Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / པཉྩཔཀརཎ-ཨནུཊཱིཀཱ • Pañcapakaraṇa-anuṭīkā |
༡༡. ནིརོདྷཀཐཱཝཎྞནཱ
11. Nirodhakathāvaṇṇanā
༣༥༣. ཡེསཾ དྭིནྣནྟི ཡེསཾ དྭིནྣཾ དུཀྑསཙྩཱནཾ། དྭཱིཧི ནིརོདྷེཧཱིཏི ཨཔྤཊིསངྑཱཔཊིསངྑཱསངྑཱཏེཧི དྭཱིཧི ནིརོདྷེཧི། ཏཏྠ དུཀྑཱདཱིནཾ པཊིསངྑཱཏི པཊིསངྑཱ, པཉྙཱཝིསེསོ། ཏེན ཝཏྟབྦོ ནིརོདྷོ པཊིསངྑཱནིརོདྷོ། ཡོ སཱསཝེཧི དྷམྨེཧི ཝིསཾཡོགོཏི ཝུཙྩཏི, ཡོ པཙྩཡཝེཀལླེན དྷམྨཱནཾ ཨུཔྤཱདསྶ ཨཙྩནྟཝིབནྡྷབྷཱུཏོ ནིརོདྷོ, སོ པཊིསངྑཱཡ ནཝཏྟབྦཏོ ཨཔྤཊིསངྑཱནིརོདྷོ ནཱམཱཏི པརཝཱདིནོ ལདྡྷི། པཊིསངྑཱཡ ཝིནཱ ནིརུདྡྷཱཏི པཙྩཡཝེཀལླེན ཨནུཔྤཏྟིཾ སནྡྷཱཡ ཝུཏྟཾ། ཏེནཱཧ ‘‘ན ཨུཔྤཛྫིཏྭཱ བྷངྒཱ’’ཏི། ཨནུཔྤཱདོཔི ཧི ནིརོདྷོཏི ཝུཙྩཏི ཡཏོ ‘‘ཨིམསྶུཔྤཱདཱ ཨིདཾ ཨུཔྤཛྫཏཱི’’ཏི ལཀྑཎུདྡེསསྶ པཊིལོམེ ‘‘ཨིམསྶ ནིརོདྷཱ ཨིདཾ ནིརུཛ྄ཛྷཏཱི’’ཏི དསྶིཏོ། ཏེནཱཏི པཊིསངྑཱཡ ནིརོདྷསྶ ཁཎིཀནིརོདྷསྶ ཙ ཨིདྷ ནཱདྷིཔྤེཏཏྟཱ།
353. Yesaṃ dvinnanti yesaṃ dvinnaṃ dukkhasaccānaṃ. Dvīhi nirodhehīti appaṭisaṅkhāpaṭisaṅkhāsaṅkhātehi dvīhi nirodhehi. Tattha dukkhādīnaṃ paṭisaṅkhāti paṭisaṅkhā, paññāviseso. Tena vattabbo nirodho paṭisaṅkhānirodho. Yo sāsavehi dhammehi visaṃyogoti vuccati, yo paccayavekallena dhammānaṃ uppādassa accantavibandhabhūto nirodho, so paṭisaṅkhāya navattabbato appaṭisaṅkhānirodho nāmāti paravādino laddhi. Paṭisaṅkhāya vinā niruddhāti paccayavekallena anuppattiṃ sandhāya vuttaṃ. Tenāha ‘‘na uppajjitvā bhaṅgā’’ti. Anuppādopi hi nirodhoti vuccati yato ‘‘imassuppādā idaṃ uppajjatī’’ti lakkhaṇuddesassa paṭilome ‘‘imassa nirodhā idaṃ nirujjhatī’’ti dassito. Tenāti paṭisaṅkhāya nirodhassa khaṇikanirodhassa ca idha nādhippetattā.
ནིརོདྷཀཐཱཝཎྞནཱ ནིཊྛིཏཱ།
Nirodhakathāvaṇṇanā niṭṭhitā.
དུཏིཡཝགྒཝཎྞནཱ ནིཊྛིཏཱ།
Dutiyavaggavaṇṇanā niṭṭhitā.
Related texts:
ཏིཔིཊཀ (མཱུལ) • Tipiṭaka (Mūla) / ཨབྷིདྷམྨཔིཊཀ • Abhidhammapiṭaka / ཀཐཱཝཏྠུཔཱལི༹ • Kathāvatthupāḷi / (༢༠) ༡༡. ནིརོདྷཀཐཱ • (20) 11. Nirodhakathā
ཨཊྛཀཐཱ • Aṭṭhakathā / ཨབྷིདྷམྨཔིཊཀ (ཨཊྛཀཐཱ) • Abhidhammapiṭaka (aṭṭhakathā) / པཉྩཔཀརཎ-ཨཊྛཀཐཱ • Pañcapakaraṇa-aṭṭhakathā / ༡༡. ནིརོདྷཀཐཱཝཎྞནཱ • 11. Nirodhakathāvaṇṇanā
ཊཱིཀཱ • Tīkā / ཨབྷིདྷམྨཔིཊཀ (ཊཱིཀཱ) • Abhidhammapiṭaka (ṭīkā) / པཉྩཔཀརཎ-མཱུལཊཱིཀཱ • Pañcapakaraṇa-mūlaṭīkā / ༡༡. ནིརོདྷཀཐཱཝཎྞནཱ • 11. Nirodhakathāvaṇṇanā