Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཀངྑཱཝིཏརཎཱི-ཨབྷིནཝ-ཊཱིཀཱ • Kaṅkhāvitaraṇī-abhinava-ṭīkā

    ནིགམནཀཐཱ

    Nigamanakathā

    ཨེཏྟཱཝཏཱ ཙ –

    Ettāvatā ca –

    .

    1.

    ལངྐིསྶརོ ཡོ ཝིཛིཏཱརིརཱཛོ།

    Laṅkissaro yo vijitārirājo;

    རཱཛཱ པརཀྐནྟབྷུཛོ ཡསསྶཱི།

    Rājā parakkantabhujo yasassī;

    ཏིདྷཱགཏཾ སཱིཧལ༹མེཀརཛྫཾ།

    Tidhāgataṃ sīhaḷamekarajjaṃ;

    ཨཀཱ ནིཀཱཡཉྩ ཏཐཱ སམགྒཾ༎

    Akā nikāyañca tathā samaggaṃ.

    .

    2.

    པུརེ པུལཏྠིམྷི ཝརེ པུརཱནཾ།

    Pure pulatthimhi vare purānaṃ;

    མཛ྄ཛྷམྷི ནཱནཱརཏནཱཀརཱནཾ།

    Majjhamhi nānāratanākarānaṃ;

    ཨནནྟསམྤཏྟིབྷརཱབྷིརཱམེ།

    Anantasampattibharābhirāme;

    ཝརཱཙལུཏྟངྒགྷརཱབྷིརཱམེ༎

    Varācaluttaṅgagharābhirāme.

    .

    3.

    ཨབྷེཛྫཔཱཀཱརསུགོཔུརསྨིཾ །

    Abhejjapākārasugopurasmiṃ ;

    ནིརཱཀུལཱནེཀཀུལཱཀུལསྨིཾ།

    Nirākulānekakulākulasmiṃ;

    མུནིནྡདཱཋངྐུརཝཱསབྷཱུཏེ།

    Munindadāṭhaṅkuravāsabhūte;

    ཡོ ལོཙནཱནནྡཝཧེ ཝསནྟོ༎

    Yo locanānandavahe vasanto.

    .

    4.

    སུཕུལླིཏབྦྷོརུཧསཱདུསཱིཏ

    Suphullitabbhoruhasādusīta

    པསནྣནཱིརེཧི ཛལཱསཡེཧི།

    Pasannanīrehi jalāsayehi;

    སུཔུཔྥིཏཱནེཀཀདམྦཛམྦུ-

    Supupphitānekakadambajambu-

    པུནྣཱགནཱགཱདིཧི ཝཱབྷིརམྨེ༎

    Punnāganāgādihi vābhiramme.

    .

    5.

    སུདྷཱཝདཱཏེཧི མནོཧརེཧི།

    Sudhāvadātehi manoharehi;

    པཱཀཱརཔནྟཱིཧི ཙ གོཔུརེཧི།

    Pākārapantīhi ca gopurehi;

    ཝིཀིཎྞམུཏྟཱཕལསནྣིབྷེཧི།

    Vikiṇṇamuttāphalasannibhehi;

    ཝིལོཀནཱིཡེཧི སུདྷཱཏལེཧི༎

    Vilokanīyehi sudhātalehi.

    .

    6.

    ཀཏྭཱན པཱསཱདསཧསྶརམྨེ།

    Katvāna pāsādasahassaramme;

    ཏཧིཾ ཏཧིཾ པཱིཏིཀརེ ཝིཧཱརེ།

    Tahiṃ tahiṃ pītikare vihāre;

    མཧཱདཡོ ཛེཏཝནཱདཡོཔི།

    Mahādayo jetavanādayopi;

    སུསཾཡམཱནཾ ཡཏིནཾ ཨདཱསི༎

    Susaṃyamānaṃ yatinaṃ adāsi.

    .

    7.

    ཡོ སཱདུབྷཱུཏཾ ཙཏུཔཙྩཡཉྩ།

    Yo sādubhūtaṃ catupaccayañca;

    གུཎཔྤསནྣོ སམཎེསུ ཏེསུ།

    Guṇappasanno samaṇesu tesu;

    ནིཙྩཾ མཧོགྷཾ ཝིཡ ཝཏྟཡནྟོ།

    Niccaṃ mahoghaṃ viya vattayanto;

    ཡོཛེཏི ཏེ གནྠཝིཔསྶནཱསུ༎

    Yojeti te ganthavipassanāsu.

    .

    8.

    ཀཱརིཏེསུ ཝིཧཱརེསུ, ཏེན ཏེསུ ཡསསྶིནཱ།

    Kāritesu vihāresu, tena tesu yasassinā;

    རམྨོ ཡོ པཙྪིམཱརཱམོ, པུཔྥཱརཱམཱདིསོབྷིཏོ༎

    Rammo yo pacchimārāmo, pupphārāmādisobhito.

    .

    9.

    པརིཝེཎམྷི ནཱམེན, ཏཧིཾ ཙོལ༹ཀུལནྟིཀེ

    Pariveṇamhi nāmena, tahiṃ coḷakulantike;

    པཱསཱདེ དསྶནཱིཡམྷི, ཝསནྟོ ཀརུཎཱཔརོ༎

    Pāsāde dassanīyamhi, vasanto karuṇāparo.

    ༡༠.

    10.

    སིསྶོ སསཱིཀརསྭཙྪ-སཱིལཱཙཱརསྶ དྷཱིམཏོ།

    Sisso sasīkarasvaccha-sīlācārassa dhīmato;

    སཱརིཔུཏྟམཧཱཐེར-མཧཱསཱམིསྶ ཏཱདིནོ༎

    Sāriputtamahāthera-mahāsāmissa tādino.

    ༡༡.

    11.

    དྷཱིརཱནེཀགུཎོགྷེན, ཐེརེན སུཙིཝུཏྟིནཱ།

    Dhīrānekaguṇoghena, therena sucivuttinā;

    ཝིནཡཊྛིཏིཀཱམེན, སུམེདྷེནཱབྷིཡཱཙིཏོ༎

    Vinayaṭṭhitikāmena, sumedhenābhiyācito.

    ༡༢.

    12.

    སོ བུདྡྷནཱགཏྠེརོཧཾ, བྷིཀྑཱུནཾ པརམཾ ཧིཏཾ།

    So buddhanāgattherohaṃ, bhikkhūnaṃ paramaṃ hitaṃ;

    མཧཱཝིཧཱརཝཱསཱིནཾ, ཡཏཱིནཾ སམཡཱནུགཾ༎

    Mahāvihāravāsīnaṃ, yatīnaṃ samayānugaṃ.

    ༡༣.

    13.

    ཝིནཡཏྠཱདིམཉྫཱུསཾ , ལཱིནཏྠསྶ པཀཱསནིཾ།

    Vinayatthādimañjūsaṃ , līnatthassa pakāsaniṃ;

    མཱཏིཀཊྛཀཐཱཡེམཾ, ཨཀཱསིཾ སཱདྷུ ཝཎྞནཾ༎

    Mātikaṭṭhakathāyemaṃ, akāsiṃ sādhu vaṇṇanaṃ.

    ༡༤.

    14.

    སཱཡཾ སུབོདྷཱ བུདྷཝཎྞནཱིཡཱ།

    Sāyaṃ subodhā budhavaṇṇanīyā;

    སཾཝཎྞནཱ སཏྟསཧསྶམཏྟཱ།

    Saṃvaṇṇanā sattasahassamattā;

    ནིརཱཀརོནྟཱི ཝིནཡམྷི མོཧཾ།

    Nirākarontī vinayamhi mohaṃ;

    ཏམཾ ཙརནྟཱི སསི ཁེཝ བྷཱཏུ༎

    Tamaṃ carantī sasi kheva bhātu.

    ༡༥.

    15.

    ཨཱཀངྑམཱནེན པརཏྠམིཊྛཾ།

    Ākaṅkhamānena paratthamiṭṭhaṃ;

    མཧཏྠསཱརཾ སུཝིནིཙྪཡཉྩ།

    Mahatthasāraṃ suvinicchayañca;

    སཾཝཎྞནཾ སཱདྷུ པཀུབྦཏཱ ཡཾ།

    Saṃvaṇṇanaṃ sādhu pakubbatā yaṃ;

    ཙིཏཾ མཡཱ པུཉྙམནཔྤབྷཱུཏཾ༎

    Citaṃ mayā puññamanappabhūtaṃ.

    ༡༦.

    16.

    པུཉྙེན ཏེནཱཙིཏདཱནསཱིལ-

    Puññena tenācitadānasīla-

    མཡཱདིནཱནེཀཝིདྷེན ཙེཝ།

    Mayādinānekavidhena ceva;

    སཏྟཱ ཨནཱིགྷཱ སུཁིནོ ཨཝེརཱ།

    Sattā anīghā sukhino averā;

    པཔྤོནྟུ སབྦེ སུགཏིཾ སིཝཉྩ༎

    Pappontu sabbe sugatiṃ sivañca.

    ༡༧.

    17.

    སདྡྷིཾ ཡཐོཔདྡཝམནྟརེན།

    Saddhiṃ yathopaddavamantarena;

    གཏཱ ཧི ལཱིནཏྠཔདཱིཔནཱིཡཾ།

    Gatā hi līnatthapadīpanīyaṃ;

    ཏཐཱ ཛནཱནཾ ཨཔི དྷམྨཡུཏྟཱ།

    Tathā janānaṃ api dhammayuttā;

    མནོརཐཱ སིདྡྷིམུཔེནྟུ ནིཙྩཾ༎

    Manorathā siddhimupentu niccaṃ.

    ༡༨.

    18.

    ཀཱལེ པཝསྶནྟུ སདཱ པཡོདཱ།

    Kāle pavassantu sadā payodā;

    དྷམྨེན པཱལེནྟུ མཧིཾ མཧིནྡཱ།

    Dhammena pālentu mahiṃ mahindā;

    སཏྟཱ པསནྣཱ རཏནཏྟཡསྨིཾ།

    Sattā pasannā ratanattayasmiṃ;

    དཱནཱདིཔུཉྙཱབྷིརཏཱ བྷཝནྟཱུཏི༎

    Dānādipuññābhiratā bhavantūti.

    ཝིནཡཏྠམཉྫཱུསཱ ལཱིནཏྠཔྤཀཱསནཱིནཱམིཀཱཀངྑཱཝིཏརཎཱིཨབྷིནཝཊཱིཀཱ ནིཊྛིཏཱ།

    Vinayatthamañjūsā līnatthappakāsanīnāmikākaṅkhāvitaraṇīabhinavaṭīkā niṭṭhitā.


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact