Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཨངྒུཏྟརནིཀཱཡ • Aṅguttaranikāya |
༣. པདྷཱནསུཏྟཾ
3. Padhānasuttaṃ
༡༣. ‘‘ཙཏྟཱརིམཱནི, བྷིཀྑཝེ, སམྨཔྤདྷཱནཱནི། ཀཏམཱནི ཙཏྟཱརི? ཨིདྷ, བྷིཀྑཝེ, བྷིཀྑུ ཨནུཔྤནྣཱནཾ པཱཔཀཱནཾ ཨཀུསལཱནཾ དྷམྨཱནཾ ཨནུཔྤཱདཱཡ ཚནྡཾ ཛནེཏི ཝཱཡམཏི ཝཱིརིཡཾ ཨཱརབྷཏི ཙིཏྟཾ པགྒཎྷཱཏི པདཧཏི; ཨུཔྤནྣཱནཾ པཱཔཀཱནཾ ཨཀུསལཱནཾ དྷམྨཱནཾ པཧཱནཱཡ ཚནྡཾ ཛནེཏི ཝཱཡམཏི ཝཱིརིཡཾ ཨཱརབྷཏི ཙིཏྟཾ པགྒཎྷཱཏི པདཧཏི; ཨནུཔྤནྣཱནཾ ཀུསལཱནཾ དྷམྨཱནཾ ཨུཔྤཱདཱཡ ཚནྡཾ ཛནེཏི ཝཱཡམཏི ཝཱིརིཡཾ ཨཱརབྷཏི ཙིཏྟཾ པགྒཎྷཱཏི པདཧཏི; ཨུཔྤནྣཱནཾ ཀུསལཱནཾ དྷམྨཱནཾ ཋིཏིཡཱ ཨསམྨོསཱཡ བྷིཡྻོབྷཱཝཱཡ ཝེཔུལླཱཡ བྷཱཝནཱཡ པཱརིཔཱུརིཡཱ ཚནྡཾ ཛནེཏི ཝཱཡམཏི ཝཱིརིཡཾ ཨཱརབྷཏི ཙིཏྟཾ པགྒཎྷཱཏི པདཧཏི། ཨིམཱནི ཁོ, བྷིཀྑཝེ, ཙཏྟཱརི སམྨཔྤདྷཱནཱནཱི’’ཏི།
13. ‘‘Cattārimāni, bhikkhave, sammappadhānāni. Katamāni cattāri? Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Imāni kho, bhikkhave, cattāri sammappadhānānī’’ti.
‘‘སམྨཔྤདྷཱནཱ མཱརདྷེཡྻཱབྷིབྷཱུཏཱ,
‘‘Sammappadhānā māradheyyābhibhūtā,
ཏེ ཨསིཏཱ ཛཱཏིམརཎབྷཡསྶ པཱརགཱུ།
Te asitā jātimaraṇabhayassa pāragū;
སབྦཾ ནམུཙིབལཾ ཨུཔཱཏིཝཏྟཱ ཏེ སུཁིཏཱ’’ཏི༎ ཏཏིཡཾ།
Sabbaṃ namucibalaṃ upātivattā te sukhitā’’ti. tatiyaṃ;
Footnotes:
Related texts:
ཨཊྛཀཐཱ • Aṭṭhakathā / སུཏྟཔིཊཀ (ཨཊྛཀཐཱ) • Suttapiṭaka (aṭṭhakathā) / ཨངྒུཏྟརནིཀཱཡ (ཨཊྛཀཐཱ) • Aṅguttaranikāya (aṭṭhakathā) / ༣. པདྷཱནསུཏྟཝཎྞནཱ • 3. Padhānasuttavaṇṇanā
ཊཱིཀཱ • Tīkā / སུཏྟཔིཊཀ (ཊཱིཀཱ) • Suttapiṭaka (ṭīkā) / ཨངྒུཏྟརནིཀཱཡ (ཊཱིཀཱ) • Aṅguttaranikāya (ṭīkā) / ༣. པདྷཱནསུཏྟཝཎྞནཱ • 3. Padhānasuttavaṇṇanā