Library / Tipiṭaka / तिपिटक • Tipiṭaka / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā

    निगमनकथा

    Nigamanakathā

    एत्तावता च –

    Ettāvatā ca –

    पण्णासकेहि चतूहि, तीहि वग्गेहि चेव च।

    Paṇṇāsakehi catūhi, tīhi vaggehi ceva ca;

    सङ्गहेत्वा कथा सब्बा, ऊनतिसतभेदना॥

    Saṅgahetvā kathā sabbā, ūnatisatabhedanā.

    कथावत्थुप्पकरणं, कथामग्गेसु कोविदो।

    Kathāvatthuppakaraṇaṃ, kathāmaggesu kovido;

    यं जिनो देसयि तस्स, निट्ठिता अत्थवण्णना॥

    Yaṃ jino desayi tassa, niṭṭhitā atthavaṇṇanā.

    इमं तेरसमत्तेहि, भाणवारेहि तन्तिया।

    Imaṃ terasamattehi, bhāṇavārehi tantiyā;

    चिरट्ठितत्थं धम्मस्स, सङ्खरोन्तेन यं मया॥

    Ciraṭṭhitatthaṃ dhammassa, saṅkharontena yaṃ mayā.

    यं पत्तं कुसलं तेन, लोकोयं सनरामरो।

    Yaṃ pattaṃ kusalaṃ tena, lokoyaṃ sanarāmaro;

    धम्मराजस्स सद्धम्म-रसमेवाधिगच्छतूति॥

    Dhammarājassa saddhamma-rasamevādhigacchatūti.

    कथावत्थु-अट्ठकथा निट्ठिता।

    Kathāvatthu-aṭṭhakathā niṭṭhitā.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact