Library / Tipiṭaka / д̇ибидага • Tipiṭaka / саарад̇т̇ад̣̇ийбаний-дийгаа • Sāratthadīpanī-ṭīkā |
он̣ирагкагат̇ааван̣н̣анаа
Oṇirakkhakathāvaṇṇanā
он̣ирагкагат̇ааяам̣ он̣инд̇и он̣ийд̇ам̣, аанийд̇анд̇и ад̇т̇о. ‘‘он̣ирагкасса санд̇игз табид̇ам̣ бхан̣д̣ам̣ убанид̇хи вияа сан̇г̇обанад̇т̇ааяа анигкибид̇ваа мухуд̇д̇ам̣ ологанад̇т̇ааяа табид̇ад̇д̇аа д̇асса таанаажааванамад̇д̇зна баарааж̇игам̣ ж̇анзд̇ий’’д̇и вад̣̇анд̇и.
Oṇirakkhakathāyaṃ oṇinti oṇītaṃ, ānītanti attho. ‘‘Oṇirakkhassa santike ṭhapitaṃ bhaṇḍaṃ upanidhi viya saṅgopanatthāya anikkhipitvā muhuttaṃ olokanatthāya ṭhapitattā tassa ṭhānācāvanamattena pārājikaṃ janetī’’ti vadanti.