Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཝིམཏིཝིནོདནཱི-ཊཱིཀཱ • Vimativinodanī-ṭīkā

    ནིམནྟནབྷཏྟཀཐཱཝཎྞནཱ

    Nimantanabhattakathāvaṇṇanā

    ཝིཙྪིནྡིཏྭཱཏི ‘‘བྷཏྟཾ གཎྷཐཱ’’ཏི པདཾ ཨཝཏྭཱ། ཏེནེཝཱཧ ‘‘བྷཏྟནྟི ཨཝདནྟེནཱ’’ཏི།

    Vicchinditvāti ‘‘bhattaṃ gaṇhathā’’ti padaṃ avatvā. Tenevāha ‘‘bhattanti avadantenā’’ti.

    ཨཱལོཔསངྑེཔེནཱཏི ཨེཀེཀཔིཎྜཝསེན, ཨེཝཉྩ བྷཱཛནཾ ཨུདྡེསབྷཏྟེ ན ཝཊྚཏི། ཏཏྠ ཧི ཨེཀསྶ པཧོནཀཔྤམཱཎེནེཝ བྷཱཛེཏབྦཾ།

    Ālopasaṅkhepenāti ekekapiṇḍavasena, evañca bhājanaṃ uddesabhatte na vaṭṭati. Tattha hi ekassa pahonakappamāṇeneva bhājetabbaṃ.

    ཨཱརུལ༹ྷཱཡེཝ མཱཏིཀཾ, སངྒྷཏོ ཨཊྛ བྷིཀྑཱུཏི ཨེཏྠ ཡེ མཱཏིཀཾ ཨཱརུལ༹ྷཱ, ཏེ ཨཊྛ བྷིཀྑཱུཏི ཡོཛེཏབྦཾ། ཨུདྡེསབྷཏྟནིམནྟནབྷཏྟཱདིསངྒྷིཀབྷཏྟམཱཏིཀཱསུ ནིམནྟནབྷཏྟམཱཏིཀཱཡ ཋིཏིཝསེན ཨཱརུལ༹ྷེ བྷཏྟུདྡེསཀེན ཝཱ སཡཾ ཝཱ སངྒྷཏོ ཨུདྡིསཱཔེཏྭཱ གཧེཏྭཱ གནྟབྦཾ, ན ཨཏྟནོ རུཙིཏེ གཧེཏྭཱཏི ཨདྷིཔྤཱཡོ། མཱཏིཀཾ ཨཱརོཔེཏྭཱཏི ‘‘སངྒྷཏོ གཎྷཱམཱི’’ཏིཨཱདིནཱ ཝུཏྟམཱཏིཀཱབྷེདཾ དཱཡཀསྶ ཝིཉྙཱཔེཏྭཱཏི ཨཏྠོ།

    Āruḷhāyeva mātikaṃ, saṅghato aṭṭha bhikkhūti ettha ye mātikaṃ āruḷhā, te aṭṭha bhikkhūti yojetabbaṃ. Uddesabhattanimantanabhattādisaṅghikabhattamātikāsu nimantanabhattamātikāya ṭhitivasena āruḷhe bhattuddesakena vā sayaṃ vā saṅghato uddisāpetvā gahetvā gantabbaṃ, na attano rucite gahetvāti adhippāyo. Mātikaṃ āropetvāti ‘‘saṅghato gaṇhāmī’’tiādinā vuttamātikābhedaṃ dāyakassa viññāpetvāti attho.

    པཊིབདྡྷཀཱལཏོ པན པཊྛཱཡཱཏི ཏཏྠེཝ ཝཱསསྶ ནིབདྡྷཀཱལཏོ པཊྛཱཡ།

    Paṭibaddhakālato pana paṭṭhāyāti tattheva vāsassa nibaddhakālato paṭṭhāya.

    ནིམནྟནབྷཏྟཀཐཱཝཎྞནཱ ནིཊྛིཏཱ།

    Nimantanabhattakathāvaṇṇanā niṭṭhitā.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact