Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཀངྑཱཝིཏརཎཱི-ཨབྷིནཝ-ཊཱིཀཱ • Kaṅkhāvitaraṇī-abhinava-ṭīkā |
ནིགམནཀཐཱ
Nigamanakathā
ཨེཏྟཱཝཏཱ ཙ –
Ettāvatā ca –
༡.
1.
ལངྐིསྶརོ ཡོ ཝིཛིཏཱརིརཱཛོ།
Laṅkissaro yo vijitārirājo;
རཱཛཱ པརཀྐནྟབྷུཛོ ཡསསྶཱི།
Rājā parakkantabhujo yasassī;
ཏིདྷཱགཏཾ སཱིཧལ༹མེཀརཛྫཾ།
Tidhāgataṃ sīhaḷamekarajjaṃ;
ཨཀཱ ནིཀཱཡཉྩ ཏཐཱ སམགྒཾ༎
Akā nikāyañca tathā samaggaṃ.
༢.
2.
པུརེ པུལཏྠིམྷི ཝརེ པུརཱནཾ།
Pure pulatthimhi vare purānaṃ;
མཛ྄ཛྷམྷི ནཱནཱརཏནཱཀརཱནཾ།
Majjhamhi nānāratanākarānaṃ;
ཨནནྟསམྤཏྟིབྷརཱབྷིརཱམེ།
Anantasampattibharābhirāme;
ཝརཱཙལུཏྟངྒགྷརཱབྷིརཱམེ༎
Varācaluttaṅgagharābhirāme.
༣.
3.
ཨབྷེཛྫཔཱཀཱརསུགོཔུརསྨིཾ །
Abhejjapākārasugopurasmiṃ ;
ནིརཱཀུལཱནེཀཀུལཱཀུལསྨིཾ།
Nirākulānekakulākulasmiṃ;
མུནིནྡདཱཋངྐུརཝཱསབྷཱུཏེ།
Munindadāṭhaṅkuravāsabhūte;
ཡོ ལོཙནཱནནྡཝཧེ ཝསནྟོ༎
Yo locanānandavahe vasanto.
༤.
4.
སུཕུལླིཏབྦྷོརུཧསཱདུསཱིཏ
Suphullitabbhoruhasādusīta
པསནྣནཱིརེཧི ཛལཱསཡེཧི།
Pasannanīrehi jalāsayehi;
སུཔུཔྥིཏཱནེཀཀདམྦཛམྦུ-
Supupphitānekakadambajambu-
པུནྣཱགནཱགཱདིཧི ཝཱབྷིརམྨེ༎
Punnāganāgādihi vābhiramme.
༥.
5.
སུདྷཱཝདཱཏེཧི མནོཧརེཧི།
Sudhāvadātehi manoharehi;
པཱཀཱརཔནྟཱིཧི ཙ གོཔུརེཧི།
Pākārapantīhi ca gopurehi;
ཝིཀིཎྞམུཏྟཱཕལསནྣིབྷེཧི།
Vikiṇṇamuttāphalasannibhehi;
ཝིལོཀནཱིཡེཧི སུདྷཱཏལེཧི༎
Vilokanīyehi sudhātalehi.
༦.
6.
ཀཏྭཱན པཱསཱདསཧསྶརམྨེ།
Katvāna pāsādasahassaramme;
ཏཧིཾ ཏཧིཾ པཱིཏིཀརེ ཝིཧཱརེ།
Tahiṃ tahiṃ pītikare vihāre;
མཧཱདཡོ ཛེཏཝནཱདཡོཔི།
Mahādayo jetavanādayopi;
སུསཾཡམཱནཾ ཡཏིནཾ ཨདཱསི༎
Susaṃyamānaṃ yatinaṃ adāsi.
༧.
7.
ཡོ སཱདུབྷཱུཏཾ ཙཏུཔཙྩཡཉྩ།
Yo sādubhūtaṃ catupaccayañca;
གུཎཔྤསནྣོ སམཎེསུ ཏེསུ།
Guṇappasanno samaṇesu tesu;
ནིཙྩཾ མཧོགྷཾ ཝིཡ ཝཏྟཡནྟོ།
Niccaṃ mahoghaṃ viya vattayanto;
ཡོཛེཏི ཏེ གནྠཝིཔསྶནཱསུ༎
Yojeti te ganthavipassanāsu.
༨.
8.
ཀཱརིཏེསུ ཝིཧཱརེསུ, ཏེན ཏེསུ ཡསསྶིནཱ།
Kāritesu vihāresu, tena tesu yasassinā;
རམྨོ ཡོ པཙྪིམཱརཱམོ, པུཔྥཱརཱམཱདིསོབྷིཏོ༎
Rammo yo pacchimārāmo, pupphārāmādisobhito.
༩.
9.
པརིཝེཎམྷི ནཱམེན, ཏཧིཾ ཙོལ༹ཀུལནྟིཀེ།
Pariveṇamhi nāmena, tahiṃ coḷakulantike;
པཱསཱདེ དསྶནཱིཡམྷི, ཝསནྟོ ཀརུཎཱཔརོ༎
Pāsāde dassanīyamhi, vasanto karuṇāparo.
༡༠.
10.
སིསྶོ སསཱིཀརསྭཙྪ-སཱིལཱཙཱརསྶ དྷཱིམཏོ།
Sisso sasīkarasvaccha-sīlācārassa dhīmato;
སཱརིཔུཏྟམཧཱཐེར-མཧཱསཱམིསྶ ཏཱདིནོ༎
Sāriputtamahāthera-mahāsāmissa tādino.
༡༡.
11.
དྷཱིརཱནེཀགུཎོགྷེན, ཐེརེན སུཙིཝུཏྟིནཱ།
Dhīrānekaguṇoghena, therena sucivuttinā;
ཝིནཡཊྛིཏིཀཱམེན, སུམེདྷེནཱབྷིཡཱཙིཏོ༎
Vinayaṭṭhitikāmena, sumedhenābhiyācito.
༡༢.
12.
སོ བུདྡྷནཱགཏྠེརོཧཾ, བྷིཀྑཱུནཾ པརམཾ ཧིཏཾ།
So buddhanāgattherohaṃ, bhikkhūnaṃ paramaṃ hitaṃ;
མཧཱཝིཧཱརཝཱསཱིནཾ, ཡཏཱིནཾ སམཡཱནུགཾ༎
Mahāvihāravāsīnaṃ, yatīnaṃ samayānugaṃ.
༡༣.
13.
ཝིནཡཏྠཱདིམཉྫཱུསཾ , ལཱིནཏྠསྶ པཀཱསནིཾ།
Vinayatthādimañjūsaṃ , līnatthassa pakāsaniṃ;
མཱཏིཀཊྛཀཐཱཡེམཾ, ཨཀཱསིཾ སཱདྷུ ཝཎྞནཾ༎
Mātikaṭṭhakathāyemaṃ, akāsiṃ sādhu vaṇṇanaṃ.
༡༤.
14.
སཱཡཾ སུབོདྷཱ བུདྷཝཎྞནཱིཡཱ།
Sāyaṃ subodhā budhavaṇṇanīyā;
སཾཝཎྞནཱ སཏྟསཧསྶམཏྟཱ།
Saṃvaṇṇanā sattasahassamattā;
ནིརཱཀརོནྟཱི ཝིནཡམྷི མོཧཾ།
Nirākarontī vinayamhi mohaṃ;
ཏམཾ ཙརནྟཱི སསི ཁེཝ བྷཱཏུ༎
Tamaṃ carantī sasi kheva bhātu.
༡༥.
15.
ཨཱཀངྑམཱནེན པརཏྠམིཊྛཾ།
Ākaṅkhamānena paratthamiṭṭhaṃ;
མཧཏྠསཱརཾ སུཝིནིཙྪཡཉྩ།
Mahatthasāraṃ suvinicchayañca;
སཾཝཎྞནཾ སཱདྷུ པཀུབྦཏཱ ཡཾ།
Saṃvaṇṇanaṃ sādhu pakubbatā yaṃ;
ཙིཏཾ མཡཱ པུཉྙམནཔྤབྷཱུཏཾ༎
Citaṃ mayā puññamanappabhūtaṃ.
༡༦.
16.
པུཉྙེན ཏེནཱཙིཏདཱནསཱིལ-
Puññena tenācitadānasīla-
མཡཱདིནཱནེཀཝིདྷེན ཙེཝ།
Mayādinānekavidhena ceva;
སཏྟཱ ཨནཱིགྷཱ སུཁིནོ ཨཝེརཱ།
Sattā anīghā sukhino averā;
པཔྤོནྟུ སབྦེ སུགཏིཾ སིཝཉྩ༎
Pappontu sabbe sugatiṃ sivañca.
༡༧.
17.
སདྡྷིཾ ཡཐོཔདྡཝམནྟརེན།
Saddhiṃ yathopaddavamantarena;
གཏཱ ཧི ལཱིནཏྠཔདཱིཔནཱིཡཾ།
Gatā hi līnatthapadīpanīyaṃ;
ཏཐཱ ཛནཱནཾ ཨཔི དྷམྨཡུཏྟཱ།
Tathā janānaṃ api dhammayuttā;
མནོརཐཱ སིདྡྷིམུཔེནྟུ ནིཙྩཾ༎
Manorathā siddhimupentu niccaṃ.
༡༨.
18.
ཀཱལེ པཝསྶནྟུ སདཱ པཡོདཱ།
Kāle pavassantu sadā payodā;
དྷམྨེན པཱལེནྟུ མཧིཾ མཧིནྡཱ།
Dhammena pālentu mahiṃ mahindā;
སཏྟཱ པསནྣཱ རཏནཏྟཡསྨིཾ།
Sattā pasannā ratanattayasmiṃ;
དཱནཱདིཔུཉྙཱབྷིརཏཱ བྷཝནྟཱུཏི༎
Dānādipuññābhiratā bhavantūti.
ཝིནཡཏྠམཉྫཱུསཱ ལཱིནཏྠཔྤཀཱསནཱིནཱམིཀཱཀངྑཱཝིཏརཎཱིཨབྷིནཝཊཱིཀཱ ནིཊྛིཏཱ།
Vinayatthamañjūsā līnatthappakāsanīnāmikākaṅkhāvitaraṇīabhinavaṭīkā niṭṭhitā.