आगतं अनिच्छमानंयेव पब्बाजेत्वा तथा पब्बजितत्तायेव अनभिरतिया पीळितं ञत्वा उपायेन तस्स तं अनभिरतिं विनोदेसि। सो योनिसो पटिसङ्खाय विपस्सनं पट्ठपेत्वा नचिरस्सेव अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर २.४९.१४८-१६३) –

    So tena puññakammena sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde kapilavatthusmiṃ suddhodanamahārājassa putto hutvā mahāpajāpatiyā gotamiyā kucchimhi nibbatti. Tassa nāmaggahaṇadivase ñātisaṅghaṃ nandento jātoti nandotveva nāmaṃ akaṃsu. Tassa vayappattakāle satthā pavattavaradhammacakko lokānuggahaṃ karonto kapilavatthuṃ gantvā ñātisamāgame pokkharavassaṃ aṭṭhuppattiṃ katvā vessantarajātakaṃ (jā. 2.22.1655 ādayo) kathetvā dutiyadivase piṇḍāya paviṭṭho ‘‘uttiṭṭhe nappamajjeyyā’’ti (dha. pa. 168) gāthāya pitaraṃ sotāpattiphale patiṭṭhāpetvā nivesanaṃ gantvā ‘‘dhammaṃ care sucarita’’nti (dha. pa. 169) gāthāya mahāpajāpatiṃ sotāpattiphale rājānaṃ sakadāgāmiphale patiṭṭhāpetvā tatiye divase nandakumārassa abhisekanivesanappavesanavivāhamaṅgalesu vattamānesu piṇḍāya pavisitvā nandakumārassa hatthe pattaṃ datvā maṅgalaṃ vatvā tassa hatthato pattaṃ agahetvāva vihāraṃ gato taṃ pattahatthaṃ vihāraṃ āgataṃ anicchamānaṃyeva pabbājetvā tathā pabbajitattāyeva anabhiratiyā pīḷitaṃ ñatvā upāyena tassa taṃ anabhiratiṃ vinodesi. So yoniso paṭisaṅkhāya vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.49.148-163) –

    ‘‘अत्थदस्सी तु भगवा, सयम्भू लोकनायको।

    ‘‘Atthadassī tu bhagavā, sayambhū lokanāyako;

    विनतानदिया तीरं, उपागच्छि तथागतो॥

    Vinatānadiyā tīraṃ, upāgacchi tathāgato.

    ‘‘उदका अभिनिक्खम्म, कच्छपो वारिगोचरो।

    ‘‘Udakā abhinikkhamma, kacchapo vārigocaro;

    बुद्धं तारेतुकामोहं, उपेसिं लोकनायकं॥

    Buddhaṃ tāretukāmohaṃ, upesiṃ lokanāyakaṃ.

    ‘‘अभिरूहतु मं बुद्धो, अत्थदस्सी महामुनि।

    ‘‘Abhirūhatu maṃ buddho, atthadassī mahāmuni;

    अहं तं तारयिस्सामि, दुक्खस्सन्तकरो तुवं॥

    Ahaṃ taṃ tārayissāmi, dukkhassantakaro tuvaṃ.

    ‘‘मम सङ्कप्पमञ्‍ञाय, अत्थदस्सी महायसो।

    ‘‘Mama saṅkappamaññāya, atthadassī mahāyaso;

    अभिरूहित्वा मे पिट्ठिं, अट्ठासि लोकनायको॥

    Abhirūhitvā me piṭṭhiṃ, aṭṭhāsi lokanāyako.

    ‘‘यतो सरामि अत्तानं, यतो पत्तोस्मि विञ्‍ञुतं।

    ‘‘Yato sarāmi attānaṃ, yato pattosmi viññutaṃ;

    सुखं मे तादिसं नत्थि, फुट्ठे पादतले यथा॥

    Sukhaṃ me tādisaṃ natthi, phuṭṭhe pādatale yathā.

    ‘‘उत्तरित्वान सम्बुद्धो, अत्थदस्सी महायसो।

    ‘‘Uttaritvāna sambuddho, atthadassī mahāyaso;

    नदितीरम्हि ठत्वान, इमा गाथा अभासथ॥

    Naditīramhi ṭhatvāna, imā gāthā abhāsatha.

    ‘‘यावता वत्तते चित्तं, गङ्गासोतं तरामहं।

    ‘‘Yāvatā vattate cittaṃ, gaṅgāsotaṃ tarāmahaṃ;

    अयञ्‍च कच्छपो राजा, तारेसि मम पञ्‍ञवा॥

    Ayañca kacchapo rājā, tāresi mama paññavā.

    ‘‘इमिना बुद्धतरणेन, मेत्तचित्तवताय च।

    ‘‘Iminā buddhataraṇena, mettacittavatāya ca;

    अट्ठारसे कप्पसते, देवलोके रमिस्सति॥

    Aṭṭhārase kappasate, devaloke ramissati.

    ‘‘देवलोका इधागन्त्वा, सुक्‍कमूलेन चोदितो।

    ‘‘Devalokā idhāgantvā, sukkamūlena codito;

    एकासने निसीदित्वा, कङ्खासोतं तरिस्सति॥

    Ekāsane nisīditvā, kaṅkhāsotaṃ tarissati.

    ‘‘यथापि भद्दके खेत्ते, बीजं अप्पम्पि रोपितं।

    ‘‘Yathāpi bhaddake khette, bījaṃ appampi ropitaṃ;

    सम्माधारं पवेच्छन्ते, फलं तोसेति कस्सकं॥

    Sammādhāraṃ pavecchante, phalaṃ toseti kassakaṃ.

    ‘‘तथेविदं बुद्धखेत्तं, सम्मासम्बुद्धदेसितं।

    ‘‘Tathevidaṃ buddhakhettaṃ, sammāsambuddhadesitaṃ;

    सम्माधारं पवेच्छन्ते, फलं मं तोसयिस्सति॥

    Sammādhāraṃ pavecchante, phalaṃ maṃ tosayissati.

    ‘‘पधानपहितत्तोम्हि, उपसन्तो निरूपधि।

    ‘‘Padhānapahitattomhi, upasanto nirūpadhi;

    सब्बासवे परिञ्‍ञाय, विहरामि अनासवो॥

    Sabbāsave pariññāya, viharāmi anāsavo.

    ‘‘अट्ठारसे कप्पसते, यं कम्ममकरिं तदा।

    ‘‘Aṭṭhārase kappasate, yaṃ kammamakariṃ tadā;

    दुग्गतिं नाभिजानामि, तरणाय इदं फलं॥

    Duggatiṃ nābhijānāmi, taraṇāya idaṃ phalaṃ.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा विमुत्तिसुखं अनुभवन्तो ‘‘अहो सत्थु उपायकोसल्‍लं, येनाहं भवपङ्कतो उद्धरित्वा निब्बानथले पतिट्ठापितो’’ति अत्तनो पहीनसंकिलेसं पटिलद्धञ्‍च सुखं पच्‍चवेक्खित्वा सञ्‍जातसोमनस्सो उदानवसेन –

    Arahattaṃ pana patvā vimuttisukhaṃ anubhavanto ‘‘aho satthu upāyakosallaṃ, yenāhaṃ bhavapaṅkato uddharitvā nibbānathale patiṭṭhāpito’’ti attano pahīnasaṃkilesaṃ paṭiladdhañca sukhaṃ paccavekkhitvā sañjātasomanasso udānavasena –

    १५७.

    157.

    ‘‘अयोनिसो मनसिकारा, मण्डनं अनुयुञ्‍जिसं।

    ‘‘Ayoniso manasikārā, maṇḍanaṃ anuyuñjisaṃ;

    उद्धतो चपलो चासिं, कामरागेन अट्टितो॥

    Uddhato capalo cāsiṃ, kāmarāgena aṭṭito.

    १५८.

    158.

    ‘‘उपायकुसलेनाहं, बुद्धेनादिच्‍चबन्धुना।

    ‘‘Upāyakusalenāhaṃ, buddhenādiccabandhunā;

    योनिसो पटिपज्‍जित्वा, भवे चित्तं उदब्बहि’’न्ति॥ – गाथाद्वयं अभासि।

    Yoniso paṭipajjitvā, bhave cittaṃ udabbahi’’nti. – gāthādvayaṃ abhāsi;

    तत्थ अयोनिसो मनसिकाराति अनुपायमनसिकारतो असुभं कायं सुभतो मनसि करित्वा सुभतो मनसिकारहेतु, असुभं कायं सुभसञ्‍ञायाति अत्थो। मण्डनन्ति हत्थूपगादिआभरणेहि चेव मालागन्धादीहि च अत्तभावस्स अलङ्करणं। अनुयुञ्‍जिसन्ति अनुयुञ्‍जिं, सरीरस्स विभूसनप्पसुतो अहोसिन्ति अत्थो। उद्धतोति जातिगोत्तरूपयोब्बनमदादीहि उद्धतो अवूपसन्तचित्तो। चपलोति वनमक्‍कटो विय अनवट्ठितचित्तताय लोलो, कायमण्डनवत्थमण्डनादिचापल्ये युत्तताय वा चपलो च। आसिन्ति अहोसिं। कामरागेनाति वत्थुकामेसु छन्दरागेन अट्टितो पीळितो विबाधितो आसिन्ति योजना।

    Tattha ayoniso manasikārāti anupāyamanasikārato asubhaṃ kāyaṃ subhato manasi karitvā subhato manasikārahetu, asubhaṃ kāyaṃ subhasaññāyāti attho. Maṇḍananti hatthūpagādiābharaṇehi ceva mālāgandhādīhi ca attabhāvassa alaṅkaraṇaṃ. Anuyuñjisanti anuyuñjiṃ, sarīrassa vibhūsanappasuto ahosinti attho. Uddhatoti jātigottarūpayobbanamadādīhi uddhato avūpasantacitto. Capaloti vanamakkaṭo viya anavaṭṭhitacittatāya lolo, kāyamaṇḍanavatthamaṇḍanādicāpalye yuttatāya vā capalo ca. Āsinti ahosiṃ. Kāmarāgenāti vatthukāmesu chandarāgena aṭṭito pīḷito vibādhito āsinti yojanā.

    उपायकुसलेनाति विनेय्यानं दमनूपायच्छेकेन कोविदेन बुद्धेन भगवता हेतुभूतेन। हेतुअत्थे हि एतं करणवचनं। पलुट्ठमक्‍कटीदेवच्छरादस्सनेन हि उपक्‍कितवादचोदनाय अत्तनो कामरागापनयनं सन्धाय वदति। भगवा हि आयस्मन्तं नन्दत्थेरं पठमं जनपदकल्याणिं उपादाय ‘‘यथायं मक्‍कटी, एवं ककुटपादिनियो उपादाय जनपदकल्याणी’’ति महतिया आणिया खुद्दकं आणिं नीहरन्तो छड्डको विय, सिनेहपानेन सरीरं किलेदेत्वा वमनविरेचनेहि दोसं नीहरन्तो भिसक्‍को विय च ककुटपादिनिदस्सनेन जनपदकल्याणियं विरत्तचित्तं कारेत्वा पुन उपक्‍कितवादेन ककुटपादिनीसुपि चित्तं विराजेत्वा सम्मदेव समथविपस्सनानुयोगेन अरियमग्गे पतिट्ठापेसि। तेन वुत्तं ‘‘योनिसो पटिपज्‍जित्वा, भवे चित्तं उदब्बहि’’न्ति। उपायेन ञायेन सम्मदेव समथविपस्सनाय विसुद्धिपटिपदं पटिपज्‍जित्वा भवे संसारपङ्के निमुग्गञ्‍च मे चित्तं अरियमग्गेन हत्थेन उत्तारिं, निब्बानथले पतिट्ठापेसिन्ति अत्थो।

    Upāyakusalenāti vineyyānaṃ damanūpāyacchekena kovidena buddhena bhagavatā hetubhūtena. Hetuatthe hi etaṃ karaṇavacanaṃ. Paluṭṭhamakkaṭīdevaccharādassanena hi upakkitavādacodanāya attano kāmarāgāpanayanaṃ sandhāya vadati. Bhagavā hi āyasmantaṃ nandattheraṃ paṭhamaṃ janapadakalyāṇiṃ upādāya ‘‘yathāyaṃ makkaṭī, evaṃ kakuṭapādiniyo upādāya janapadakalyāṇī’’ti mahatiyā āṇiyā khuddakaṃ āṇiṃ nīharanto chaḍḍako viya, sinehapānena sarīraṃ kiledetvā vamanavirecanehi dosaṃ nīharanto bhisakko viya ca kakuṭapādinidassanena janapadakalyāṇiyaṃ virattacittaṃ kāretvā puna upakkitavādena kakuṭapādinīsupi cittaṃ virājetvā sammadeva samathavipassanānuyogena ariyamagge patiṭṭhāpesi. Tena vuttaṃ ‘‘yoniso paṭipajjitvā, bhave cittaṃ udabbahi’’nti. Upāyena ñāyena sammadeva samathavipassanāya visuddhipaṭipadaṃ paṭipajjitvā bhave saṃsārapaṅke nimuggañca me cittaṃ ariyamaggena hatthena uttāriṃ, nibbānathale patiṭṭhāpesinti attho.

    इमं उदानं उदानेत्वा थेरो पुनदिवसे भगवन्तं उपसङ्कमित्वा एवमाह – ‘‘यं मे, भन्ते, भगवा पाटिभोगो पञ्‍चन्‍नं अच्छरासतानं पटिलाभाय ककुटपादानं, मुञ्‍चामहं, भन्ते, भगवन्तं एतस्मा पटिस्सवा’’ति (उदा॰ २२)। भगवापि, ‘‘यदेव खो ते, नन्द, अनुपादाय आसवेहि चित्तं विमुत्तं, अथाहं मुत्तो एतस्मा पटिस्सवा’’ति (उदा॰ २२) आह। अथस्स भगवा सविसेसं इन्द्रियेसु गुत्तद्वारतं ञत्वा तं गुणं विभावेन्तो, ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं इन्द्रियेसु गुत्तद्वारानं यदिदं नन्दो’’ति (अ॰ नि॰ १.२१९, २३०) इन्द्रियेसु गुत्तद्वारभावेन अग्गट्ठाने ठपेसि। थेरो हि ‘‘यमेवाहं इन्द्रियानं असंवरं निस्साय इमं विप्पकारं पत्तो, तमेवाहं सुट्ठु निग्गहेस्सामी’’ति उस्साहजातो बलवहिरोत्तप्पो तत्थ च कताधिकारत्ता इन्द्रियसंवरे उक्‍कंसपारमिं अगमासीति।

    Imaṃ udānaṃ udānetvā thero punadivase bhagavantaṃ upasaṅkamitvā evamāha – ‘‘yaṃ me, bhante, bhagavā pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapādānaṃ, muñcāmahaṃ, bhante, bhagavantaṃ etasmā paṭissavā’’ti (udā. 22). Bhagavāpi, ‘‘yadeva kho te, nanda, anupādāya āsavehi cittaṃ vimuttaṃ, athāhaṃ mutto etasmā paṭissavā’’ti (udā. 22) āha. Athassa bhagavā savisesaṃ indriyesu guttadvārataṃ ñatvā taṃ guṇaṃ vibhāvento, ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ indriyesu guttadvārānaṃ yadidaṃ nando’’ti (a. ni. 1.219, 230) indriyesu guttadvārabhāvena aggaṭṭhāne ṭhapesi. Thero hi ‘‘yamevāhaṃ indriyānaṃ asaṃvaraṃ nissāya imaṃ vippakāraṃ patto, tamevāhaṃ suṭṭhu niggahessāmī’’ti ussāhajāto balavahirottappo tattha ca katādhikārattā indriyasaṃvare ukkaṃsapāramiṃ agamāsīti.

    नन्दत्थेरगाथावण्णना निट्ठिता।

    Nandattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ९. नन्दत्थेरगाथा • 9. Nandattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact