Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ४. नीतत्थेरगाथावण्णना

    4. Nītattheragāthāvaṇṇanā

    सब्बरत्तिं सुपित्वानाति आयस्मतो नीतत्थेरस्स गाथा। का उप्पत्ति? अयं किर पदुमुत्तरस्स भगवतो काले सुनन्दो नाम ब्राह्मणो हुत्वा अनेकसते ब्राह्मणे मन्ते वाचेन्तो वाजपेय्यं नाम यञ्‍ञं यजि, भगवा तं ब्राह्मणं अनुकम्पन्तो यञ्‍ञट्ठानं गन्त्वा आकासे चङ्कमि। ब्राह्मणो सत्थारं दिस्वा पसन्‍नमानसो सिस्सेहि पुप्फानि आहरापेत्वा आकासे खिपित्वा पूजं अकासि। बुद्धानुभावेन तं ठानं सकलञ्‍च नगरं पुप्फपटवितानिकं विय छादितं अहोसि। महाजनो सत्थरि उळारं पीतिसोमनस्सं पटिसंवेदेसि। सुनन्दब्राह्मणो तेन कुसलमूलेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं अञ्‍ञतरस्स ब्राह्मणस्स पुत्तो हुत्वा निब्बत्ति, नीतोतिस्स नामं अहोसि। सो विञ्‍ञुतं पत्तो ‘‘इमे समणा सक्यपुत्तिया सुखसीला सुखसमाचारा सुभोजनानि भुञ्‍जित्वा निवातेसु सेनासनेसु विहरन्ति, इमेसु पब्बजित्वा सुखेन विहरितुं सक्‍का’’ति सुखाभिलासाय पब्बजित्वाव सत्थु सन्तिके कम्मट्ठानं गहेत्वा कतिपाहमेव मनसिकरित्वा तं छड्डेत्वा यावदत्थं उदरावदेहकं भुञ्‍जित्वा दिवसभागं सङ्गणिकारामो तिरच्छानकथाय वीतिनामेति, रत्तिभागेपि थिनमिद्धाभिभूतो सब्बरत्तिं सुपति। सत्था तस्स हेतुपरिपाकं ओलोकेत्वा ओवादं देन्तो –

    Sabbarattiṃsupitvānāti āyasmato nītattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato kāle sunando nāma brāhmaṇo hutvā anekasate brāhmaṇe mante vācento vājapeyyaṃ nāma yaññaṃ yaji, bhagavā taṃ brāhmaṇaṃ anukampanto yaññaṭṭhānaṃ gantvā ākāse caṅkami. Brāhmaṇo satthāraṃ disvā pasannamānaso sissehi pupphāni āharāpetvā ākāse khipitvā pūjaṃ akāsi. Buddhānubhāvena taṃ ṭhānaṃ sakalañca nagaraṃ pupphapaṭavitānikaṃ viya chāditaṃ ahosi. Mahājano satthari uḷāraṃ pītisomanassaṃ paṭisaṃvedesi. Sunandabrāhmaṇo tena kusalamūlena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ aññatarassa brāhmaṇassa putto hutvā nibbatti, nītotissa nāmaṃ ahosi. So viññutaṃ patto ‘‘ime samaṇā sakyaputtiyā sukhasīlā sukhasamācārā subhojanāni bhuñjitvā nivātesu senāsanesu viharanti, imesu pabbajitvā sukhena viharituṃ sakkā’’ti sukhābhilāsāya pabbajitvāva satthu santike kammaṭṭhānaṃ gahetvā katipāhameva manasikaritvā taṃ chaḍḍetvā yāvadatthaṃ udarāvadehakaṃ bhuñjitvā divasabhāgaṃ saṅgaṇikārāmo tiracchānakathāya vītināmeti, rattibhāgepi thinamiddhābhibhūto sabbarattiṃ supati. Satthā tassa hetuparipākaṃ oloketvā ovādaṃ dento –

    ८४.

    84.

    ‘‘सब्बरत्तिं सुपित्वान, दिवा सङ्गणिके रतो।

    ‘‘Sabbarattiṃ supitvāna, divā saṅgaṇike rato;

    कुदास्सु नाम दुम्मेधो, दुक्खस्सन्तं करिस्सती’’ति॥ – गाथं अभासि।

    Kudāssu nāma dummedho, dukkhassantaṃ karissatī’’ti. – gāthaṃ abhāsi;

    तत्थ सब्बरत्तिन्ति सकलं रत्तिं। सुपित्वानाति निद्दायित्वा, ‘‘रत्तिया पठमं यामं चङ्कमेन निसज्‍जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेती’’तिआदिना वुत्तं जागरियं अननुयुञ्‍जित्वा केवलं रत्तिया तीसुपि यामेसु निद्दं ओक्‍कमित्वाति अत्थो। दिवाति दिवसं, सकलं दिवसभागन्ति अत्थो। सङ्गणिकेति तिरच्छानकथिकेहि कायदळ्हिबहुलपुग्गलेहि सन्‍निसज्‍जा सङ्गणिको, तस्मिं रतो अभिरतो तत्थ अविगतच्छन्दो ‘‘सङ्गणिके रतो’’ति वुत्तो ‘‘सङ्गणिकारतो’’तिपि पाळि। कुदास्सु नामाति कुदा नाम। अस्सूति निपातमत्तं, कस्मिं नाम कालेति अत्थो। दुम्मेधोति निप्पञ्‍ञो। दुक्खस्साति वट्टदुक्खस्स। अन्तन्ति परियोसानं। अच्‍चन्तमेव अनुप्पादं कदा नाम करिस्सति, एदिसस्स दुक्खस्सन्तकरणं नत्थीति अत्थो। ‘‘दुम्मेध दुक्खस्सन्तं करिस्ससी’’तिपि पाळि।

    Tattha sabbarattinti sakalaṃ rattiṃ. Supitvānāti niddāyitvā, ‘‘rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhetī’’tiādinā vuttaṃ jāgariyaṃ ananuyuñjitvā kevalaṃ rattiyā tīsupi yāmesu niddaṃ okkamitvāti attho. Divāti divasaṃ, sakalaṃ divasabhāganti attho. Saṅgaṇiketi tiracchānakathikehi kāyadaḷhibahulapuggalehi sannisajjā saṅgaṇiko, tasmiṃ rato abhirato tattha avigatacchando ‘‘saṅgaṇike rato’’ti vutto ‘‘saṅgaṇikārato’’tipi pāḷi. Kudāssu nāmāti kudā nāma. Assūti nipātamattaṃ, kasmiṃ nāma kāleti attho. Dummedhoti nippañño. Dukkhassāti vaṭṭadukkhassa. Antanti pariyosānaṃ. Accantameva anuppādaṃ kadā nāma karissati, edisassa dukkhassantakaraṇaṃ natthīti attho. ‘‘Dummedha dukkhassantaṃ karissasī’’tipi pāḷi.

    एवं पन सत्थारा गाथाय कथिताय थेरो संवेगजातो विपस्सनं पट्ठपेत्वा नचिरस्सेव अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर १.१४.२६-३३) –

    Evaṃ pana satthārā gāthāya kathitāya thero saṃvegajāto vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.14.26-33) –

    ‘‘सुनन्दो नाम नामेन, ब्राह्मणो मन्तपारगू।

    ‘‘Sunando nāma nāmena, brāhmaṇo mantapāragū;

    अज्झायको याचयोगो, वाजपेय्यं अयाजयि॥

    Ajjhāyako yācayogo, vājapeyyaṃ ayājayi.

    ‘‘पदुमुत्तरो लोकविदू, अग्गो कारुणिको इसि।

    ‘‘Padumuttaro lokavidū, aggo kāruṇiko isi;

    जनतं अनुकम्पन्तो, अम्बरे चङ्कमी तदा॥

    Janataṃ anukampanto, ambare caṅkamī tadā.

    ‘‘चङ्कमित्वान सम्बुद्धो, सब्बञ्‍ञू लोकनायको।

    ‘‘Caṅkamitvāna sambuddho, sabbaññū lokanāyako;

    मेत्ताय अफरि सत्ते, अप्पमाणे निरूपधि॥

    Mettāya aphari satte, appamāṇe nirūpadhi.

    ‘‘वण्टे छेत्वान पुप्फानि, ब्राह्मणो मन्तपारगू।

    ‘‘Vaṇṭe chetvāna pupphāni, brāhmaṇo mantapāragū;

    सब्बे सिस्से समानेत्वा, आकासे उक्खिपापयि॥

    Sabbe sisse samānetvā, ākāse ukkhipāpayi.

    ‘‘यावता नगरं आसि, पुप्फानं छदनं तदा।

    ‘‘Yāvatā nagaraṃ āsi, pupphānaṃ chadanaṃ tadā;

    बुद्धस्स आनुभावेन, सत्ताहं न विगच्छथ॥

    Buddhassa ānubhāvena, sattāhaṃ na vigacchatha.

    ‘‘तेनेव सुक्‍कमूलेन, अनुभोत्वान सम्पदा।

    ‘‘Teneva sukkamūlena, anubhotvāna sampadā;

    सब्बासवे परिञ्‍ञाय, तिण्णो लोके विसत्तिकं॥

    Sabbāsave pariññāya, tiṇṇo loke visattikaṃ.

    ‘‘एकारसे कप्पसते, पञ्‍चतिंसासु खत्तिया।

    ‘‘Ekārase kappasate, pañcatiṃsāsu khattiyā;

    अम्बरंससनामा ते, चक्‍कवत्ती महब्बला॥

    Ambaraṃsasanāmā te, cakkavattī mahabbalā.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा थेरो अञ्‍ञं ब्याकरोन्तो तमेव गाथं पच्‍चुदाहासि।

    Arahattaṃ pana patvā thero aññaṃ byākaronto tameva gāthaṃ paccudāhāsi.

    नीतत्थेरगाथावण्णना निट्ठिता।

    Nītattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ४. नीतत्थेरगाथा • 4. Nītattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact