Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཝཛིརབུདྡྷི-ཊཱིཀཱ • Vajirabuddhi-ṭīkā

    ནསམྨཱཝཏྟནཱདིཀཐཱཝཎྞནཱ

    Nasammāvattanādikathāvaṇṇanā

    ༦༨. ཨདྷིམཏྟཾ གེཧསྶིཏཔེམཾ ན ཧོཏཱིཏི ཨེཏྠ གེཧསྶིཏཔེམཾ ན ཨཀུསལམིཙྩེཝ དཊྛབྦཾ ཁཱིཎཱསཝཱནམྤི སཱདྷཱརཎཏྟཱ ཨིམསྶ ལཀྑཎསྶ། ན ཁཱིཎཱསཝཱནཾ ཨསམྨཱཝཏྟནཱབྷཱཝཏོཏི ཙེ? ན, ཏེསཾ ན པཎཱམེཏབྦཾ ཏཾསམནྣཱགམནསིདྡྷིཏོ, ཏསྨཱ ‘‘མམེས བྷཱརོ’’ཏི མམཏྟཀརཎཾ ཏཏྠ པེམནྟི ཝེདིཏབྦཾ། ‘‘ཨེཀོ ཝཏྟསམྤནྣོ…པེ॰… ཏེསཾ ཨནཱཔཏྟཱི’ཏི ཨེཏྠ ཝིཡ སཙེ ཨེཀོ ཝཏྟསམྤནྣོ བྷིཀྑུ ‘བྷནྟེ, ཏུམྷེ ཨཔྤོསྶུཀྐཱ ཧོཐ, ཨཧཾ ཏུམྷཱཀཾ སདྡྷིཝིཧཱརིཀཾ, ཨནྟེཝཱསིཀཾ ཝཱ གིལཱནཾ ཝཱ ཨུཔཊྛཧིསྶཱམི, ཨོཝདིཏབྦཾ ཨོཝདིསྶཱམི, ཨིཏི ཀརཎཱིཡེསུ ཨུསྶུཀྐཾ ཨཱཔཛྫིསྶཱམཱི’ཏི ཝདཏི, ཏེ ཨེཝཱསདྡྷིཝིཧཱརིཀཱདཡོ ‘བྷནྟེ, ཏུམྷེཝ ཀེཝལཾ ཨཔྤོསྶུཀྐཱ ཧོཐཱ’ཏི ཝདནྟི, ཝཏྟཾ ཝཱ ན སཱདིཡནྟི, ཏཏོ པཊྛཱཡ ཨཱཙརིཡུཔཛ྄ཛྷཱཡཱནཾ ཨནཱཔཏྟཱི’’ཏི ཝུཏྟཾ།

    68.Adhimattaṃ gehassitapemaṃ na hotīti ettha gehassitapemaṃ na akusalamicceva daṭṭhabbaṃ khīṇāsavānampi sādhāraṇattā imassa lakkhaṇassa. Na khīṇāsavānaṃ asammāvattanābhāvatoti ce? Na, tesaṃ na paṇāmetabbaṃ taṃsamannāgamanasiddhito, tasmā ‘‘mamesa bhāro’’ti mamattakaraṇaṃ tattha pemanti veditabbaṃ. ‘‘Eko vattasampanno…pe… tesaṃ anāpattī’ti ettha viya sace eko vattasampanno bhikkhu ‘bhante, tumhe appossukkā hotha, ahaṃ tumhākaṃ saddhivihārikaṃ, antevāsikaṃ vā gilānaṃ vā upaṭṭhahissāmi, ovaditabbaṃ ovadissāmi, iti karaṇīyesu ussukkaṃ āpajjissāmī’ti vadati, te evāsaddhivihārikādayo ‘bhante, tumheva kevalaṃ appossukkā hothā’ti vadanti, vattaṃ vā na sādiyanti, tato paṭṭhāya ācariyupajjhāyānaṃ anāpattī’’ti vuttaṃ.

    ནསམྨཱཝཏྟནཱདིཀཐཱཝཎྞནཱ ནིཊྛིཏཱ།

    Nasammāvattanādikathāvaṇṇanā niṭṭhitā.







    Related texts:



    ཏིཔིཊཀ (མཱུལ) • Tipiṭaka (Mūla) / ཝིནཡཔིཊཀ • Vinayapiṭaka / མཧཱཝགྒཔཱལི༹ • Mahāvaggapāḷi / ༡༧. པཎཱམིཏཀཐཱ • 17. Paṇāmitakathā

    ཨཊྛཀཐཱ • Aṭṭhakathā / ཝིནཡཔིཊཀ (ཨཊྛཀཐཱ) • Vinayapiṭaka (aṭṭhakathā) / མཧཱཝགྒ-ཨཊྛཀཐཱ • Mahāvagga-aṭṭhakathā / ནསམྨཱཝཏྟནཱདིཀཐཱ • Nasammāvattanādikathā

    ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / སཱརཏྠདཱིཔནཱི-ཊཱིཀཱ • Sāratthadīpanī-ṭīkā / ནསམྨཱཝཏྟནཱདིཀཐཱཝཎྞནཱ • Nasammāvattanādikathāvaṇṇanā

    ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / ཝིམཏིཝིནོདནཱི-ཊཱིཀཱ • Vimativinodanī-ṭīkā / ནསམྨཱཝཏྟནཱདིཀཐཱཝཎྞནཱ • Nasammāvattanādikathāvaṇṇanā

    ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / པཱཙིཏྱཱདིཡོཛནཱཔཱལི༹ • Pācityādiyojanāpāḷi / ནསམྨཱཝཏྟནཱདིཀཐཱ • Nasammāvattanādikathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact