Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय • Majjhimanikāya

    ५. निवापसुत्तं

    5. Nivāpasuttaṃ

    २६१. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्‍चस्सोसुं। भगवा एतदवोच –

    261. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

    ‘‘न , भिक्खवे, नेवापिको निवापं निवपति मिगजातानं – ‘इमं मे निवापं निवुत्तं मिगजाता परिभुञ्‍जन्ता दीघायुका वण्णवन्तो चिरं दीघमद्धानं यापेन्तू’ति। एवञ्‍च खो, भिक्खवे, नेवापिको निवापं निवपति मिगजातानं – ‘इमं मे निवापं निवुत्तं मिगजाता अनुपखज्‍ज मुच्छिता भोजनानि भुञ्‍जिस्सन्ति, अनुपखज्‍ज मुच्छिता भोजनानि भुञ्‍जमाना मदं आपज्‍जिस्सन्ति, मत्ता समाना पमादं आपज्‍जिस्सन्ति, पमत्ता समाना यथाकामकरणीया भविस्सन्ति इमस्मिं निवापे’ति।

    ‘‘Na , bhikkhave, nevāpiko nivāpaṃ nivapati migajātānaṃ – ‘imaṃ me nivāpaṃ nivuttaṃ migajātā paribhuñjantā dīghāyukā vaṇṇavanto ciraṃ dīghamaddhānaṃ yāpentū’ti. Evañca kho, bhikkhave, nevāpiko nivāpaṃ nivapati migajātānaṃ – ‘imaṃ me nivāpaṃ nivuttaṃ migajātā anupakhajja mucchitā bhojanāni bhuñjissanti, anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjissanti, mattā samānā pamādaṃ āpajjissanti, pamattā samānā yathākāmakaraṇīyā bhavissanti imasmiṃ nivāpe’ti.

    २६२. ‘‘तत्र, भिक्खवे, पठमा मिगजाता अमुं निवापं निवुत्तं नेवापिकस्स अनुपखज्‍ज मुच्छिता भोजनानि भुञ्‍जिंसु, ते तत्थ अनुपखज्‍ज मुच्छिता भोजनानि भुञ्‍जमाना मदं आपज्‍जिंसु, मत्ता समाना पमादं आपज्‍जिंसु, पमत्ता समाना यथाकामकरणीया अहेसुं नेवापिकस्स अमुस्मिं निवापे। एवञ्हि ते, भिक्खवे, पठमा मिगजाता न परिमुच्‍चिंसु नेवापिकस्स इद्धानुभावा।

    262. ‘‘Tatra, bhikkhave, paṭhamā migajātā amuṃ nivāpaṃ nivuttaṃ nevāpikassa anupakhajja mucchitā bhojanāni bhuñjiṃsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu, mattā samānā pamādaṃ āpajjiṃsu, pamattā samānā yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe. Evañhi te, bhikkhave, paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā.

    २६३. ‘‘तत्र, भिक्खवे, दुतिया मिगजाता एवं समचिन्तेसुं – ‘ये खो ते पठमा मिगजाता अमुं निवापं निवुत्तं नेवापिकस्स अनुपखज्‍ज मुच्छिता भोजनानि भुञ्‍जिंसु। ते तत्थ अनुपखज्‍ज मुच्छिता भोजनानि भुञ्‍जमाना मदं आपज्‍जिंसु, मत्ता समाना पमादं आपज्‍जिंसु, पमत्ता समाना यथाकामकरणीया अहेसुं नेवापिकस्स अमुस्मिं निवापे। एवञ्हि ते पठमा मिगजाता न परिमुच्‍चिंसु नेवापिकस्स इद्धानुभावा। यंनून मयं सब्बसो निवापभोजना पटिविरमेय्याम, भयभोगा पटिविरता अरञ्‍ञायतनानि अज्झोगाहेत्वा विहरेय्यामा’ति। ते सब्बसो निवापभोजना पटिविरमिंसु, भयभोगा पटिविरता अरञ्‍ञायतनानि अज्झोगाहेत्वा विहरिंसु। तेसं गिम्हानं पच्छिमे मासे, तिणोदकसङ्खये, अधिमत्तकसिमानं पत्तो कायो होति। तेसं अधिमत्तकसिमानं पत्तकायानं बलवीरियं परिहायि। बलवीरिये परिहीने तमेव निवापं निवुत्तं नेवापिकस्स पच्‍चागमिंसु। ते तत्थ अनुपखज्‍ज मुच्छिता भोजनानि भुञ्‍जिंसु। ते तत्थ अनुपखज्‍ज मुच्छिता भोजनानि भुञ्‍जमाना मदं आपज्‍जिंसु, मत्ता समाना पमादं आपज्‍जिंसु, पमत्ता समाना यथाकामकरणीया अहेसुं नेवापिकस्स अमुस्मिं निवापे। एवञ्हि ते, भिक्खवे, दुतियापि मिगजाता न परिमुच्‍चिंसु नेवापिकस्स इद्धानुभावा।

    263. ‘‘Tatra, bhikkhave, dutiyā migajātā evaṃ samacintesuṃ – ‘ye kho te paṭhamā migajātā amuṃ nivāpaṃ nivuttaṃ nevāpikassa anupakhajja mucchitā bhojanāni bhuñjiṃsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu, mattā samānā pamādaṃ āpajjiṃsu, pamattā samānā yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe. Evañhi te paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. Yaṃnūna mayaṃ sabbaso nivāpabhojanā paṭivirameyyāma, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhetvā vihareyyāmā’ti. Te sabbaso nivāpabhojanā paṭiviramiṃsu, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhetvā vihariṃsu. Tesaṃ gimhānaṃ pacchime māse, tiṇodakasaṅkhaye, adhimattakasimānaṃ patto kāyo hoti. Tesaṃ adhimattakasimānaṃ pattakāyānaṃ balavīriyaṃ parihāyi. Balavīriye parihīne tameva nivāpaṃ nivuttaṃ nevāpikassa paccāgamiṃsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjiṃsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu, mattā samānā pamādaṃ āpajjiṃsu, pamattā samānā yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe. Evañhi te, bhikkhave, dutiyāpi migajātā na parimucciṃsu nevāpikassa iddhānubhāvā.

    २६४. ‘‘तत्र , भिक्खवे, ततिया मिगजाता एवं समचिन्तेसुं – ‘ये खो ते पठमा मिगजाता अमुं निवापं निवुत्तं नेवापिकस्स…पे॰… एवञ्हि ते पठमा मिगजाता न परिमुच्‍चिंसु नेवापिकस्स इद्धानुभावा। येपि ते दुतिया मिगजाता एवं समचिन्तेसुं – ये खो ते पठमा मिगजाता अमुं निवापं निवुत्तं नेवापिकस्स…पे॰… एवञ्हि ते पठमा मिगजाता न परिमुच्‍चिंसु नेवापिकस्स इद्धानुभावा। यंनून मयं सब्बसो निवापभोजना पटिविरमेय्याम, भयभोगा पटिविरता अरञ्‍ञायतनानि अज्झोगाहेत्वा विहरेय्यामाति। ते सब्बसो निवापभोजना पटिविरमिंसु, भयभोगा पटिविरता अरञ्‍ञायतनानि अज्झोगाहेत्वा विहरिंसु। तेसं गिम्हानं पच्छिमे मासे तिणोदकसङ्खये अधिमत्तकसिमानं पत्तो कायो होति। तेसं अधिमत्तकसिमानं पत्तकायानं बलवीरियं परिहायि। बलवीरिये परिहीने तमेव निवापं निवुत्तं नेवापिकस्स पच्‍चागमिंसु। ते तत्थ अनुपखज्‍ज मुच्छिता भोजनानि भुञ्‍जिंसु। ते तत्थ अनुपखज्‍ज मुच्छिता भोजनानि भुञ्‍जमाना मदं आपज्‍जिंसु, मत्ता समाना पमादं आपज्‍जिंसु, पमत्ता समाना यथाकामकरणीया अहेसुं नेवापिकस्स अमुस्मिं निवापे। एवञ्हि ते दुतियापि मिगजाता न परिमुच्‍चिंसु नेवापिकस्स इद्धानुभावा। यंनून मयं अमुं निवापं निवुत्तं नेवापिकस्स उपनिस्साय आसयं कप्पेय्याम। तत्रासयं कप्पेत्वा अमुं निवापं निवुत्तं नेवापिकस्स अननुपखज्‍ज अमुच्छिता भोजनानि भुञ्‍जिस्साम, अननुपखज्‍ज अमुच्छिता भोजनानि भुञ्‍जमाना न मदं आपज्‍जिस्साम, अमत्ता समाना न पमादं आपज्‍जिस्साम, अप्पमत्ता समाना न यथाकामकरणीया भविस्साम नेवापिकस्स अमुस्मिं निवापे’ति। ते अमुं निवापं निवुत्तं नेवापिकस्स उपनिस्साय आसयं कप्पयिंसु। तत्रासयं कप्पेत्वा अमुं निवापं निवुत्तं नेवापिकस्स अननुपखज्‍ज अमुच्छिता भोजनानि भुञ्‍जिंसु, ते तत्थ अननुपखज्‍ज अमुच्छिता भोजनानि भुञ्‍जमाना न मदं आपज्‍जिंसु, अमत्ता समाना न पमादं आपज्‍जिंसु, अप्पमत्ता समाना न यथाकामकरणीया अहेसुं नेवापिकस्स अमुस्मिं निवापे।

    264. ‘‘Tatra , bhikkhave, tatiyā migajātā evaṃ samacintesuṃ – ‘ye kho te paṭhamā migajātā amuṃ nivāpaṃ nivuttaṃ nevāpikassa…pe… evañhi te paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. Yepi te dutiyā migajātā evaṃ samacintesuṃ – ye kho te paṭhamā migajātā amuṃ nivāpaṃ nivuttaṃ nevāpikassa…pe… evañhi te paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. Yaṃnūna mayaṃ sabbaso nivāpabhojanā paṭivirameyyāma, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhetvā vihareyyāmāti. Te sabbaso nivāpabhojanā paṭiviramiṃsu, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhetvā vihariṃsu. Tesaṃ gimhānaṃ pacchime māse tiṇodakasaṅkhaye adhimattakasimānaṃ patto kāyo hoti. Tesaṃ adhimattakasimānaṃ pattakāyānaṃ balavīriyaṃ parihāyi. Balavīriye parihīne tameva nivāpaṃ nivuttaṃ nevāpikassa paccāgamiṃsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjiṃsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu, mattā samānā pamādaṃ āpajjiṃsu, pamattā samānā yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe. Evañhi te dutiyāpi migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. Yaṃnūna mayaṃ amuṃ nivāpaṃ nivuttaṃ nevāpikassa upanissāya āsayaṃ kappeyyāma. Tatrāsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjissāma, amattā samānā na pamādaṃ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma nevāpikassa amusmiṃ nivāpe’ti. Te amuṃ nivāpaṃ nivuttaṃ nevāpikassa upanissāya āsayaṃ kappayiṃsu. Tatrāsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjiṃsu, te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjiṃsu, amattā samānā na pamādaṃ āpajjiṃsu, appamattā samānā na yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe.

    ‘‘तत्र, भिक्खवे, नेवापिकस्स च नेवापिकपरिसाय च एतदहोसि – ‘सठास्सुनामिमे ततिया मिगजाता केतबिनो, इद्धिमन्तास्सुनामिमे ततिया मिगजाता परजना; इमञ्‍च नाम निवापं निवुत्तं परिभुञ्‍जन्ति, न च नेसं जानाम आगतिं वा गतिं वा। यंनून मयं इमं निवापं निवुत्तं महतीहि दण्डवाकराहि 1 समन्ता सप्पदेसं अनुपरिवारेय्याम – अप्पेव नाम ततियानं मिगजातानं आसयं पस्सेय्याम, यत्थ ते गाहं गच्छेय्यु’न्ति। ते अमुं निवापं निवुत्तं महतीहि दण्डवाकराहि समन्ता सप्पदेसं अनुपरिवारेसुं। अद्दसंसु खो, भिक्खवे, नेवापिको च नेवापिकपरिसा च ततियानं मिगजातानं आसयं, यत्थ ते गाहं अगमंसु। एवञ्हि ते, भिक्खवे, ततियापि मिगजाता न परिमुच्‍चिंसु नेवापिकस्स इद्धानुभावा।

    ‘‘Tatra, bhikkhave, nevāpikassa ca nevāpikaparisāya ca etadahosi – ‘saṭhāssunāmime tatiyā migajātā ketabino, iddhimantāssunāmime tatiyā migajātā parajanā; imañca nāma nivāpaṃ nivuttaṃ paribhuñjanti, na ca nesaṃ jānāma āgatiṃ vā gatiṃ vā. Yaṃnūna mayaṃ imaṃ nivāpaṃ nivuttaṃ mahatīhi daṇḍavākarāhi 2 samantā sappadesaṃ anuparivāreyyāma – appeva nāma tatiyānaṃ migajātānaṃ āsayaṃ passeyyāma, yattha te gāhaṃ gaccheyyu’nti. Te amuṃ nivāpaṃ nivuttaṃ mahatīhi daṇḍavākarāhi samantā sappadesaṃ anuparivāresuṃ. Addasaṃsu kho, bhikkhave, nevāpiko ca nevāpikaparisā ca tatiyānaṃ migajātānaṃ āsayaṃ, yattha te gāhaṃ agamaṃsu. Evañhi te, bhikkhave, tatiyāpi migajātā na parimucciṃsu nevāpikassa iddhānubhāvā.

    २६५. ‘‘तत्र, भिक्खवे, चतुत्था मिगजाता एवं समचिन्तेसुं – ‘ये खो ते पठमा मिगजाता…पे॰… एवञ्हि ते पठमा मिगजाता न परिमुच्‍चिंसु नेवापिकस्स इद्धानुभावा। येपि ते दुतिया मिगजाता एवं समचिन्तेसुं ‘ये खो ते पठमा मिगजाता…पे॰… एवञ्हि ते पठमा मिगजाता न परिमुच्‍चिंसु नेवापिकस्स इद्धानुभावा। यंनून मयं सब्बसो निवापभोजना पटिविरमेय्याम, भयभोगा पटिविरता अरञ्‍ञायतनानि अज्झोगाहेत्वा विहरेय्यामा’ति। ते सब्बसो निवापभोजना पटिविरमिंसु…पे॰… एवञ्हि ते दुतियापि मिगजाता न परिमुच्‍चिंसु नेवापिकस्स इद्धानुभावा। येपि ते ततिया मिगजाता एवं समचिन्तेसुं ‘ये खो ते पठमा मिगजाता…पे॰… एवञ्हि ते पठमा मिगजाता न परिमुच्‍चिंसु नेवापिकस्स इद्धानुभावा। येपि ते दुतिया मिगजाता एवं समचिन्तेसुं ‘ये खो ते पठमा मिगजाता…पे॰… एवञ्हि ते पठमा मिगजाता न परिमुच्‍चिंसु नेवापिकस्स इद्धानुभावा। यंनून मयं सब्बसो निवापभोजना पटिविरमेय्याम, भयभोगा पटिविरता अरञ्‍ञायतनानि अज्झोगाहेत्वा विहरेय्यामा’ति। ते सब्बसो निवापभोजना पटिविरमिंसु…पे॰… एवञ्हि ते दुतियापि मिगजाता न परिमुच्‍चिंसु नेवापिकस्स इद्धानुभावा। यंनून मयं अमुं निवापं निवुत्तं नेवापिकस्स उपनिस्साय आसयं कप्पेय्याम, तत्रासयं कप्पेत्वा अमुं निवापं निवुत्तं नेवापिकस्स अननुपखज्‍ज अमुच्छिता भोजनानि भुञ्‍जिस्साम, अननुपखज्‍ज अमुच्छिता भोजनानि भुञ्‍जमाना न मदं आपज्‍जिस्साम, अमत्ता समाना न पमादं आपज्‍जिस्साम, अप्पमत्ता समाना न यथाकामकरणीया भविस्साम नेवापिकस्स अमुस्मिं निवापे’ति। ते अमुं निवापं निवुत्तं नेवापिकस्स उपनिस्साय आसयं कप्पयिंसु, तत्रासयं कप्पेत्वा अमुं निवापं निवुत्तं नेवापिकस्स अननुपखज्‍ज अमुच्छिता भोजनानि भुञ्‍जिंसु, ते तत्थ अननुपखज्‍ज अमुच्छिता भोजनानि भुञ्‍जमाना न मदं आपज्‍जिंसु, अमत्ता समाना न पमादं आपज्‍जिंसु, अप्पमत्ता समाना न यथाकामकरणीया अहेसुं नेवापिकस्स अमुस्मिं निवापे।

    265. ‘‘Tatra, bhikkhave, catutthā migajātā evaṃ samacintesuṃ – ‘ye kho te paṭhamā migajātā…pe… evañhi te paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. Yepi te dutiyā migajātā evaṃ samacintesuṃ ‘ye kho te paṭhamā migajātā…pe… evañhi te paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. Yaṃnūna mayaṃ sabbaso nivāpabhojanā paṭivirameyyāma, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhetvā vihareyyāmā’ti. Te sabbaso nivāpabhojanā paṭiviramiṃsu…pe… evañhi te dutiyāpi migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. Yepi te tatiyā migajātā evaṃ samacintesuṃ ‘ye kho te paṭhamā migajātā…pe… evañhi te paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. Yepi te dutiyā migajātā evaṃ samacintesuṃ ‘ye kho te paṭhamā migajātā…pe… evañhi te paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. Yaṃnūna mayaṃ sabbaso nivāpabhojanā paṭivirameyyāma, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhetvā vihareyyāmā’ti. Te sabbaso nivāpabhojanā paṭiviramiṃsu…pe… evañhi te dutiyāpi migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. Yaṃnūna mayaṃ amuṃ nivāpaṃ nivuttaṃ nevāpikassa upanissāya āsayaṃ kappeyyāma, tatrāsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjissāma, amattā samānā na pamādaṃ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma nevāpikassa amusmiṃ nivāpe’ti. Te amuṃ nivāpaṃ nivuttaṃ nevāpikassa upanissāya āsayaṃ kappayiṃsu, tatrāsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjiṃsu, te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjiṃsu, amattā samānā na pamādaṃ āpajjiṃsu, appamattā samānā na yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe.

    ‘‘तत्र नेवापिकस्स च नेवापिकपरिसाय च एतदहोसि – ‘सठास्सुनामिमे ततिया मिगजाता केतबिनो, इद्धिमन्तास्सुनामिमे ततिया मिगजाता परजना, इमञ्‍च नाम निवापं निवुत्तं परिभुञ्‍जन्ति। न च नेसं जानाम आगतिं वा गतिं वा। यंनून मयं इमं निवापं निवुत्तं महतीति दण्डवाकराहि समन्ता सप्पदेसं अनुपरिवारेय्याम, अप्पेव नाम ततियानं मिगजातानं आसयं पस्सेय्याम, यत्थ ते गाहं गच्छेय्यु’न्ति। ते अमुं निवापं निवुत्तं महतीति दण्डवाकराहि समन्ता सप्पदेसं अनुपरिवारेसुं। अद्दसंसु खो नेवापिको च नेवापिकपरिसा च ततियानं मिगजातानं आसयं, यत्थ ते गाहं अगमंसु। एवञ्हि ते ततियापि मिगजाता न परिमुच्‍चिंसु नेवापिकस्स इद्धानुभावा। यंनून मयं यत्थ अगति नेवापिकस्स च नेवापिकपरिसाय च तत्रासयं कप्पेय्याम, तत्रासयं कप्पेत्वा अमुं निवापं निवुत्तं नेवापिकस्स अननुपखज्‍ज अमुच्छिता भोजनानि भुञ्‍जिस्साम, अननुपखज्‍ज अमुच्छिता भोजनानि भुञ्‍जमाना न मदं आपज्‍जिस्साम, अमत्ता समाना न पमादं आपज्‍जिस्साम, अप्पमत्ता समाना न यथाकामकरणीया भविस्साम नेवापिकस्स अमुस्मिं निवापे’ति। ते यत्थ अगति नेवापिकस्स च नेवापिकपरिसाय च तत्रासयं कप्पयिंसु। तत्रासयं कप्पेत्वा अमुं निवापं निवुत्तं नेवापिकस्स अननुपखज्‍ज अमुच्छिता भोजनानि भुञ्‍जिंसु, ते तत्थ अननुपखज्‍ज अमुच्छिता भोजनानि भुञ्‍जमाना न मदं आपज्‍जिंसु, अमत्ता समाना न पमादं आपज्‍जिंसु, अप्पमत्ता समाना न यथाकामकरणीया अहेसुं नेवापिकस्स अमुस्मिं निवापे।

    ‘‘Tatra nevāpikassa ca nevāpikaparisāya ca etadahosi – ‘saṭhāssunāmime tatiyā migajātā ketabino, iddhimantāssunāmime tatiyā migajātā parajanā, imañca nāma nivāpaṃ nivuttaṃ paribhuñjanti. Na ca nesaṃ jānāma āgatiṃ vā gatiṃ vā. Yaṃnūna mayaṃ imaṃ nivāpaṃ nivuttaṃ mahatīti daṇḍavākarāhi samantā sappadesaṃ anuparivāreyyāma, appeva nāma tatiyānaṃ migajātānaṃ āsayaṃ passeyyāma, yattha te gāhaṃ gaccheyyu’nti. Te amuṃ nivāpaṃ nivuttaṃ mahatīti daṇḍavākarāhi samantā sappadesaṃ anuparivāresuṃ. Addasaṃsu kho nevāpiko ca nevāpikaparisā ca tatiyānaṃ migajātānaṃ āsayaṃ, yattha te gāhaṃ agamaṃsu. Evañhi te tatiyāpi migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. Yaṃnūna mayaṃ yattha agati nevāpikassa ca nevāpikaparisāya ca tatrāsayaṃ kappeyyāma, tatrāsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjissāma, amattā samānā na pamādaṃ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma nevāpikassa amusmiṃ nivāpe’ti. Te yattha agati nevāpikassa ca nevāpikaparisāya ca tatrāsayaṃ kappayiṃsu. Tatrāsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjiṃsu, te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjiṃsu, amattā samānā na pamādaṃ āpajjiṃsu, appamattā samānā na yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe.

    ‘‘तत्र, भिक्खवे, नेवापिकस्स च नेवापिकपरिसाय च एतदहोसि – ‘सठास्सुनामिमे चतुत्था मिगजाता केतबिनो, इद्धिमन्तास्सुनामिमे चतुत्था मिगजाता परजना। इमञ्‍च नाम निवापं निवुत्तं परिभुञ्‍जन्ति, न च नेसं जानाम आगतिं वा गतिं वा। यंनून मयं इमं निवापं निवुत्तं महतीहि दण्डवाकराहि समन्ता सप्पदेसं अनुपरिवारेय्याम, अप्पेव नाम चतुत्थानं मिगजातानं आसयं पस्सेय्याम यत्थ ते गाहं गच्छेय्यु’न्ति। ते अमुं निवापं निवुत्तं महतीहि दण्डवाकराहि समन्ता सप्पदेसं अनुपरिवारेसुं। नेव खो, भिक्खवे, अद्दसंसु नेवापिको च नेवापिकपरिसा च चतुत्थानं मिगजातानं आसयं, यत्थ ते गाहं गच्छेय्युं। तत्र, भिक्खवे, नेवापिकस्स च नेवापिकपरिसाय च एतदहोसि – ‘सचे खो मयं चतुत्थे मिगजाते घट्टेस्साम, ते घट्टिता अञ्‍ञे घट्टिस्सन्ति ते घट्टिता अञ्‍ञे घट्टिस्सन्ति। एवं इमं निवापं निवुत्तं सब्बसो मिगजाता परिमुञ्‍चिस्सन्ति। यंनून मयं चतुत्थे मिगजाते अज्झुपेक्खेय्यामा’ति। अज्झुपेक्खिंसु खो, भिक्खवे, नेवापिको च नेवापिकपरिसा च चतुत्थे मिगजाते। एवञ्हि ते, भिक्खवे, चतुत्था मिगजाता परिमुच्‍चिंसु नेवापिकस्स इद्धानुभावा।

    ‘‘Tatra, bhikkhave, nevāpikassa ca nevāpikaparisāya ca etadahosi – ‘saṭhāssunāmime catutthā migajātā ketabino, iddhimantāssunāmime catutthā migajātā parajanā. Imañca nāma nivāpaṃ nivuttaṃ paribhuñjanti, na ca nesaṃ jānāma āgatiṃ vā gatiṃ vā. Yaṃnūna mayaṃ imaṃ nivāpaṃ nivuttaṃ mahatīhi daṇḍavākarāhi samantā sappadesaṃ anuparivāreyyāma, appeva nāma catutthānaṃ migajātānaṃ āsayaṃ passeyyāma yattha te gāhaṃ gaccheyyu’nti. Te amuṃ nivāpaṃ nivuttaṃ mahatīhi daṇḍavākarāhi samantā sappadesaṃ anuparivāresuṃ. Neva kho, bhikkhave, addasaṃsu nevāpiko ca nevāpikaparisā ca catutthānaṃ migajātānaṃ āsayaṃ, yattha te gāhaṃ gaccheyyuṃ. Tatra, bhikkhave, nevāpikassa ca nevāpikaparisāya ca etadahosi – ‘sace kho mayaṃ catutthe migajāte ghaṭṭessāma, te ghaṭṭitā aññe ghaṭṭissanti te ghaṭṭitā aññe ghaṭṭissanti. Evaṃ imaṃ nivāpaṃ nivuttaṃ sabbaso migajātā parimuñcissanti. Yaṃnūna mayaṃ catutthe migajāte ajjhupekkheyyāmā’ti. Ajjhupekkhiṃsu kho, bhikkhave, nevāpiko ca nevāpikaparisā ca catutthe migajāte. Evañhi te, bhikkhave, catutthā migajātā parimucciṃsu nevāpikassa iddhānubhāvā.

    २६६. ‘‘उपमा खो मे अयं, भिक्खवे, कता अत्थस्स विञ्‍ञापनाय। अयं चेवेत्थ अत्थो – निवापोति खो, भिक्खवे, पञ्‍चन्‍नेतं कामगुणानं अधिवचनं। नेवापिकोति खो, भिक्खवे, मारस्सेतं पापिमतो अधिवचनं। नेवापिकपरिसाति खो, भिक्खवे, मारपरिसायेतं अधिवचनं। मिगजाताति खो, भिक्खवे, समणब्राह्मणानमेतं अधिवचनं।

    266. ‘‘Upamā kho me ayaṃ, bhikkhave, katā atthassa viññāpanāya. Ayaṃ cevettha attho – nivāpoti kho, bhikkhave, pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ. Nevāpikoti kho, bhikkhave, mārassetaṃ pāpimato adhivacanaṃ. Nevāpikaparisāti kho, bhikkhave, māraparisāyetaṃ adhivacanaṃ. Migajātāti kho, bhikkhave, samaṇabrāhmaṇānametaṃ adhivacanaṃ.

    २६७. ‘‘तत्र, भिक्खवे, पठमा समणब्राह्मणा अमुं निवापं निवुत्तं मारस्स अमूनि च लोकामिसानि अनुपखज्‍ज मुच्छिता भोजनानि भुञ्‍जिंसु। ते तत्थ अनुपखज्‍ज मुच्छिता भोजनानि भुञ्‍जमाना मदं आपज्‍जिंसु, मत्ता समाना पमादं आपज्‍जिंसु, पमत्ता समाना यथाकामकरणीया अहेसुं मारस्स अमुस्मिं निवापे अमुस्मिञ्‍च लोकामिसे । एवञ्हि ते, भिक्खवे, पठमा समणब्राह्मणा न परिमुच्‍चिंसु मारस्स इद्धानुभावा। सेय्यथापि ते, भिक्खवे, पठमा मिगजाता तथूपमे अहं इमे पठमे समणब्राह्मणे वदामि।

    267. ‘‘Tatra, bhikkhave, paṭhamā samaṇabrāhmaṇā amuṃ nivāpaṃ nivuttaṃ mārassa amūni ca lokāmisāni anupakhajja mucchitā bhojanāni bhuñjiṃsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu, mattā samānā pamādaṃ āpajjiṃsu, pamattā samānā yathākāmakaraṇīyā ahesuṃ mārassa amusmiṃ nivāpe amusmiñca lokāmise . Evañhi te, bhikkhave, paṭhamā samaṇabrāhmaṇā na parimucciṃsu mārassa iddhānubhāvā. Seyyathāpi te, bhikkhave, paṭhamā migajātā tathūpame ahaṃ ime paṭhame samaṇabrāhmaṇe vadāmi.

    २६८. ‘‘तत्र, भिक्खवे, दुतिया समणब्राह्मणा एवं समचिन्तेसुं – ‘ये खो ते पठमा समणब्राह्मणा अमुं निवापं निवुत्तं मारस्स अमूनि च लोकामिसानि अनुपखज्‍ज मुच्छिता भोजनानि भुञ्‍जिंसु। ते तत्थ अनुपखज्‍ज मुच्छिता भोजनानि भुञ्‍जमाना मदं आपज्‍जिंसु, मत्ता समाना पमादं आपज्‍जिंसु, पमत्ता समाना यथाकामकरणीया अहेसुं मारस्स अमुस्मिं निवापे अमुस्मिञ्‍च लोकामिसे। एवञ्हि ते पठमा समणब्राह्मणा न परिमुच्‍चिंसु मारस्स इद्धानुभावा। यंनून मयं सब्बसो निवापभोजना लोकामिसा पटिविरमेय्याम, भयभोगा पटिविरता अरञ्‍ञायतनानि अज्झोगाहेत्वा विहरेय्यामा’ति। ते सब्बसो निवापभोजना लोकामिसा पटिविरमिंसु, भयभोगा पटिविरता अरञ्‍ञायतनानि अज्झोगाहेत्वा विहरेय्यामाति। ते सब्बसो निवापभोजना लोकामिसा पटिविरमिंसु, भयभोगा पटिविरता अरञ्‍ञायतनानि अज्झोगाहेत्वा विहरिंसु। ते तत्थ साकभक्खापि अहेसुं, सामाकभक्खापि अहेसुं, नीवारभक्खापि अहेसुं, दद्दुलभक्खापि अहेसुं, हटभक्खापि अहेसुं, कणभक्खापि अहेसुं, आचामभक्खापि अहेसुं, पिञ्‍ञाकभक्खापि अहेसुं, तिणभक्खापि अहेसुं, गोमयभक्खापि अहेसुं, वनमूलफलाहारा यापेसुं पवत्तफलभोजी।

    268. ‘‘Tatra, bhikkhave, dutiyā samaṇabrāhmaṇā evaṃ samacintesuṃ – ‘ye kho te paṭhamā samaṇabrāhmaṇā amuṃ nivāpaṃ nivuttaṃ mārassa amūni ca lokāmisāni anupakhajja mucchitā bhojanāni bhuñjiṃsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu, mattā samānā pamādaṃ āpajjiṃsu, pamattā samānā yathākāmakaraṇīyā ahesuṃ mārassa amusmiṃ nivāpe amusmiñca lokāmise. Evañhi te paṭhamā samaṇabrāhmaṇā na parimucciṃsu mārassa iddhānubhāvā. Yaṃnūna mayaṃ sabbaso nivāpabhojanā lokāmisā paṭivirameyyāma, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhetvā vihareyyāmā’ti. Te sabbaso nivāpabhojanā lokāmisā paṭiviramiṃsu, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhetvā vihareyyāmāti. Te sabbaso nivāpabhojanā lokāmisā paṭiviramiṃsu, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhetvā vihariṃsu. Te tattha sākabhakkhāpi ahesuṃ, sāmākabhakkhāpi ahesuṃ, nīvārabhakkhāpi ahesuṃ, daddulabhakkhāpi ahesuṃ, haṭabhakkhāpi ahesuṃ, kaṇabhakkhāpi ahesuṃ, ācāmabhakkhāpi ahesuṃ, piññākabhakkhāpi ahesuṃ, tiṇabhakkhāpi ahesuṃ, gomayabhakkhāpi ahesuṃ, vanamūlaphalāhārā yāpesuṃ pavattaphalabhojī.

    ‘‘तेसं गिम्हानं पच्छिमे मासे, तिणोदकसङ्खये, अधिमत्तकसिमानं पत्तो कायो होति। तेसं अधिमत्तकसिमानं पत्तकायानं बलवीरियं परिहायि। बलवीरिये परिहीने चेतोविमुत्ति परिहायि। चेतोविमुत्तिया परिहीनाय तमेव निवापं निवुत्तं मारस्स पच्‍चागमिंसु तानि च लोकामिसानि। ते तत्थ अनुपखज्‍ज मुच्छिता भोजनानि भुञ्‍जिंसु। ते तत्थ अनुपखज्‍ज मुच्छिता भोजनानि भुञ्‍जमाना मदं आपज्‍जिंसु, मत्ता समाना पमादं आपज्‍जिंसु, पमत्ता समाना यथाकामकरणीया अहेसुं मारस्स अमुस्मिं निवापे अमुस्मिञ्‍च लोकामिसे। एवञ्हि ते, भिक्खवे, दुतियापि समणब्राह्मणा न परिमुच्‍चिंसु मारस्स इद्धानुभावा। सेय्यथापि ते, भिक्खवे, दुतिया मिगजाता तथूपमे अहं इमे दुतिये समणब्राह्मणे वदामि।

    ‘‘Tesaṃ gimhānaṃ pacchime māse, tiṇodakasaṅkhaye, adhimattakasimānaṃ patto kāyo hoti. Tesaṃ adhimattakasimānaṃ pattakāyānaṃ balavīriyaṃ parihāyi. Balavīriye parihīne cetovimutti parihāyi. Cetovimuttiyā parihīnāya tameva nivāpaṃ nivuttaṃ mārassa paccāgamiṃsu tāni ca lokāmisāni. Te tattha anupakhajja mucchitā bhojanāni bhuñjiṃsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu, mattā samānā pamādaṃ āpajjiṃsu, pamattā samānā yathākāmakaraṇīyā ahesuṃ mārassa amusmiṃ nivāpe amusmiñca lokāmise. Evañhi te, bhikkhave, dutiyāpi samaṇabrāhmaṇā na parimucciṃsu mārassa iddhānubhāvā. Seyyathāpi te, bhikkhave, dutiyā migajātā tathūpame ahaṃ ime dutiye samaṇabrāhmaṇe vadāmi.

    २६९. ‘‘तत्र, भिक्खवे, ततिया समणब्राह्मणा एवं समचिन्तेसुं – ‘ये खो ते पठमा समणब्राह्मणा अमुं निवापं निवुत्तं मारस्स अमूनि च लोकामिसानि…पे॰…। एवञ्हि ते पठमा समणब्राह्मणा न परिमुच्‍चिंसु मारस्स इद्धानुभावा। येपि ते दुतिया समणब्राह्मणा एवं समचिन्तेसुं – ‘ये खो ते पठमा समणब्राह्मणा अमुं निवापं निवुत्तं मारस्स अमूनि च लोकामिसानि…पे॰…। एवञ्हि ते पठमा समणब्राह्मणा न परिमुच्‍चिंसु मारस्स इद्धानुभावा। यंनून मयं सब्बसो निवापभोजना लोकामिसा पटिविरमेय्याम, भयभोगा पटिविरता अरञ्‍ञायतनानि अज्झोगाहेत्वा विहरेय्यामा’ति। ते सब्बसो निवापभोजना लोकामिसा पटिविरमिंसु। भयभोगा पटिविरता अरञ्‍ञायतनानि अज्झोगाहेत्वा विहरिंसु। ते तत्थ साकभक्खापि अहेसुं…पे॰… पवत्तफलभोजी। तेसं गिम्हानं पच्छिमे मासे तिणोदकसङ्खये अधिमत्तकसिमानं पत्तो कायो होति। तेसं अधिमत्तकसिमानं पत्तकायानं बलवीरियं परिहायि, बलवीरिये परिहीने चेतोविमुत्ति परिहायि, चेतोविमुत्तिया परिहीनाय तमेव निवापं निवुत्तं मारस्स पच्‍चागमिंसु तानि च लोकामिसानि। ते तत्थ अनुपखज्‍ज मुच्छिता भोजनानि भुञ्‍जिंसु। ते तत्थ अनुपखज्‍ज मुच्छिता भोजनानि भुञ्‍जमाना मदं आपज्‍जिंसु, मत्ता समाना पमादं आपज्‍जिंसु, पमत्ता समाना यथाकामकरणीया अहेसुं मारस्स अमुस्मिं निवापे अमुस्मिञ्‍च लोकामिसे। एवञ्हि ते दुतियापि समणब्राह्मणा न परिमुच्‍चिंसु मारस्स इद्धानुभावा। यंनून मयं अमुं निवापं निवुत्तं मारस्स अमूनि च लोकामिसानि उपनिस्साय आसयं कप्पेय्याम, तत्रासयं कप्पेत्वा अमुं निवापं निवुत्तं मारस्स अमूनि च लोकामिसानि अननुपखज्‍ज अमुच्छिता भोजनानि भुञ्‍जिस्साम, अननुपखज्‍ज अमुच्छिता भोजनानि भुञ्‍जमाना न मदं आपज्‍जिस्साम, अमत्ता समाना न पमादं आपज्‍जिस्साम, अप्पमत्ता समाना न यथाकामकरणीया भविस्साम मारस्स अमुस्मिं निवापे अमुस्मिञ्‍च लोकामिसे’’ति।

    269. ‘‘Tatra, bhikkhave, tatiyā samaṇabrāhmaṇā evaṃ samacintesuṃ – ‘ye kho te paṭhamā samaṇabrāhmaṇā amuṃ nivāpaṃ nivuttaṃ mārassa amūni ca lokāmisāni…pe…. Evañhi te paṭhamā samaṇabrāhmaṇā na parimucciṃsu mārassa iddhānubhāvā. Yepi te dutiyā samaṇabrāhmaṇā evaṃ samacintesuṃ – ‘ye kho te paṭhamā samaṇabrāhmaṇā amuṃ nivāpaṃ nivuttaṃ mārassa amūni ca lokāmisāni…pe…. Evañhi te paṭhamā samaṇabrāhmaṇā na parimucciṃsu mārassa iddhānubhāvā. Yaṃnūna mayaṃ sabbaso nivāpabhojanā lokāmisā paṭivirameyyāma, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhetvā vihareyyāmā’ti. Te sabbaso nivāpabhojanā lokāmisā paṭiviramiṃsu. Bhayabhogā paṭiviratā araññāyatanāni ajjhogāhetvā vihariṃsu. Te tattha sākabhakkhāpi ahesuṃ…pe… pavattaphalabhojī. Tesaṃ gimhānaṃ pacchime māse tiṇodakasaṅkhaye adhimattakasimānaṃ patto kāyo hoti. Tesaṃ adhimattakasimānaṃ pattakāyānaṃ balavīriyaṃ parihāyi, balavīriye parihīne cetovimutti parihāyi, cetovimuttiyā parihīnāya tameva nivāpaṃ nivuttaṃ mārassa paccāgamiṃsu tāni ca lokāmisāni. Te tattha anupakhajja mucchitā bhojanāni bhuñjiṃsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu, mattā samānā pamādaṃ āpajjiṃsu, pamattā samānā yathākāmakaraṇīyā ahesuṃ mārassa amusmiṃ nivāpe amusmiñca lokāmise. Evañhi te dutiyāpi samaṇabrāhmaṇā na parimucciṃsu mārassa iddhānubhāvā. Yaṃnūna mayaṃ amuṃ nivāpaṃ nivuttaṃ mārassa amūni ca lokāmisāni upanissāya āsayaṃ kappeyyāma, tatrāsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjissāma, amattā samānā na pamādaṃ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma mārassa amusmiṃ nivāpe amusmiñca lokāmise’’ti.

    ‘‘ते अमुं निवापं निवुत्तं मारस्स अमूनि च लोकामिसानि उपनिस्साय आसयं कप्पयिंसु। तत्रासयं कप्पेत्वा अमुं निवापं निवुत्तं मारस्स अमूनि च लोकामिसानि अननुपखज्‍ज अमुच्छिता भोजनानि भुञ्‍जिंसु। ते तत्थ अननुपखज्‍ज अमुच्छिता भोजनानि भुञ्‍जमाना न मदं आपज्‍जिंसु, अमत्ता समाना न पमादं आपज्‍जिंसु, अप्पमत्ता समाना न यथाकामकरणीया अहेसुं मारस्स अमुस्मिं निवापे अमुस्मिञ्‍च लोकामिसे । अपि च खो एवंदिट्ठिका अहेसुं – सस्सतो लोको इतिपि, असस्सतो लोको इतिपि; अन्तवा लोको इतिपि, अनन्तवा लोको इतिपि; तं जीवं तं सरीरं इतिपि, अञ्‍ञं जीवं अञ्‍ञं सरीरं इतिपि; होति तथागतो परं मरणा इतिपि, न होति तथागतो परं मरणा इतिपि, होति च न च होति तथागतो परं मरणा इतिपि, नेव होति न न होति तथागतो परं मरणा इतिपि । एवञ्हि ते, भिक्खवे, ततियापि समणब्राह्मणा न परिमुच्‍चिंसु मारस्स इद्धानुभावा। सेय्यथापि ते, भिक्खवे, ततिया मिगजाता तथूपमे अहं इमे ततिये समणब्राह्मणे वदामि।

    ‘‘Te amuṃ nivāpaṃ nivuttaṃ mārassa amūni ca lokāmisāni upanissāya āsayaṃ kappayiṃsu. Tatrāsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjiṃsu. Te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjiṃsu, amattā samānā na pamādaṃ āpajjiṃsu, appamattā samānā na yathākāmakaraṇīyā ahesuṃ mārassa amusmiṃ nivāpe amusmiñca lokāmise . Api ca kho evaṃdiṭṭhikā ahesuṃ – sassato loko itipi, asassato loko itipi; antavā loko itipi, anantavā loko itipi; taṃ jīvaṃ taṃ sarīraṃ itipi, aññaṃ jīvaṃ aññaṃ sarīraṃ itipi; hoti tathāgato paraṃ maraṇā itipi, na hoti tathāgato paraṃ maraṇā itipi, hoti ca na ca hoti tathāgato paraṃ maraṇā itipi, neva hoti na na hoti tathāgato paraṃ maraṇā itipi . Evañhi te, bhikkhave, tatiyāpi samaṇabrāhmaṇā na parimucciṃsu mārassa iddhānubhāvā. Seyyathāpi te, bhikkhave, tatiyā migajātā tathūpame ahaṃ ime tatiye samaṇabrāhmaṇe vadāmi.

    २७०. ‘‘तत्र, भिक्खवे, चतुत्था समणब्राह्मणा एवं समचिन्तेसुं – ‘ये खो ते पठमा समणब्राह्मणा अमुं निवापं निवुत्तं मारस्स…पे॰…। एवञ्हि ते पठमा समणब्राह्मणा न परिमुच्‍चिंसु मारस्स इद्धानुभावा। येपि ते दुतिया समणब्राह्मणा एवं समचिन्तेसुं – ‘ये खो ते पठमा समणब्राह्मणा…पे॰…। एवञ्हि ते पठमा समणब्राह्मणा न परिमुच्‍चिंसु मारस्स इद्धानुभावा। यंनून मयं सब्बसो निवापभोजना लोकामिसा पटिविरमेय्याम भयभोगा पटिविरता अरञ्‍ञायतनानि अज्झोगाहेत्वा विहरेय्यामा’ति। ते सब्बसो निवापभोजना लोकामिसा पटिविरमिंसु…पे॰…। एवञ्हि ते दुतियापि समणब्राह्मणा न परिमुच्‍चिंसु मारस्स इद्धानुभावा। येपि ते ततिया समणब्राह्मणा एवं समचिन्तेसुं ये खो ते पठमा समणब्राह्मणा …पे॰…। एवञ्हि ते पठमा समणब्राह्मणा न परिमुच्‍चिंसु मारस्स इद्धानुभावा। येपि ते दुतिया समणब्राह्मणा एवं समचिन्तेसुं ये खो ते पठमा समणब्राह्मणा…पे॰…। एवञ्हि ते पठमा समणब्राह्मणा न परिमुच्‍चिंसु मारस्स इद्धानुभावा। यंनून मयं सब्बसो निवापभोजना लोकामिसा पटिविरमेय्याम, भयभोगा पटिविरता अरञ्‍ञायतनानि अज्झोगाहेत्वा विहरेय्यामा’ति। ते सब्बसो निवापभोजना लोकामिसा पटिविरमिंसु…पे॰…। एवञ्हि ते दुतियापि समणब्राह्मणा न परिमुच्‍चिंसु मारस्स इद्धानुभावा। यंनून मयं अमुं निवापं निवुत्तं मारस्स अमूनि च लोकामिसानि उपनिस्साय आसयं कप्पेय्याम। तत्रासयं कप्पेत्वा अमुं निवापं निवुत्तं मारस्स अमूनि च लोकामिसानि अननुपखज्‍ज अमुच्छिता भोजनानि भुञ्‍जिस्साम, अननुपखज्‍ज अमुच्छिता भोजनानि भुञ्‍जमाना न मदं आपज्‍जिस्साम, अमत्ता समाना न पमादं आपज्‍जिस्साम, अप्पमत्ता समाना न यथाकामकरणीया भविस्साम मारस्स अमुस्मिं निवापे अमुस्मिञ्‍च लोकामिसेति।

    270. ‘‘Tatra, bhikkhave, catutthā samaṇabrāhmaṇā evaṃ samacintesuṃ – ‘ye kho te paṭhamā samaṇabrāhmaṇā amuṃ nivāpaṃ nivuttaṃ mārassa…pe…. Evañhi te paṭhamā samaṇabrāhmaṇā na parimucciṃsu mārassa iddhānubhāvā. Yepi te dutiyā samaṇabrāhmaṇā evaṃ samacintesuṃ – ‘ye kho te paṭhamā samaṇabrāhmaṇā…pe…. Evañhi te paṭhamā samaṇabrāhmaṇā na parimucciṃsu mārassa iddhānubhāvā. Yaṃnūna mayaṃ sabbaso nivāpabhojanā lokāmisā paṭivirameyyāma bhayabhogā paṭiviratā araññāyatanāni ajjhogāhetvā vihareyyāmā’ti. Te sabbaso nivāpabhojanā lokāmisā paṭiviramiṃsu…pe…. Evañhi te dutiyāpi samaṇabrāhmaṇā na parimucciṃsu mārassa iddhānubhāvā. Yepi te tatiyā samaṇabrāhmaṇā evaṃ samacintesuṃ ye kho te paṭhamā samaṇabrāhmaṇā …pe…. Evañhi te paṭhamā samaṇabrāhmaṇā na parimucciṃsu mārassa iddhānubhāvā. Yepi te dutiyā samaṇabrāhmaṇā evaṃ samacintesuṃ ye kho te paṭhamā samaṇabrāhmaṇā…pe…. Evañhi te paṭhamā samaṇabrāhmaṇā na parimucciṃsu mārassa iddhānubhāvā. Yaṃnūna mayaṃ sabbaso nivāpabhojanā lokāmisā paṭivirameyyāma, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhetvā vihareyyāmā’ti. Te sabbaso nivāpabhojanā lokāmisā paṭiviramiṃsu…pe…. Evañhi te dutiyāpi samaṇabrāhmaṇā na parimucciṃsu mārassa iddhānubhāvā. Yaṃnūna mayaṃ amuṃ nivāpaṃ nivuttaṃ mārassa amūni ca lokāmisāni upanissāya āsayaṃ kappeyyāma. Tatrāsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjissāma, amattā samānā na pamādaṃ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma mārassa amusmiṃ nivāpe amusmiñca lokāmiseti.

    ‘‘ते अमुं निवापं निवुत्तं मारस्स अमूनि च लोकामिसानि उपनिस्साय आसयं कप्पयिंसु। तत्रासयं कप्पेत्वा अमुं निवापं निवुत्तं मारस्स अमूनि च लोकामिसानि अननुपखज्‍ज अमुच्छिता भोजनानि भुञ्‍जिंसु। ते तत्थ अननुपखज्‍ज अमुच्छिता भोजनानि भुञ्‍जमाना न मदं आपज्‍जिंसु। अमत्ता समाना न पमादं आपज्‍जिंसु। अप्पमत्ता समाना न यथाकामकरणीया अहेसुं मारस्स अमुस्मिं निवापे अमुस्मिञ्‍च लोकामिसे। अपि च खो एवंदिट्ठिका अहेसुं सस्सतो लोको इतिपि…पे॰… नेव होति न न होति तथागतो परं मरणा इतिपि। एवञ्हि ते ततियापि समणब्राह्मणा न परिमुच्‍चिंसु मारस्स इद्धानुभावा। यंनून मयं यत्थ अगति मारस्स च मारपरिसाय च तत्रासयं कप्पेयाम। तत्रासयं कप्पेत्वा अमुं निवापं निवुत्तं मारस्स अमूनि च लोकामिसानि अननुपखज्‍ज अमुच्छिता भोजनानि भुञ्‍जिस्साम, अननुपखज्‍ज अमुच्छिता भोजनानि भुञ्‍जमाना न मदं आपज्‍जिस्साम, अमत्ता समाना न पमादं आपज्‍जिस्साम, अप्पमत्ता समाना न यथाकामकरणीया भविस्साम मारस्स अमुस्मिं निवापे अमुस्मिञ्‍च लोकामिसेति।

    ‘‘Te amuṃ nivāpaṃ nivuttaṃ mārassa amūni ca lokāmisāni upanissāya āsayaṃ kappayiṃsu. Tatrāsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjiṃsu. Te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjiṃsu. Amattā samānā na pamādaṃ āpajjiṃsu. Appamattā samānā na yathākāmakaraṇīyā ahesuṃ mārassa amusmiṃ nivāpe amusmiñca lokāmise. Api ca kho evaṃdiṭṭhikā ahesuṃ sassato loko itipi…pe… neva hoti na na hoti tathāgato paraṃ maraṇā itipi. Evañhi te tatiyāpi samaṇabrāhmaṇā na parimucciṃsu mārassa iddhānubhāvā. Yaṃnūna mayaṃ yattha agati mārassa ca māraparisāya ca tatrāsayaṃ kappeyāma. Tatrāsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjissāma, amattā samānā na pamādaṃ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma mārassa amusmiṃ nivāpe amusmiñca lokāmiseti.

    ‘‘ते यत्थ अगति मारस्स च मारपरिसाय च तत्रासयं कप्पयिंसु। तत्रासयं कप्पेत्वा अमुं निवापं निवुत्तं मारस्स अमूनि च लोकामिसानि अननुपखज्‍ज अमुच्छिता भोजनानि भुञ्‍जिंसु, ते तत्थ अननुपखज्‍ज अमुच्छिता भोजनानि भुञ्‍जमाना न मदं आपज्‍जिंसु, अमत्ता समाना न पमादं आपज्‍जिंसु, अप्पमत्ता समाना न यथाकामकरणीया अहेसुं मारस्स अमुस्मिं निवापे अमुस्मिञ्‍च लोकामिसे। एवञ्हि ते, भिक्खवे, चतुत्था समणब्राह्मणा परिमुच्‍चिंसु मारस्स इद्धानुभावा। सेय्यथापि ते, भिक्खवे, चतुत्था मिगजाता तथूपमे अहं इमे चतुत्थे समणब्राह्मणे वदामि।

    ‘‘Te yattha agati mārassa ca māraparisāya ca tatrāsayaṃ kappayiṃsu. Tatrāsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjiṃsu, te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjiṃsu, amattā samānā na pamādaṃ āpajjiṃsu, appamattā samānā na yathākāmakaraṇīyā ahesuṃ mārassa amusmiṃ nivāpe amusmiñca lokāmise. Evañhi te, bhikkhave, catutthā samaṇabrāhmaṇā parimucciṃsu mārassa iddhānubhāvā. Seyyathāpi te, bhikkhave, catutthā migajātā tathūpame ahaṃ ime catutthe samaṇabrāhmaṇe vadāmi.

    २७१. ‘‘कथञ्‍च, भिक्खवे, अगति मारस्स च मारपरिसाय च? इध, भिक्खवे, भिक्खु विविच्‍चेव कामेहि विविच्‍च अकुसलेहि धम्मेहि सवितक्‍कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्‍ज विहरति। अयं वुच्‍चति, भिक्खवे, भिक्खु अन्धमकासि मारं, अपदं वधित्वा मारचक्खुं अदस्सनं गतो पापिमतो।

    271. ‘‘Kathañca, bhikkhave, agati mārassa ca māraparisāya ca? Idha, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave, bhikkhu andhamakāsi māraṃ, apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato.

    ‘‘पुन चपरं, भिक्खवे, भिक्खु वितक्‍कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्‍कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्‍ज विहरति। अयं वुच्‍चति, भिक्खवे…पे॰… पापिमतो।

    ‘‘Puna caparaṃ, bhikkhave, bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave…pe… pāpimato.

    ‘‘पुन चपरं, भिक्खवे, भिक्खु पीतिया च विरागा उपेक्खको च विहरति सतो च सम्पजानो, सुखञ्‍च कायेन पटिसंवेदेति यं तं अरिया आचिक्खन्ति ‘उपेक्खको सतिमा सुखविहारी’ति ततियं झानं उपसम्पज्‍ज विहरति। अयं वुच्‍चति, भिक्खवे…पे॰… पापिमतो।

    ‘‘Puna caparaṃ, bhikkhave, bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti yaṃ taṃ ariyā ācikkhanti ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave…pe… pāpimato.

    ‘‘पुन चपरं, भिक्खवे, भिक्खु सुखस्स च पहाना दुक्खस्स च पहाना, पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा, अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्‍ज विहरति। अयं वुच्‍चति, भिक्खवे…पे॰… पापिमतो।

    ‘‘Puna caparaṃ, bhikkhave, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaṃ atthaṅgamā, adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave…pe… pāpimato.

    ‘‘पुन चपरं, भिक्खवे, भिक्खु सब्बसो रूपसञ्‍ञानं समतिक्‍कमा पटिघसञ्‍ञानं अत्थङ्गमा नानत्तसञ्‍ञानं अमनसिकारा ‘अनन्तो आकासो’ति आकासानञ्‍चायतनं उपसम्पज्‍ज विहरति। अयं वुच्‍चति, भिक्खवे…पे॰… पापिमतो।

    ‘‘Puna caparaṃ, bhikkhave, bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave…pe… pāpimato.

    ‘‘पुन चपरं, भिक्खवे, भिक्खु सब्बसो आकासानञ्‍चायतनं समतिक्‍कम्म ‘अनन्तं विञ्‍ञाण’न्ति विञ्‍ञाणञ्‍चायतनं उपसम्पज्‍ज विहरति। अयं वुच्‍चति, भिक्खवे…पे॰… पापिमतो।

    ‘‘Puna caparaṃ, bhikkhave, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇa’nti viññāṇañcāyatanaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave…pe… pāpimato.

    ‘‘पुन चपरं, भिक्खवे, भिक्खु सब्बसो विञ्‍ञाणञ्‍चायतनं समतिक्‍कम्म ‘नत्थि किञ्‍ची’ति आकिञ्‍चञ्‍ञायतनं उपसम्पज्‍ज विहरति। अयं वुच्‍चति, भिक्खवे…पे॰… पापिमतो।

    ‘‘Puna caparaṃ, bhikkhave, bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave…pe… pāpimato.

    ‘‘पुन चपरं, भिक्खवे, भिक्खु सब्बसो आकिञ्‍चञ्‍ञायतनं समतिक्‍कम्म नेवसञ्‍ञानासञ्‍ञायतनं उपसम्पज्‍ज विहरति। अयं वुच्‍चति, भिक्खवे…पे॰… पापिमतो।

    ‘‘Puna caparaṃ, bhikkhave, bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave…pe… pāpimato.

    ‘‘पुन चपरं, भिक्खवे, भिक्खु सब्बसो नेवसञ्‍ञानासञ्‍ञायतनं समतिक्‍कम्म सञ्‍ञावेदयितनिरोधं उपसम्पज्‍ज विहरति। पञ्‍ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ति। अयं वुच्‍चति, भिक्खवे, भिक्खु अन्धमकासि मारं, अपदं वधित्वा मारचक्खुं अदस्सनं गतो पापिमतो तिण्णो लोके विसत्तिक’’न्ति।

    ‘‘Puna caparaṃ, bhikkhave, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ayaṃ vuccati, bhikkhave, bhikkhu andhamakāsi māraṃ, apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato tiṇṇo loke visattika’’nti.

    इदमवोच भगवा। अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति।

    Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

    निवापसुत्तं निट्ठितं पञ्‍चमं।

    Nivāpasuttaṃ niṭṭhitaṃ pañcamaṃ.







    Footnotes:
    1. दण्डवागुराहि (स्या॰)
    2. daṇḍavāgurāhi (syā.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ५. निवापसुत्तवण्णना • 5. Nivāpasuttavaṇṇanā

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / ५. निवापसुत्तवण्णना • 5. Nivāpasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact