Library / Tipiṭaka / तिपिटक • Tipiṭaka / संयुत्तनिकाय (टीका) • Saṃyuttanikāya (ṭīkā) |
११. पभङ्गुसुत्तवण्णना
11. Pabhaṅgusuttavaṇṇanā
३२. पभिज्जनसभावन्ति खणे खणे पभङ्गुसभावं।
32.Pabhijjanasabhāvanti khaṇe khaṇe pabhaṅgusabhāvaṃ.
पभङ्गुसुत्तवण्णना निट्ठिता।
Pabhaṅgusuttavaṇṇanā niṭṭhitā.
भारवग्गवण्णना निट्ठिता।
Bhāravaggavaṇṇanā niṭṭhitā.
Related texts:
तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / संयुत्तनिकाय • Saṃyuttanikāya / ११. पभङ्गुसुत्तं • 11. Pabhaṅgusuttaṃ
अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / संयुत्तनिकाय (अट्ठकथा) • Saṃyuttanikāya (aṭṭhakathā) / ११. पभङ्गुसुत्तवण्णना • 11. Pabhaṅgusuttavaṇṇanā