Library / Tipiṭaka / तिपिटक • Tipiṭaka / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā |
निगमनकथा
Nigamanakathā
एत्तावता च –
Ettāvatā ca –
पण्णासकेहि चतूहि, तीहि वग्गेहि चेव च।
Paṇṇāsakehi catūhi, tīhi vaggehi ceva ca;
सङ्गहेत्वा कथा सब्बा, ऊनतिसतभेदना॥
Saṅgahetvā kathā sabbā, ūnatisatabhedanā.
कथावत्थुप्पकरणं, कथामग्गेसु कोविदो।
Kathāvatthuppakaraṇaṃ, kathāmaggesu kovido;
यं जिनो देसयि तस्स, निट्ठिता अत्थवण्णना॥
Yaṃ jino desayi tassa, niṭṭhitā atthavaṇṇanā.
इमं तेरसमत्तेहि, भाणवारेहि तन्तिया।
Imaṃ terasamattehi, bhāṇavārehi tantiyā;
चिरट्ठितत्थं धम्मस्स, सङ्खरोन्तेन यं मया॥
Ciraṭṭhitatthaṃ dhammassa, saṅkharontena yaṃ mayā.
यं पत्तं कुसलं तेन, लोकोयं सनरामरो।
Yaṃ pattaṃ kusalaṃ tena, lokoyaṃ sanarāmaro;
धम्मराजस्स सद्धम्म-रसमेवाधिगच्छतूति॥
Dhammarājassa saddhamma-rasamevādhigacchatūti.
कथावत्थु-अट्ठकथा निट्ठिता।
Kathāvatthu-aṭṭhakathā niṭṭhitā.